Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhavisyatpratisedhat 2
bhavita 7
bhavitarah 2
bhavitavyam 367
bhavitayam 1
bhavitum 35
bhavo 1
Frequency    [«  »]
420 sati
412 lopah
380 grahanam
367 bhavitavyam
350 ubhayam
348 jñapayati
344 prasajyeta
Patañjali
Mahabhasya

IntraText - Concordances

bhavitavyam

    Part,  -
1 1 P13 | phalavatā ca nāma prayatnena bhavitavyam na ca prayatnaḥ phalāt vyatirecyaḥ .~( 2 1 SS1 | ekasya ātmanaḥ vyavāyena bhavitavyam .~(;SS 1.2) P I.16.19 - 3 1 SS1 | kūṭasthaiḥ avicālibhiḥ varṇaiḥ bhavitavyam anapāyopajanavikāribhiḥ .~(; 4 1 SS5 | arthavyatyayāpāyopajanavikāraiḥ bhavitavyam .~(;SS 5.4) P I.30.1 - 32. 5 1 SS5 | lopaḥ iti evam ekasya lopena bhavitavyam .~(;SS 5.6) P I.33.5 - 34. 6 1 1 | sataḥ hi kāryiṇaḥ kāryeṇa bhavitavyam .~(1.1.1.3) P I.37.25 - 7 1 1 | satām ādaicām sañjñayā bhavitavyam sañjñayā ca ādaicaḥ bhāvyante .~( 8 1 1 | eteṣām anyena vyavāye na bhavitavyam .~(1.1.7.3) P I.57.27 - 9 1 1 | sataḥ anunāsikasya sañjñayā bhavitavyam sañjñayā ca nāma anunāsikaḥ 10 1 1 | hi bhede savarṇasañjñayā bhavitavyam .~(1.1.9.2) P. I.61.8 - 11 1 1 | sataḥ hi kāryiṇaḥ kāryeṇa bhavitavyam .~(1.1.11.1) P I.66.2 - 12 1 1 | kūṭasthaiḥ avicālibhiḥ varṇaiḥ bhavitavyam anapāyopajanavikāribhiḥ .~( 13 1 1 | 28/32} śabdāntaraiḥ iha bhavitavyam .~(1.1.20.2) P I.74.23 - 14 1 1 | bahuvrīheḥ pratiṣedhena bhavitavyam .~(1.1.29.1) 91.2- 21 R 15 1 1 | tatra viśvapriyāya iti bhavitavyam .~(1.1.29.1) 91.2- 21 R 16 1 1 | sarvanāmnaḥ eva pūrvanipātena bhavitavyam .~(1.1.29.1) 91.2- 21 R 17 1 1 | ca uktam viśvapriyāya iti bhavitavyam iti .~(1.1.29.1) 91.2- 21 18 1 1 | bahuvrīheḥ pratiṣedhena bhavitavyam .~(1.1.29.1) 91.2- 21 R 19 1 1 | 35} asarvādyantasya api bhavitavyam .~(1.1.29.1) 91.2- 21 R 20 1 1 | tvakatpitṛkaḥ makatpitṛkaḥ iti eva bhavitavyam iti .~(1.1.29.2) P I.91. 21 1 1 | sati avibhaktitve sañjñayā bhavitavyam sañjñayā ca avibhaktitvam 22 1 1 | aliṅgāsaṅkhyatve sañjñayā bhavitavyam sañjñayā ca aliṅgāsaṅkhyatvam 23 1 1 | dvitīyasya prayogeṇa na bhavitavyam uktārthānām aprayogaḥ iti .~( 24 1 1 | kūṭasthaiḥ avicālibhiḥ varṇaiḥ bhavitavyam anapāyopajanavikāribhiḥ .~( 25 1 1 | 7/35} śabdāntaraiḥ iha bhavitavyam .~(1.1.46.2) P I.112.23 - 26 1 1 | arthanimittakena śabdena bhavitavyam .~(1.1.46.3) P I.113.16 - 27 1 1 | ubhayoḥ yaḥ antaratamaḥ tena bhavitavyam .~(1.1.50.5) P I.123.17 - 28 1 1 | 36} sati ca valāditve iṭā bhavitavyam : aruditām aruditam arudita .~( 29 1 1 | 20/36} kim ataḥ yat sati bhavitavyam .~(1.1.56.3) P I.134.10 - 30 1 1 | kūṭasthaiḥ avicālibhiḥ varṇaiḥ bhavitavyam anapāyopajanavikāribhiḥ .~( 31 1 1 | ca kāryāvipariṇāmāt iti bhavitavyam .~(1.1.56.6) P I.137.3 - 32 1 1 | śabdānām api tadvat kāryaiḥ api bhavitavyam .~(1.1.57.2) P I.144.18 - 33 1 1 | 54} kaṇḍūyā valgūyā iti bhavitavyam .~(1.1.58.1) P I.151.14 - 34 1 1 | sataḥ adarśanasya sañjñayā bhavitavyam sañjñaya ca adarśanam bhāvyate .~( 35 1 1 | anutpanne sani prakḷptyā bhavitavyam .~(1.1.66 - 67.3) P I.174. 36 1 1 | na asti tatra prakḷptyā bhavitavyam .~(1.1.66 - 67.3) P I.174. 37 1 2 | tasmāt nūtvā dhūtvā iti eva bhavitavyam .~(1.2.4.1) P I.193.15 - 38 1 2 | II.14 {8/13} āmā bhāṣāyām bhavitavyam .~(1.2.6) P I.194.18 - 195. 39 1 2 | 13} yadā ca saḥ viṣayaḥ bhavitavyam eva tadā plutena .~(1.2. 40 1 2 | yadā akittvam tadā iṭā bhavitavyam .~(1.2.22) P I.201.6 - 19 41 1 2 | dvitīyasya prayogeṇa na bhavitavyam uktārthānām aprayogaḥ iti .~( 42 1 2 | vibhaktyantānām sārūpye bhavitavyam eva ekaśeṣeṇa iti prātipadikānām 43 1 2 | yugapadvivakṣāyām ekaśeṣeṇa bhavitavyam .