1-500 | 501-833
Part, -
501 4 1 | III.468 - 469 {27/32} idam tu khalu anyatarasyāṅgrahaṇam
502 4 1 | 477 {14/81} <V>jñāpakam tu pūrvatra tadantāpratiṣedhasya</
503 4 1 | 40/81} <V>jātiśabdebhyaḥ tu atiprasaṅgaḥ</V> .~(4.1.
504 4 1 | 477 {41/81} jātiśabdebhyaḥ tu atiprasaṅgaḥ bhavati .~(
505 4 1 | 477 {43/81} <V>siddham tu jāteḥ anupasarjanatvāt </
506 4 1 | labhyeta kṛtam syāt tat tu na labhyam .~(4.1.14) P
507 4 1 | 483 - 484 {8/20} <V>kaṇvāt tu śakalaḥ pūrvaḥ </V>. kaṇvaśabdāt
508 4 1 | 484 {17/20} <V>kaṇvāt tu śakalaḥ pūrvaḥ .~(4.1.18.
509 4 1 | yadi api na ṅīṣ vibhāṣā kap tu vibhāṣā .~(4.1.25) P II.
510 4 1 | III.488 - 489 {10/31} yadā tu khalu bahuvrīhiḥ tadā na
511 4 1 | tarhi <V>antarvatpativatoḥ tu matubvatve nipātanāt</V> .~(
512 4 1 | āśāpatiḥ āsāpatnī .<V> siddham tu patyuḥ prātipadikaviśeṣaṇatvāt</
513 4 1 | 495 {16/38} <V>siddham tu āgamādeśānām aṅgataḥ strīprakaraṇe
514 4 1 | 493 - 495 {21/38} siddham tu āgamādeśānām aṅgataḥ vacanāt
515 4 1 | 509 {31/132} <V>siddham tu striyāḥ puṃśabdena abhidhānāt</
516 4 1 | 121/132} <V>avadātāyām tu ṅīpprasaṅgaḥ</V> .~(4.1.
517 4 1 | 509 {122/132} avadātāyām tu ṅīp prāpnoti .~(4.1.48)
518 4 1 | svāṅgasamudāyapratiṣedhārtham tu</V> .~(4.1.54.2) P II.222.
519 4 1 | mama viśeṣaḥ sānubandhaḥ tu viśeṣavān .~(4.1.78.2) P
520 4 1 | 119} <V>tathā prasāryeta tu vākpatiḥ te</V> .~(4.1.78.
521 4 1 | 540 {24/39} <V>siddham tu rauḍhyādiṣu upasaṅkhyānāt</
522 4 1 | bhāradvājīyāḥ paṭhanti <V>siddham tu kulākhyebhyaḥ loke gotrābhimatābhyaḥ</
523 4 1 | III.550 - 551 {25/26} iha tu khalu paūmsam iti nugvacanāt
524 4 1 | 7/24} <V>vipratiṣedhāt tu lukaḥ chavidhānam</V> .~(
525 4 1 | 557 {8/24} vipratiṣedhāt tu lukaḥ chaḥ bhaviṣyati .~(
526 4 1 | 563 {5/17} <V>siddham tu aviśeṣeṇa lugvacanam hali
527 4 1 | 26/59} <V>sāmānyacodanāḥ tu viśeṣeṣu</V> .~(4.1.92.2)
528 4 1 | 573 {27/59} sāmānyacodanāḥ tu viśeṣeṣu avatiṣṭhante .~(
529 4 1 | 573 {46/59} <V>siddham tu prajanasya vivakṣitatvāt</
530 4 1 | 574 - 590 {32/200} idam tu khalu na sidhyati gargasya
531 4 1 | 590 {75/200} devadattaḥ tu asya utpādayitā iti .~(4.
532 4 1 | III.574 - 590 {81/200} na tu jñāyate kaḥ ekaḥ bhavati
533 4 1 | 608 {25/41} <V>phinartham tu</V> .~(4.1.147) P II.260.
534 4 1 | 608 {26/41} phinartham tu ṇakāraḥ kartavyaḥ .~(4.1.
535 4 1 | puṃvadbhāvapratiṣedhārtham tu</V> .~(4.1.150) P II.261.
536 4 1 | 612 {8/13} <V>siddham tu udīcām vā ṇyavacanāt</V> .~(
537 4 1 | 612 - 613 {30/42} siddham tu ādiṣṭasya yuḍvacanāt .~(
538 4 1 | 613 - 614 {15/38} siddham tu ādiṣṭasya kuḍvacanāt .~(
539 4 1 | 617 - 619 {1/42} <V>jīvati tu vaṃśye yuvā iti pautraprabhṛtyapekṣam
540 4 1 | 617 - 619 {2/42} jīvati tu vaṃśye yuvā iti pautraprabhṛtyapekṣam
541 4 1 | apatyam eva abhisambadhyate na tu pautraprabhṛtisamānādhikaraṇam
542 4 1 | niyāmakaḥ bhaviṣyati : jīvati tu vaṃśye apatyam yuvasañjñam
543 4 2 | viśeṣaḥ gamyate aviśeṣaḥ api tu gamyate .~(4.2.4) P II.272.
