Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
grahadinam 5
grahah 8
grahakah 2
grahanam 380
grahananarthakyam 1
grahanani 8
grahanapratisedhat 1
Frequency    [«  »]
442 kva
420 sati
412 lopah
380 grahanam
367 bhavitavyam
350 ubhayam
348 jñapayati
Patañjali
Mahabhasya

IntraText - Concordances

grahanam

    Part,  -
1 1 10 | etat nityaparyāyavācinaḥ grahaṇam na punaḥ kārye yaḥ siddhaśabdaḥ 2 1 10 | manyāmahe nityaparyāyavācinaḥ grahaṇam iti .~(P 10.1) P I.6.14 - 3 1 10 | iti nityaparyāyavācinaḥ grahaṇam iti vyākhyāsyāmaḥ .~(P 10. 4 1 SS1 | tena syāt eva kālabhinnasya grahaṇam na punaḥ vivārabhinnasya .~(; 5 1 SS1 | ākṣarasamāmnāyikena asya grahaṇam yathā syāt .~(;SS 1.1) P 6 1 SS1 | ākṣarasamāmnāyikena dhātvādisthasya grahaṇam iti yat ayam akaḥ savarṇe 7 1 SS1 | dīrghaḥ iti pratyāhāre akaḥ grahaṇam karoti .~(;SS 1.1) P I.15. 8 1 SS1 | yasya ākṣarasamāmnāyikena grahaṇam asti tadartham etat syāt .~(; 9 1 SS1 | anuvṛttinirdeśe savarṇānām grahaṇam na prāpnoti .~(;SS 1.2) 10 1 SS3 | eteṣām avayavagrahaṇena grahaṇam syāt na iti .~(;SS 11 1 SS3 | avayavasya avayavagrahaṇena grahaṇam syāt na iti jāyate 12 1 SS3 | nuḍvidhilādeśavināmeṣu ṛkārasya grahaṇam kartavyam .~(;SS 3 - 4.2) 13 1 SS5 | 41/74} numaḥ ca api tarhi grahaṇam śakyam akartum .~(;SS 5. 14 1 SS5 | 101 {44/74} avaśyam numaḥ grahaṇam kartavyam anusvāraviśeṣaṇam 15 1 SS5 | kriyante eteṣām ajgrahaṇeṣu grahaṇam kasmāt na bhavati .~(;SS 16 1 SS5 | tatkālānām yathā bhavet acām grahaṇam ackāryam tena eteṣām na 17 1 SS6 | icchati pūrveṇa sammṛdya grahaṇam tatra karoti yvoḥ iti .~(; 18 1 1 | ākāraikāraukārāḥ bhāvyante teṣām grahaṇam āhosvit ādaijmātrasya .~( 19 1 1 | 6/23} atha aijmātrasya grahaṇam sarvaḥ bhāsaḥ sarvabhāsaḥ 20 1 1 | tatkālasya iti tatkālānām grahaṇam yathā syāt .~(1.1.1.6) P 21 1 1 | 136 - 140 {50/68} trayāṇām grahaṇam iti vyākhyāsyāmaḥ .~(1.1. 22 1 1 | 182 {30/40} iṭaḥ ca api grahaṇam śakyam akartum .~(1.1.6) 23 1 1 | vākyena anyatra savarṇānām grahaṇam bhavati .~(1.1.10) P I.63. 24 1 1 | iti tatkālānām savarṇānām grahaṇam yathā syāt .~(1.1.11.1) 25 1 1 | 10} arthavataḥ śeśabdasya grahaṇam .~(1.1.13) P I.70.5 -10 26 1 1 | 30/32} sānubandhakasya grahaṇam ananubandhakaḥ ca atra ākāraḥ .~( 27 1 1 | 45/48} ākārāntasya ṅitaḥ grahaṇam vijñāsyate .~(1.1.20.1) 28 1 1 | prakṛtigrahaṇe ākārāntasya ṅitaḥ grahaṇam vijñāyate evam kriyamāṇe 29 1 1 | prakṛtigrahaṇe ākārāntasya ṅitaḥ grahaṇam vijñāsyate .~(1.1.20.1) 30 1 1 | 9/32} arthavatoḥ dādhoḥ grahaṇam .~(1.1.20.2) P I.74.23 - 31 1 1 | sānubandhakasya āttvabhūtasya grahaṇam karoti .~(1.1.20.4) P I. 32 1 1 | 26} aupadeśikasya tarapaḥ grahaṇam .~(1.1.22) P I.79.12 - 80. 33 1 1 | karmaṇi dvitīyā iti kṛtrimasya grahaṇam kartari karmavyatihāre iti 34 1 1 | kartṛkaraṇayoḥ tṛtīyā iti kṛtrimasya grahaṇam śabdavairakalahābhrakaṇvameghebhyaḥ 35 1 1 | adhikaraṇe ca iti kṛtrimasya grahaṇam vipratiṣiddham ca anadhikaraṇavāci 36 1 1 | iti arthavataḥ tiśabdasya grahaṇam .~(1.1.23.1) P I.80.4 - 37 1 1 | bahuvrīhau ca adhikaśabdasya grahaṇam na kartavyam bhavati : saṅkhyayā 38 1 1 | 265 {31/38} bahvādīnām grahaṇam śakyam akartum .~(1.1.23. 39 1 1 | 22/47} tat tarhi śapaḥ grahaṇam kartavyam .~(1.1.27.2) P 40 1 1 | prakṛtigrahaṇena svārthikānām api grahaṇam bhavati .~(1.1.27.4) P I. 41 1 1 | tādarthyāt tācchabdyam tasya idam grahaṇam .~(1.1.29.1) 91.2- 21 R 42 1 1 | tādarthyāt tācchabdyam tasya idam grahaṇam .~(1.1.30) P I.92. 7 - 14 43 1 1 | avarādīnām ca punaḥ sūtrapāṭhe grahaṇam anarthakam .