Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ubhayakaryaprasangah 3
ubhayakrtam 1
ubhayalingatvat 1
ubhayam 350
ubhayanimittah 1
ubhayanimittatvat 2
ubhayanirdesah 3
Frequency    [«  »]
412 lopah
380 grahanam
367 bhavitavyam
350 ubhayam
348 jñapayati
344 prasajyeta
325 vipratisedhena
Patañjali
Mahabhasya

IntraText - Concordances

ubhayam

    Part,  -
1 1 8 | I.25 - 26 {2/6}          ubhayam iti āha .~(P 8) P I.6.8 - 2 1 P14 | 47 {31/59} kimartham idam ubhayam ucyate bhave proktādayaḥ 3 1 P15 | 47 -53 {54/80} evam tarhi ubhayam anena kriyate .~(P 15) P 4 1 P15 | katham punaḥ ekena yatnena ubhayam labhyam .~(P 15) P I.13. 5 1 SS5 | 11 R I.101 - 106 {85/101} ubhayam idam varṇeṣu uktam arthavantaḥ 6 1 SS5 | 11 R I.101 - 106 {87/101} ubhayam iti āha .~(;SS 5.4) P I. 7 1 1 | 24 R I.136 - 140 {32/68} ubhayam idam guṇeṣu uktam bhedakāḥ 8 1 1 | 140 - 146 {79/80} atha ubhayam nivṛttam .~(1.1.3.1) P I. 9 1 1 | I.146 - 155 {74/123} iha ubhayam prāpnoti : medyati mārṣṭi 10 1 1 | 3 R I.220 - 226 {43/89} ubhayam asiddham .~(1.1.12) P I. 11 1 1 | 285 {68/84} evam tarhi ubhayam anena kriyate .~(1.1.27. 12 1 1 | katham punaḥ ekena yatnena ubhayam labhyam .~(1.1.27.3) P I. 13 1 1 | I.325 - 328 {12/44} tena ubhayam bhaviṣyati .~(1.1.44.3) 14 1 1 | hi prāpte vibhāṣā tatra ubhayam upasthitam bhavati : na 15 1 1 | 351 {14/44} iha punaḥ ubhayam sāvakāsam .~(1.1.46.3) P 16 1 1 | I.353 - 357 {5/76} atha ubhayam nivṛttam tataḥ abhaktaḥ .~( 17 1 1 | 24 R I.382 - 385 {23/37} ubhayam na vaktavyam .~(1.1.51.3) 18 1 1 | I.385 - 391 {5/100} atha ubhayam nivṛttam tataḥ abhaktaḥ .~( 19 1 1 | R I.395 - 396 {7/12} iha ubhayam prāpnoti : ataḥ bhisaḥ ais .~( 20 1 1 | I.395 - 396 {11/12} iha ubhayam prāpnoti : aṣṭābhyaḥ auś .~( 21 1 1 | 466 {38/56} evam tarhi ubhayam anena kriyate : pratyayaḥ 22 1 1 | katham punaḥ ekena yatnena ubhayam labhyam .~(1.1.59.2) P I. 23 1 1 | 515 {17/50} atha yatra ubhayam nirdiśyate kim tatra pūrvasya 24 1 1 | 18/43} hrasveṣu tapareṣu ubhayam prāpnoti .~(1.1.70.2) P 25 1 1 | alpaḥ mahān ca keṣām cit ubhayam tat svabhāvataḥ .~(1.1.71) 26 1 2 | 12 - 13 {8/14} iha punaḥ ubhayam sāvakāśam .~(1.2.5) P I. 27 1 2 | R II.12 - 13 {11/14} iha ubhayam prāpnoti : vavṛte vavṛdhe .~( 28 1 2 | R II.16 - 21 {47/56} iha ubhayam prāpnoti : jñīpsati .~(1. 29 1 2 | 50 {27/34} evam tarhi ubhayam anena kriyate anvākhyānam 30 1 2 | katham punaḥ ekena yatnena ubhayam labhyam .~(1.2.32.1) P I. 31 1 2 | 219.9 R II.71 - 77 {55/66} ubhayam na vaktavyam .~(1.2.45.2) 32 1 2 | 9 R II.140 - 144 {58/61} ubhayam khalu api dṛśyate : virūpāṇām 33 1 2 | 159 {35/95} iha punaḥ ubhayam bhāvasādhanam : styānam 34 1 2 | 153 - 159 {46/95} tat ca ubhayam sarvatra .~(1.2.64.10) P 35 1 2 | II.153 - 159 {47/95} yadi ubhayam sarvatra kutaḥ vyavasthā .~( 36 1 2 | 153 - 159 {56/95} ubhayoḥ ubhayam padārthaḥ .~(1.2.64.10) 37 1 3 | 6 R II.214 - 217 {50/63} ubhayam idam anubandheṣu uktam ekāntāḥ 38 1 3 | 268 {52/67} yatra tu khalu ubhayam nityam paratvāt tatra āṅgam 39 1 4 | kim punaḥ iyatā sūtreṇa ubhayam labhyam .~(1.4.2.1) P I. 40 1 4 | R II.340 - 344 {21/104} ubhayam hi iṣyate : he śakaṭi he 41 1 4 | 11 R II.410 - 411 {11/16} ubhayam tasya īpsitam .