Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
satcaturbhyah 1
sate 3
satena 2
sati 420
saticpratyayah 1
satikah 4
satisistah 3
Frequency    [«  »]
448 astu
443 aha
442 kva
420 sati
412 lopah
380 grahanam
367 bhavitavyam
Patañjali
Mahabhasya

IntraText - Concordances

sati

    Part,  -
1 1 7 | atha etasmin śabdopadeśe sati kim śabdānām pratipattau 2 1 SS1 | 16.18 R I.54 - 60 {47/74} sati prayojane na jñāpakam bhavati .~(; 3 1 SS3 | 80} saḥ ayam evam siddhe sati yat pūrvagrahaṇam karoti 4 1 SS3 | 80} saḥ ayam evam siddhe sati yat rūpagrahaṇam karoti 5 1 SS5 | nanu ca bhedaḥ bhavati. sati dvirvacane triyakāram asati 6 1 SS5 | 2 R I.108 - 110 {12/43} sati api dvirvacane dviyakāram 7 1 SS5 | 2 R I.108 - 110 {16/43} sati dvirvacane kadā cit dviyakāram 8 1 SS6 | laghīyasā nyāsena siddhe sati yat garīyāṃsam yatnam ārabhate 9 1 1 | 15/23} tadbhāvitagrahaṇe sati api iha prasajyeta : sarvaḥ 10 1 1 | 16 R I.134 - 136 {20/21} sati etasmin dṛṣṭānte yadi tatra 11 1 1 | 114/123} aṅgaviśeṣaṇe hi sati iha prasajyeta : bhinatti 12 1 1 | 123} saḥ ayam evam siddhe sati yat pūrvagrahaṇam karoti 13 1 1 | guṇavṛddhyoḥ pratiṣedhaḥ na ca evam sati mṛjeḥ iglakṣaṇā vṛddhiḥ 14 1 1 | ārdhadhātukanimitte lope sati ye guṇavṛddhī prāpnutaḥ 15 1 1 | ārdhadhātukagrahaṇam : dhātulope sati ārdhadhātukanimitte ye guṇavṛddhī 16 1 1 | 17/34} aṅgaviśeṣaṇe hi sati iha prasajyeta : bhinatti 17 1 1 | 26 R I.183 - 186 {44/45} sati etasmin dṛṣṭānte yadi tatra 18 1 1 | I.197 - 202 {57/69} kim sati bhede .~(1.1.9.2) P. I.61. 19 1 1 | 14 R I.197 - 202 {58/69} sati iti āha .~(1.1.9.2) P. I. 20 1 1 | 14 R I.197 - 202 {59/69} sati eva hi bhede savarṇasañjñayā 21 1 1 | 202 {63/69} yadi tarhi sati bhede kim cit samānam iti 22 1 1 | 6 R I.207 - 211 {70/80} sati lope dviśakāram asati lope 23 1 1 | dviśakāram kadā cit triśakāram sati lope dviśakāram eva .~(1. 24 1 1 | 3 R I.220 - 226 {39/89} sati asambhave yuktaḥ vipratiṣedhaḥ .~( 25 1 1 | 24/32} evam tarhi siddhe sati yat ajgrahaṇe kriyamāṇe 26 1 1 | 18 R I.235 - 238 {19/38} sati prayojane iha na prāpnoti 27 1 1 | R I.247 - 252 {2/58} <V>sati anyasmin ādyantavadbhāvāt 28 1 1 | 78.2 R I.247 - 252 {3/58} sati anyasmin yasmāt pūrvam na 29 1 1 | 78.2 R I.247 - 252 {4/58} sati anyasmin yasmāt param na 30 1 1 | 78.2 R I.247 - 252 {5/58} sati anyasmin ādyantavadbhāvāt 31 1 1 | gonardīyaḥ tu āha satyam etat sati tu anyasmin iti .~(1.1.21. 32 1 1 | 289 {19/43} tatra akaci sati akacaḥ tanmadhyapatitatvāt 33 1 1 | 286 - 289 {20/43} ke punaḥ sati na ayam dvivacanaparaḥ syāt .~( 34 1 1 | 22/43} yathā eva tarhi ke sati na ayam dvivacanaparaḥ evam 35 1 1 | dvivacanaparaḥ evam āpi api sati na ayam dvivacanaparaḥ syāt .~( 36 1 1 | 92. 7 - 14 R I.294 {6/12} sati yogāṅge yogavibhāgaḥ kariṣyate .~( 37 1 1 | 11 R I.302 - 303 {5/23} sati avibhaktitve sañjñayā bhavitavyam 38 1 1 | 11 R I.302 - 303 {11/23} sati aliṅgāsaṅkhyatve sañjñayā 39 1 1 | na utsahate pratiṣiddhā satī bādhitum .~(1.1.42 - 43) 40 1 1 | R I.352 {14/16} loke hi sati api sambhave bādhanam bhavati .~( 41 1 1 | dīyatām takram kauṇḍinyāya iti sati api sambhave dadhidānasya 42 1 1 | 352 {16/16} evam iha api sati api sambhave acām antyāt 43 1 1 | 391 {51/100} parādau api sati avadhāraṇam kartavyam caturṣu 44 1 1 | kriyeta iti antyaviśeṣaṇe api sati tat na kariṣyate .~(1.1. 45 1 1 | 24/27} evam tarhi siddhe sati yat śit sarvasya iti āha 46 1 1 | atidiśyate viśeṣaḥ ca <V>sati āśraye vidhiḥ iṣṭaḥ</V> .~( 47 1 1 | 8 R I.403 - 406 {19/36} sati ca valāditve iṭā bhavitavyam : 48 1 1 | 406 {20/36} kim ataḥ yat sati bhavitavyam .~(1.1.56.3) 49 1 1 | 408 - 411 {39/45} na evam sati kaḥ cit api analvidhiḥ syāt .