~(1.1.34) P 44 1 1 | 1/11} kimartham pṛthak grahaṇam svarādīnām kriyate na cādiṣu 45 1 1 | 300 {11/11} tasmāt pṛthak grahaṇam kartavyam ubhe ca sañjñe 46 1 1 | tulyam etat māntasya kāryam grahaṇam na tatra .~(1.1.38.4) P 47 1 1 | 307 {13/16} kṛttaddhitānām grahaṇam tu kāryam saṅkhyāviśeṣam 48 1 1 | bhaviṣyati pratyāhāreṇa grahaṇam .~(1.1.44.6) P I.105.21 - 49 1 1 | vibhaktinakārasya , abhakte numaḥ grahaṇam kartavyam .~(1.1.47.3) P 50 1 1 | bhāvyamānena savarṇānām grahaṇam na iti evam na bhaviṣyati .~( 51 1 1 | 411 {5/45} tiṅgrahaṇena grahaṇam yathā syāt .~(1.1.56.5) 52 1 1 | bhavati iti tiṅgrahaṇena grahaṇam bhaviṣyati .~(1.1.56.5) 53 1 1 | pacatu pacantu : tiṅgrahaṇena grahaṇam yathā syāt .~(1.1.56.5) 54 1 1 | bhaviṣyati pratyāhāreṇa grahaṇam .~(1.1.56.8) P I.138.11 - 55 1 1 | sthagrahaṇam savibhaktikasya eva grahaṇam bhaviṣyati .~(1.1.63.3) 56 1 1 | 503 - 506 {34/62} tat anaḥ grahaṇam kartavyam .~(1.1.65.2) P 57 1 1 | vaktavyam : tadviśeṣāṇām grahaṇam bhavati iti .~(1.1.68.3) 58 1 1 | paryāyavacanasya tadviśeṣāṇām ca grahaṇam bhavati svasya ca rūpasya 59 1 1 | vaktavyam paryāyavacanasya eva grahaṇam bhavati .~(1.1.68.3) P I. 60 1 1 | tataḥ vaktavyam : tasya ca grahaṇam bhavati tadviśeṣāṇām ca 61 1 1 | jñāpayati na ṭitaḥ savarṇānām grahaṇam bhavati iti yat ayam grahaḥ 62 1 1 | bhāvyamānena savarṇānām grahaṇam na iti evam bhaviṣyati .~( 63 1 1 | pratyāyyamānena savarṇānam grahaṇam na iti tāvat apratyayaḥ 64 1 1 | bhāvyamānena savarṇānām grahaṇam na iti .~(1.1.69.2) P I. 65 1 1 | pratyāhāragrahaṇe savarṇānām grahaṇam na prāpnoti : akaḥ savarṇe 66 1 1 | anuvṛttinirdeśe savarṇānām grahaṇam na prāpnoti : asya cvau 67 1 1 | āditaḥ varṇāḥ taiḥ savarṇānām grahaṇam yathā syāt .~(1.1.69.3) 68 1 1 | dīrghagrahaṇe svarabhinnānām grahaṇam na prāpnoti .~(1.1.70.2) 69 1 1 | antyaḥ iti ca bhavati tasya grahaṇam bhavati svasya ca rūpasya 70 1 1 | 550 {21/53} iha tasya grahaṇam bhavati tadantasya .~( 71 1 2 | astu tāvat ye seṭaḥ teṣām grahaṇam niyamāṛtham .~(1.2.7) P 72 1 2 | idānīm vibhāṣiteṭ tasya grahaṇam vidhyartham bhaviṣyati .~( 73 1 2 | svapipracchyoḥ sanartham grahaṇam kit eva hi ktvā .~(1.2.9). 74 1 2 | dīrghatve kṛte mīgrahaṇena grahaṇam yathā syāt .~(1.2.9). P 75 1 2 | sāmīpye vartate tasya idam grahaṇam .~(1.2.10) P I.197.13 - 76 1 2 | 32 {13/21} iḍvidhau pūṅaḥ grahaṇam kriyate .~(1.2.22) P I.201. 77 1 2 | 16/21} iḍvidhau hi pūṅaḥ grahaṇam na kartavyam bhavati .~( 78 1 2 | pāribhāṣikyāḥ sambuddheḥ grahaṇam : ekavacanam sambuddhiḥ 79 1 2 | 62 {6/53} svādilope halaḥ grahaṇam na kartavyam bhavati : halṅyābbhyaḥ 80 1 2 | 62 {10/53} aṇiñoḥ luki grahaṇam na kartavyam bhavati : ṇyakṣatriyārṣañitaḥ 81 1 2 | 23/53} svādilope halaḥ grahaṇam na kartavyam .~(1.2.41) 82 1 2 | 62 {24/53} aṇiñoḥ luki grahaṇam kartavyam .~(1.2.41) P I. 83 1 2 | 27/53} svādilope halaḥ grahaṇam kartavyam .~(1.2.41) P I. 84 1 2 | 62 {28/53} aṇiñoḥ luki grahaṇam na kartavyam bhavati .~( 85 1 2 | tādarthyāt tācchabdyam tasya iha grahaṇam .~(1.2.43.1) P I.214.13 - 86 1 2 | prakṛtya ye vihitāḥ teṣām grahaṇam vijñāsyate .~(1.2.48.2) 87 1 2 | pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti iha na prāpnoti : 88 1 2 | pāribhāṣikasya vacanasya grahaṇam .~(1.2.51.1) P I.226.20 - 89 1 2 | pāribhāṣikasya vacanasya grahaṇam .~(1.2.58) P I.229.10 - 90 1 2 | jyotiṣi vartate tasya idam grahaṇam .~(1.2.63) P I.231.14 - 91 1 2 | pāribhāṣikyāḥ vibhakteḥ grahaṇam .~(1.2.64.3). P I.234.6 - 92 1 2 | laukikasya tatra gotrasya grahaṇam na ca etat laukikam gotram .~( 93 1 3 | iti kṛtvā sānubandhakasya grahaṇam vijñāsyate .~(1.3.1.1) P 94 1 3 | ḷkārasya eva idam guṇabhūtasya grahaṇam .~(1.3.3.2) P I.261.16 - 95 1 3 | ṛṛkārasya eva idam irtvabhūtasya grahaṇam .