544 4 2 | 640 {8/18} <V>siddham tu ubhayanirdeśāt</V> .~(4.
545 4 2 | III.642 - 643 {14/19} ṭhak tu vipratiṣedhāt</V> .~(4.2.
546 4 2 | III.642 - 643 {15/19} ṭhak tu bhavati vipratiṣedhena .~(
547 4 2 | 648 {7/11} <V>śīghratve tu</V> .~(4.2.49) P II.281.
548 4 2 | adhīte vetti api asau yaḥ tu vetti adhīte api asau .~(
549 4 2 | 657 {17/31} <V>siddham tu proktādhikāre tadviṣayavacanāt</
550 4 2 | 664 {12/40} <V>siddham tu ādiṣṭasya kuḍvacanāt</V> .~(
551 4 2 | 671 {4/6} <V>kukṣigrīvāt tu kan ḍhañaḥ</V> .~(4.2.96)
552 4 3 | 304.5 {13/22} <V>siddham tu ādiṣṭasya tuḍvacanāt</V> .~(
553 4 3 | III.695 - 696 {21/42} yadā tu anyā vibhaktiḥ tadā na sidhyati .~(
554 4 3 | 696 {33/42} <V>siddham tu ādiṣṭasya tuḍvacanāt</V> .~(
555 4 3 | III.700 - 701 {16/36} idam tu na sidhyati : aulūkhalaḥ
556 4 3 | III.700 - 701 {34/36} yāni tu etāni nirapavādāni arthāpadeśāni
557 4 3 | 709 - 710 {27/32} kva cit tu kā cit prasṛtatarā gatiḥ
558 4 3 | yadi api arthaḥ nityaḥ yā tu asau varṇānupūrvī sa anityā .~(
559 4 3 | III.718 {11/18} paśyati tu ācāryaḥ na antevāsyantevāsibhyaḥ
560 4 3 | 722 {9/64} <V>siddham tu yadyogā ṣaṣṭhī tatra</V> .~(
561 4 3 | 722 {19/64} <V>siddham tu parigaṇanāt</V> .~(4.3.120)
562 4 3 | liṅgapuṃvadbhāvapratiṣedhārtham tu</V> .~(4.3.127.2) P II.319.
563 4 3 | liṅgapuṃvadbhāvapratiṣedhārtham tu ṇakāraḥ kartavyaḥ .~(4.3.
564 4 3 | 731 - 733 {31/35} paśyati tu ācāryaḥ yāvati eva dvitīyasya
565 4 3 | tarhi vikārāvayavaśabdaḥ api tu asti .~(4.3.155) P II.324.
566 4 4 | R III.748 {15/16} yasya tu vidheḥ nimittam eva na asau
567 4 4 | anarthakam savarṇadīrghatvasya tu nimittam eva .~(4.4.60)
568 5 1 | 7 - 10 {8/33} <V>siddham tu śākhādiṣu vacanāt hrasvatvam
569 5 1 | 10 {29/33} <V>nabhyāt tu lugvacanam </V>. nabhyāt
570 5 1 | lugvacanam </V>. nabhyāt tu luk vaktavyaḥ .~(5.1.2.2)
571 5 1 | 17 - 19 {7/46} <V>siddham tu kṛdantasya svārthe añvacanāt </
572 5 1 | 19 {45/46} aupadheyam tu na sidhyati .~(5.1.13) P
573 5 1 | 22 - 25 {13/31} parimāṇam tu sarvataḥ .~(5.1.19.1) P
574 5 1 | 25 {19/31} <V>parimāṇam tu sarvataḥ </V>. sarvataḥ
575 5 1 | 22 - 25 {22/31} <V>āyāmaḥ tu pramāṇam syāt </V>. āyāmavivakṣāyām
576 5 1 | 25 {23/31} saṅkhyā bāhyā tu sarvataḥ .~(5.1.19.1) P
577 5 1 | 46 {40/73} jīvitaparimāṇe tu upasaṅkhyānam kartavyam .~(
578 5 1 | bhavitavyam ca viṃśatigavam tu na sidhyati .~(5.1.59) P
579 5 1 | puruṣāḥ yudhyante guṇaḥ tu khalu prādhānyena vivakṣitaḥ .~(
580 5 1 | 60 - 61 {7/16} <V>siddham tu caturthīnirdeśāt</V> .~(
581 5 1 | 93 {6/100} <V>siddham tu yasya guṇasya bhāvāt dravye
582 5 1 | śabdādibhyaḥ dravyam tat tu anumānagamyam .~(5.1.119.