~(1.4.49. 42 1 4 | 410 - 411 {12/16} ātaḥ ca ubhayam yasya hi guḍabhakṣaṇe buddhiḥ 43 1 4 | tu asau preṣayati tasya ubhayam īpsitam iti .~(1.4.50) P 44 1 4 | 24 R II.468 - 469 {30/38} ubhayam iti āha .~(1.4.101) P I. 45 1 4 | 24 R II.468 - 469 {31/38} ubhayam hi dṛśyate .~(1.4.101) P 46 1 4 | II.471 - 476 {38/100} iha ubhayam prāpnoti tvam ca aham ca 47 2 1 | 8 R II.582 - 587 {49/50} ubhayam khalu api iṣyate : svasti 48 2 1 | 63} evam tarhi tasyām eva ubhayam vartate .~(2.1.55) P I.397. 49 2 1 | atra yuktam yat tasyām eva ubhayam vartate iti .~(2.1.55) P 50 2 1 | II.628 - 632 {5/34} tat ubhayam viśeṣaṇam bhavati ubhayam 51 2 1 | ubhayam viśeṣaṇam bhavati ubhayam ca viśeṣyam .~(2.1.57) P 52 2 1 | II.641 - 653 {7/151} iha ubhayam prāpnoti .~(2.1.69.2) P 53 2 1 | II.641 - 653 {13/151} iha ubhayam prāpnoti : tulyasat tulyamahān .~( 54 2 1 | II.641 - 653 {18/151} iha ubhayam prāpnoti : vīrapuruṣakaḥ 55 2 1 | II.641 - 653 {72/151} iha ubhayam prāpnoti sūkṣmavastrataraḥ 56 2 2 | 409.4 R II.660 {15/20} tat ubhayam vacanāt bhaviṣyati .~(2. 57 2 2 | 19 R II.684 - 686 {3/35} ubhayam prakṛtam .~(2.2.14). P I. 58 2 2 | II.690 - 696 {42/62} iha ubhayam prāpnoti .~(2.2.19). P I. 59 2 2 | 704 - 710 {23/90} na idam ubhayam yugapat bhavati vākyam ca 60 2 2 | 747 {22/24} <V>dharmādiṣu ubhayam</V> .~(2.2.34.2) P I.436. 61 2 2 | 747 {23/24} dharmādiṣu ubhayam pūrvam nipatati iti vaktavyam .~( 62 2 2 | II.748 - 749 {22/33} iha ubhayam prāpnoti indrāgnī .~(2.2. 63 2 2 | II.748 - 749 {28/33} iha ubhayam prāpnoti vāgagnī .~(2.2. 64 2 2 | II.748 - 749 {32/33} iha ubhayam prāpnoti vāgindrau .~(2. 65 2 3 | II.767 - 769 {18/30} iha ubhayam prāpnoti .~(2.3.1.4) P I. 66 2 3 | II.787 - 788 {6/17} iha ubhayam prāpnoti .~(2.3.16) P I. 67 2 3 | 16 R II.796 {7/31} iha ubhayam prāpnoti .~(2.3.22) P I. 68 2 3 | 16 R II.796 {16/31} iha ubhayam prāpnoti .~(2.3.22) P I. 69 2 3 | 16 R II.796 {28/31} iha ubhayam prāpnoti .~(2.3.22) P I. 70 2 3 | 831 - 836 {57/68} na idam ubhayam yugapat bhavati vākyam ca 71 2 4 | II.851 - 855 {30/70} iha ubhayam prāpnoti .~(2.4.12) P I. 72 2 4 | paśudvandvanapuṃsakaprasaṅge ubhayam prāpnoti .~(2.4.12) P I. 73 2 4 | 868 - 869 {21/30} atha ubhayam nivṛttam .~(2.4.34) P I. 74 2 4 | R II.882 - 893 {128/129} ubhayam hi dṛśyate .~(2.4.62) P 75 2 4 | II.905 - 907 {5/60} iha ubhayam prāpnoti .~(2.4.85.1) P 76 2 4 | 27 R II.905 - 907 {53/60} ubhayam iti āha .~(2.4.85.1) P I. 77 2 4 | 27 R II.905 - 907 {54/60} ubhayam hi dṛśyate .~(2.4.85.1) 78 3 1 | R III.27 - 30 {7/58} iha ubhayam prāpnoti .~(3.1.3.3) P II. 79 3 1 | III.27 - 30 {14/58} iha ubhayam prāpnoti .~(3.1.3.3) P II. 80 3 1 | III.27 - 30 {21/58} iha ubhayam prāpnoti .~(3.1.3.3) P II. 81 3 1 | 47/72} atha na idam ubhayam yugapat bhavati vākyam ca 82 3 1 | dhātusambandhaḥ ca tasmāt ubhayam prāpnoti : saḥ bhavān lunīhi 83 3 1 | 11 R III.97 - 101 {54/59} ubhayam kaṇḍvādīni dhātavaḥ ca prātipadikāni 84 3 1 | 97 - 101 {55/59} ātaḥ ca ubhayam .~(3.1.27) P II.37.2 - 38. 85 3 1 | III.104 - 107 {40/68} iha ubhayam prāpnoti .