~(1.3.7.2) P I.263.19 - 96 1 3 | sānubandhakasya āttvabhūtasya grahaṇam karoti .~(1.3.10.1) P I. 97 1 3 | 229 {6/29} yoge yoge tasya grahaṇam kārṣam iti .~(1.3.11. 98 1 3 | pratyayāḥ vihitāḥ teṣām grahaṇam vijñāsyate .~(1.3.11.3) 99 1 3 | II.273 {2/21} pratyayasya grahaṇam kartavyam .~(1.3.62.4). 100 1 3 | kimartham videśasthasya grahaṇam kriyate na samaḥ gamādiṣu 101 1 3 | anavanam ca arthaḥ tasya grahaṇam .~(1.3.66) P I.290.15 - 102 1 3 | aṇau it kasya idam ṇeḥ grahaṇam .~(1.3.67.1) P I.290.19 - 103 1 3 | budhādiṣu ye akarmakāḥ teṣām grahaṇam kimartham .~(1.3.86) P I. 104 1 3 | aṇau iti kasya idam ṇeḥ grahaṇam .~(1.3.88). P I.294.23 - 105 1 4 | iṣṭavācī paraśabdaḥ tasya idam grahaṇam .~(1.4.2.1) P I.304.11 - 106 1 4 | kim punaḥ idam dīrghayoḥ grahaṇam āhosvid hrasvayoḥ .~(1.4. 107 1 4 | 12/104} yadi dīrghayoḥ grahaṇam iti nirdeśaḥ na upapadyate .~( 108 1 4 | iyuvau bhavataḥ tasya idam grahaṇam .~(1.4.3.2) P I.313.23 - 109 1 4 | 356 {33/61} iha tasya grahaṇam bhavati tadādeḥ na cedam 110 1 4 | vihitaḥ tadādeḥ tadantasya ca grahaṇam bhavati iti eṣā paribhāṣā 111 1 4 | yasmāt sa tadādeḥ tadantasya grahaṇam bhavati iti na doṣaḥ bhavati .~( 112 1 4 | pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti ucyate avatapenakulasthitam 113 1 4 | pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti uktvā tataḥ 114 1 4 | kṛdgrahaṇe gatikārakapūrvasya api grahaṇam bhavati ti eṣā paribhāṣā 115 1 4 | kṛdgrahaṇe gatikārakapūrvasya api grahaṇam bhavati iti na doṣaḥ bhavati .~( 116 1 4 | yaḥ bahuśabdaḥ tasya idam grahaṇam na vaipulyavācinaḥ iti .~( 117 1 4 | tathā eva ca dvikarmakeṣu grahaṇam draṣṭavyam iti niścayaḥ</ 118 1 4 | tantraśabdaḥ tasya idam grahaṇam .~(1.4.54.2) P I.338.21 - 119 1 4 | anantaraḥ yaḥ īśvaraśabdaḥ tasya grahaṇam iti yat ayam kṛt mejantaḥ 120 1 4 | nantaraḥ yaḥ īśvaraśabdaḥ tasya grahaṇam iti .~(1.4.56) P I.340.2 - 121 1 4 | 444 {5/18} kasya idam grahaṇam .~(1.4.57) P I.341.2 - 9 122 1 4 | kṛdgrahaṇe gatikārakapūrvasya api grahaṇam bhavati iti .~(1.4.80) P 123 1 4 | iti atra pratyayayoḥ eva grahaṇam prāpnoti .~(1.4.104) P I. 124 1 4 | iti atra pratyayayoḥ eva grahaṇam prāpnoti iti .~(1.4.104) 125 1 4 | jñāpayati ācāryaḥ vibhaktyoḥ grahaṇam iti .~(1.4.104) P I.351. 126 2 1 | prātipadikam vīpsāvāci tasya idam grahaṇam .~(2.1.7) P I.379.7 - 12 127 2 1 | prakāravacane thāl tasya grahaṇam kasmāt na bhavati .~(2.1. 128 2 1 | prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti eṣā paribhāṣā 129 2 2 | ardhaśabdasya napuṃsakaliṅgasya idam grahaṇam puṃliṅgaḥ ca ayam ardhaśabdaḥ .~( 130 2 2 | 25/64} tat tarhi śapaḥ grahaṇam kartavyam .~(2.2.3) P I. 131 2 2 | yaḥ sahāyavācī tasya idam grahaṇam .~(2.2.24.4). P I.425.14 - 132 2 3 | na tatra paryāyavacanānām grahaṇam .~(2.3.9). P I.447.7 - 448. 133 2 3 | kasya cit paryāyavacanasya grahaṇam karoti : adhipatidāyāda 134 2 3 | na tatra paryāyavacanānām grahaṇam .~(2.3.9). P I.447.7 - 448. 135 2 3 | kasya cit paryāyavacanasya grahaṇam karoti .~(2.3.9). P I.447. 136 2 4 | pāṛibhāṣikasya vacanasya grahaṇam .~~(2.4.1) P I.472.2 - 473. 137 2 4 | 869 {4/30} tat idamaḥ grahaṇam kartavyam .~(2.4.34) P I. 138 2 4 | 10/22} sañjñāchandasoḥ grahaṇam .~(2.4.54.2) P I.487.19 - 139 2 4 | laukikasya tatra gotrasya grahaṇam .~(2.4.62) P I.490.2 - 492. 140 2 4 | gāpoḥ grahaṇe iṇpibatyoḥ grahaṇam </V>. gāpoḥ grahaṇe iṇpibatyoḥ 141 2 4 | gāpoḥ grahaṇe iṇpibatyoḥ grahaṇam kartavyam .~(2.4.77) P I. 142 2 4 | idam vyaktam lugvikaraṇasya grahaṇam iti .~(2.4.77) P I.495.10 - 143 2 4 | pāgrahaṇe alugvikaraṇasya grahaṇam iti .