583 5 1 | IV.93 - 95 {44/59} idam tu ayuktam apaśutām iti .~(
584 5 2 | 108 {7/14} <V>siddham tu pūrvapadasya yalopavacanāt</
585 5 2 | IV.111 - 112 {16/23} idam tu na sidhyati .~(5.2.28) P
586 5 2 | 125 {17/26} <V>siddham tu pañcamīnirdeśāt</V> .~(5.
587 5 2 | 126 - 129 {42/47} kva cit tu kā cit prasṛtatarā gatiḥ
588 5 2 | 133 {5/50} <V>siddham tu saṅkhyāpūraṇe iti vacanāt</
589 5 2 | 133 {45/50} tasyāḥ pūrvā tu yā saṅkhyā tasyāḥ [R tasyām ]
590 5 2 | 140 {6/34} <V>siddham tu prātipadikavijñānāt</V> .~(
591 5 2 | IV.141 - 142 {5/9} idam tu na sidhyati .~(5.2.73) P
592 5 2 | 144 {6/16} <V>siddham tu tadvannirdeśāt luk ca</V> .~(
593 5 2 | 153 {13/43} bhavati na tu etasmin vākye .~(5.2.94.
594 5 2 | 153 - 156 {18/56} ākṛtiḥ tu pratyekam parisamāpyate .~(
595 5 2 | 153 - 156 {39/56} kriyate tu idānīm taddhitavidhau astigrahaṇam .~(
596 5 3 | IV.188 -190 {10/35} yatu tu khalu ākārāntau tadā na
597 5 3 | 190 {28/35} puṃvadbhāvaḥ tu prāpnoti .~(5.3.28) P II.
598 5 3 | 197 {7/31} <V>siddham tu saṅkhyādeśavacanāt</V> .~(
599 5 3 | asti ekam śauklyam tat tu viśeṣavat .~(5.3.55.1) P
600 5 3 | 215 {25/31} <V>siddham tu guṇapradhānatvāt</V> .~(
601 5 3 | 220 {17/47} <V>siddham tu kriyāpradhānatvāt</V> .~(
602 5 3 | 222 {6/15} <V>siddham tu prakṛtyarthavaiśiṣṭyavacanāt</
603 5 3 | 226 {22/74} <V>siddham tu tatsambandhe uttarapadārthe
604 5 3 | 226 {60/74} <V>siddham tu āśaṃsāyām bhūtavadvacanāt</
605 5 3 | 237 {27/41} <V>siddham tu yena kutsitādivacanam tadyuktāt
606 5 3 | 2 - 4 R IV.244 {9/9} yāḥ tu etāḥ sampratipūjārthāḥ tāsu
607 5 4 | anuvartate abhyāvṛttigrahaṇam na tu punaḥ punaḥ āvṛttiḥ abhyāvṛttiḥ .~(
608 5 4 | na avyayībhāvāt ataḥ am tu apañcamyāḥ iti eṣaḥ vidhiḥ
609 5 4 | IV.266 - 267 {5/15} idam tu na sidhyati .~(5.4.74) P
610 5 4 | IV.266 - 267 {9/15} idam tu na sidhyati .~(5.4.74) P
611 6 1 | dvirvacane rūpam siddham doṣāḥ tu santi .~(6.1.1.1) P III.
612 6 1 | 287 {94/130} <V>siddham tu tatsamudāyaikāctvāt śāstrāhāneḥ</
613 6 1 | 287 {123/130} <V>siddham tu tadguṇasaṃvijñānāt pāṇineḥ
614 6 1 | numaḥ sarvanāmasthāne prāk tu sarvanāmasthānotpatteḥ ekādeśaḥ .~(
615 6 1 | 326 {14/36} <V>siddham tu uttarapadavacanāt</V> .~(
616 6 1 | 344 {62/65} yogavibhāgaḥ tu kartavyaḥ eva .~(6.1.32 -
617 6 1 | 345 - 347 {23/61} paśyati tu ācāryaḥ na sarvasya yaṇaḥ
618 6 1 | api ātaḥ iti ucyate ātaḥ tu vijñāyate .~(6.1.50.1) P
619 6 1 | ca ātaḥ iti ucyate ātaḥ tu vijñāyate .~(6.1.50.1) P
620 6 1 | 361 - 363 {51/53} śabdaḥ tu khalu yena yena viśeṣeṇa
621 6 1 | IV.380 - 383 {20/66} tat tu na labhyate .~(6.1.69.1)
622 6 1 | 19 R IV.384 {10/16} idam tu na sidhyati ta tā piṇḍānām
623 6 1 | IV.389 - 391 {21/49} idam tu na sidhyati .~(6.1.77.1)
624 6 1 | 402 {7/59} <V>siddham tu dharmopadeśane anavayavavijñānāt
625 6 1 | 23} ṣaṣṭhīnirdiṣṭārtham tu</V> .~(6.1.84.3) P III.58.