~(3.1.31). P II. 86 3 1 | III.109 - 111 {11/50} iha ubhayam prāpnoti .~(3.1.33) P II. 87 3 1 | III.109 - 111 {24/50} iha ubhayam prāpnoti .~(3.1.33) P II. 88 3 1 | R III.115 - 119 {60/64} ubhayam na vaktavyam .~(3.1.36.1) 89 3 1 | III.149 - 153 {11/87} iha ubhayam prāpnoti .~(3.1.67.3) P 90 3 1 | III.149 - 153 {44/87} iha ubhayam prāpnoti .~(3.1.67.3) P 91 3 1 | 3 - 9 R III.167 {14/14} ubhayam kriyate nyāse eva .~(3.1. 92 3 1 | 89.4 R III.214 {6/12} iha ubhayam prāpnoti .~(3.1.125.2) P 93 3 2 | 221 - 223 {5/51} odanapāce ubhayam prāpnoti .~(3.2.1.2) P II. 94 3 2 | 223 {9/51} kāṣṭhabhede ubhayam prāpnoti .~(3.2.1.2) P II. 95 3 2 | 221 - 223 {13/51} arthajñe ubhayam prāpnoti .~(3.2.1.2) P II. 96 3 2 | 223 {28/51} kuḍyalepe ubhayam prāpnoti .~(3.2.1.2) P II. 97 3 2 | 223 {41/51} vaḍavāsandāye ubhayam prāpnoti .~(3.2.1.2) P II. 98 3 2 | 231 - 232 {8/15} tasyām ubhayam prāpnoti .~(3.2.14) P II. 99 3 2 | III.278 - 279 {11/30} iha ubhayam prāpnoti .~(3.2.122) P II. 100 3 3 | 140.4 R III.314 {8/14} iha ubhayam prāpnoti .~(3.3.4) P II. 101 3 3 | 318 {9/29} evam tarhi ubhayam anena kriyate .~(3.3.12) 102 3 3 | katham punaḥ ekena yatnena ubhayam labhyam .~(3.3.12) P II. 103 3 3 | 22 R III.345 {5/26} iha ubhayam prāpnoti .~(3.3.126) P II. 104 3 3 | 22 R III.345 {9/26} iha ubhayam prāpnoti .~(3.3.126) P II. 105 3 3 | 22 R III.345 {13/26} iha ubhayam prāpnoti .~(3.3.126) P II. 106 3 3 | 22 R III.345 {20/26} iha ubhayam prāpnoti .~(3.3.126) P II. 107 3 3 | 22 R III.345 {24/26} iha ubhayam prāpnoti .~(3.3.126) P II. 108 3 3 | 201.2 R III.350 {7/9} iha ubhayam prāpnoti .~(3.3.133.1) P 109 3 4 | 6 R III.402 {4/12} iha ubhayam prāpnoti .~(3.4.77.2) P 110 4 1 | 452 {71/95} iha punaḥ ubhayam bhāvasādhanam : styānam 111 4 1 | 439 - 452 {82/95} tat ca ubhayam sarvatra .~(4.1.3.1) P II. 112 4 1 | III.439 - 452 {83/95} yadi ubhayam sarvatra kutaḥ vyavasthā .~( 113 4 1 | 468 - 469 {4/32} prakṛtam ubhayam anuvartate .~(4.1.13.1) 114 4 1 | III.517 - 518 {5/19} iha ubhayam prāpnoti .~(4.1.55.2) P 115 4 1 | 528 {7/37} ṅīpprasaṅge ubhayam prāpnoti .~(4.1.75) P II. 116 4 1 | 37} āvaṭyaśabdāt prācām ubhayam prāpnoti .~(4.1.75) P II. 117 4 1 | III. 530 - 538 {34/119} ubhayam idam uktam ādeśaḥ paraḥ 118 4 1 | 17 R III.549 {7/21} iha ubhayam prāpnoti .~(4.1.85.2) P 119 4 1 | 17 R III.549 {14/21} iha ubhayam prāpnoti .~(4.1.85.2) P 120 4 1 | III.556 - 557 {11/24} iha ubhayam prāpnoti .~(4.1.89.1) P 121 4 1 | III.574 - 590 {186/200} ubhayam na kartavyam .~(4.1.93) 122 4 1 | III.590 - 591 {5/17} iha ubhayam prāpnoti tāpasāyaniḥ sāmmitikāyaniḥ .~( 123 4 1 | III.590 - 591 {8/17} iha ubhayam prāpnoti glucukāyaniḥ mulucukāyaniḥ .~( 124 4 1 | III.590 - 591 {16/17} iha ubhayam prāpnoti pāñcālaḥ vaidehaḥ 125 4 1 | 594 {7/46} ekena kakāreṇa ubhayam siddham .~(4.1.98.1) P II. 126 4 1 | III.559 - 601 {5/57} iha ubhayam prāpnoti : atri , ātreyaḥ .~( 127 4 1 | III.559 - 601 {8/57} iha ubhayam prāpnoti : pauṇikeraḥ , 128 4 1 | III.559 - 601 {14/57} iha ubhayam prāpnoti : naṭī nāṭeraḥ , 129 4 1 | III.559 - 601 {17/57} iha ubhayam prāpnoti : jambū jāmbeyaḥ .~( 130 4 1 | jātasenaḥ nām ṛṣiḥ tasmāt ubhayam prāpnoti .