~(1.2.64.3). P I.234.6 - 44 1 2 | dvitīyasya prayogeṇa na bhavitavyam uktārthānām aprayogaḥ iti .~( 45 1 2 | 61} tena anena tadarthena bhavitavyam .~(1.2.64.7) P I.240.16 - 46 1 2 | dvitīyasya prayogeṇa na bhavitavyam uktārthānām aprayogaḥ iti .~( 47 1 2 | arthasya aparasya prayogeṇa na bhavitavyam .~(1.2.64.7) P I.240.16 - 48 1 2 | arthasya viśeṣasya prayogeṇa na bhavitavyam .~(1.2.72.2) P I.251.15 - 49 1 3 | nirdeśaḥ kriyate bhvādayaḥ iti bhavitavyam .~(1.3.1.1) P I.253.2 - 50 1 3 | asaṃhitayā bhū-ādayaḥ iti bhavitavyam .~(1.3.1.1) P I.253.2 - 51 1 3 | anubandhanimittakena nāma vṛttena bhavitavyam .~(1.3.9.3) P I.265.18 - 52 1 3 | ātmanepadaparasmaipadasañjñayā bhavitavyam sañjñayā ca tibādayaḥ bhāvyante .~( 53 1 3 | samprayacchati iti eva tatra bhavitavyam .~(1.3.55) P I.284.2 - 8 54 1 3 | asvam yadā svam karoti tadā bhavitavyam .~(1.3.56) P I.284.10 - 55 1 3 | sanaḥ na jñāyate kimantāt bhavitavyam .~(1.3.62.1). P I.287.7 - 56 1 3 | bhāradvājīyāḥ paṭhanti tathā bhavitavyam pratiṣedhena : yakciṇoḥ 57 1 4 | nadīsañjñā ghisañjñāyām ca guṇena bhavitavyam .~(1.4.1.3) P I.299.21 - 58 1 4 | tata uttarakālam yaṇādeśena bhavitavyam .~(1.4.1.3) P I.299.21 - 59 1 4 | 409 {6/20} atha iha katham bhavitavyam taṇḍulān odanam pacati iti 60 1 4 | 409 {7/20} ubhyathā api bhavitavyam .~(1.4.49.2) P I.332.14 - 61 1 4 | api anīpsitam tatra katham bhavitavyam .~(1.4.50) P I.333.13 - 62 1 4 | 27} </V>atha iha katham bhavitavyam .~(1.4.51.3) P I.336.1 - 63 1 4 | yuṣmadasmadadhikaraṇānām api ekaśeṣena na bhavitavyam .~(1.4.105, 107 - 108.1) 64 1 4 | 59/100} tatra api hi evam bhavitavyam tvam ca devadattaḥ ca pacasi 65 1 4 | 17/30} atha iha katham bhavitavyam .~(1.4.105, 107 - 108.2) 66 1 4 | tvadbhavati madbhavati iti evam bhavitavyam .~(1.4.105, 107 - 108.2) 67 2 1 | kaṣṭam śritaḥ iti tadā na bhavitavyam tadā ca prapnoti .~(2.1. 68 2 1 | prātipadikāt iti tāvataḥ utpattyā bhavitavyam .~(2.1.1.2) P I.359.21 - 69 2 1 | supā iti tāvataḥ samāsena bhavitavyam .~(2.1.1.2) P I.359.21 - 70 2 1 | iha samānārthena vākyena bhavitavyam samāsena ca .~(2.1.1.2) 71 2 1 | 109} nanu ca na etena evam bhavitavyam .~(2.1.1.3). P I.361.25 - 72 2 1 | śabdakṛtena nāma arthena bhavitavyam .~(2.1.1.3). P I.361.25 - 73 2 1 | arthakṛtena nāma śabdena bhavitavyam .~(2.1.1.3). P I.361.25 - 74 2 1 | api prāpnoti na ca evam bhavitavyam .~(2.1.1.7). P I.367.10 - 75 2 1 | 24 R II.532 - 537 {60/79} bhavitavyam ca yadā etat vākyam bhavati 76 2 1 | rājñaḥ goḥ kṣīram iti tadā na bhavitavyam tadā ca prāpnoti .~(2.1. 77 2 1 | evañjātīyakānām samāsena bhavitavyam pratyayena utpattavyam .~( 78 2 1 | dvitīyasya prayogeṇa na bhavitavyam .~(2.1.1.9). P I.370.1 - 79 2 1 | samānam kaḥ cit viśeṣaḥ tatra bhavitavyam iha api tarhi prāpnoti .~( 80 2 1 | 554 {19/110} na ca evam bhavitavyam .~(2.1.1.10). P I.371.25 - 81 2 1 | R II.547 - 554 {20/110} bhavitavyam ca yadā evam vigrahaḥ kriyate 82 2 1 | samāsāntodāttatvena api bhavitavyam pūrvapadaprakṛtisvaratvena 83 2 1 | 32/50} bādhakena anena bhavitavyam sāmānyavihitasya viśeṣavihitena .~( 84 2 1 | 50} bahuvrīhau sati kapā bhavitavyam .~(2.1.24) P I.383.2 - 384, 85 2 1 | 40/50} tatpuruṣe sati na bhavitavyam .~(2.1.24) P I.383.2 - 384, 86 2 1 | pūrvapadaprakṛtisvaratvena bhavitavyam ṣaṣṭhīsamāse punaḥ antodāttatvena 87 2 1 | sati antodāttatvena eva bhavitavyam .~(2.1.36) P I.388.6 - 390. 88 2 1 | arthaśabdasya prayogeṇa na bhavitavyam uktārthānām aprayogaḥ iti .~( 89 2 1 | iti prāpnoti na ca evam bhavitavyam .