626 6 1 | 406 {15/32} <V>siddham tu pūrvaparādhikārāt</V> .~(
627 6 1 | 404 - 406 {29/32} yadā tu tam ubhau yugapat preṣayataḥ
628 6 1 | 118} <V>ekādeśaprasaṅgaḥ tu antaraṅgabalīyastvāt</V> .~(
629 6 1 | 411 {104/118} ekādeśaḥ tu prāpnoti .~(6.1.85.2) P
630 6 1 | 411 {118/118} paśyati tu ācāryaḥ pūrvapadottarapadyoḥ
631 6 1 | 2/31} pararūpaprakaraṇe tu , nu, iti etayoḥ vakārādau
632 6 1 | 5 R IV.434 - 435 {3/31} tu vai tvai , nu vai nvai .~(
633 6 1 | 5 R IV.434 - 435 {7/31} tu vāni , nu vāni .~(6.1.94)
634 6 1 | 9 R IV.437 {7/9} yadā tu khalu acchabdāntam tadā
635 6 1 | 446 {37/107} <V>ijgrahaṇam tu jñāpakam pararūpābhāvasya</
636 6 1 | 441 - 446 {44/107} paśyati tu ācāryaḥ na jaśśasoḥ pararūpam
637 6 1 | IV.449 - 450 {21/29} yaḥ tu tadāśrayam prāpnoti na tat
638 6 1 | 450 - 455 {39/103} idam tu na sidhyati : upopatuḥ ,
639 6 1 | siddham syāt .<V> svare doṣaḥ tu</V> .~(6.1.108.2) P III.
640 6 1 | 450 - 455 {47/103} svare tu doṣaḥ bhavati .~(6.1.108.
641 6 1 | V>āṅi pararūpavacanam tu jñāpakam antaraṅgabalīyastvāt</
642 6 1 | IV.461 - 463 {15/42} na tu idam lakṣaṇam asti .~(6.
643 6 1 | IV.461 - 463 {29/42} na tu idam lakṣaṇam asti .~(6.
644 6 1 | 464 - 465 {21/27} <V>tat tu tasmin prakṛtibhāvārtham</
645 6 1 | IV.464 - 465 {22/27} tat tu dvitīyam ajgrahaṇam kartavyam
646 6 1 | plutaprakṛtibhāvavacanam tu jñāpakam ekādeśāt plutaḥ
647 6 1 | 467 - 468 {8/26} hrasvānām tu khalu svarasandhiḥ prāpnoti .~(
648 6 1 | IV.471 - 478 {87/90} yaḥ tu asau dhātūpasargayoḥ abhisambandhaḥ
649 6 1 | 23/28} <V>udātte jñāpakam tu etat</V> .~(6.1.158.2) P
650 6 1 | 491 {26/92} <V>siddham tu ekānanudāttatvāt</V> .~(
651 6 1 | 491 {59/92} <V>siddham tu yasmin anudātte udāttavacanānarthakyam
652 6 1 | 491 {87/92} <V>siddham tu prakṛtisvarabalīyastvāt
653 6 1 | pratiṣedhaḥ na vaktavyaḥ doṣāḥ tu bhavanti .~(6.1.168.1) P
654 6 1 | 506 {4/10} <V>siddham tu yasmāt tṛtīyādiḥ tasya abhāvāt
655 6 1 | etat sau na asti prakṛtiḥ tu asya sau asti .~(6.1.168.
656 6 1 | prakṛtiḥ asti sau anekāc tu sā bhavati .~(6.1.169) P
657 6 1 | sidddhaḥ bhavati pratiṣedhaḥ tu na prāpnoti .~(6.1.182)
658 6 1 | IV.529 - 530 {21/32} iha tu prāpnoti .~(6.1.205) P III.
659 6 2 | V>nañsubhyām niyamārtham tu</V> .~(6.2.1) P III.121.
660 6 2 | 49/63} <V>udātte jñāpakam tu etat </V>. udātte etat jñāpakam
661 6 2 | nañsubhyām niyamārtham tu .~(6.2.1) P III.121.2 -
662 6 2 | 62/63} udātte jñāpakam tu etat .~(6.2.1) P III.121.
663 6 2 | 543 {4/29} <V>siddham tu lakṣaṇapratipadoktayoḥ pratipadoktasya
664 6 2 | 555 {28/61} <V>siddham tu gateḥ antodāttāprasaṅgāt</
665 6 2 | IV.573 {4/9} <V>siddham tu ubhayaniyamāt</V> .~(6.2.
666 6 3 | 9/11} katham janārdanaḥ tu ātmacaturthaḥ eva iti .~(
667 6 3 | jñāpakāt samāsaḥ syāt svaraḥ tu na sidhyati .~(6.3.10) P
668 6 3 | etat śakyate vaktum iha tu katham .~(6.3.42.2) P III.
