Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
upasamkhyanam 12
upasamvadasankayoh 2
upasamvyanagrahanam 2
upasankhyanam 587
upasankhyanamkartavyam 1
upasankhyananarthakyam 1
upasankhyanat 4
Frequency    [«  »]
613 nanu
609 kriyate
588 sidhyati
587 upasankhyanam
583 atah
559 krte
546 arthah
Patañjali
Mahabhasya

IntraText - Concordances

upasankhyanam

1-500 | 501-587

    Part,  -
501 6 4 | avyayānām ca </V>. avyayānām ca upasaṅkhyānam kartavyam .~(6.4.144) P 502 7 1 | aśaḥ ekādiṣṭāt smāyādīnām upasaṅkhyānam</V> aśaḥ ekādiṣṭāt smāyādīnām 503 7 1 | aśaḥ ekādiṣṭāt smāyādīnām upasaṅkhyānam kartavyam .~(7.1.14) P III. 504 7 1 | 2 - 15 {22/29} tat tarhi upasaṅkhyānam kartavyam .~(7.1.14) P III. 505 7 1 | 36} <V>iyāḍiyājīkārāṇām upasaṅkhyānam</V> .~(7.1.39) P III.256. 506 7 1 | 22/36} iyāḍiyājīkārāṇām upasaṅkhyānam kartavyam .~(7.1.39) P III. 507 7 1 | 30/36} āṅayājayārām ca upasaṅkhyānam kartavyam .~(7.1.39) P III. 508 7 1 | 58.6 {2/17} śe tṛmpādīnām upasaṅkhyānam kartavyam .~(7.1.59) P III. 509 7 2 | anātmanepadanimitte cet kṛti upasaṅkhyānam</V> .~(7.2.36) P III.292. 510 7 2 | anātmanepadanimitte cet kṛti upasaṅkhyānam kartavyam .~(7.2.36) P III. 511 7 2 | anātmanepadanimitte cet kṛti upasaṅkhyānam iti .~(7.2.36) P III.292. 512 7 2 | parasmaipadeṣu cet kṛti upasaṅkhyānam</V> .~(7.2.58) P III.297. 513 7 2 | parasmaipadeṣu cet kṛti upasaṅkhyānam kartavyam .~(7.2.58) P III. 514 7 2 | 141.2 {4/21} tat tarhi upasaṅkhyānam kartavyam .~(7.2.58) P III. 515 7 2 | 141.3 - 142.9 {3/36} kṛti upasaṅkhyānam kartavyam : vivṛtsitā vivṛtsitum , 516 7 2 | 142.9 {4/36} tat tarhi upasaṅkhyānam kartavyam .~(7.2.59) P III. 517 7 2 | tisṛbhāve sañjñāyām kani upasaṅkhyānam</V> .~(7.2.99) P III.307. 518 7 2 | tisṛbhāve sañjñāyām kani upasaṅkhyānam kartavyam .~(7.2.99) P III. 519 7 2 | 1/36} <V>aci rādeśe jasi upasaṅkhyānam guṇaparatvāt</V> .~(7.2. 520 7 2 | 3 {2/36} aci rādeśe jasi upasaṅkhyānam kartavyam .~(7.2.100) P 521 7 2 | suṣṭhu ucyate aci rādeśe jasi upasaṅkhyānam guṇaparatvāt iti~(7.2.101) 522 7 3 | V>R:<V> māmaka)narakayoḥ upasaṅkhyānam apratyayasthatvāt</V> .~( 523 7 3 | mamaka(R: māmaka)narakayoḥ upasaṅkhyānam kartavyam .~(7.3.44.3) P 524 7 3 | 208 {7/11} tyaktyapoḥ ca upasaṅkhyānam kartavyam .~(7.3.44.3) P 525 7 3 | V>pratiṣedhe tyakanaḥ upasaṅkhyānam</V> .~(7.3.45.) P III.325. 526 7 3 | 48} pratiṣedhe tyakanaḥ upasaṅkhyānam kartavyam .