~(2.1.51.3) P I.395.1 - 90 2 1 | 11 R II.612 - 616 {57/71} bhavitavyam ca yadā samāhāre dviguḥ .~( 91 2 1 | karmaṇi iti anena svareṇa bhavitavyam .~(2.1.69.1) P I.402.7 - 92 2 1 | kartari paratvāt kṛtsvareṇa bhavitavyam .~(2.1.69.1) P I.402.7 - 93 2 1 | pravṛttiḥ tasyam satyām bhavitavyam .~(2.1.69.2) P I.403.7 - 94 2 1 | tadvantam prati na tasyām bhavitavyam .~(2.1.69.2) P I.403.7 - 95 2 1 | prakarṣeṇa anyasya prakarṣeṇa bhavitavyam .~(2.1.69.2) P I.403.7 - 96 2 2 | ardham pippalīnām iti tadā na bhavitavyam .~(2.2.2) P. I.407.2 - 9 97 2 2 | uttarapadārthapradhānaiḥ bhavitavyam .~(2.2.5.1). P I.409.6 - 98 2 2 | paurvāparyam tadvat arthānām api bhavitavyam .~(2.2.29.2). P I.431.1 - 99 2 2 | kasya tatra pūrvanipātena bhavitavyam .~(2.2.35) P I.437.9 - 17 100 2 3 | pathe gacchati iti eva tatra bhavitavyam .~(2.3.12) P I.448.13 - 101 2 3 | nirdeśottarakālam caturthyā bhavitavyam caturthyā ca nirdeśaḥ tat 102 2 3 | samudāyaḥ aṅgī dyotyate tasmin bhavitavyam na ca etena avayavena samudāyaḥ 103 2 3 | pṛthagbhūtam lakṣaṇam tatra bhavitavyam .~(2.3.21) P I.453.16 - 104 2 3 | vibhaktam eva yat nityam tatra bhavitavyam .~(2.3.42) P I.459.12 - 105 2 3 | 72} nanu ca na etena evam bhavitavyam .~(2.3.50). P I.463.9 - 106 2 3 | śabdakṛtena nāma arthena bhavitavyam .~(2.3.50). P I.463.9 - 107 2 3 | arthakṛtena nāma śabdena bhavitavyam .~(2.3.50). P I.463.9 - 108 2 3 | ca vākyena eva anena na bhavitavyam .~(2.3.65) P I.466.19 - 109 2 3 | 39/68} dvitīyayā tāvat na bhavitavyam .~(2.3.65) P I.466.19 - 110 2 3 | ucyate dvitīyayā tāvat na bhavitavyam .~(2.3.65) P I.466.19 - 111 2 4 | evam pippalyardham iti bhavitavyam .~(2.4.26) P I.478.5 - 479 112 2 4 | tatra ṭāyām osi ca enena bhavitavyam .~(2.4.32.2) P I.481.5 - 113 2 4 | ārdhadhātuke jagdhyādibhiḥ bhavitavyam .~(2.4.35). P I.463.2 - 114 2 4 | 3/40} kim ataḥ yat sati bhavitavyam .~(2.4.35). P I.463.2 - 115 2 4 | pañcagargaḥ daśagargaḥ iti eva bhavitavyam .~(2.4.62) P I.490.2 - 492. 116 2 4 | 121/129} atha iha katham bhavitavyam .~(2.4.62) P I.490.2 - 492. 117 2 4 | asti atra astrī iti kṛtvā bhavitavyam lukā .~(2.4.62) P I.490. 118 2 4 | asti atra strī iti kṛtvā bhavitavyam pratiṣedhena .~(2.4.62) 119 2 4 | lopyalopinām samāsaḥ tatra katham bhavitavyam .~(2.4.62) P I.490.2 - 492. 120 2 4 | sanīsraṃsaḥ danīdhvaṃsaḥ iti eva bhavitavyam .~(2.4.77) P I.495.10 - 121 2 4 | 59/83} paratvāt ṭilopena bhavitavyam .~(2.4.85.2) P I.501.1 - 122 3 1 | upādīyate dyotye tasmin tena bhavitavyam .~(3.1.7.1). P II.12- 14. 123 3 1 | manyate adyotye tasmin tena bhavitavyam iti kriyamāṇe api tasya 124 3 1 | 14/33} atha sanantāt sanā bhavitavyam : cikīrṣitum icchati jihīrṣitum 125 3 1 | R III.42 - 45 {15/33} na bhavitavyam .~(3.1.7.3). P II.15. 5 - 126 3 1 | arthasya aparasya prayogeṇa na bhavitavyam .~(3.1.7.3). P II.15. 5 - 127 3 1 | 84} na parecchāyām sanā bhavitavyam .~(3.1.8.1) P II.16.2 - 128 3 1 | putram icchati iti tadā na bhavitavyam tadā ca prāpnoti .~(3.1. 129 3 1 | iha samānārthena vākyena bhavitavyam pratyayāntena ca .~(3.1. 130 3 1 | nanu ca vṛttyā eva atra na bhavitavyam .~(3.1.8.3) P II.18.16 - 131 3 1 | 55 {59/72} atha iha kyacā bhavitavyam .~(3.1.8.3) P II.18.16 - 132 3 1 | 72} ke cit tāvat āhuḥ na bhavitavyam it .~(3.1.8.3) P II.18.16 - 133 3 1 | 55 {65/72} apare āhuḥ : bhavitavyam iti .~(3.1.8.3) P II.18. 134 3 1 | ihabhavantaḥ tu āhuḥ na bhavitavyam iti .~(3.1.8.3) P II.18. 135 3 1 | iha samānārthena vākyena bhavitavyam pratyayāntena ca .~(3.1. 