669 6 3 | 627 {2/32} <V>anyaprakṛtiḥ tu amahān mahatprakṛtau mahān
670 6 3 | 627 {6/32} <V>puṃvattvam tu katham bhavet atra</V> .~(
671 6 3 | 32} <V>nivartyam āttvam tu manyante</V> .~(6.3.46.1)
672 6 3 | 622 - 627 {19/32} <V>yaḥ tu mahataḥ pratipadam samāsaḥ
673 6 3 | 627 {23/32} <V>śeṣavacanāt tu yaḥ asau pratyārambhāt kṛtaḥ
674 6 3 | 637 {7/47} <V>siddham tu hrasvāntasya mumvacanāt</
675 6 3 | parihṛtam etat siddham tu hrasvāntasya mumvacanāt
676 6 3 | 19/42} prathamayoḥ iti tu vijñāyate .~(6.3.68.1) P
677 6 3 | 639 {35/42} <V>siddham tu dvitīyaikavacanavadvacanāt</
678 6 3 | 644 - 645 {25/26} yasya tu vidhiḥ nimittam eva na asau
679 6 3 | 647 {9/27} <V>siddham tu bahuvrīhinirdeśāt</V> .~(
680 6 4 | 665 {15/35} <V>siddham tu parasparam prati aṅgapratyayasaṅjñābhāvāt</
681 6 4 | 665 - 669 {48/80} jalpa tu tāvat tvam .~(6.4.1.3) P
682 6 4 | 665 - 669 {77/80} siddham tu pratyayagrahaṇe yasmāt saḥ
683 6 4 | 683 - 686 {18/36} tatra tu etāvān viśeṣaḥ .~(6.4.19.
684 6 4 | yogaḥ na ārabhyate , <V>ut tu kṛñaḥ katham oḥ vinivṛttau </
685 6 4 | V>cam bhagavān kṛtavān tu tadartham tena bhavet iṭi
686 6 4 | 693 - 695 {17/22} <V>ut tu kṛñaḥ katham oḥ vinivṛttau .~(
687 6 4 | 22} cam bhagavān kṛtavān tu tadartham tena bhavet iṭi
688 6 4 | pratyuktam bahiraṅgalakṣaṇatvam tu na eva pratyuktam .~(6.4.
689 6 4 | 695 - 701 {66/102} idam tu na sidhyati : babhūva babhūvitha
690 6 4 | IV.695 - 701 {75/102} iha tu kittvena vuk pratyākhyāyate .~(
691 6 4 | IV.707 - 709 {13/43} tat tu upasaṅkhyānam kartavyam .~(
692 6 4 | 713 - 716 {36/83} paśyati tu ācāryaḥ bhavati iha vipratiṣedhaḥ .~(
693 6 4 | 12/41} <V>iḍbhāvārtham tu tannimittatvāt lopasya</
694 6 4 | IV. 736 - 738 {37/40} na tu asmin kṛte api saḥ prāpnoti .~(
695 6 4 | R IV. 739 {16/16} asmin tu vihite valāditvasya nimittasya
696 6 4 | 741 {13/14} <V>aṅgasya iti tu prakaraṇāt aṅgaśāstrātideśāt
697 6 4 | IV.759 - 760 {19/26} yat tu tadāśrayam prāpnoti na tat
698 6 4 | 765 {56/75} <V>anuprayoge tu bhuvā astyabādhanam smaranti
699 6 4 | 765 {57/75} anuprayoge tu bhuvā asteḥ abādhanam iṣyate :
700 6 4 | 22/36} abhyāsavikāreṣu tu jyeṣṭhamadhyamakanīyāṃsaḥ
701 6 4 | 36} <V>phalibhajigrahaṇam tu jñāpakam abhyāsādeśasiddhatvasya</
702 6 4 | attve takāreṇa jñāpyate tu ettvaśāsanam</V> .~(6.4.
703 6 4 | sāmanaḥ , vaimanaḥ iti tu prāpnoti .~(6.4.135) P III.
704 6 4 | 789 {9/32} <V>siddham tu sthānivatpratiṣedhāt</V> .~(
705 6 4 | IV.796 - 799 {23/53} yadā tu khalu samāsāt taddhitotpattiḥ
706 6 4 | IV.796 - 799 {28/53} yadā tu khalu tatpuruṣaḥ tadā prāpnoti .~(
707 6 4 | 804 {25/61} <V>vinmatoḥ tu lugartham</V> .~(6.4.163)
708 6 4 | 799 - 804 {26/61} vinmatoḥ tu lugartham prakṛtibhāvaḥ
709 6 4 | anuvartate apatye iti na tu apatye iti anena nipātanam
710 6 4 | 809 {9/39} <V>jñāpakam tu taddhite tatvapratiṣedhasya</
711 7 1 | 7 {17/57} ṣiṭṭitkaraṇam tu jñāpakam ugitkāryābhāvasya </
712 7 1 | V.3 - 7 {20/57} paśyati tu ācāryaḥ na yuvoḥ ugitkāryam
713 7 1 | evam tarhi<V> vipratiṣedhāt tu ṭāpaḥ balīyastvam .~(7.1.