~( 50 1 1 | 35/137} nanu ca idānīm sati api sthānivadbhāve etayā 51 1 1 | ārdhadhātukasāmānye vadhibhāve kṛte sati śiṣṭatvāt pratyayasvaraḥ 52 1 1 | 115/137} āgamagrahaṇe hi sati iha prasajyeta : muñcatā 53 1 1 | bhāvasādhanasya vidhiśabdasya upādāne sati iṣṭam saṅgṛhītam āhosvit 54 1 1 | 17} pūrvavipratiṣedhe hi sati idam vaktavyam syāt : odaudādeśasya 55 1 1 | idam tarhi prayojanam : sati pratyaye yat prāpnoti tat 56 1 1 | 478 {11/23} yadi tarhi yat sati pratyaye prāpnoti tat pratyayalakṣanena 57 1 1 | 10 R I.482 - 486 {3/65} sati etatpratyaye āsīt : anayā 58 1 1 | 28 R I.493 - 498 {35/75} sati etatpratyaye āsīt anayā 59 1 1 | na utsahate pratiṣiddhā satī bādhitum .~(1.1.63.2) P 60 1 1 | 3/7} evam tarhi siddhe sati yat rūpagrahaṇam karoti 61 1 1 | 30/30} evam tarhi siddhe sati yat apratyayaḥ iti pratiṣedham 62 1 1 | upadeśottarakālā avarakālā satī varṇānām utpattau nimittatvāya 63 1 1 | 59} saḥ ayam evam siddhe sati yat antagrahaṇam karoti 64 1 2 | 193.13 R II.7 - 10 {34/35} sati api tu ṅittve kit eva eṣaḥ .~( 65 1 2 | 10/56} anarthakam evam sati dīrghatvam syāt .~(1.2.9). 66 1 2 | kaḥ abhisambandhaḥ yat sati kittve ṇilopaḥ syāt asati 67 1 2 | eṣaḥ abhisambandhaḥ yat sati kittve sāvakāśam dīrghatvam 68 1 2 | sijviśeṣaṇe ātmanepadagrahaṇe sati kim prayojanam .~(1.2.11) 69 1 2 | laghīyasā nyāsena siddhe sati yat garīyāṃsam yatnam ārabhate 70 1 2 | pūrvasmin yoge ajgrahaṇe sati kim prayojanam .~(1.2.28. 71 1 2 | 62 {20/53} evam siddhe sati yat ayam ṇam śāsti tat jñāpayati 72 1 2 | 50/53} evam tarhi siddhe sati yat algrahaṇe kriyamāṇe 73 1 2 | 13/18} satsaptamī : luki sati iti .~(1.2.49) P I.225.16 - 74 1 2 | 20/24} evam tarhi siddhe sati yat bahuvacanagrahaṇam karoti 75 1 2 | 21/22} evam api etasmin sati kim cit ācāryaḥ sukaratarakam 76 1 2 | 150 {33/54} dravyābhidhāne sati ākṛteḥ asampratyayaḥ syāt .~( 77 1 2 | śuklam vastram , śuklā śāṭī śuklaḥ kambalaḥ , śuklau 78 1 2 | 6/11} evam tarhi siddhe sati yat imam yogam śāsti tat 79 1 3 | 15/55} evam tarhi siddhe sati yat ādigrahaṇam karoti tat 80 1 3 | na utsahate pratiṣiddhā satī bādhitum .~(1.3.12.3) P 81 1 3 | 24} saḥ ayam evam siddhe sati yat karmagrahaṇam karoti 82 1 3 | na utsahate pratiṣiddhā satī bādhitum .~(1.3.14.2) P 83 1 3 | 14} saḥ ayam evam siddhe sati yat viharaṇagrahaṇam karoti 84 1 3 | 54/59} evam tarhi siddhe sati yat anādhyāne iti pratiṣedham 85 1 4 | na utsahate pratiṣiddhā satī bādhitum .~(1.4.17) P I. 86 1 4 | atha etasmin niyamārthe sati kim punaḥ ayam pratyayaniyamaḥ : 87 1 4 | 14/25} evam tarhi siddhe sati yat tamagrahaṇam karoti 88 1 4 | 424 {14/57} atha kārake sati kartavyā .~(1.4.51.2) 89 1 4 | nipātasañjñābhāvaḥ </V>. ekayoge hi sati nipātasañjñāyā abhāvaḥ syāt .~( 90 1 4 | 453 {23/23} | tacca evam sati siddham bhavati iti .~(1. 91 1 4 | 12/24} evam tarhi siddhe sati yat anarthakayoḥ gatyupasargasañjñābādhikām 92 1 4 | atha etasmin ekaśeṣanirdeśe sati kim ayam kṛtaikaśeṣāṇām 93 2 1 | paribhāṣā punaḥ ekadeśasthā satī sarvam śāstram abhijvalayati 94 2 1 | 491 - 496 {12/28} adhikāre sati svarayitavyam paribhāṣāyām 95 2 1 | ekārthībhāve sāmarthye adhikāre ca sati samāsaḥ ekaḥ saṅgṛhītaḥ 96 2 1 | punaḥ sāmarthye adhikāre ca sati bibhaktividhānam parāṅgavadbhāvaḥ 97 2 1 | viśeṣaḥ parāṅgavadbhāve sati asati .~(2.1.2) P I.375. 98 2 1 | punaścanasau chandasi iti. sati tasmin tena eva siddham .~( 99 2 1 | 15 R II.565 - 569 {13/27} sati etasmin dṛṣṭānte yadi tatra 100 2 1 | 15/27} evam tarhi siddhe sati yat sahagrahaṇam karoti 101 2 1 | 15 R II.565 - 569 {16/27} sati ca yogāṅge yogavibhāgaḥ 102 2 1 | 587 {22/50} bahuvrīhau sati samāsāntodāttatvena api 103 2 1 | pūrvapadaprakṛtisvaratvena api tatpuruṣatve sati pūrvapadaprakṛtisvaratvena 104 2 1 | 25/50} tatra tatpuruṣe sati dvau samāsau dvau svarau .