136 3 1 | 22/25} payasyate iti eva bhavitavyam iti .~(3.1.11.1). P II.20. 137 3 1 | asandigdhena prakṛtyarthaviśeṣaṇam bhavitavyam yāvatā prāk prakṛteḥ paṭhyante .~( 138 3 1 | na parasādhane utpattyā bhavitavyam .~(3.1.19.2) P II.27.1 - 139 3 1 | tatra antaraṅgatvāt yaṅā bhavitavyam .~(3.1.22.4) P II.29.22 - 140 3 1 | etebhyaḥ kriyāsamabhihāre yaṅā bhavitavyam .~(3.1.24) P II.30.9 - 14 141 3 1 | kriyāsamabhihāre ca na etebhyaḥ yaṅā bhavitavyam .~(3.1.24) P II.30.9 - 14 142 3 1 | asandigdhena pratyayārthaviśeṣaṇena bhavitavyam yāvatā hetumati iti ucyate .~( 143 3 1 | asandigdhena pratyayārthaviśeṣaṇena bhavitavyam yāvatā vyaktam arthāntaram 144 3 1 | vartamānakālāyāḥ eva kriyāyāḥ kartrā bhavitavyam na bhūtabhaviṣyatkālāyāḥ .~( 145 3 1 | bhūtabhaviṣyatkālāyāḥ api bhavitavyam .~(3.1.26.3) P II.33.9 - 146 3 1 | III.89 - 90 {4/33} tatra bhavitavyam .~(3.1.26.4) P II.33.21 - 147 3 1 | III.89 - 90 {20/33} tatra bhavitavyam .~(3.1.26.4) P II.33.21 - 148 3 1 | ākhyānāni tataḥ utpattyā bhavitavyam āhosvit kriyānvākhyānamātrāt .~( 149 3 1 | kṅiti ca iti pratiṣedhena bhavitavyam .~(3.1.30) P II.38.13 - 150 3 1 | III.101 - 104 {32/84} na bhavitavyam .~(3.1.30) P II.38.13 - 151 3 1 | 64} paratvāt uḥ attvena bhavitavyam .~(3.1.36.1) P II.44.20 - 152 3 1 | caṅaḥ luki dvirvacanena bhavitavyam .~(3.1.43). P II.49.2 - 153 3 1 | bhāradvājīyāḥ paṭhanti tathā bhavitavyam pratiṣedhena .~(3.1.48) 154 3 1 | vigrahavatā eva kriyāyāḥ kartrā bhavitavyam na punaḥ vātātapakālāḥ api 155 3 1 | avyavasthākāriṇā śāstreṇa bhavitavyam .~(3.1.91.1) P II.71.24 - 156 3 1 | śāstreṇa nāma vyavasthākāriṇā bhavitavyam .~(3.1.91.1) P II.71.24 - 157 3 1 | tāvati eva antibhāvena bhavitavyam .~(3.1.91.1) P II.71.24 - 158 3 1 | III.187 - 190 {7/55} na bhavitavyam mahākumbhakāraḥ iti .~(3. 159 3 1 | kumbham karoti iti tadā na bhavitavyam .~(3.1.92.2) P II.75.19 - 160 3 1 | cvyante upapade kim aṇā bhavitavyam .~(3.1.92.2) P II.75.19 - 161 3 1 | III.187 - 190 {31/55} na bhavitavyam .~(3.1.92.2) P II.75.19 - 162 3 2 | paratvāt pūrvatvena eva bhavitavyam .~(3.2.3) P II.96.13 - 97. 163 3 2 | 5/38} khyunā mukte lyuṭā bhavitavyam .~(3.2.56) P II.105.3 -20 164 3 2 | 9/38} lyuṭi sati īkāreṇa bhavitavyam .~(3.2.56) P II.105.3 -20 165 3 2 | 240 {10/38} khyuni sati na bhavitavyam .~(3.2.56) P II.105.3 -20 166 3 2 | khyuni sati nityasamāsena bhavitavyam .~(3.2.56) P II.105.3 -20 167 3 2 | 240 {17/38} lyuṭi sati na bhavitavyam .~(3.2.56) P II.105.3 -20 168 3 2 | 240 {18/38} lyuṭi api bhavitavyam .~(3.2.56) P II.105.3 -20 169 3 2 | 22/38} khyuni sati mumā bhavitavyam .~(3.2.56) P II.105.3 -20 170 3 2 | 240 {23/38} lyuti sati na bhavitavyam .~(3.2.56) P II.105.3 -20 171 3 2 | sati antodāttatvena eva bhavitavyam .~(3.2.83) P II.109.22 - 172 3 2 | brahmādiṣu hanteḥ ṇininā bhavitavyam .~(3.2.87) P II.112.6 - 173 3 2 | III.254 - 255 {8/13} na bhavitavyam .~(3.2.87) P II.112.6 - 174 3 2 | satoḥ ktaktavatvoḥ sañjñayā bhavitavyam sañjñayā ca ktaktavatū bhāvyete .~( 175 3 2 | tatra amutra avasam iti eva bhavitavyam .~(3.2.111) P II.118.22 - 176 3 2 | taṇḍulodakam dṛṣṭam katham tatra bhavitavyam .~(3.2.115.2) P II.120.5 - 177 3 2 | sādhaneṣu parokṣeṣu papāca iti bhavitavyam .~(3.2.115.2) P II.120.5 - 178 3 2 | parokṣeṣu evam api papāca iti bhavitavyam .~(3.2.115.2) P II.120.5 - 179 3 2 | kṛtvā ataḥ sarvatra yogena bhavitavyam kva cit ayogaḥ iti kṛtvā 180 3 3 | tathājātīyakena apavādena bhavitavyam .~(3.3.20.1) P II.146.147. 181 3 3 | stambaḥ hanyate katham tatra bhavitavyam .