714 7 1 | 32/57} </V>vipratiṣedhāt tu ṭāpaḥ balīyastvam bhaviṣyati .~(
715 7 1 | vārttikakāraḥ paṭhati vipratiṣedhāt tu ṭāpaḥ balīyastvam iti etat
716 7 1 | śātanitarāyām doṣaḥ eva .<V> siddham tu yuvoḥ anunāsikatvāt </V>
717 7 1 | V.18.2 - 9 {5/9} <V>ais tu nityaḥ tathā sati</V> .~(
718 7 1 | ettve bhautapūrvyāt ais tu nityaḥ tathā sati .~(7.1.
719 7 1 | saḥ vidhiḥ bādhyate yasya tu vidheḥ nimittam eva na asau
720 7 1 | 23.6 {7/21} ṅitkāryam tu prāpnoti .~(7.1.18) P III.
721 7 1 | 13 {25/34} <V>ātvam yatra tu tatra auśtvam</V> .~(7.1.
722 7 1 | 28.6 {22/37} <V>siddham tu prakṛtārthaviśeṣaṇatvāt</
723 7 1 | 30.10 - 31.14 {7/32} tat tu na labhyam .~(7.1.27) P
724 7 1 | 15/50} <V>suṭpratiṣedhaḥ tu ādeśe lopavijñānāt</V> .~(
725 7 1 | 4 {16/50} suṭpratiṣedhaḥ tu vaktavyaḥ .~(7.1.33) P III.
726 7 1 | R V.39.2 - 8 {4/11} tat tu na labhyam .~(7.1.34) P
727 7 1 | 41 - 47 {79/81} paśyati tu ācāryaḥ iyam iha paribhāṣā
728 7 1 | kārakam yāvatā nañi pūrve tu lyabbhāvaḥ na bhaviṣyati .~(
729 7 1 | 47 {81/81} pratiṣedhāt tu jānīmaḥ tatpūrvam na iha
730 7 1 | saḥ vidhiḥ bādhyate yasya tu vidheḥ nimittam na asau
731 7 1 | api nuṭ vācyaḥ uttarārtham tu iha kim cit trapaḥ iti</
732 7 1 | 78.4 {6/8} ṣapūrvārtham tu</V> .~(7.1.86) P III.271.
733 7 1 | ṅīpaḥ vā ṅīṣaḥ vā ṅīn api tu prāpnoti .~(7.1.95- 96.1)
734 7 1 | 7/82} uktam aṅgasya iti tu prakaraṇāt āṇgaśāstrātideśāt
735 7 1 | 91 {49/82} <V>siddham tu rūpātideśāt</V> .~(7.1.95 -
736 7 1 | 91 {55/82} <V>siddham tu pratyayagrahaṇe yasmāt saḥ
737 7 2 | 5 - 101.2 {74/103} vayam tu khalu aṅgena akāram viśeṣayiṣyāmaḥ .~(
738 7 2 | 130.4 {18/56} <V>siddham tu snoḥ ātmanepadena samānapadasthasya
739 7 2 | 141.2 {18/21} <V>siddham tu gameḥ ātmanepadena samānapadasthasya
740 7 2 | 142.9 {15/36} <V>siddham tu vṛtādīnām ātmanepadena samānapadasthasya
741 7 2 | na kartavyam tāsgrahaṇam tu kartavyam .~(7.2.59) P III.
742 7 2 | tāsgrahaṇam kartavyam kḷpigrahaṇam tu na eva kartavyam .~(7.2.
743 7 2 | 144.5 {7/38} <V>siddham tu halādigrahaṇāt</V> .~(7.
744 7 2 | 20/25} sidhyate evam ayam tu bhāradvājaḥ svasmāt matāt
745 7 2 | R V.147 {19/25} paśyati tu ācāryaḥ ubhayoḥ saḥ pratyārambhaḥ
746 7 2 | 24/25} āhopuruṣikāmātram tu bhavān āha vidhyartham iti .~(
747 7 2 | 16 R V.147 {25/25} vayam tu brūmaḥ niyamārtham iti~(
748 7 2 | sati uktam etat arthavat tu sicaḥ citkaraṇasāmarthyāt
749 7 2 | iṣyate evam hi āha siddham tu loṇmadhyamapuruṣaikavacanasya
750 7 2 | hrasvavacanasāmarthyāt na syāt hrasvānām tu khalu hrasvatvam kriyatām
751 7 2 | 174.2 - 178.6 {15/43} yaḥ tu śeṣe lopaḥ ṭilopaḥ saḥ vaktavyaḥ .~(
752 7 2 | 2 - 178.6 {36/43} etāvat tu jñāpyate na sarveṣām tyadādīnām
753 7 2 | 11 - 180.5 {13/28} vayam tu khalu aṅgena takāradakārau
754 7 2 | R V.182 {25/25} paśyati tu ācāryaḥ pūrvapadottarapadayoḥ
755 7 2 | 184.5 - 185.7 {23/26} yat tu sau ṇitkaraṇam tat anavakāśam
756 7 3 | 2 {44/49} kuṇaravāḍavaḥ tu āha .~(7.3.1) P III.316.