~(4.1.114) </V> 131 4 1 | 559 - 601 {47/57} tasmāt ubhayam prāpnoti .~(4.1.114) </V> 132 4 1 | vṣvaksenaḥ nāma vṛṣṇiḥ tasmāt ubhayam prāpnoti .~(4.1.114) </V> 133 4 1 | bhīmasenaḥ nāma kuruḥ tasmāt ubhayam prāpnoti .~(4.1.114) </V> 134 4 1 | III.613 - 614 {36/38} iha ubhayam prāpnoti .~(4.1.158) P II. 135 4 1 | 24 R III.627 {5/22} iha ubhayam prāpnoti .~(4.1.170) P II. 136 4 1 | 24 R III.627 {9/22} iha ubhayam prāpnoti .~(4.1.170) P II. 137 4 1 | 24 R III.627 {13/22} iha ubhayam prāpnoti .~(4.1.170) P II. 138 4 1 | R III.627 {20/22} tasmāt ubhayam prāpnoti .~(4.1.170) P II. 139 4 2 | III.642 - 643 {7/19} iha ubhayam prāpnoti aupagavakam kāpaṭavakam .~( 140 4 2 | III.642 - 643 {18/19} iha ubhayam prāpnoti āpūpikam śāṣkulikam 141 4 2 | 51/52} katham punaḥ etat ubhayam śakyam jñāpayitum bhavati 142 4 2 | R III.644 - 647 {52/52} ubhayam jñāpyate .~(4.2.45.2) P 143 4 2 | 16 R III.661 {5/7} iha ubhayam prāpnoti .~(4.2.71) P II. 144 4 2 | III.674 - 683 {5/269} ārāt ubhayam prāpnoti .~(4.2.104.2) P 145 4 2 | 683 {9/269} vāyastīrāt ubhayam prāpnoti .~(4.2.104.2) P 146 4 2 | 683 {13/269} māṇirūpyāt ubhayam prāpnoti .~(4.2.104.2) P 147 4 2 | 683 {18/269} vāḍavakarṣāt ubhayam prāpnoti .~(4.2.104.2) P 148 4 2 | 674 - 683 {22/269} aulūkāt ubhayam prāpnoti .~(4.2.104.2) P 149 4 2 | 674 - 683 {29/269} tasmāt ubhayam prāpnoti .~(4.2.104.2) P 150 4 2 | 674 - 683 {34/269} tasmāt ubhayam prāpnoti .~(4.2.104.2) P 151 4 2 | 674 - 683 {39/269} tasmāt ubhayam prāpnoti .~(4.2.104.2) P 152 4 2 | 674 - 683 {45/269} tasmāt ubhayam prāpnoti .~(4.2.104.2) P 153 4 2 | 674 - 683 {50/269} tasmāt ubhayam prāpnoti .~(4.2.104.2) P 154 4 2 | III.674 - 683 {76/269} iha ubhayam prāpnoti .~(4.2.104.2) P 155 4 2 | 269} chasya saḥ eva. māsāt ubhayam prāpnoti .~(4.2.104.2) P 156 4 2 | 674 - 683 {85/269} svāteḥ ubhayam prāpnoti .~(4.2.104.2) P 157 4 2 | chasya saḥ eva. prātaḥśabdāt ubhayam prāpnoti .~(4.2.104.2) P 158 4 2 | 683 {96/269} pādaśabdāt ubhayam prāpnoti .~(4.2.104.2) P 159 4 2 | 102/269} vāsudevavargāt ubhayam prāpnoti .~(4.2.104.2) P 160 4 2 | 683 {108/269} sāmastāt ubhayam prāpnoti .~(4.2.104.2) P 161 4 2 | 674 - 683 {114/269} āpaṇāt ubhayam prāpnoti .~(4.2.104.2) P 162 4 2 | 674 - 683 {120/269} iha ubhayam prāpnoti .~(4.2.104.2) P 163 4 2 | 674 - 683 {126/269} iha ubhayam prāpnoti .~(4.2.104.2) P 164 4 2 | 683 {132/269} vāyudattāt ubhayam prāpnoti .~(4.2.104.2) P 165 4 2 | 683 {138/269} pāyasāt ubhayam prāpnoti .~(4.2.104.2) P 166 4 2 | 674 - 683 {144/269} iha ubhayam prāpnoti .~(4.2.104.2) P 167 4 2 | 674 - 683 {150/269} iha ubhayam prāpnoti .~(4.2.104.2) P 168 4 2 | 674 - 683 {156/269} iha ubhayam prāpnoti .~(4.2.104.2) P 169 4 2 | 674 - 683 {162/269} iha ubhayam prāpnoti .~(4.2.104.2) P 170 4 2 | 674 - 683 {168/269} iha ubhayam prāpnoti .~(4.2.104.2) P 171 4 2 | 674 - 683 {174/269} iha ubhayam prāpnoti .~(4.2.104.2) P 172 4 2 | 674 - 683 {180/269} iha ubhayam prāpnoti .~(4.2.104.2) P 173 4 2 | uvarṇāntam vāhīkagrāmaḥ tasmāt ubhayam prāpnoti .~(4.2.104.2) P 174 4 2 | uvarṇāntam deśaḥ ca tasmāt ubhayam prāpnoti .