~(2.4.79) P I.495.17 - 144 2 4 | tathāsoḥ ātmanepadasya grahaṇam kartavyam .~(2.4.79) P I. 145 2 4 | 25} arthavataḥ āmśabdasya grahaṇam .~(2.4.81.1) P I.496.9 - 146 2 4 | bhavati tadā tiṅgrahaṇena grahaṇam na prāpnoti .~(2.4.85.2) 147 2 4 | bhavati iti tiṅgrahaṇena grahaṇam bhaviṣyati svaraḥ katham .~( 148 3 1 | pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti tadādeḥ ādyudāttatvam 149 3 1 | tadanubandhakagrahaṇe atadanubandhakasya grahaṇam na iti evam etasya na bhaviṣyati .~( 150 3 1 | pratyayagrahaṇe yasmāt tadādeḥ grahaṇam bhavati iti .~(3.1.8.2) 151 3 1 | arthavataḥ namaḥsābdasya grahaṇam .~(3.1.19.1) P II.16 -23 152 3 1 | 72 - 74 {3/29} kayoḥ idam grahaṇam .~(3.1.21) P II.27.25 - 153 3 1 | sūcisūtrimūtryaṭyartyaśyūrṇotīnām grahaṇam kartavyam .~(3.1.22.3) P 154 3 1 | 31/50} tat tarhi śapaḥ grahaṇam kartavyam .~(3.1.33) P II. 155 3 1 | arthavataḥ kāsśabdasya grahaṇam .~(3.1.35) P II.44.11 - 156 3 1 | yadi tāvat dhātugrahaṇena grahaṇam ṛṛkārāntānām liṭi guṇaḥ 157 3 1 | 64} atha abhyāsagrahaṇena grahaṇam uḥ attvam raparatvam halādiśeṣaḥ 158 3 1 | tatra avarataḥ trayāṇām grahaṇam kartavyam syāt .~(3.1.43). 159 3 1 | parasmaipadeṣu iti atra sicaḥ grahaṇam etat leḥ iti vakṣyāmi .~( 160 3 1 | parasmaipadeṣu iti atra sicaḥ grahaṇam kartavyam .~(3.1.43). P 161 3 1 | gluñcigrahaṇam kriyate gluceḥ grahaṇam na kariṣyate .~(3.1.58) 162 3 1 | III.141 {2/5} kasya idam grahaṇam .~(3.1.60) P II.56.8 - 9 163 3 1 | 60/87} tat tarhi śapaḥ grahaṇam kartavyam .~(3.1.67.3) P 164 3 1 | kimartham numanuṣaktayoḥ grahaṇam kriyate na dhivikṛvyoḥ iti 165 3 1 | 16/18} yat etat tṛntṛcoḥ grahaṇam etat tṛ iti vakṣyāmi .~( 166 3 2 | 10/12} sañjñāchandasoḥ grahaṇam .~(3.2.8) P II.99.2 - 8 167 3 2 | vacanam asaṃsargārtham </V>ṭau grahaṇam kriyate asaṃsargārtham .~( 168 3 2 | sat iti yoge kriyamāṇe tau grahaṇam yogāṅgam jāyate .~(3.2.127. 169 3 2 | atra ekācaḥ paṭhyante teṣām grahaṇam kimartham na teṣām ṇvulā 170 3 2 | yaḥ atra sopasargaḥ tasya grahaṇam kimartham na tena eva siddham .~( 171 3 3 | 327 - 329 {36/53} pṛthak grahaṇam bādhakabādhanārtham .~(3. 172 3 3 | 327 - 329 {45/53} pṛthak grahaṇam bādhakabādhārtham .~(3.3. 173 3 3 | 22} atha kimartham pṛthak grahaṇam .~(3.3.43) P II.148.11 - 174 3 3 | 331 - 332 {6/22} <V>pṛthak grahaṇam bādhakabādhanārtham</V> .~( 175 3 3 | 331 - 332 {7/22} pṛthak grahaṇam kriyate bādhakabādhanārtham .~( 176 3 3 | 9} atha kimartham pṛthak grahaṇam .~(3.3.44) P II.149.5 - 177 3 3 | 332 - 333 {6/9} <V>pṛthak grahaṇam bādhakabādhārtham</V> .~( 178 3 3 | III.332 - 333 {7/9} pṛthak grahaṇam kriyate bādhakabādhārtham : 179 3 3 | III.343 {2/4} gocarādīnām grahaṇam śakyam akartum .~(3.3.119) 180 3 4 | sānubandhakasya āttvabhūtasya grahaṇam kriyate na udīcām meṅaḥ 181 3 4 | sānubandhakasya āttvabhūtasya grahaṇam karoti tat jñāpayati ācāryaḥ 182 3 4 | 31} arthavataḥ lakārasya grahaṇam na ca eṣaḥ artahvat .~(3. 183 3 4 | tasmāt viśiṣtasya lakārasya grahaṇam kartavyam .~(3.4.77.1) P 184 4 1 | prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti eṣā paribhāṣā 185 4 1 | 438 {170/206} <V>tyūṅoḥ ca grahaṇam</V> .~(4.1.1.2) P II.191. 186 4 1 | 438 {171/206} tyūṅoḥ ca grahaṇam kartavyam .~(4.1.1.2) P 187 4 1 | pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti .~(4.1.6.1) 188 4 1 | prātipadikāprātipadikayoḥ etat grahaṇam .~(4.1.6.1) P II.201.19 - 189 4 1 | prātipadikāprātipadikayoḥ etat grahaṇam .~(4.1.6.1) P II.201.19 - 190 4 1 | pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti .~(4.1.6.1) 191 4 1 | pratyayāpratyayayoḥ etat grahaṇam .