~(3.3.83) P II.151.2 - 182 3 3 | 336 {22/29} stambaghnā iti bhavitavyam .~(3.3.83) P II.151.2 - 183 3 3 | apare āhuḥ : stambahetiḥ iti bhavitavyam .~(3.3.83) P II.151.2 - 184 3 3 | 26/29} stambahananīiti bhavitavyam iti .~(3.3.83) P II.151. 185 3 3 | srasti dhvastiḥ iti eva bhavitavyam .~(3.3.95) P II.152.8 - 186 3 3 | III.350 - 351 {6/28} tatra bhavitavyam sampatsyante śālayaḥ iti .~( 187 3 4 | III.387 {2/3} tiraści iti bhavitavyam .~(3.4.60) P II.176.20 R 188 3 4 | III.388 {2/3} anūci iti bhavitavyam .~(3.4.64) P II.177.5 R 189 4 1 | yatra tu na pratiṣidhyate bhavitavyam eva tatra āttvena .~(4.1. 190 4 1 | nāma svendriyavirodhinā bhavitavyam .~(4.1.3.1) P II.195.25 - 191 4 1 | dvitīyasya prayogeṇa na bhavitavyam .~(4.1.3.2) P II.198.20 - 192 4 1 | tathā nityābhyām ṅībrābhyām bhavitavyam .~(4.1.7) P II.202.20 - 193 4 1 | parihāraḥ tathā <V>vibhāṣayā bhavitavyam .~(4.1.7) P II.202.20 - 194 4 1 | coditam evam api vibhāṣayā bhavitavyam .~(4.1.7) P II.202.20 - 195 4 1 | 470 {1/15} atha iha katham bhavitavyam .~(4.1.13.2) P II.204.23 - 196 4 1 | 15} bahśūkā bahuyūkā iti bhavitavyam . rūpasiddhiḥ .~(4.1.13. 197 4 1 | 470 {5/15} kapā tāvat na bhavitavyam .~(4.1.13.2) P II.204.23 - 198 4 1 | 9/15} prasāraṇena api na bhavitavyam .~(4.1.13.2) P II.204.23 - 199 4 1 | 15} parapūrvatvena api na bhavitavyam .~(4.1.13.2) P II.204.23 - 200 4 1 | tasmāt bahuśvā bahuyuvā iti bhavitavyam .~(4.1.14) P 205.7 - 207. 201 4 1 | abhidheyāyām aṇaḥ īkāreṇa bhavitavyam .~(4.1.14) P 205.7 - 207. 202 4 1 | 489 {1/8} atha iha katham bhavitavyam .~(4.1.27.2) P II.213.3 - 203 4 1 | tathā kumārībhāryaḥ iti bhavitavyam .~(4.1.63.1) P II.225.13 - 204 4 1 | tathā kumārabhāryaḥ iti bhavitavyam .~(4.1.63.2) P II.225.22 - 205 4 1 | 11} gaukṣyāputraḥ iti eva bhavitavyam .~(4.1.74) P II.228.2 - 206 4 1 | straiṇī pauṃsī iti eva bhavitavyam .~(4.1.87.1) P II.238.2 - 207 4 1 | kulīnaḥ svasrīyaḥ iti eva bhavitavyam .~(4.1.90.2) P II.242.24 - 208 4 1 | apatyayukte na sarvataḥ utpattyā bhavitavyam .~(4.1.93) P II.247.2 - 209 4 1 | apatyayukteṣu sarvataḥ utpattyā bhavitavyam .~(4.1.93) P II.247.2 - 210 4 1 | abhidheyāyām aṇaḥ īkāreṇa bhavitavyam .~(4.1.93) P II.247.2 - 211 4 1 | ñniti iti ādyudāttatvena bhavitavyam .~(4.1.98.1) P II.253.8 - 212 4 1 | vyapadeśavatā asvatantreṇa bhavitavyam .~(4.1.162) P II.264.23 - 213 4 1 | hi mārgyaḥ mṛtaḥ iti eva bhavitavyam .~(4.1.165.2) 266.21- 268. 214 4 2 | kādeśaḥ kasmai anubrūhi iti bhavitavyam .~(4.2.25) P II.275.15 - 215 4 2 | kimaḥ kāya anubrūhi iti bhavitavyam .~(4.2.25) P II.275.15 - 216 4 2 | ubhayathā kasmai anubrūhi iti bhavitavyam .~(4.2.25) P II.275.15 - 217 4 2 | ubhayathā kāya anubrūhi iti bhavitavyam .~(4.2.25) P II.275.15 - 218 4 2 | tena asati pratyaye na bhavitavyam .~(4.2.28) P II.276.6 - 219 4 2 | yājñikam ca adhīte katham tatra bhavitavyam .~(4.2.60) P II.283.13 - 220 4 2 | aukthikaḥ yājñikaḥ iti eva bhavitavyam .~(4.2.60) P II.283.13 - 221 4 2 | III.654 {2/3} prauktāt iti bhavitavyam .~(4.2.64) P II.284.24 R 222 4 3 | iha hi sati pratyaye lukā bhavitavyam .~(4.3.24) P II.305.22 - 223 4 3 | 25/58} sati luki alukā bhavitavyam .~(4.3.24) P II.305.22 - 224 4 3 | 37/52} auṣṭrikā iti eva bhavitavyam .~(4.3.155) P II.324.9 - 225 5 1 | abhidheyāyām pratyayena bhavitavyam na ca nābhisañjñikāyāḥ vikṛteḥ 226 5 1 | nabhyārthaḥ vṛkṣaḥ katham tatra bhavitavyam .~(5.1.2.2) P II.337.22 - 227 5 1 | abhidheyāyām pratyayena bhavitavyam .~(5.1.13) P II.341.22 - 228 5 1 | api pañcalohitam iti eva bhavitavyam .