~(4.2.104.2) P 175 4 2 | 674 - 683 {208/269} tasmāt ubhayam prāpnoti .~(4.2.104.2) P 176 4 2 | 674 - 683 {213/269} tasmāt ubhayam prāpnoti .~(4.2.104.2) P 177 4 2 | 674 - 683 {218/269} tasmāt ubhayam prāpnoti .~(4.2.104.2) P 178 4 2 | 674 - 683 {223/269} tasmāt ubhayam prāpnoti .~(4.2.104.2) P 179 4 2 | 683 {229/269} āprītamāyoḥ ubhayam prāpnoti .~(4.2.104.2) P 180 4 2 | 674 - 683 {236/269} tasmāt ubhayam prāpnoti .~(4.2.104.2) P 181 4 2 | 674 - 683 {242/269} tasmāt ubhayam prāpnoti .~(4.2.104.2) P 182 4 2 | brāhmaṇakaḥ nāma janapadaḥ tasmāt ubhayam prāpnoti .~(4.2.104.2) P 183 4 2 | 674 - 683 {261/269} tasmāt ubhayam prāpnoti .~(4.2.104.2) P 184 4 2 | 300.8 R III.685 {6/14} iha ubhayam prāpnoti .~(4.2.130) P II. 185 4 2 | 22 R III.686 {5/11} iha ubhayam prāpnoti .~(4.2.137) P II. 186 4 3 | eva dikpūrvapadāt ardhāt ubhayam ucyate .~(4.3.4) P II.303. 187 4 3 | III.737 - 740 {5/57} iha ubhayam prāpnoti .~(4.3.156.2) P 188 4 3 | III.737 - 740 {10/57} iha ubhayam prāpnoti .~(4.3.156.2) P 189 4 3 | III.737 - 740 {14/57} iha ubhayam prāpnoti .~(4.3.156.2) P 190 4 3 | III.737 - 740 {20/57} iha ubhayam prāpnoti .~(4.3.156.2) P 191 4 3 | III.737 - 740 {50/57} iha ubhayam prāpnoti .~(4.3.156.2) P 192 5 1 | R IV.6 - 7 {6/35} tasmāt ubhayam prāpnoti .~(5.1.2.1) P II. 193 5 1 | IV.6 - 7 {11/35} tasmāt ubhayam prāpnoti .~(5.1.2.1) P II. 194 5 1 | IV.6 - 7 {17/35} tasmāt ubhayam prāpnoti .~(5.1.2.1) P II. 195 5 1 | 21 R IV.6 - 7 {23/35} iha ubhayam prāpnoti .~(5.1.2.1) P II. 196 5 1 | 21 R IV.6 - 7 {29/35} iha ubhayam prāpnoti .~(5.1.2.1) P II. 197 5 1 | 95 {12/59} ubhayavacane ubhayam prāpnoti .~(5.1.119.3) P 198 5 2 | nimānam kim nimeyam yāvatā ubhayam tyajyate .~(5.2.47) P II. 199 5 3 | IV.182 - 183 {14/18} iha ubhayam prāpnoti .~(5.3.8) P II. 200 5 3 | IV.226 - 229 {11/80} tat ubhayam vacanāt bhaviṣyati .~(5. 201 5 3 | 230 {9/18} ubhayavacane ubhayam prāpnoti .~(5.3.68.2) P 202 5 3 | 16 - 21 R IV.230 {3/10} ubhayam prakṛtam .~(5.3.71 - 72. 203 5 3 | 232 {9/31} ubhayavacane ubhayam prāpnoti .~(5.3.71 - 72. 204 5 4 | 248 {9/15} ubhayavacane ubhayam prāpnoti .~(5.4.4) P II. 205 5 4 | 275 {12/29} kapaḥ prasaṅge ubhayam prāpnoti .~(5.4.154) P II. 206 6 1 | bhavati asti ca sambhavaḥ yat ubhayam syāt .~(6.1.2.2) P III.6. 207 6 1 | bhavati asti ca sambhavaḥ yat ubhayam syāt iti .~(6.1.2.2) P III. 208 6 1 | IV.319 - 323 {9/161} iha ubhayam prāpnoti .~(6.1.12.3) P 209 6 1 | IV.319 - 323 {18/161} iha ubhayam prāpnoti .~(6.1.12.3) P 210 6 1 | IV.319 - 323 {27/161} iha ubhayam prāpnoti .~(6.1.12.3) P 211 6 1 | IV.319 - 323 {36/161} iha ubhayam prāpnoti .~(6.1.12.3) P 212 6 1 | IV.319 - 323 {41/161} iha ubhayam prāpnoti .~(6.1.12.3) P 213 6 1 | IV.319 - 323 {57/161} iha ubhayam prāpnoti .~(6.1.12.3) P 214 6 1 | IV.319 - 323 {79/161} iha ubhayam prāpnoti .~(6.1.12.3) P 215 6 1 | IV.319 - 323 {86/161} iha ubhayam prāpnoti .~(6.1.12.3) P 216 6 1 | IV.319 - 323 {94/161} iha ubhayam prāpnoti .~(6.1.12.3) P 217 6 1 | 319 - 323 {101/161} iha ubhayam prāpnoti .~(6.1.12.3) P 218 6 1 | 319 - 323 {108/161} iha ubhayam prāpnoti .~(6.1.12.3) P 219 6 1 | 319 - 323 {115/161} iha ubhayam prāpnoti .