~(4.1.6.1) P II.201.19 - 192 4 1 | yasmāt saḥ vihitaḥ tadādeḥ grahaṇam bhavati iti avayavāt utpattiḥ 193 4 1 | kṛdgrahaṇe gatikārakapūrvasya api grahaṇam bhavati iti saṅghātāt utpattiḥ 194 4 1 | ananubandhakagrahaṇe hi sānubandhakasya grahaṇam na bhavati iti eṣā paribhāṣā 195 4 1 | iti kṛtvā sānubandhakasya grahaṇam vijñāsyate .~(4.1.15.1) 196 4 1 | vayovācinaḥ hāyanaśabdasya grahaṇam .~(4.1.27.2) P II.213.3 - 197 4 1 | pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti .~(4.1.48) P 198 4 1 | kṛdgrahaṇe gatikārakapūrvasya api grahaṇam bhavati iti saṅghātāt utpattiḥ 199 4 1 | 11/28} sañjñācchandasoḥ grahaṇam .~(4.1.52) P II.221.14 - 200 4 1 | 11/20} tat tarhi ṅīṣaḥ grahaṇam kartavyam .~(4.1.60) P II. 201 4 1 | 545 {5/12} yoge yoge tasya grahaṇam kārṣam iti .~(4.1.83. 202 4 1 | ubhayatra laukikasya gotrasya grahaṇam .~(4.1.87.1) P II.238.2 - 203 4 1 | laukikasya tatra gotrasya grahaṇam na ca etat laukikam gotram .~( 204 4 1 | vuñvidhau rājanyamanuṣyayoḥ grahaṇam karoti tat jñāpayati ācāryaḥ 205 4 1 | prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti evam bhaviṣyati .~( 206 4 1 | kausalyakārmāryayoḥ vikṛtayoḥ grahaṇam kriyate .~(4.1.155) P II. 207 4 1 | ubhayatra laukikasya gotrasya grahaṇam na ca etat laukikam gotram .~( 208 4 1 | vuñvidhau rājanyamanuṣyayoḥ grahaṇam karoti tat jñāpayati ācāryaḥ 209 4 2 | tadanubandhakagrahaṇe na atadanubandhakasya grahaṇam iti .~(4.2.9) P II.274.2 - 210 4 2 | 2 - 8 R III.634 {10/10} grahaṇam atadarthe bhūt vāmadevasya 211 4 3 | pāribhāṣikasya ekavacanasya grahaṇam .~(4.3.3) P II.302.18 - 212 4 3 | atha vyākhyātavyanāmnaḥ grahaṇam kimartham .~(4.3.66.1) P 213 4 3 | tatra vyākhyātavyanāmnaḥ grahaṇam bhavārtham</V> .~(4.3.66. 214 4 3 | tatra vyākhyātavyanāmnaḥ grahaṇam kriyate bhavārtham .~(4. 215 4 3 | vyākhyānārtham api vyākhyātavyanāmnaḥ grahaṇam kriyate .~(4.3.66.1) P II. 216 4 3 | ṣaṣthādhyāye prakṛtibhāvārtham grahaṇam kriyate .~(4.3.131) P II. 217 5 1 | 6 {8/41} yoge yoge tasya grahaṇam kārṣam iti .~(5.1.1) 218 5 1 | kriyāpadārthakaḥ tasya ayam grahaṇam .~(5.1.9.1) P II.339.20 - 219 5 1 | dravyapadārthakasya api grahaṇam .~(5.1.9.1) P II.339.20 - 220 5 1 | bhāvasādhanaḥ tasya idam grahaṇam .~(5.1.13) P II.341.22 - 221 5 1 | 20} arthavataḥ tiśabdasya grahaṇam na ca ḍateḥ tiśabdaḥ arthavān .~( 222 5 1 | 32 - 33 {3/20} tat kanaḥ grahaṇam kartavyam .~(5.1.23) P II. 223 5 1 | 33 {10/20} tasmāt kaṇaḥ grahaṇam kartavyam .~(5.1.23) P II. 224 5 2 | vihitaḥ tadādeḥ tadantasya grahaṇam bhavati iti iha na prāpnoti : 225 5 2 | prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti .~(5.2.52) P 226 5 2 | 143 {1/9} <V>tāvatitham grahaṇam iti luk vāvacanānarthakyam 227 5 2 | IV.143 {2/9} tāvatitham grahaṇam iti luk vāvacanam anarthakam .~( 228 5 2 | yaḥ rasavācī tasya idam grahaṇam .~(5.2.107.1) P II.397.5 - 229 5 2 | yadi hi dravyapadārthakasya grahaṇam syāt iha api prasajyeta .~( 230 5 2 | kriyāpadārthakaḥ tasya idam grahaṇam .~(5.2.135) P II.400.18 - 231 5 3 | pāribhāṣikasya dvivacanasya grahaṇam .~(5.3.57) P II.416.17 - 232 5 4 | 265 {6/70} tadgrahaṇena grahaṇam yathā syāt .~(5.4.68) P 233 6 1 | pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati .~(6.1.13.1) P III. 234 6 1 | pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti ucyate paramakārīṣagandhīputraḥ , 235 6 1 | pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati astrīpratyayena 236 6 1 | pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti .~(6.1.13.2) 237 6 1 | 4/26} prakṛtam ubhayeṣām grahaṇam anuvartate .~(6.1.17.2) 238 6 1 | taddhite iti atra śirasaḥ grahaṇam kartavyam .