757 7 3 | 18 {6/22} <V>jñāpakam tu kālaparimāṇānām vṛddhipratiṣedhasya</
758 7 3 | 22} aparaḥ āha : jñāpakam tu kālaparimāṇānām parimāṇāgrahaṇasya .~(
759 7 3 | 217.13 {30/52} <V>siddham tu upadhālope iti vacanāt</
760 7 3 | 8 {10/13} <V>jñāpakam tu anytra ṇyadhikasya kutvavijñānārtham</
761 7 4 | 242 - 245 {53/54} paśyati tu ācāryaḥ dvirvacanāt hrasvatvam
762 7 4 | sasvaratuḥ , sasvaruḥ iti idam tu na sidhyati sañcaskaratuḥ ,
763 7 4 | 15/30} saṃyogādigrahaṇe tu kriyamāṇe saṃyogopadhagrahaṇam
764 7 4 | 262.1 - 9 {16/19} vayam tu khalu aṅena acam viśeṣayiṣyāmaḥ .~(
765 7 4 | 39} <V>ādiśeṣaprasaṅgaḥ tu</V> .~(7.4.61) P III.353.
766 7 4 | 266.10 {18/39} ādiśeṣaḥ tu prāpnoti .~(7.4.61) P III.
767 7 4 | 269.2 {12/21} <V>siddham tu ṇigrahaṇāt</V> .~(7.4.67)
768 7 4 | 8 {6/10} <V>uttarārtham tu</V> .~(7.4.75) P III.356.
769 7 4 | 278.3 {33/48} <V>mīmādīnām tu lopaprasaṅgaḥ</V> .~(7.4.
770 7 4 | 278.3 {34/48} mīmādīnām tu lopaḥ prāpnoti .~(7.4.93)
771 7 4 | 278.3 {36/48} <V>siddham tu rūpātideśāt</V> .~(7.4.93)
772 7 4 | pūrvaḥ eva parihāraḥ siddham tu rūpātideśāt iti~
773 8 1 | 279 - 288 {28/121} paśyati tu ācāryaḥ na dviśabdaḥ ādeśaḥ
774 8 1 | vīpsāyām iti ucyate gamyate tu saḥ arthaḥ .~(8.1.1.1) P
775 8 1 | 312 {8/18} <V>siddham tu prakṛtyarthaviśeṣaṇatvāt .</
776 8 1 | 21} <V>yaṇekādeśasvaraḥ tu ūrdhvam padādhikārāt .</
777 8 1 | padādhikārāt .</V> yaṇekādeśasvaraḥ tu ūrdhvam padādhikārāt kartavyaḥ .~(
778 8 1 | V>alo'ntyavidhiprasaṅgaḥ tu .</V> alaḥ antyasya vidhayaḥ
779 8 1 | vibhaktyantam padam yatra tu khalu vibhaktau padam tatra
780 8 1 | 333 {14/17} <V>siddham tu tiṅoḥ ekadravyābhidhānāt .</
781 8 1 | 22} <V>nighātaprasaṅgaḥ tu .</V> nighātaḥ tu prāpnoti .~(
782 8 1 | nighātaprasaṅgaḥ tu .</V> nighātaḥ tu prāpnoti .~(8.1.55) P III.