~( 105 2 1 | 587 {26/50} bahuvrīhau sati ekaḥ samāsaḥ dvisvaratvam .~( 106 2 1 | 27/50} evam tarhi siddhe sati yat tatpuruṣam śāsti tat 107 2 1 | 587 {39/50} bahuvrīhau sati kapā bhavitavyam .~(2.1. 108 2 1 | 587 {40/50} tatpuruṣe sati na bhavitavyam .~(2.1.24) 109 2 1 | 587 {42/50} tatpuruṣe sati ruhādīnām ktaḥ kartari bhavati 110 2 1 | 52} saḥ ayam evam siddhe sati yat vacanagrahaṇam karoti 111 2 1 | 22 R II.589 - 592 {47/52} sati ca yogāṅge yogavibhāgaḥ 112 2 1 | 51/105} caturthīsamāse sati pūrvapadaprakṛtisvaratvena 113 2 1 | 105} caturthīsamāse api sati antodāttatvena eva bhavitavyam .~( 114 2 1 | 7/32} atha bhāvasādhane sati kim abhidhīyate .~(2.1.51. 115 2 1 | ayam tarhi bhāvasādhane sati doṣaḥ .~(2.1.51.1). P I. 116 2 1 | II.617 - 618 {8/25} ekā śāṭī ekaśāṭī .~(2.1.52) P I.396. 117 2 1 | 11/13} evam tarhi siddhe sati yat sāmānyāprayoge iti pratiṣedham 118 2 1 | II.639 - 641 {24/37} evam sati .~(2.1.69.1) P I.402.7 - 119 2 1 | 639 - 641 {31/37} tathā ca sati tāni eva trīṇi varṇagrahaṇāni 120 2 1 | 653 {36/151} nityam evam sati karmadhārayaḥ syāt .~(2. 121 2 2 | śuklam vastram , śuklā śāṭī śuklaḥ kambalaḥ , śuklau 122 2 2 | uttarapadārthaprādhānye sati saṅgṛhītam bhavati .~(2. 123 2 2 | 21 R II.681 - 684 {17/61} sati kim udāharaṇam .~(2.2.11) 124 2 2 | pratiṣedhaḥ</V> 'tha evam sati pratiṣedhaḥ kartavyaḥ iti 125 2 2 | 26/62} evam tarhi siddhe sati yat atiṅ iti pratiṣedham 126 2 2 | yathā śuklam vastram śuklā śāṭī śuklaḥ kambalaḥ śuklau kambalau 127 2 2 | 90} saḥ ayam evam siddhe sati yat arthagrahaṇam karoti 128 2 2 | 714 {30/65} atha etasmin sati anabhidhāne yadi vṛttiparigaṇanam 129 2 2 | yathā śuklam vastram , śuklā śāṭī śuklaḥ kambalaḥ , śuklau 130 2 2 | 134} saḥ ayam evam siddhe sati yat arthagrahaṇam karoti 131 2 3 | 39} kutaḥ na khalu etat sati abhidhāne ca anabhidhāne 132 2 3 | 39} dravye punaḥ sādhane sati yat karma karma eva syāt 133 2 3 | 22 R II.809 - 814 {23/47} sati etasmin dṛṣṭānte yatra etāni 134 2 3 | 12/39} karmābhidhāne hi sati liṅgavacanayoḥ anupapattiḥ 135 2 3 | vaktavyam pratyayagrhaṇe sati pratiṣedhārtham .~(2.3.69) 136 2 3 | tat eva pratyāhāragrahaṇe sati vidhyartham bhaviṣyati .~( 137 2 4 | jagdhyādiṣu ārdhadhātukāśrayatvāt sati tasmin vidhānam</V> .~(2. 138 2 4 | jagdhyādiṣu ārdhadhātukāśrayatvāt sati tasmin ārdhadhātuke jagdhyādibhiḥ 139 2 4 | 872 {3/40} kim ataḥ yat sati bhavitavyam .~(2.4.35). 140 2 4 | jagdhyādiṣu ārdhadhātukāśrayatvāt sati tasmin vidhānam iti .~(2. 141 2 4 | 8/15} evam tarhi siddhe sati yat lyabgrahaṇam karoti 142 2 4 | pratyayāntanipātane hi sati vṛddhyabhāvaḥ syāt .~(2. 143 2 4 | 23} āpaḥ punaḥ asya luki sati na kim cit api prayojanam 144 2 4 | II.903 {8/14} ekayoge hi sati ubhayoḥ pratiṣedhaḥ syāt 145 2 4 | atha etasmin ekaśeṣanirdeśe sati kim ayam kṛtaikaśeṣāṇām 146 3 1 | 100} atha vācanike paratve sati arthaḥ syāt paragrahaṇena .~( 147 3 1 | atha etasmin prayoganiyame sati kim ayam pratyayahiyamaḥ .~( 148 3 1 | 100} tatra pratyayaniyame sati prkṛtiniyamaḥ na prāpnoti .~( 149 3 1 | 19 {84/100} prakṛtiniyame sati pratyayasya niyamaḥ na prāpnoti .~( 150 3 1 | laghīyasā nyāsena siddhe sati yat garīyāṃsam yatnam ārabhate 151 3 1 | laghīyasā nyāsena siddhe sati yat garīyāṃsam yatnam ārabhate 152 3 1 | ṣaṣṭhyantena subantena sāmarthye sati samāsaḥ vidhīyate .~(3.1. 153 3 1 | tarhi pratyayārthaviśeṣaṇe sati doṣaḥ .~(3.1.12.3) P II. 154 3 1 | 74 {28/29} atve punaḥ sati vṛddhiḥ kriyatām lopaḥ iti 155 3 1 | III.80 - 86 {17/70} evam sati pratyayārthaḥ suparigṛhītaḥ 156 3 1 | pratyayārthaviśeṣaṇe punaḥ sati na eṣaḥ doṣaḥ .