~(6.1.61) P III. 239 6 1 | ṣatvam iṣyate teṣām tatra grahaṇam kartavyam syāt .~(6.1.64) 240 6 1 | ṇatvam iṣyate teṣām tatra grahaṇam kartavyam syāt .~(6.1.65) 241 6 1 | anunāsikaparasya viśabdasya grahaṇam na ca atra anunāsikaparaḥ 242 6 1 | anunāsikaparasya viśabdasya grahaṇam iti ucyate ghṛtaspṛk, dalaspṛk , 243 6 1 | 26} arthavataḥ viśabdasya grahaṇam .~(6.1.67) P III.45.4 - 244 6 1 | vakārasya eva idam anunāsikasya grahaṇam .~(6.1.67) P III.45.4 - 245 6 1 | dvihalapṛktagrahaṇam tisyoḥ ca grahaṇam na kartavyam bhavati .~( 246 6 1 | dvihalapṛktagrahaṇam tisyoḥ ca grahaṇam kartavyam eva .~(6.1.69. 247 6 1 | anunāsikaparasya viśabdasya grahaṇam śuddhaparaḥ ca atra viśabdaḥ .~( 248 6 1 | 404 - 406 {7/32} iṣyate ca grahaṇam syāt iti .~(6.1.85.1) P 249 6 1 | 40} kayoḥ iha prathamyoḥ grahaṇam .~(6.1.102.1) P III.78.2 - 250 6 1 | jñāpayati ācāryaḥ vibhaktyoḥ grahaṇam iti .~(6.1.102.1) P III. 251 6 1 | idam pāribhāṣikānudāttasya grahaṇam .~(6.1.158.3) P III.98.1 - 252 6 1 | kimartham kṛṣateḥ vikṛtasya grahaṇam kriyate na kṛṣātvataḥ iti 253 6 1 | 499 {25/52} anudātte ca grahaṇam kartavyam iti .~(6.1.162) 254 6 1 | 24} tatra antareṇa jasaḥ grahaṇam jasaḥ eva bhaviṣyati .~( 255 6 1 | upasamastārtham eke jasaḥ grahaṇam icchanti : atitisrau , atitisraḥ .~( 256 6 1 | idam prathamaikavacanasya grahaṇam āhosvit saptamībahuvacanasya .~( 257 6 1 | 19} saptamībahuvacanasya grahaṇam .~(6.1.168.1) P III.106. 258 6 1 | yadi prathamaikavacanasya grahaṇam syāt gośunoḥ pratiṣedhavacanam 259 6 1 | tasmāt saptamībahuvacanasya grahaṇam .~(6.1.168.2) P III.106. 260 6 1 | kim prathamaikavacanasya grahaṇam āhosvit saptamībahuvacanasya .~( 261 6 1 | nirṇayaḥ saptamībahuvacanasya grahaṇam iti .~(6.1.182) P III.109. 262 6 1 | yadi saptamībahuvacanasya grahaṇam tābhyām brāhmaṇābhyām , 263 6 1 | tarhi prathamaikavacanasya grahaṇam .~(6.1.182) P III.109.23 - 264 6 1 | yadi prathamaikavacanasya grahaṇam tena iti svaraḥ puṃsi na 265 6 1 | pratiṣedhe yattatadoḥ ca grahaṇam kartavyam .~(6.1.182) P 266 6 1 | bhāvyamānena savarṇānām grahaṇam na iti evam na bhaviṣyati .~( 267 6 1 | bhāvyamānena savarṇānām grahaṇam na iti ucyate adasaḥ aseḥ 268 6 1 | bhāvyamānena savarṇānām grahaṇam iti yat ayam divaḥ ut iti 269 6 1 | tari matubgrahaṇe ḍmatupaḥ grahaṇam na bhavati vetasvān iti 270 6 1 | vatve iha punaḥ viśiṣṭasya grahaṇam .~(6.1.222) P III.118.17 - 271 6 1 | pāribhāṣikasya anudāttasya grahaṇam .~(6.1.223) P III.119.16 - 272 6 2 | dvitīyātṛtīyāsaptamīsamāsaḥ tasya grahaṇam lakṣaṇoktaḥ ca ayam .~(6. 273 6 2 | 37} yadi hi akārāntasya grahaṇam syāt mūrdheṣu iti brūyāt .~( 274 6 3 | ghañantasya idam bandhaśabdasya grahaṇam pratiṣedhe punaḥ dhātugrahaṇam .~( 275 6 3 | voḥ ca yaḥ kakāraḥ tasya grahaṇam kartavyam .~(6.3.37) P III. 276 6 3 | prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti evam bhaviṣyati .~( 277 6 3 | yaḥ samāsaḥ vihitaḥ tasya grahaṇam .~(6.3.46.1) P III.160.2 - 278 6 3 | pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti yadaṇante prāpnoti .~( 279 6 3 | kimartham nañaḥ sānubandhakasya grahaṇam kriyate na nasya iti eva 280 6 3 | tasmāt sānubandhakasya grahaṇam kartavyam .~(6.3.73) P III. 281 6 3 | sau anantyayoḥ iti tadoḥ grahaṇam na kartavyam .~(6.3.74) 282 6 3 | nānādhikaraṇavācī yaḥ dhāśabdaḥ tasya grahaṇam yathā vijñāyeta .~(6.3.109. 283 6 4 | grahaṇe pratyayasya eva grahaṇam bhavati iti .~(6.4.1.3) 284 6 4 | vihitaḥ tadādeḥ tadantasya ca grahaṇam .~(6.4.1.3) P III.179.11 - 285 6 4 | vihitaḥ tadādeḥ tadantasya ca grahaṇam bhavati iti evam upasargāt 286 6 4 | kimartham āmaḥ sanakārasya grahaṇam kriyate na āmi dīrghaḥ iti 287 6 4 | ananubandhakagrahaṇe hi sānubandhakasya grahaṇam na iti evam pitaḥ na prāpnoti .