~(5.1.28) P II.347.22 - 229 5 1 | 56 {14/116} na ca evam bhavitavyam .~(5.1.59) P II.355.2 - 230 5 1 | 8 R IV.46 - 56 {15/116} bhavitavyam ca viṃśatigavam tu na sidhyati .~( 231 5 1 | atha sahasrādiṣu api katham bhavitavyam .~(5.1.59) P II.355.2 - 232 5 1 | sadharmabhiḥ anyaiḥ guṇavacanaiḥ bhavitavyam .~(5.1.59) P II.355.2 - 233 5 1 | guṇe vaktavye pratyayena bhavitavyam .~(5.1.119.2) P II.366.4 - 234 5 2 | tasmin avayavini pratyayena bhavitavyam .~(5.2.42) P II.379.17 - 235 5 2 | śatasahasram iti kasya ādhikye bhavitavyam .~(5.2.45) P II.380.12 - 236 5 2 | saṅkhyāyante śatādhikye bhavitavyam .~(5.2.45) P II.380.12 - 237 5 2 | saṅkhyāyante sahasrādhikye bhavitavyam .~(5.2.45) P II.380.12 - 238 5 2 | ṅyāpprātipadikāt iti tāvataḥ utpattyā bhavitavyam .~(5.2.94.2) P II.391.24 - 239 5 2 | matvarthīyāt matvarthīyena bhavitavyam .~(5.2.94.3) P II.392.20 - 240 5 2 | R IV.156 - 159 {2/32} na bhavitavyam .~(5.2.94.3) P II.392.20 - 241 5 2 | dvitīyasya prayogeṇa na bhavitavyam .~(5.2.94.3) P II.392.20 - 242 5 2 | 32} atha matvantāt matupā bhavitavyam : gomantaḥ asya santi .~( 243 5 2 | IV.156 - 159 {16/32} na bhavitavyam .~(5.2.94.3) P II.392.20 - 244 5 3 | svārthe vartamānasya tasilā bhavitavyam .~(5.3.7, 10) P II.404.3 - 245 5 3 | tadguṇe vaktavye pratyayena bhavitavyam .~(5.3.47) P II.411.5 - 246 5 3 | kimantāt punaḥ utpattyā bhavitavyam .~(5.3.55.2) P II.414.15 - 247 5 3 | bahūnām prakarṣe tarapā bhavitavyam .~(5.3.55.3) P II.415.18 - 248 5 3 | guṇe vaktavye pratyayena bhavitavyam .~(5.3.91) P II.427.9 - 249 5 4 | 271 {6/22} atha iha katham bhavitavyam .~(5.4.116) P II.442.9 - 250 5 4 | kalyāṇīpañcamāḥ rātrayaḥ iti bhavitavyam .~(5.4.116) P II.442.9 - 251 5 4 | 6} atha anulipte katham bhavitavyam .~(5.4.135) P II.443.10 - 252 5 4 | abhisamīkṣitam sugandhiḥ iti bhavitavyam .~(5.4.135) P II.443.10 - 253 5 4 | praviśīrṇam sugandhaḥ iti bhavitavyam .~(5.4.154) P II.443.14 - 254 6 1 | dvirvacane yaḥ dvitīyaḥ tasya bhavitavyam iti .~(6.1.2.2) P III.6. 255 6 1 | sanyaṅantasya dvirvacanena bhavitavyam .~(6.1.9) P III.13.7 - 16. 256 6 1 | asti tadantavidhinā tatra bhavitavyam .~(6.1.13.1) P III.20.2 - 257 6 1 | 355 {11/84} na kakāre bhavitavyam .~(6.1.45.1) P III.34.6 - 258 6 1 | sataḥ hi kāryiṇaḥ kāryeṇa bhavitavyam .~(6.1.77.2) P III.53.7 - 259 6 1 | ubhayoḥ yaḥ antaratamaḥ tena bhavitavyam .~(6.1.87.1) P III.66.25 - 260 6 1 | 49} yadā ca saḥ viṣayaḥ bhavitavyam tadā plutena .~(6.1.87.1) 261 6 1 | 431 {29/188} tatra tukā bhavitavyam .~(6.1.91.2) P III.70.15 - 262 6 1 | 7/17} adyarśyāt iti eva bhavitavyam .~(6.1.95) P III.76.8 - 263 6 1 | sataḥ hi kāryiṇaḥ kāryeṇa bhavitavyam .~(6.1.113) P III.85.5 - 264 6 1 | pratiṣiddhe svarasandhinā bhavitavyam .~(6.1.129) P III.90.18 - 265 6 1 | pratiṣiddhe svarasandhinā bhavitavyam .~(6.1.129) P III.90.18 - 266 6 1 | IV.469 - 470 {15/18} na bhavitavyam .~(6.1.129) P III.90.18 - 267 6 1 | anavasthākāriṇā śāstreṇa bhavitavyam .~(6.1.135.1) P III.91.22 - 268 6 1 | suṭaḥ parasya nighātena bhavitavyam .~(6.1.135.2) P III.94.3 - 269 6 1 | yadi evam sāntatye iti bhavitavyam .~(6.1.144) P III.95.2 - 270 6 1 | IV.500 - 501 {11/24} śasi bhavitavyam udāttayaṇaḥ halpūrvāt iti .~( 271 6 1 | upottamam iti anena svareṇa bhavitavyam .~(6.1.166) P III.104.9 - 272 6 1 | IV.502 - 504 {32/59} śasi bhavitavyam ekādeśe udāttena udāttaḥ 273 6 1 | asarvanāmasthānam iti vacanāt jasi na bhavitavyam .~(6.1.167) P III.105.2 - 274 6 1 | IV.502 - 504 {39/59} śasi bhavitavyam udāttayaṇaḥ halpūrvāt iti .~( 275 6 1 | asarvanāmasthānam iti vacanāt jasi na bhavitavyam .