783 8 1 | 336 {14/22} <V>siddham tu pratiṣedhādhikāre pratiṣedhavacanāt .</
784 8 1 | V.344 - 347 {35/39} yaḥ tu asau dhātūpasargayoḥ abhisambandhaḥ
785 8 1 | 347 {38/39} <V>gatinā tu viśiṣṭasya gatiḥ eva viśeṣakaḥ .~(
786 8 1 | 350 {6/10} <V>siddham tu padapūrvasya iti vacanāt .~(
787 8 2 | idam tatra asiddham tat tu iha siddham .~(8.2.1.1)
788 8 2 | 387.3 R V.358 {3/4} iha tu khalu rājabhyām takṣabhyām
789 8 2 | sati uktam etat arthavat tu citkaraṇasāmarthyāt hi iṭaḥ
790 8 2 | 378 {18/36} <V>bhatvāt tu ṅau pratiṣedhānarthakyam .</
791 8 2 | 380 - 382 {19/46} <V>anaḥ tu prakṛtibhāve matubgrahaṇam
792 8 2 | matubgrahaṇam chandasi .</V> anaḥ tu prakṛtibhāve matubgrahaṇam
793 8 2 | V.380 - 382 {25/46} anaḥ tu prakṛtibhāve matubgrahaṇam
794 8 2 | 46} yat api ucyate anaḥ tu prakṛtibhāve matubgrahaṇam
795 8 2 | 391 {7/62} <V>āśādhvam tu katham te syāt .</V> āśādhvam
796 8 2 | ghasibhasyoḥ na sidhyet tu .</V> ghasibhasyoḥ na sidhyati .~(
797 8 2 | 389 - 391 {53/62} āśādhvam tu katham te syāt .~(8.2.25)
798 8 2 | ghasibhasyoḥ na sidhyet tu .~(8.2.25) P III.402.3 -
799 8 2 | 404 - 405 {10/13} yayoḥ tu śya~llukau tābhyām chidivac
800 8 2 | aparaḥ āha : <V>vetteḥ tu viditaḥ niṣṭhā .~(8.2.58)
801 8 2 | 409 {4/12} <V>siddham tu supi pratiṣedhāt .</V> siddham
802 8 2 | 410 {21/28} <V>siddham tu pratipadavidhānāt numaḥ .</
803 8 2 | saḥ vidhiḥ bādhyate yasya tu vidheḥ nimittam eva na asau
804 8 2 | anuvartate tatra dhātugrahaṇam na tu rephavakārābhyām dhātuḥ
805 8 2 | R V.413 {4/7} <V>siddham tu sakārapratiṣedhāt .</V>
806 8 2 | 22} <V>sarvādeśaprasaṅgaḥ tu .</V> sarvādeśaḥ tu ṭeḥ
807 8 2 | sarvādeśaprasaṅgaḥ tu .</V> sarvādeśaḥ tu ṭeḥ plutaḥ prāpnoti .~(8.
808 8 2 | idam tatra asiddham tat tu iha siddham .~(8.2.86.2)
809 8 2 | R V.422 {5/7} <V>siddham tu ye yajāmahe iti brūhyādiṣu
810 8 2 | V.424 {5/12} <V>siddham tu ośrāvaye parasya ca iti
811 8 2 | 427 {16/27} <V>siddham tu idutoḥ dīrghavacanāt .</
812 8 2 | siddhau śākaladīrghavidhī tu nivartyau .1. ik tu yadā
813 8 2 | śākaladīrghavidhī tu nivartyau .1. ik tu yadā bhavati plutapūrvaḥ
814 8 2 | śākaladīrghau yaṇsvarabādhanam eva tu hetuḥ~
815 8 3 | 10 R V.444 {1/8} ayam tu khalu śi tuk chatvārtham
816 8 3 | 460 {34/39} evam sati tu idānīm dviḥ triḥ catuḥ iti
817 8 3 | 458 - 460 {38/39} tasmin tu gṛhyamāṇe yuktam caturaḥ
818 8 3 | 21/29} <V>pratiṣedhārthaḥ tu yatnaḥ ayam .</V> anuttarapadasthasya
819 8 3 | me samāse pratiṣedhārthaḥ tu yatnaḥ ayam .</V>~(8.3.55)
820 8 3 | 464 - 465 {8/27} ādeśataḥ tu antaratamanirvṛttau satyām
821 8 3 | 467 - 469 {47/47} paśyati tu ācāryaḥ ādeśaḥ yaḥ sakāraḥ
822 8 3 | 475 {1/16} <V>nāmadhātoḥ tu pratiṣedhaḥ .~(8.3.65.3)
823 8 3 | 475 {2/16} nāmadhātoḥ tu pratiṣedhaḥ vaktavyaḥ .~(
824 8 3 | 486 {11/20} <V>sanartham tu .</V> sanartham tu idam
825 8 3 | sanartham tu .</V> sanartham tu idam vaktavyam .~(8.3.108)
826 8 4 | anyena vyavāyaḥ aṭā api tu vyavāyaḥ asti tatra asti
827 8 4 | V>anusvāravyavāyavacanāt tu siddham </V>. anusvāravyavāye
828 8 4 | V.495 - 496 {9/13} yadā tu etat vākyam bhavati gargāṇām
829 8 4 | R V.496 - 497 {5/5} yadā tu etat vākyam bhavati māṣāṇām
830 8 4 | V.498 {7/17} <V>siddham tu yam prati upasargaḥ tatsthasya
831 8 4 | 504 {16/37} <V>siddham tu pratiṣedhādhikāre sanumgrahaṇāt .</
832 8 4 | 512 {22/51} <V>siddham tu taparanirdeśāt .</V> siddham
833 8 4 | 509 - 512 {43/51} siddham tu taparanirdeśāt .~(8.4.68)
1-500 | 501-833 |