~(3.1.26. 157 3 1 | prakṛtyarthaviśeṣaṇe api sati na eṣaḥ doṣaḥ .~(3.1.26. 158 3 1 | pratyayārthaviśeṣaṇe punaḥ sati na doṣaḥ .~(3.1.26.1) P 159 3 1 | na tu atra asti viśeṣaḥ sati śapi asati .~(3.1. 160 3 1 | 119 {31/64} guṇa punaḥ sati guṇe kṛte raparatve ca dvirvacanam 161 3 1 | atra viśeṣaḥ sici nalope sati parasmin nimitte .~(3. 162 3 1 | 132 {48/56} sici nalope sati nalopasya asiddhatvāt akāralopaḥ 163 3 1 | parasmin punaḥ nimitte nalope sati akāralopaḥ prāpnoti .~(3. 164 3 1 | parasmin api nimitte nalope sati akāralopaḥ na bhaviṣyati .~( 165 3 1 | 135 {51/54} sici punaḥ sati vibhāṣā sic .~(3.1.44.2) 166 3 1 | na utsahate pratiṣiddhā satī bādhitum .~(3.1.67.3) P 167 3 1 | iti anuvṛttyā eva siddhe sati anivṛttiḥ yakaḥ bhāvāya</ 168 3 1 | 87} saḥ ayam evam siddhe sati yat bhāvakarmaṇoḥ iti anuvartayati 169 3 1 | ca atra viśeṣaḥ tena sati anena .~(3.1.79) P II. 170 3 1 | III.155 - 156 {12/21} tena sati sijlopasya asiddhatvāt ciṇvadbhāvaḥ 171 3 1 | 156 {13/21} anena punaḥ sati ciṇvadbhāvaḥ na syāt .~( 172 3 1 | 156 {14/21} anena api sati ciṇvadbhāvaḥ siddhaḥ .~( 173 3 1 | 156 - 157 {6/27} lope hi sati guṇaḥ prasajyeta .~(3.1. 174 3 1 | 7/27} nanu ca lope api sati na dhātulope ārdhadhātuke 175 3 1 | 185 {32/41} anadhikāre hi sati aṅgasañjñāyāḥ abhāvaḥ syāt .~( 176 3 1 | 203 {15/21} yadi punaḥ sati sādhanam kṛtā iti pādahārakādyartham 177 3 2 | 21/36} evam tarhi siddhe sati yat karmopapadam ṇam śāsti 178 3 2 | III.225 - 228 {9/91} ke hi sati samprasāraṇam prasajyeta .~( 179 3 2 | 91} siddhaḥ āhvaḥ tathā sati </V>.~(3.2.4) P II.98.2 - 180 3 2 | III.238 - 240 {9/38} lyuṭi sati īkāreṇa bhavitavyam .~(3. 181 3 2 | 238 - 240 {10/38} khyuni sati na bhavitavyam .~(3.2.56) 182 3 2 | 240 {11/38} khyuni api sati bhavatavyam .~(3.2.56) P 183 3 2 | 238 - 240 {15/38} khyuni sati nityasamāsena bhavitavyam .~( 184 3 2 | 238 - 240 {17/38} lyuṭi sati na bhavitavyam .~(3.2.56) 185 3 2 | 238 - 240 {22/38} khyuni sati mumā bhavitavyam .~(3.2. 186 3 2 | 238 - 240 {23/38} lyuti sati na bhavitavyam .~(3.2.56) 187 3 2 | III.248 - 250 {25/33} yaki sati antodāttatvena bhavitayam 188 3 2 | antodāttatvena bhavitayam śyani sati ādyudāttatvena .~(3.2.83) 189 3 2 | 250 {26/33} śyani api sati antodāttatvena eva bhavitavyam .~( 190 3 2 | R III.248 - 250 {29/33} sati śiṣṭatvāt śyanaḥ svaraḥ 191 3 2 | ācāryapravṛttiḥ jñāpayati sati śiṣṭaḥ api vikaraṇasvaraḥ 192 3 2 | 275 - 278 {17/23} tathā sati nañā kim iha kāryam .~(3. 193 3 2 | R III.294 - 296 {22/50} sati ca yogāṅge yogavibhāgaḥ 194 3 2 | vaktavyam pratyayagrahaṇe sati pratiṣedhārtham .~(3.2.127. 195 3 2 | tat eva pratyāhāragrahaṇe sati vidhyartham bhaviṣyati.~( 196 3 2 | III.301 {2/13} ghinuṇi hi sati śaminau śaminaḥ taminau 197 3 2 | 16/18} evam tarhi siddhe sati yat dīpagrahaṇam karoti 198 3 2 | 4/10} evam tarhi siddhe sati yat ālucam śāsti tat jñāpayati 199 3 3 | 17} saḥ ayam evam siddhe sati yat vacanagrahaṇam karoti 200 3 3 | 33} saḥ ayam evam siddhe sati yat śeṣagrahaṇam karoti 201 3 3 | R III.318 - 319 {30/33} sati ca yogāṅge yogavibhāgaḥ 202 3 3 | 22/25} evam tarhi siddhe sati yat niṣpūrvāt cinoteḥ apam 203 3 3 | 12} adyatanavadvacane hi sati vidhiḥ iyam vijñāyeta .~( 204 3 4 | 6/16} evam tarhi siddhe sati yat tumarthagrahaṇam karoti 205 3 4 | 7/12} evam tarhi siddhe sati yat meṅaḥ sānubandhakasya 206 3 4 | III.382 - 385 {10/71} yadi sati abhidhāne ca anabhidhāne 207 3 4 | III.382 - 385 {18/71} yadi sati abhidhāne ca anabhidhāne 208 3 4 | III.382 - 385 {27/71} yadi sati abhidhāne ca anabhidhāne 209 3 4 | III.382 - 385 {35/71} yadi sati abhidhāne ca anabhidhāne 210 3 4 | III.382 - 385 {45/71} yadi sati abhidhāne ca anabhidhāne 211 3 4 | III.382 - 385 {53/71} yadi sati abhidhāne ca anabhidhāne 212 3 4 | III.382 - 385 {62/71} yadi sati abhidhāne ca anabhidhāne 213 3 4 | ṛṣidevatayoḥ iti siddhe sati samāveśe samāveśārtham cakāram 214 3 4 | 27} tatra pratyayaniyame sati aniṣṭam prāpnoti .