~(6.1.167) P III.105.2 - 276 6 1 | IV.502 - 504 {46/59} śasi bhavitavyam caturaḥ śasi iti .~(6.1. 277 6 1 | svavān , khavān iti eva bhavitavyam .~(6.1.168.1) P III.106. 278 6 1 | halādiḥ iti anena svareṇa bhavitavyam .~(6.1.177) P III.109.2 - 279 6 2 | pūrvapadasya prakṛtisvareṇa bhavitavyam iti .~(6.2.36) P III.125. 280 6 2 | 25/37} paratvāt lopena bhavitavyam .~(6.2.197) P III.139.8 - 281 6 2 | asandigdhena nakārāntasya grahaṇena bhavitavyam yāvatā mūrdhasu iti ucyate .~( 282 6 3 | na eva atra anena svareṇa bhavitavyam .~(6.3.10) P III.144.19 - 283 6 3 | aharaṇe iti anena atra svareṇa bhavitavyam .kim ca bhoḥ sañjñāḥ api 284 6 3 | 5} atha eṣām vyatikareṇa bhavitavyam .~(6.3.23) P III.147.9 - 285 6 3 | 12 R IV.595 {4/5} bāḍham bhavitavyam .~(6.3.23) P III.147.9 - 286 6 3 | dvandve na jñāyate kasya ānaṅā bhavitavyam iti .~(6.3.25.2) P III.147. 287 6 3 | 610 {1/11} atha iha katham bhavitavyam .~(6.3.34.3) P III.153.21 - 288 6 3 | 11} paṭvīmṛdubhāryaḥ iti bhavitavyam .~(6.3.34.3) P III.153.21 - 289 6 3 | 610 {5/7} atha iha katham bhavitavyam kalyāṇī pañcamī āsām rātrīṇām 290 6 3 | kalyāṇīpañcamāḥ rātrayaḥ iti bhavitavyam .~(6.3.34.4) P III.154.1 - 291 6 3 | lakṣmītarā tantrītarā iti eva bhavitavyam .~(6.3.43) P III.158.21 - 292 6 3 | 640 {1/20} atha iha katham bhavitavyam .~(6.3.68.2) P III.167.4 - 293 6 3 | 4/20} śriyammanyam iti bhavitavyam .~(6.3.68.2) P III.167.4 - 294 6 3 | tasmāt śrimanyam iti eva bhavitavyam .~(6.3.70) P III.167.16 - 295 6 4 | avyavasthākāriṇa śāstreṇa bhavitavyam .~(6.4.42.2) P III.197.1 - 296 6 4 | nanu ca atra yaṇādeśena bhavitavyam .~(6.4.48) P III.200.13 - 297 6 4 | atra akṛte iṭi ṇilopena bhavitavyam .~(6.4.52.1) P III.202.11 - 298 6 4 | yat hi adhātoḥ ivarṇam bhavitavyam eva tasya yaṇādeśena ikaḥ 299 6 4 | ārdhadhātuke bhūbhāvena bhavitavyam .~(6.4.110) P III.215.19 - 300 6 4 | ārdhadhātuke bhūbhāvena bhavitavyam iti .~(6.4.110) P III.215. 301 6 4 | asandigdhena aṅgaviśeṣaṇena bhavitavyam .~(6.4.161) P III.231.2 - 302 6 4 | samāsāt taddhitotpattyā bhavitavyam .~(6.4.161) P III.231.2 - 303 6 4 | 53} na samāsāt ajādibhyām bhavitavyam .~(6.4.161) P III.231.2 - 304 6 4 | 61} svavān khavān iti eva bhavitavyam .~(6.4.163) P III.231.25 - 305 6 4 | paratvāt aijāgame kṛte ṭilopena bhavitavyam .~(6.4.163) P III.231.25 - 306 7 1 | na paratvāt smāyādibhiḥ bhavitavyam .~(7.1.14) P III.246.6 - 307 7 1 | R V.21.2 - 15 {8/29} na bhavitavyam .~(7.1.14) P III.246.6 - 308 7 1 | ātvam tatra eva auśtvena bhavitavyam .~(7.1.21) P III.247.18 - 309 7 1 | 37} ataḥ am iti ambhāvena bhavitavyam .~(7.1.23) P III.248.20 - 310 7 1 | asandigdhena arthagrahaṇena bhavitavyam na hi napuṃsakam nāma śabdaḥ 311 7 1 | 50} nanu ca na etena evam bhavitavyam .~(7.1.33) P III.252.16 - 312 7 1 | śabdanimittakena nāma arthena bhavitavyam .~(7.1.33) P III.252.16 - 313 7 1 | nimittakena nāma śabdena bhavitavyam .~(7.1.33) P III.252.16 - 314 7 1 | 36/81} na paratvāt lyapā bhavitavyam .~(7.1.37) P III.254.15 - 315 7 1 | 49/81} ktvāntasya lyapā bhavitavyam na ca etat ktvāntam .~(7. 316 7 1 | anañaḥ parasya lyapā bhavitavyam na ca atra anañam paśyāmaḥ .~( 317 7 1 | 55/81} na dhātoḥ parasya bhavitavyam .~(7.1.37) P III.254.15 - 318 7 1 | asati āmi dvirvacanena bhavitavyam sati na bhavitavyam .~(7. 319 7 1 | dvirvacanena bhavitavyam sati na bhavitavyam .~(7.1.52 - 54) P III.258. 320 7 1 | 54.14 {21/68} sati api bhavitavyam .~(7.1.52 - 54) P III.258. 321 7 1 | aviśeṣeṇa kāṣṭhatakṃṣi iti bhavitavyam .