~(6.1.12.3) P 220 6 1 | 333 - 334 {18/26} atha ubhayam nivṛttam .~(6.1.17.2) P 221 6 1 | IV.334 - 336 {5/61} iha ubhayam prāpnoti vivyādha , vivyadhitha .~( 222 6 1 | 3 R IV.334 - 336 {59/61} ubhayam na vaktavyam .~(6.1.17.3) 223 6 1 | IV.339 - 340 {16/31} iha ubhayam prāpnoti .~(6.1.30) P III. 224 6 1 | 31} śvayateḥ abhyāsasya ubhayam prāpnoti .~(6.1.30) P III. 225 6 1 | IV.383 - 384 {5/20} iha ubhayam prāpnoti .~(6.1.69.2) P 226 6 1 | IV.383 - 384 {9/20} iha ubhayam prāpnoti .~(6.1.69.2) P 227 6 1 | 23/59} katham punaḥ idam ubhayam labhyam .~(6.1.84.2) P III. 228 6 1 | 406 {22/32} atha yatra ubhayam āśrīyate kim tatra pūrvasya 229 6 1 | IV.406 - 411 {67/118} iha ubhayam prāpnoti .~(6.1.85.2) P 230 6 1 | IV.406 - 411 {85/118} iha ubhayam prāpnoti .~(6.1.85.2) P 231 6 1 | 406 - 411 {100/118} iha ubhayam prāpnoti .~(6.1.85.2) P 232 6 1 | IV.424 - 431 {7/188} iha ubhayam prāpnoti .~(6.1.91.2) P 233 6 1 | IV.424 - 431 {39/188} iha ubhayam prāpnoti .~(6.1.91.2) P 234 6 1 | IV.424 - 431 {43/188} iha ubhayam prāpnoti .~(6.1.91.2) P 235 6 1 | IV.424 - 431 {49/188} iha ubhayam prāpnoti .~(6.1.91.2) P 236 6 1 | IV.424 - 431 {57/188} iha ubhayam prāpnoti .~(6.1.91.2) P 237 6 1 | IV.424 - 431 {62/188} iha ubhayam prāpnoti .~(6.1.91.2) P 238 6 1 | IV.424 - 431 {67/188} iha ubhayam prāpnoti .~(6.1.91.2) P 239 6 1 | IV.424 - 431 {72/188} iha ubhayam prāpnoti .~(6.1.91.2) P 240 6 1 | IV.424 - 431 {80/188} iha ubhayam prāpnoti .~(6.1.91.2) P 241 6 1 | IV.424 - 431 {88/188} iha ubhayam prāpnoti .~(6.1.91.2) P 242 6 1 | IV.424 - 431 {95/188} iha ubhayam prāpnoti .~(6.1.91.2) P 243 6 1 | dadhi atra , madhu atra. iha ubhayam prāpnoti .~(6.1.91.2) P 244 6 1 | 424 - 431 {110/188} iha ubhayam prāpnoti .~(6.1.91.2) P 245 6 1 | 424 - 431 {115/188} iha ubhayam prāpnoti .~(6.1.91.2) P 246 6 1 | 424 - 431 {120/188} iha ubhayam prāpnoti .~(6.1.91.2) P 247 6 1 | 424 - 431 {125/188} iha ubhayam prāpnoti .~(6.1.91.2) P 248 6 1 | 424 - 431 {130/188} iha ubhayam prāpnoti .~(6.1.91.2) P 249 6 1 | 424 - 431 {135/188} iha ubhayam prāpnoti .~(6.1.91.2) P 250 6 1 | 424 - 431 {143/188} iha ubhayam prāpnoti .~(6.1.91.2) P 251 6 1 | 424 - 431 {149/188} iha ubhayam prāpnoti .~(6.1.91.2) P 252 6 1 | 424 - 431 {156/188} iha ubhayam prāpnoti .~(6.1.91.2) P 253 6 1 | 424 - 431 {161/188} iha ubhayam prāpnoti .~(6.1.91.2) P 254 6 1 | 424 - 431 {166/188} iha ubhayam prāpnoti .~(6.1.91.2) P 255 6 1 | 424 - 431 {171/188} iha ubhayam prāpnoti .~(6.1.91.2) P 256 6 1 | 424 - 431 {176/188} iha ubhayam prāpnoti .~(6.1.91.2) P 257 6 1 | 424 - 431 {181/188} iha ubhayam prāpnoti .~(6.1.91.2) P 258 6 1 | 424 - 431 {187/188} iha ubhayam prāpnoti .~(6.1.91.2) P 259 6 1 | 438 - 441 {40/40} tasmāt ubhayam ārabdhavyam pṛthak ca kartavyam .~( 260 6 1 | IV.450 - 455 {5/103} iha ubhayam prāpnoti : adhyaiyātām adhyaiyata .~( 261 6 1 | IV.450 - 455 {33/103} iha ubhayam prāpnoti : adya , ā , ūḍhā : 262 6 1 | 469 {6/13} hrasvaprasaṅge ubhayam prāpnoti .~(6.1.128.2) P 263 6 1 | IV.471 - 478 {17/90} iha ubhayam prāpnoti sañcaskaratuḥ , 264 6 1 | bhavati asti ca sambhavaḥ yat ubhayam syāt .