~(3.4. 215 3 4 | 396 {9/27} sañjñāniyame sati siddham bhavati .~(3.4.67. 216 3 4 | 27} pratyayaniyame punaḥ sati parigaṇitābhyaḥ prakṛtibhyaḥ 217 3 4 | laghīyasā nyāsena siddhe sati yat garīyāṃsam yatnam ārabhate 218 3 4 | 17/47} niyamāṛthaḥ punaḥ sati na arthaḥ evakāreṇa .~(3. 219 3 4 | 47} nanu ca prāpake api sati siddhi vidhiḥ ārabhyamāṇaḥ 220 3 4 | 28/47} niyamārthe punaḥ sati na arthaḥ laṅgrahaṇena .~( 221 4 1 | asti punaḥ samarthaviśeṣaṇe sati kim cit iṣṭam saṅgṛhītam 222 4 1 | va yathā ādityasya gatiḥ satī na upalabhyate tadvat khaṭvāvṛkṣayoḥ 223 4 1 | yathā śuklam vastram , śuklā śāṭī śuklaḥ kambalaḥ śuklau kambalau 224 4 1 | ṅīpsanniyogena raḥ ucyamānaḥ anyena sati na syāt iti evamartham upasaṅkhyānam 225 4 1 | 480 {22/22} ṅīni punaḥ sati paratvāt ṅīn ṅīṣam bādheta .~( 226 4 1 | 484 {16/20} tatra evam sati ṣphāṇau siddhau bhavataḥ .~( 227 4 1 | 519 {4/20} ṅībvidhāne hi sati anyatra api ṅīṣviṣayān ṅīp 228 4 1 | 119} nanu ca parasmin api sati ye doṣāḥ te parihṛtāḥ .~( 229 4 1 | 89/119} atha ekasmin api sati kaḥ kariṣyate .~(4.1.78. 230 4 1 | 530 - 538 {110/119} tathā sati vākpatiḥ vākputraḥ iti atra 231 4 1 | 551 {9/26} atha nakārāgame sati kim pūrvāntaḥ kariṣyate 232 4 1 | 556 {41/41} tat ca evam sati siddham bhavati .~(4.1.89. 233 4 1 | 16/50} vṛddhavadatideśe sati iñaḥ gotre iti aṇ prāpnoti .~( 234 4 1 | atha etasmin bādhakabādhane sati kim prayojanam .~(4.1.92. 235 4 1 | R III.574 - 590 {47/200} sati niyame eṣaḥ doṣaḥ .~(4.1. 236 4 1 | R III.574 - 590 {60/200} sati niyame na eṣaḥ doṣaḥ .~( 237 4 1 | R III.574 - 590 {96/200} sati niyame na eṣaḥ doṣaḥ .~( 238 4 1 | 18} dvyekayoḥ hi phyañi sati bahuṣu ca phaki krauñjāyanānām 239 4 1 | R III.594 - 595 {14/18} sati hi tasmin dvyekayoḥ api 240 4 1 | tasmin dvyekayoḥ api phyañi sati bahuṣu ca phaki na doṣaḥ 241 4 1 | 24/26} evam tarhi siddhe sati yat anṛṣyānantarye iti pratiṣedham 242 4 1 | 6/8} evam tarhi siddhe sati yat ārakam śāsti tat jñāpayati 243 4 1 | III.613 - 614 {3/38} kuṭi sati pratyayādeḥ ādeśaḥ na upapadyate .~( 244 4 1 | III.613 - 614 {6/38} kuṭi sati anāditvāt ādeśaḥ na prāpnoti .~( 245 4 1 | 614 {12/38} parādau punaḥ sati nalopaḥ prātipadikāntasya 246 4 1 | 14/38} nanu ca uktam kuṭi sati anāditvāt ādeśaḥ na prāpnoti .~( 247 4 2 | 5/10} evam tarhi siddhe sati yat yayatau ḍitau karoti 248 4 2 | 4/10} evam tarhi siddhe sati yat brāhmaṇādibhyaḥ yanam 249 4 2 | III.662 - 664 {3/40} kuṭi sati pratyayādeḥ iti ādeśasya 250 4 2 | 664 {9/40} parādau punaḥ sati ke aṇaḥ iti hrasvatvam siddham 251 4 2 | 34/40} tat tarhi pūrvānte sati nipātanam kartavyam .~(4. 252 4 3 | 696 {30/42} parādau punaḥ sati kharavasānayoḥ visarjanīyaḥ 253 4 3 | 697 - 700 {24/58} iha hi sati pratyaye lukā bhavitavyam .~( 254 4 3 | R III.697 - 700 {25/58} sati luki alukā bhavitavyam .~( 255 4 3 | 710 {14/32} vyākhyāne hi sati antareṇa vacanam siddham .~( 256 4 3 | 736 {30/52} abhidhāne hi sati anyataḥ api mayaṭ prasajyeta : 257 4 3 | punaḥ atra viśeṣaḥ tena sati anena .~(4.3.156.2) P 258 4 4 | III.750 - 751 {16/18} tena sati luk bhavati .~(4.4.76) P 259 4 4 | 750 - 751 {17/18} anena sati kasmāt na bhavati .~(4.4. 260 5 1 | 12 {22/22} tat ca evam sati siddham bhavati .~(5.1.9. 261 5 1 | 2/31} evam tarhi siddhe sati yat saṅkhyayāḥ pṛthaggrahaṇam 262 5 1 | punaḥ akārāntaprakaraṇe sati anakārāntāt api īkāraḥ syāt .