~(7.3.45.) P 527 7 3 | 210.15 {7/48} tat tarhi upasaṅkhyānam kartavyam .~(7.3.45.) P 528 7 3 | V>pāvakādīnām chandasi upasaṅkhyānam</V> .~(7.3.45.) P III.325. 529 7 3 | 48} pāvakādīnām chandasi upasaṅkhyānam kartavyam .~(7.3.45.) P 530 7 3 | 210.15 {16/48} āśiṣi ca upasaṅkhyānam kartavyam .~(7.3.45.) P 531 7 3 | 19/48} uttarapadalope ca upasaṅkhyānam kartavyam .~(7.3.45.) P 532 7 3 | 22/48} kṣipakādīnām ca upasaṅkhyānam kartavyam .~(7.3.45.) P 533 7 3 | 15 {25/48} tārakā jyotiṣi upasaṅkhyānam kartavyam .~(7.3.45.) P 534 7 3 | 30/48} varṇakā tāntave upasaṅkhyānam kartavyam .~(7.3.45.) P 535 7 3 | vartakā śakunau prācām upasaṅkhyānam kartavyam .~(7.3.45.) P 536 7 3 | 42/48} aṣṭakā pitṛdevatye upasaṅkhyānam kartavyam .~(7.3.45.) P 537 7 3 | sūtakāputrakāvṛndārakāṇām upasaṅkhyānam kartavyam .~(7.3.45.) P 538 7 3 | 17} ṇyapratiṣedhe tyajeḥ upasaṅkhyānam</V> .~(7.3.66) P III.332. 539 7 3 | 17} ṇyapratiṣedhe tyajeḥ upasaṅkhyānam kartavyam .~(7.3.66) P III. 540 7 4 | upadhāhrasvatve ṇeḥ ṇici upasaṅkhyānam kartavyam : vāditavantam 541 7 4 | 245 - 247 {29/29} tasmāt upasaṅkhyānam kartavyam iti~(7.4.2) P 542 7 4 | iti atra māsaḥ chandasi upasaṅkhyānam kartavyam : adbhiḥ iṣṭvā 543 7 4 | marmṛjyamānāsaḥ iti ca upasaṅkhyānam</V> .~(7.4.91) P III.359. 544 7 4 | marmṛjyamānāsaḥ iti ca upasaṅkhyānam kartavyam .~(7.4.91) P III. 545 7 4 | sanvadbhāvadīrghatve ṇeḥ ṇici upasaṅkhyānam</V> .~(7.4.93) P III.359. 546 7 4 | sanvadbhāvadīrghatve ṇeḥ ṇici upasaṅkhyānam kartavyam : vāditavantam 547 8 1 | lokavijñāte dvandvam iti upasaṅkhyānam .~(8.1.15) P III.370.20 - 548 8 1 | lokavijñāte dvandvam iti upasaṅkhyānam kartavyam .~(8.1.15) P III. 549 8 1 | prakṛtibhāve kartuḥ anyatve upasaṅkhyānam kārakānyatvāt .~(8.1.51) 550 8 1 | kārakam anyat tasya anyatve upasaṅkhyānam kartavyam .~(8.1.51) P III. 551 8 2 | tarhi rūparātrirathantareṣu upasaṅkhyānam karoti tat jñāpayati ācāryaḥ 552 8 2 | 377 - 378 {16/36} tasmāt upasaṅkhyānam kartavyam .~(8.2.8) P III. 553 8 2 | rephasya ayatau iti cet pareḥ upasaṅkhyānam .~(8.2.19) P III.399.1 - 554 8 2 | rephasya ayatau iti cet pareḥ upasaṅkhyānam kartavyam .~(8.2.19) P III. 555 8 2 | rephasya ayatau iti cet pareḥ upasaṅkhyānam iti .~(8.2.19) P III.399. 556 8 2 | 400.2 R V.385 {1/13} ṇau upasaṅkhyānam kartavyam .~(8.2.21) P III. 557 8 2 | phaleḥ latve utpūrvasya upasaṅkhyānam .