~(7.1.72) P III.263.15 - 322 7 1 | bahūrjau eva kāṣṭhataṅkṣi iti bhavitavyam .~(7.1.72) P III.263.15 - 323 7 1 | tadantasya napuṃsakasya numā bhavitavyam .~(7.1.72) P III.263.15 - 324 7 1 | 10/21} na paratvāt asuṅā bhavitavyam .~(7.1.89) P III.271.10 - 325 7 2 | 103} paratvāt sagiḍbhyām bhavitavyam .~(7.2.3) P III.279.5 - 326 7 2 | daridrāteḥ na sagiḍbhyām bhavitavyam .~(7.2.3) P III.279.5 - 327 7 2 | na viśabdane curādiṇicā bhavitavyam .~(7.2.23) P III.288.15 - 328 7 2 | hrasvaḥ iti hrasvatvena bhavitavyam .~(7.2.27) P III.289.19 - 329 7 2 | yāvatā vasau ekājbhyaḥ iṭā bhavitavyam kaḥ nu atra viśeṣaḥ niyamārthe 330 7 2 | 16/25} na daridrāteḥ iṭā bhavitavyam .~(7.2.67.2) P III.300.17 - 331 7 2 | hrasvaḥ iti hrasvatvena bhavitavyam .~(7.2.100) P III.308.8 - 332 7 2 | paratvāt sambuddhiguṇena bhavitavyam .~(7.2.100) P III.308.8 - 333 7 2 | atijaram , atijaraiḥ iti bhavitavyam .~(7.2.101) P III.309.2 - 334 7 2 | atijaram atijaraiḥ iti bhavitavyam satyām etasyām paribhāṣāyām 335 7 2 | 25} na paratvāt ādeśaiḥ bhavitavyam .~(7.2.107.2) P III.312. 336 7 3 | ekāc iti prakṛtibhāvena bhavitavyam .~(7.3.4) P III.318.26 - 337 7 3 | 5 {4/8} atha iha katham bhavitavyam .~(7.3.51) P III. 329.7 - 338 7 3 | 3 - 5 {6/8} dauṣkaḥ iti bhavitavyam .~(7.3.51) P III. 329.7 - 339 7 4 | 37/54} atha iha katham bhavitavyam .~(7.4.1.1) P III.344.2 - 340 7 4 | 54} bhavān āṭiṭat iti bhavitavyam .~(7.4.1.1) P III.344.2 - 341 7 4 | bhavān aṭiṭat iti eva bhavitavyam~(7.4.1.2) P III.345.8 - 342 7 4 | iti paratvāt digyādeśena bhavitavyam .~(7.4.9) P III.346.22 - 343 7 4 | 36} paratvāt dīrghatvena bhavitavyam .~(7.4.82) P III.356.17 - 344 8 1 | yadi vākyam vīpsāyuktam bhavitavyam eva dvirvacanena .~(8.1. 345 8 1 | 304 {1/21} atha iha katham bhavitavyam .~(8.1.4.4) P III.366.12 - 346 8 1 | pacati pacatitarām tiṣṭhatīti bhavitavyam .~(8.1.4.4) P III.366.12 - 347 8 1 | asti alo'ntyavidhinā tatra bhavitavyam .~(8.1.18.1) P III.372.8 - 348 8 1 | ām bhoḥ devadatta iti eva bhavitavyam~(8.1.56) P III.378.8 - 19 349 8 2 | iha samānārthena vākyena bhavitavyam samāsena ca yaḥ ca iha arthaḥ 350 8 2 | 50/62} cakādhi iti eva bhavitavyam .~(8.2.25) P III.402.3 - 351 8 2 | 413 {23/28} adamuyaṅ iti bhavitavyam anantyavikāre antyasadeśasya 352 8 2 | pradhānasthasya ṭisañjñakasya plutyā bhavitavyam na ca atra pradhānastham 353 8 2 | kasyām avasthāyām plutyā bhavitavyam iti .~(8.2.84) P III.417. 354 8 2 | kūṭasthaiḥ avicālibhiḥ varṇaiḥ bhavitavyam anapāyopajanavikāribhiḥ .~( 355 8 2 | sataḥ hi kāryiṇaḥ kāryeṇa bhavitavyam .~(8.2.108.2) P III.422. 356 8 3 | prāṇī aprāṇī ca katham tatra bhavitavyam .~(8.3.72) P III.443.19 - 357 8 3 | asti atra aprāṇī iti kṛtvā bhavitavyam ṣatvena .~(8.3.72) P III. 358 8 3 | asti atra prāṇī iti kṛtvā bhavitavyam pratiṣeedhena .~(8.3.72) 359 8 3 | upasargāt iti prāptiḥ bhavitavyam tasyāḥ pratiṣedhena utāho 360 8 3 | 8 R V.486 - 487 {2/9} na bhavitavyam .~(8.3.112) P III.450.1 - 361 8 3 | tasmāt abhisesicyate iti bhavitavyam~(8.3.115) P III.450.9 - 362 8 4 | gargabhaginī iti tadā na bhavitavyam .~(8.4.11) P III.456.5 - 363 8 4 | 497 {1/5} atha iha katham bhavitavyam .~(8.4.13) P III.456.18 - 364 8 4 | 3/5} kim nityam ṇatvena bhavitavyam āhosvit vibhāṣayā .~(8.4. 365 8 4 | iti tadā nityam ṇatvena bhavitavyam .~(8.4.13) P III.456.18 - 366 8 4 | māṣakumbhavāpaḥ iti tadā vibhāṣayā bhavitavyam~(8.4.14.1) P III.457.3 - 367 8 4 | savarṇagrahaṇam evam ādeśataḥ api bhavitavyam tatra āntaryataḥ hrasvasya


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License