~( 263 5 1 | IV.43 - 46 {25/73} anena sati luk bhavati .~(5.1.57 - 264 5 1 | IV.43 - 46 {26/73} tena sati kasmāt na bhavati .~(5.1. 265 5 1 | IV.46 - 56 {70/116} śuklā śāṭī .~(5.1.59) P II.355.2 - 266 5 1 | 6/10} evam tarhi siddhe sati yat ivaśabdena yoge saptamīsamarthāt 267 5 2 | 2/9} evam tarhi siddhe sati yat parimāṇagrahaṇam karoti 268 5 2 | 7/21} pratyayāntare hi sati svare doṣaḥ syāt .~(5.2. 269 5 2 | 141 {4/9} ṣaṣthyarthe hi sati aniṣṭaḥ prāpnoti .~(5.2. 270 5 2 | 23 R IV.147 - 153 {16/43} sati api asteḥ prayoge yathā 271 5 2 | 19 R IV.153 - 156 {56/56} sati hi tasmin tena eva siddham .~( 272 5 2 | 161 - 162 {12/16} śuklā śāṭī .~(5.2.94.5) P II.394.7 - 273 5 2 | 5/15} evam tarhi siddhe sati yat nityagrahaṇam karoti 274 5 3 | śuklam vastram , śuklā śāṭī śuklaḥ kambalaḥ , śuklau 275 5 3 | 78/80} evam tarhi siddhe sati yat tugrahaṇam karoti tat 276 5 4 | 2/5} evam tarhi siddhe sati yat strīgrahaṇam karoti 277 6 1 | sthāne punaḥ dvirvacane sati samudāyasya samudāyaḥ ādeśaḥ .~( 278 6 1 | dviḥprayoge api dvirvacane sati na doṣaḥ .~(6.1.1.2) P III. 279 6 1 | sthāne punaḥ dvirvacane sati samudāyasya samudāyaḥ ādeśaḥ .~( 280 6 1 | dviḥprayoge api dvirvacane sati na doṣaḥ .~(6.1.1.2) P III. 281 6 1 | sthāne punaḥ dvirvacane sati samudāyasya samudāyaḥ ādeśaḥ .~( 282 6 1 | 14/99} prathamavijñāne hi sati dvitīyasya aprāptiḥ syāt .~( 283 6 1 | 7 R IV.294 - 301 {52/99} sati api sambhave bādhanam bhavati .~( 284 6 1 | 7 R IV.294 - 301 {54/99} sati api dadhidānasya sambhave 285 6 1 | 301 {55/99} evam iha api sati api sambhave prathamadvirvacanasya 286 6 1 | 7 R IV.294 - 301 {79/99} sati tasmin pratiṣedhaḥ .~(6. 287 6 1 | 7 R IV.294 - 301 {80/99} sati dvitīyadvirvacane prathamasya 288 6 1 | IV.294 - 301 {81/99} <V>sati tasmin pratiṣedhaḥ iti cet 289 6 1 | 7 R IV.294 - 301 {82/99} sati tasmin pratiṣedhaḥ iti cet 290 6 1 | 301 {83/99} halādiśeṣe sati ādye hali anādyasya lopaḥ 291 6 1 | 301 {98/99} tasmāt astu sati tasmin pratiṣedhaḥ iti eva. 292 6 1 | pratiṣedhaḥ iti eva. nanu ca uktam sati tasmin pratiṣedhaḥ iti cet 293 6 1 | 3 R IV.302 - 307 {96/97} sati etasmin dṛṣṭānte yadi tatra 294 6 1 | viśeṣaḥ dhātusvareṇa udāttatve sati abhyastasvareṇa .~(6. 295 6 1 | 319 - 323 {159/161} atha sati api vipratiṣedhe yāvatā 296 6 1 | 22 R IV.323 - 326 {22/36} sati pūrvapade uttarapadam bhavati 297 6 1 | pūrvapade uttarapadam bhavati sati ca uttarapade pūrvapadam 298 6 1 | rephasya punaḥ samprasāraṇe sati uḥ adattvasya sthānivadbhāvāt 299 6 1 | 27/61} samprasāraṇe hi sati antyasya prasajyeta .~(6. 300 6 1 | IV.350 {8/11} tat ca evam sati siddham bhavati .~(6.1.39) 301 6 1 | 383 {23/66} akāralope ca sati makāre ataḥ dīrghaḥ yañi 302 6 1 | 391 - 393 {23/39} anena hi sati udāttasvaritayoḥ yaṇaḥ iti 303 6 1 | 393 {24/39} tena punaḥ sati asiddhatvāt na bhaviṣyati .~( 304 6 1 | 20/23} evam tarhi siddhe sati yat pūrvagrahaṇam karoti 305 6 1 | 446 {9/107} ekayoge hi sati jaśśahoḥ pararūpam prasajyeta .~( 306 6 1 | 12/18} plutapratiṣedhe hi sati pragṛhyasya api plutasya 307 6 1 | 59} ādyudāttanipātane hi sati halādigrahaṇam anarthakam 308 6 1 | 12/21} asti punaḥ kim cit sati iṣṭam saṅgṛhītam bhavati 309 6 1 | pratyayāt pūrvasya udāttatve sati āṭaḥ .~(6.1.191.2) P 310 6 1 | 21/41} evam tarhi siddhe sati yat pratyayagrahaṇam karoti 311 6 1 | 26/41} evam tarhi siddhe sati yat pūrvagrahaṇam karoti 312 6 2 | 3 R IV.538 - 542 {23/63} sati api sambhave bādhanam bhavati .~( 313 6 2 | dīyatām takram kauṇḍinyāya iti sati api sambhave dadhidānasya 314 6 2 | 542 {26/63} evam iha api sati api sambhave pūrvapadaprakṛtisvaram 315 6 2 | vipratiṣedhena .evam tarhi siddhe sati yat anantaragrahaṇam karoti 316 6 2 | 574 {7/21} ekayoge api hi sati yasya uttarapadabhūmā asti 317 6 2 | 574 {15/21} ekayoge api sati yasya guṇādayaḥ avayavā 318 6 2 | kaḥ punaḥ viśeṣaḥ tena sati anena .