~(6.1.158.3) P III. 265 6 1 | IV.487 - 491 {69/92} iha ubhayam prāpnoti .~(6.1.158.3) P 266 6 1 | IV.491 - 493 {34/50} iha ubhayam prāpnoti .~(6.1.158.4) P 267 6 1 | IV.491 - 493 {42/50} iha ubhayam prāpnoti .~(6.1.158.4) P 268 6 1 | IV.518 - 520 {6/65} iha ubhayam prāpnoti .~(6.1.186.3) P 269 6 1 | 65} asti ca sambhavaḥ yat ubhayam syāt .~(6.1.186.3) P III. 270 6 1 | 17 R IV.521 {5/7} iha ubhayam prāpnoti .~(6.1.188) P III. 271 6 1 | 522 - 525 {6/41} antataḥ ubhayam syāt .~(6.1.191.2) P III. 272 6 1 | 537 {5/44} kimartham idam ubhayam ucyate na halsvaraprāptau 273 6 2 | 63} asti ca sambhavaḥ yat ubhayam syāt .~(6.2.1) P III.121. 274 6 2 | 21 R IV.542 - 543 {24/29} ubhayam na vaktavyam .~(6.2.2) P 275 6 2 | IV.545 - 546 {5/14} iha ubhayam prāpnoti parivanam apavanam .~( 276 6 2 | IV.550 - 555 {35/61} iha ubhayam prāpnoti .~(6.2.49) P III. 277 6 2 | IV.550 - 555 {57/61} iha ubhayam prāpnoti , abhyuddhṛtam , 278 6 2 | R IV.557- 561 {6/67} iha ubhayam prāpnoti .~(6.2.52.2) P 279 6 2 | IV.557- 561 {36/67} iha ubhayam prāpnoti pūrvāhṇesphoṭakāḥ .~( 280 6 2 | IV.557- 561 {40/67} iha ubhayam prāpnoti , īṣadbhedaḥ .~( 281 6 2 | IV.557- 561 {46/67} iha ubhayam prāpnoti , pitṛgavaḥ, mātṛgavaḥ .~( 282 6 2 | IV.557- 561 {52/67} iha ubhayam prāpnoti , akṣahṛtaḥ , vāḍavahṛtaḥ .~( 283 6 2 | kṛtsvarasya saḥ eva. iha ubhayam prāpnoti , gosaṅkhyaḥ , 284 6 2 | 2 - 6 R IV.562 {5/7} iha ubhayam prāpnoti .~(6.2.82) P III. 285 6 2 | 14 R IV.564 {4/8} iha ubhayam prāpnoti viśvamitraḥ , viśvājinaḥ .~( 286 6 2 | 20 R IV.564 {5/6} iha ubhayam prāpnoti , anudaraḥ , sūdaraḥ .~( 287 6 2 | 134.3 R IV.565 {7/8} iha ubhayam prāpnoti suśarmakaḥ , susrotakaḥ .~( 288 6 2 | 5 - 9 R IV.565 {5/5} iha ubhayam prāpnoti parikūlam , kūlādīnām 289 6 2 | 17 R IV.565 {5/9} iha ubhayam prāpnoti kucelam , kurājyam .~( 290 6 2 | 4 R IV.571 - 573 {3/33} ubhayam prakṛtam .~(6.2.143) P III. 291 6 2 | 11 R IV.575 {5/10} iha ubhayam prāpnoti .~(6.2.177) P III. 292 6 3 | 35/162} kimartham idam ubhayam ucyate na prātipadikasya 293 6 3 | IV.618 - 619 {5/33} iha ubhayam prāpnoti , āgnivāruṇīm anaḍvāhīm 294 6 3 | IV.618 - 619 {24/33} iha ubhayam prāpnoti , kālimmanyā , 295 6 3 | IV.618 - 619 {27/33} iha ubhayam prāpnoti , paṭvitarā , paṭvitamā .~( 296 6 3 | IV.618 - 619 {30/33} iha ubhayam prāpnoti , paṭvikā , mṛdvikā .~( 297 6 3 | R IV.629 {12/12} atha ubhayam nivṛttam tat apekṣiṣyāmahe .~( 298 6 3 | 660 {8/12} hrasvaprasaṅge ubhayam prāpnoti .~(6.3.139) P III. 299 6 4 | 669 - 670 {16/20} atha ubhayam nivṛttam .~(6.4.2) P III. 300 6 4 | 83} sanoteḥ anunāsikasya ubhayam prāpnoti .~(6.4.42.2) P 301 6 4 | na syāt kim punaḥ yatra ubhayam na asti .~(6.4.42.2) P III. 302 6 4 | IV.721 - 723 {10/39} iha ubhayam prāpnoti : bhṛṣṭaḥ , bhṛṣṭavān .~( 303 6 4 | IV.724 - 725 {5/40} iha ubhayam prāpnoti : āṭiṭat , āśiśat .~( 304 6 4 | IV.724 - 725 {10/40} iha ubhayam prāpnoti : āṭiṭat , āśiśat .~( 305 6 4 | IV.724 - 725 {13/40} iha ubhayam prāpnoti : kārayateḥ kārakaḥ , 306 6 4 | IV.724 - 725 {16/40} iha ubhayam prāpnoti : kāraṇā hāraṇā .~( 307 6 4 | IV.724 - 725 {19/40} iha ubhayam prāpnoti : kāryate hāryati .