~( 288 6 4 | 32} sānubandhakasya idam grahaṇam .~(6.4.14) P III.183.20 - 289 6 4 | tadanubandhakagrahaṇe atadanubandhakasya grahaṇam na iti evam pitaḥ na prāpnoti .~( 290 6 4 | kimartham śnamaḥ saśakārasya grahaṇam kriyate na nāt nalopaḥ iti 291 6 4 | 22/24} tasmāt saśakārasya grahaṇam kartavyam .~(6.4.23) P III. 292 6 4 | yadi tāvat śāsimātrasya grahaṇam tataḥ niyamārtham .~(6.4. 293 6 4 | yasmāt śāsaḥ aṅ vihitaḥ tasya grahaṇam tataḥ vidhyartham .~(6.4. 294 6 4 | 46} yadi api śāsimātrasya grahaṇam evam api vidhyartham eva .~( 295 6 4 | yasmāt śāseḥ aṅ vihitaḥ tasya grahaṇam na ca etasmāt śāseḥ aṅ vihitaḥ .~( 296 6 4 | 12/83} sanoteḥ yat āttve grahaṇam tat anavakāśam .~(6.4.42. 297 6 4 | 716 {18/83} āttve api grahaṇam sāvakāśam .~(6.4.42.2) P 298 6 4 | 748 {4/66} tat tarhi aṭaḥ grahaṇam kartavyam .~(6.4.74) P III. 299 6 4 | kimartham guheḥ vikṛtasya grahaṇam kriyate na punaḥ guhaḥ iti 300 6 4 | kimartham duṣeḥ vikṛtasya grahaṇam kriyate na punaḥ duṣaḥ iti 301 6 4 | hakārasya eva aśaktijena ikāreṇa grahaṇam .~(6.4.104) P III.214.9 - 302 6 4 | 36} yat ayam phalibhajyoḥ grahaṇam karoti tat jñāpayati ācāryaḥ 303 6 4 | prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti yathā iha bhavati , 304 6 4 | prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti yathā iha bhavati , 305 6 4 | idam mitrayuśabdasya catuḥ grahaṇam kriyate .~(6.4.174) P III. 306 6 4 | adhyāye yaskādiṣu lugartham grahaṇam kriyate .~(6.4.174) P III. 307 7 1 | anunāsikaparayoḥ yuvoḥ grahaṇam na ca etau anunāsikaparau .~( 308 7 1 | 57} yadi anunāsikaparayoḥ grahaṇam nandanaḥ kārakaḥ atra na 309 7 1 | 57} yadi anunāsikaparayoḥ grahaṇam itsañjñā prāpnoti .~(7.1. 310 7 1 | 57} </V>arthavatoḥ yuvoḥ grahaṇam na ca dhātvantaḥ arthavān~( 311 7 1 | prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti yathā iha bhavati 312 7 1 | yakāravakārayoḥ eva idam anunāsikayoḥ grahaṇam .~(7.1.1.4) P III.240.1 - 313 7 1 | idam caturthyekavacanasya grahaṇam āhosvit saptamyekavacanasya 314 7 1 | āhosvit saptamyekavacanasya grahaṇam .~(7.1.13) P III.245.22 - 315 7 1 | 9} caturthyekavacanasya grahaṇam .~(7.1.13) P III.245.22 - 316 7 1 | tarhi caturthyekavacanasya grahaṇam syāt .~(7.1.13) P III.245. 317 7 1 | tathā hi asya ātvabhūtasya grahaṇam kriyate .~(7.1.21) P III. 318 7 1 | iti yat ayam ātvabhūtasya grahaṇam karoti .~(7.1.21) P III. 319 7 1 | ucyate kayoḥ idam prathamayoḥ grahaṇam kim vibhaktyoḥ āhosvit pratyayayoḥ .~( 320 7 1 | prathamayoḥ grahaṇe vibhaktyoḥ grahaṇam vijñāyate na pratyayayoḥ .~( 321 7 1 | kāraṇam yena tatra vibhaktyoḥ grahaṇam vijñāyate .~(7.1.28) P III. 322 7 1 | tajjñāpayati ācāryaḥ vibhaktyoḥ grahaṇam iti .~(7.1.28) P III.251. 323 7 1 | ācāryapravṛttiḥ jñāpayati vibhaktyoḥ grahaṇam iti yat ayam śasaḥ na iti 324 7 1 | jñāpayati ācāryaḥ vibhaktyoḥ grahaṇam iti~(7.1.30) P III.252.8 - 325 7 1 | kimartham āmaḥ sasakārasya grahaṇam kriyate na āmaḥ ākam iti 326 7 1 | vasugrahaṇeṣu liḍādeśasya api grahaṇam yathā syāt .~(7.1.36) P 327 7 1 | ananubandhakagrahaṇe hi sānubandhakasya grahaṇam na iti evam liḍādeśasya 328 7 1 | pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti evam dhātuḥ 329 7 1 | kṛdgrahaṇe gatikārakapūrvasya api grahaṇam bhavati iti api iha upatiṣṭhate .~( 330 7 1 | pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati kṛdgrahaṇe gatikārakapūrvasya 331 7 1 | pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti iyam na bhavati 332 7 1 | 54.14 {5/68} kasya idam grahaṇam .~(7.1.52 - 54) P III.258. 