~(6.2.177) P III. 319 6 3 | 591 {13/31} prāpte punaḥ sati sañjñāyām iti eva samāsaḥ 320 6 3 | R IV.601 - 609 {143/162} sati asambhave yuktaḥ vipratiṣedhaḥ .~( 321 6 3 | 18 R IV.618 - 619 {19/33} sati asambhave yuktaḥ vipratiṣedhaḥ .~( 322 6 3 | 646 {4/12} sādeśe hi [sati] svare doṣaḥ syāt .~(6.3. 323 6 3 | 13/15} evam tarhi siddhe sati yat kvibgrahaṇam karoti 324 6 4 | abhyāsavikārebhyaḥ punaḥ aṅgādhikāre sati pratyayalakṣaṇena siddham .~( 325 6 4 | saptamādhyāyaparisamāpteḥ punaḥ aṅgādhikāre sati uḥ adatvasya sthānivadbhāvān 326 6 4 | R IV.695 - 701 {38/102} sati antaraṅge bahiraṅgam sati 327 6 4 | sati antaraṅge bahiraṅgam sati ca bahiraṅge antaraṅgam .~( 328 6 4 | R IV.695 - 701 {78/102} sati api hi kittve syātām eva 329 6 4 | 705 - 707 {15/24} kṅiti sati .~(6.4.23) P III.193.21 - 330 6 4 | laghīyasā nyāsena siddhe sati yat halgrahaṇam karoti garīyāṃsam 331 6 4 | 31/33} evam tarhi siddhe sati yat huśnugrahaṇam karoti 332 6 4 | 754 {10/28} hrasvādeśe hi sati ayādeśaḥ prasajyeta .~(6. 333 6 4 | 754 {5/11} hrasvādeśe hi sati ayādeśaḥ prasajyeta .~(6. 334 6 4 | 773 - 777 {5/74} ādeśe hi sati sarvādeśaḥ prasajyeta .~( 335 6 4 | 15/18} evam tarhi siddhe sati yat vāhaḥ ūṭham śāsti śāsti 336 6 4 | upadhālopaprasaṅgaḥ </V>. avadhāraṇe hi sati anyatra prakṛtibhāve upadhālopaḥ 337 6 4 | 12/13} evam tarhi siddhe sati yat chagrahaṇam karoti tat 338 6 4 | 5 R IV.799 - 804 {44/61} sati api sambhave bādhanam bhavati .~( 339 6 4 | dīyatām takram kauṇḍinyāya iti sati api sambhave dadhidānasya 340 6 4 | 804 {47/61} evam iha api sati api sambhave vinmatoḥ luk 341 6 4 | 5/7} evam tarhi siddhe sati yat nipātanam karoti tat 342 7 1 | 11.2 -13.2 {18/32} chaṅi sati valādilakṣaṇaḥ iṭ prasajyeta .~( 343 7 1 | V>ais tu nityaḥ tathā sati</V> .~(7.1.9) P III.244. 344 7 1 | R V.18.2 - 9 {6/9} evam sati nityaḥ aisbhāvaḥ kṛte api 345 7 1 | bhautapūrvyāt ais tu nityaḥ tathā sati .~(7.1.11) P III.245.2 - 346 7 1 | 22.2 - 23.6 {14/21} evam sati varṇagrahaṇam idam bhavati 347 7 1 | viśeṣaḥ āmi acām antyāt pare sati asati .~(7.1.52 - 54) 348 7 1 | dvirvacanena bhavitavyam sati na bhavitavyam .~(7.1.52 - 349 7 1 | V.51.16 - 54.14 {21/68} sati api bhavitavyam .~(7.1.52 - 350 7 1 | sambhavaḥ yat ubhayam syāt iti sati api sambhave bādhanam bhavati .~( 351 7 1 | dīyatām takram kauṇḍinyāya iti sati api sambhave dadhidānasya 352 7 1 | 66 {38/79} evam iha api sati api sambhave jhallakṣaṇaḥ 353 7 1 | 68/74} evam tarhi siddhe sati yat ajgrahaṇam karoti tat 354 7 1 | 81.7 {36/39} atha idānīm sati api sthānivadbhāvapratiṣedha 355 7 1 | atha etasmin rūpātideśe sati kim prāk ādeśebhyaḥ yat 356 7 2 | 2 {72/103} katham punaḥ sati antye anantyasya vṛddhiḥ 357 7 2 | purastāt punaḥ pratiṣedhe sati anārabhyāpavādaḥ ayam bhavati 358 7 2 | purastāt api pratiṣedhe sati tat na kariṣyate .~(7.2. 359 7 2 | 4/6} evam tarhi siddhe sati yat yogavibhāgam karoti 360 7 2 | 2/5} evam tarhi siddhe sati yat ayam aviśabdane iti 361 7 2 | etat adhikārthe ārambhe sati ṇyadhikasya bhaviṣyati na 362 7 2 | V.127.2 - 130.4 {49/56} sati ātmanepade nimittaśabdaḥ 363 7 2 | 2 - 130.4 {53/56} tasmāt sati eva .~(7.2.36) P III.292. 364 7 2 | 139.5 {18/36} anudātte hi sati kiti vibhāṣā prasajyeta .~( 365 7 2 | atra viśeṣaḥ niyamārthe sati vidhyarthe .~(7.2.67. 366 7 2 | 19} na asti atra viśeṣaḥ sati iṭi asati .~(7.2.73) 367 7 2 | uktam na asti atra viśeṣaḥ sati iṭi asati iti .~(7. 