~(8.2.55.2) P III.409.17 - 558 8 2 | phaleḥ latve utpūrvasya upasaṅkhyānam kartavyam : utphullaḥ anṛtam 559 8 2 | ahnaḥ rūparātrirathantareṣu upasaṅkhyānam .~(8.2.68) P III.411.19 - 560 8 2 | ahnaḥ rūparātrirathantareṣu upasaṅkhyānam kartavyam .~(8.2.68) P III. 561 8 2 | bhāṣāyām ca pracetasaḥ rājani upasaṅkhyānam .~(8.2.70) P III.412.10 - 562 8 2 | bhāṣāyām ca pracetasaḥ rājani upasaṅkhyānam kartavyam .~(8.2.70) P III. 563 8 2 | 8} aharādīnām patyādiṣu upasaṅkhyānam kartavyam .~(8.2.70) P III. 564 8 2 | 3} <V>āmantrite chandasi upasaṅkhyānam .~(8.2.107.2) P III.422. 565 8 2 | 2/3} āmantrite chandasi upasaṅkhyānam kartavyam .~(8.2.107.2) 566 8 3 | V>matuvasaḥ rādeśe vanaḥ upasaṅkhyānam .~(8.3.1.1) P III.424.1 - 567 8 3 | matuvasaḥ rādeśe vanaḥ upasaṅkhyānam kartavyam .~(8.3.1.1) P 568 8 3 | V>upasargāt ṣatve nisaḥ upasaṅkhyānam aniṇantatvāt</V> .~(8.3. 569 8 3 | 23} upasargāt ṣatve nisaḥ upasaṅkhyānam kartavyam .~(8.3.65.1) P 570 8 3 | sunotyādīnām ṣatve ṇyantasya upasaṅkhyānam adhikatvāt .~(8.3.65.2) 571 8 3 | sunotyādīnām ṣatve ṇyantasya upasaṅkhyānam kartavyam .~(8.3.65.2) P 572 8 3 | liṭi pratiṣedhe svañjeḥ upasaṅkhyanam .~(8.3.118) P III.451.1 - 573 8 3 | liṭi pratiṣedhe svañjeḥ upasaṅkhyānam kartavyam .~(8.3.118) P 574 8 4 | vāprakaraṇe girinadyādīnām upasaṅkhyānam .~(8.4.10) P III.456.1 - 575 8 4 | vāprakaraṇe girinadyādīnām upasaṅkhyānam kartavyam .~(8.4.10) P III. 576 8 4 | hinumīnāgrahaṇe vikṛtasya upasaṅkhyānam .~(8.4.15) P III.458.3 - 577 8 4 | hinumīnāgrahaṇe vikṛtasya upasaṅkhyānam kartavyam .~(8.4.15) P III. 578 8 4 | V>neḥ gadādiṣu aḍvyavāye upasaṅkhyānam .~(8.4.17) P III.459.1 - 579 8 4 | neḥ gadādiṣu aḍvyavāye upasaṅkhyānam kartavyam .~(8.4.17) P III. 580 8 4 | kṛtsthasya ṇatve nirviṇṇasya upasaṅkhyānam .~(8.4.29) P III.460.17 - 581 8 4 | kṛtsthasya ṇatve nirviṇṇasya upasaṅkhyānam kartavyam .~(8.4.29) P III. 582 8 4 | ṇervibhāṣāyām sādhanavyavāye upasaṅkhyānam .~(8.4.30) P III.461.1 - 583 8 4 | ṇervibhāṣāyām sādhanavyavāye upasaṅkhyānam kartavyam .~(8.4.30) P III. 584 8 4 | V.505 {5/9} ṇyantasya ca upasaṅkhyanam .</V> ṇyantasya ca upasaṅkhyānam 585 8 4 | upasaṅkhyanam .</V> ṇyantasya ca upasaṅkhyānam kartavyam .~(8.4.34) P III. 586 8 4 | pūrvatve skandeḥ chandasi upasaṅkhyānam .~(8.4.61) P III.465.4 - 587 8 4 | pūrvatve skandeḥ chandasi upasaṅkhyānam kartavyam .~(8.4.61) P III.


1-500 | 501-587

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License