333 7 1 | 68} ṣaṣṭhībahuvacanasya grahaṇam .~(7.1.52 - 54) P III.258. 334 7 1 | anubandhaḥ kartavyaḥ iha asya grahaṇam bhūt iti .~(7.1.52 - 335 7 1 | 30/68} atha astu asya grahaṇam kaḥ doṣaḥ .~(7.1.52 - 54) 336 7 1 | 53/68} atha astu asya grahaṇam kaḥ doṣaḥ .~(7.1.52 - 54) 337 7 1 | 74.2 - 8 {3/11} tat numaḥ grahaṇam kartavyam .~(7.1.78) P III. 338 7 1 | vihitaḥ tadādeḥ tadantasya ca grahaṇam bhavati iti evam tunantasya 339 7 2 | sāmīpye vartate tasya idam grahaṇam yathā vijñāyeta .~(7.2.2) 340 7 2 | tarhi kṛsṛbhṛ , iti eteṣām grahaṇam niyamārtham bhaviṣyati studruśrusruvām 341 7 2 | tarhi iṭaḥ grahaṇe īṭaḥ grahaṇam na bhavati jarītvā na ktvā 342 7 2 | vaktum iṭaḥ grahaṇe īṭaḥ grahaṇam na bhavati iti .~(7.2.37) 343 7 2 | 76} na cet vijñāyate iṭaḥ grahaṇam kartavyam .~(7.2.37) P III. 344 7 2 | V.131.5 - 135.9 {53/76} grahaṇam , grahaṇīyam .~(7.2.37) 345 7 2 | 135.9 {59/76} tasmāt iṭaḥ grahaṇam kartavyam .~(7.2.37) P III. 346 7 2 | kimartham dhūñaḥ sānubandhakasya grahaṇam kriyate .~(7.2.44) P III. 347 7 2 | pratyārambhaḥ iti tataḥ vṛṅvṛñoḥ grahaṇam karoti .~(7.2.67.1) P III. 348 7 2 | tena vartate tasya idam grahaṇam yathā vijñāyeta .~(7.2.91) 349 7 2 | 31/43} yat tarhi kimaḥ grahaṇam karoti .~(7.2.102) P III. 350 7 2 | khalu api uttarārtham kimaḥ grahaṇam kartavyam .~(7.2.102) P 351 7 3 | 49} anyatra hi tasya grahaṇam bhavati tadantasya na 352 7 3 | kālaparimāṇānām parimāṇagrahaṇena grahaṇam na bhavati iti .~(7.3.15) 353 7 3 | tasmāt viśiṣṭasya ṭhakārasya grahaṇam kartavyam .~(7.3.50) P III. 354 7 3 | śuddhaparasya viśabdasya pratiṣedhe grahaṇam anunāsikaparaḥ ca kvau viśabdaḥ .~( 355 7 3 | idam aśaktijena ikāreṇa grahaṇam~(7.3.86) P III.337.5 - 338. 356 7 4 | eva hi vyaktam ṇyantasya grahaṇam iti .~(7.4.67) P III.355. 357 8 1 | ābhīkṣṇye vartate tasya idam grahaṇam .~(8.1.4.2) P III.365.1 - 358 8 2 | luṅaḥ ca api na mūrdhanye grahaṇam .</V> tatra ayam api arthaḥ 359 8 2 | 391 {16/62} tasmāt sicaḥ grahaṇam kartavyam .~(8.2.25) P III. 360 8 2 | 17/62} yadi tarhi sicaḥ grahaṇam kriyate .~(8.2.25) P III. 361 8 2 | tasmāt dhica iti atra sicaḥ grahaṇam na kartavyam .~(8.2.25) 362 8 2 | sakāragrahaṇam tat sicaḥ grahaṇam vijñāsyate .~(8.2.25) P 363 8 2 | 391 {46/62} tasmāt sicaḥ grahaṇam kartavyam .~(8.2.25) P III. 364 8 2 | luṅaḥ ca api na mūrdhanye grahaṇam .~(8.2.25) P III.402.3 - 365 8 2 | V.393 {11/22} ettvatukoḥ grahaṇam na kariṣyate .~(8.2.38.1) 366 8 2 | 394 {1/3} tathoḥ ca api grahaṇam śakyam akartum .~(8.2.38. 367 8 2 | idam abhivyaktam dīrghasya grahaṇam iti .~(8.2.46) P III.407. 368 8 2 | 399 {6/24} yadi hrasvasya grahaṇam syāt kṣeḥ iti eva brūyāt .~( 369 8 2 | pāribhāṣikasya bahuvacanasya grahaṇam .~(8.2.81) P III.415.5 - 370 8 2 | 428 - 429 {3/9} tat idutoḥ grahaṇam kartavyam .~(8.2.108.1) 371 8 3 | pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti .~(8.3.45) P 372 8 3 | arthavataḥ sāḍśabdasya grahaṇam na ca eṣaḥ arthavān .~(8. 373 8 3 | kimartham svapeḥ supibhūtasya grahaṇam kriyate .~(8.3.88) P III. 374 8 3 | viṣuṣupuḥ .</V> yadi arthavataḥ grahaṇam viṣuṣupuḥ iti na sidhyati .~( 375 8 4 | arthavataḥ āniśabdasya grahaṇam na eṣaḥ arthavān .~(8.4. 376 8 4 | yaḥ sāmīpye vartate tasya grahaṇam vijñāyate .~(8.4.19 - 20) 377 8 4 | ca ṇatve ijādeḥ sanumaḥ grahaṇam .</V> kṛtsthasya ca ṇatve 378 8 4 | ca ṇatve ijādeḥ sanumaḥ grahaṇam kartavyam .~(8.4.32) P III. 379 8 4 | ādeśasya ca anaṇtvāt savarṇānām grahaṇam na prāpnoti .~(8.4.68) P 380 8 4 | ādeśasya ca anaṇtvāt savarṇānām grahaṇam na prāpnoti .~(8.4.68) P


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License