368 7 2 | 152.10 {12/19} iṭi punaḥ sati na iṭi iti pratiṣedhaḥ siddhaḥ 369 7 2 | 152.10 {19/19} iṭi punaḥ sati uktam etat arthavat tu sicaḥ 370 7 2 | 155.2 - 156.15 {2/32} muki sati svare doṣaḥ bhavati .~(7. 371 7 2 | 14/24} evam tarhi siddhe sati yatpratyayottarapadayoḥ 372 7 2 | 43} saḥ ayam evam siddhe sati yat śeṣagrahaṇam karoti 373 7 2 | 178.6 {28/43} attve hi sati antyasya prasajyeta .~(7. 374 7 2 | etat anantyārthe ārambhe sati ikārasya bhaviṣyati na punaḥ 375 7 2 | 180.5 {11/28} katham punaḥ sati antye anantyasya satvam 376 7 2 | 16 R V.186 - 188 {8/17} sati api sambhave bādhanam bhavati .~( 377 7 2 | dīyatām takram kauṇḍinyāya iti sati api sambhave dadhidānasya 378 7 2 | 188 {11/17} evam iha api sati api sambhave acāmādivṛddhiḥ 379 7 3 | 20/28} evam tarhi siddhe sati yat grāmagrahaṇe nagaragrahaṇam 380 7 3 | 12/57} varṅagrahaṇe punaḥ sati alvidhiḥ ayam bhavati .~( 381 7 3 | 4/6} evam tarhi siddhe sati yat dīrghoccāraṇam karoti 382 7 3 | 12 {5/15} tṛhigrahaṇe hi sati imviṣaye śnamaḥ abhāvaḥ 383 7 3 | 13 {12/14} nanu ca idānīm sati api sthānivadbhāve etayā 384 7 3 | 241.1 {12/34} ekayoge hi sati auttvasya aprāptiḥ .~(7. 385 7 4 | 20/28} evam tarhi siddhe sati yat aglopinām na iti pratiṣedham 386 7 4 | 4/6} evam tarhi siddhe sati yat dīrghoccāraṇam karoti 387 7 4 | 9 {14/19} katham punaḥ sati antye anantyasya īttvam 388 7 4 | sambhavaḥ yat ubhayam syāt iti sati api sambhave bādhanam bhavati .~( 389 7 4 | dīyatām takram kauṇḍinyāya iti sati api sambhave dadhidānasya 390 7 4 | 10 {39/39} evam iha api sati api sambhave anādiśeṣaḥ 391 7 4 | 34/36} evam tarhi siddhe sati yat akitaḥ iti pratiṣedham 392 7 4 | V.274.4 - 10 {2/8} nuki sati yaṃyamyate , raṃramyate 393 7 4 | aṅgaviśeṣaṇe ṛkāragrahaṇe sati taparakaraṇe kim prayojanam .~( 394 8 1 | V> anudāttaviśeṣaṇe hi sati anyatra gotrādigrahaṇe kutsanābhīkṣṇyagrahaṇam 395 8 1 | punaḥ atra viśeṣaḥ tena sati anena .~(8.1.68.2) P 396 8 2 | asiddhavijñānam .</V> anadhikāre hi sati samudāyasya samudāye asiddhatvam 397 8 2 | 375 {109/208} iṭi punaḥ sati uktam etat arthavat tu citkaraṇasāmarthyāt 398 8 2 | 380 - 382 {3/46} anaḥ nuki sati vināmaḥ vidheyaḥ .~(8.2. 399 8 2 | 407 {8/15} katham punaḥ sati antye anantyasya kutvam 400 8 2 | 429 - 430 {21/31} tena hi sati udāttasvaritayoryaṇaḥsvarito' 401 8 2 | 430 {22/31} anena punaḥ sati asiddhatvāt na bhaviṣyati .~( 402 8 3 | aniṣṭaprasaṅgaḥ .</V> ruvidhau hi sati aniṣṭam prasajyeta .~(8. 403 8 3 | 19 R V.435 - 439 {13/29} sati antaraṅge bahiraṅgam sati 404 8 3 | sati antaraṅge bahiraṅgam sati bahiraṅge antargam .~(8. 405 8 3 | 444 {10/30} parādau punaḥ sati napadāntāṭṭoranām iti pratiṣedhaḥ 406 8 3 | 444 {15/30} parādau punaḥ sati padāntasya na iti pratiṣedhaḥ 407 8 3 | 444 {29/30} pūrvānte punaḥ sati sātpadādyoḥ iti pratiṣedhaḥ 408 8 3 | V.446 {9/9} vatve punaḥ sati asiddhatvāt na bhaviṣyati~( 409 8 3 | laghīyasā nyāsena siddhe sati yat garīyāṃsam yatnam ārabhate 410 8 3 | V> visarjanīyādeśe hi sati śarparayoḥ eva kupvoḥ hkkahppau 411 8 3 | 16/34} dakāropadhe punaḥ sati nandrāḥsaṃyogādayaḥ iti 412 8 3 | V.458 - 460 {34/39} evam sati tu idānīm dviḥ triḥ catuḥ 413 8 3 | V> aikārthye sāmarthye sati vākye ṣatvam na syāt : sarpiṣ 414 8 3 | tasmāt eṣā satsaptamī ṣaṇi sati iti .~(8.3.61) P III.441. 415 8 3 | 475 {10/12} ekayoge api sati yasya ālambanāvidūrye staḥ 416 8 3 | 7/11} evam tarhi siddhe sati yat savanādiṣu aśvasaniśabdam 417 8 4 | 454.8 - 16 R V.493 {8/11} sati pūrvapade uttarapadam bhavati 418 8 4 | pūrvapade uttarapadam bhavati sati ca uttarapade pūrvapadam 419 8 4 | 17/20} evam tarhi siddhe sati yat asamāse apigrahaṇam 420 8 4 | 8} saḥ ayam evam siddhe sati yat antagrahaṇam karoti


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License