~( 308 6 4 | IV.724 - 725 {31/40} iha ubhayam prāpnoti : cikīrṣakaḥ , 309 6 4 | IV.724 - 725 {35/40} iha ubhayam prāpnoti : cikīrṣyate jihīrṣyate .~( 310 6 4 | 20 R IV.731 - 732 {11/11} ubhayam kriyate nyāse eva .~(6.4. 311 6 4 | IV. 740 - 741 {5/14} iha ubhayam prāpnoti : ghāniṣīṣṭa ghāniṣīyāstām 312 6 4 | IV.753 - 754 {22/28} iha ubhayam prāpnoti : nigūhayati , 313 6 4 | 18 R IV.772 - 773 {9/11} ubhayam khalu api chandasi dṛśyate .~( 314 6 4 | IV.787 - 788 {13/31} iha ubhayam prāpnoti : vatsapreyaḥ , 315 6 4 | IV.787 - 788 {18/31} iha ubhayam prāpnoti : cayanam , cāyakaḥ , 316 6 4 | 61} asti ca sambhavaḥ yat ubhayam syāt .~(6.4.163) P III.231. 317 6 4 | 61} asti ca sambhavaḥ yat ubhayam syāt iti .~(6.4.163) P III. 318 7 1 | 13 R V.3 - 7 {35/57} iha ubhayam prāpnoti nandanā kārikā .~( 319 7 1 | 1 - 16 R V.9 - 10 {2/28} ubhayam na vaktavyam .~(7.1.1.4) 320 7 1 | 15.7 - 17.6 {22/42} iha ubhayam prāpnoti .~(7.1.6) P III. 321 7 1 | dhātvadhikāraḥ anuvartate ubhayam samānāśrayam .~(7.1.6) P 322 7 1 | V.29.7 - 30.8 {9/13} iha ubhayam prāpnoti .~(7.1.26) P III. 323 7 1 | bhavati asti ca sambhavaḥ yat ubhayam syāt .~(7.1.72) P III.263. 324 7 1 | 16 R V.62- 66 {26/79} iha ubhayam prāpnoti .~(7.1.72) P III. 325 7 1 | bhavati asti ca sambhavaḥ yat ubhayam syāt iti sati api sambhave 326 7 1 | 22 R V.91 - 92 {7/62} iha ubhayam prāpnoti .~(7.1.95 - 96. 327 7 1 | R V.91 - 92 {13/62} iha ubhayam prāpnoti .~(7.1.95 - 96. 328 7 1 | R V.91 - 92 {18/62} iha ubhayam prāpnoti .~(7.1.95 - 96. 329 7 1 | R V.91 - 92 {23/62} iha ubhayam prāpnoti .~(7.1.95 - 96. 330 7 1 | R V.91 - 92 {37/62} iha ubhayam prāpnoti .~(7.1.95 - 96. 331 7 1 | R V.91 - 92 {42/62} iha ubhayam prāpnoti .~(7.1.95 - 96. 332 7 1 | R V.91 - 92 {47/62} iha ubhayam prāpnoti .~(7.1.95 - 96. 333 7 1 | R V.93.4 - 8 {6/11} iha ubhayam prāpnoti .~(7.1.100 - 102) 334 7 2 | V.107.9 - 115.2 {72/108} ubhayam upadeśagrahaṇena viśeṣayiṣyāmaḥ .~( 335 7 2 | 17} sampūrvāt aviśabdane ubhayam prāpnoti .~(7.2.28) P III. 336 7 2 | āṅpūrvāt mano'bhidhāne ubhayam prāpnoti .~(7.2.28) P III. 337 7 2 | R V.151.8 - 12 {7/9} iha ubhayam prāpnoti .~(7.2.70) P III. 338 7 2 | 172.2 - 173.4 {6/27} iha ubhayam prāpnoti .~(7.2.101) P III. 339 7 2 | 172.2 - 173.4 {12/27} iha ubhayam prāpnoti .~(7.2.101) P III. 340 7 2 | bhavati asti ca sambhavaḥ yat ubhayam syāt .~(7.2.117.2) P III. 341 7 3 | 198.7 - 199.9 {27/32} iha ubhayam prāpnoti .~(7.3.10) P III. 342 7 3 | śravaṇam bhaviṣyati tena ubhayam sidhyati .~(7.3.70) P III. 343 7 3 | R V.235.3 - 7 {7/9} iha ubhayam prāpnoti .~(7.3.103) P III. 344 7 4 | 252.7 - 254.3 {22/30} iha ubhayam prāpnoti .~(7.4.10) P III. 345 7 4 | 260.2 - 261.4 {36/38} iha ubhayam prāpnoti .~(7.4.47) P III. 346 7 4 | bhavati asti ca sambhavaḥ yat ubhayam syāt .~(7.4.61) P III.353. 347 7 4 | bhavati asti ca sambhavaḥ yat ubhayam syāt iti sati api sambhave 348 8 1 | R V.279 - 288 {121/121} ubhayam kriyate tatra eva~(8.1.1. 349 8 1 | R V.341 - 342 {7/14} iha ubhayam prāpnoti .~(8.1.68.2) P 350 8 2 | 155/208} kim artham idam ubhayam ucyate na pragṛhyasañjñāyām


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License