1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-9538
Part, -
4501 3 4 | samāveśavacanam jñāpakam asamāveśasya</V> .~(3.4.67.1) P II.177.7 -
4502 3 4 | R III.388 - 393 {56/86} <V>evakārakaraṇam ca cārthe</
4503 3 4 | evakārakaraṇam ca cārthe</V> .~(3.4.67.1) P II.177.7 -
4504 3 4 | R III.388 - 393 {60/86} <V>tat ca bhavyādyartham</V> .~(
4505 3 4 | V>tat ca bhavyādyartham</V> .~(3.4.67.1) P II.177.7 -
4506 3 4 | R III.393 - 396 {4/27} <V>tatra pratyayaniyame aniṣṭaprasaṅgaḥ</
4507 3 4 | pratyayaniyame aniṣṭaprasaṅgaḥ</V> .~(3.4.67.2) P II.179.8 -
4508 3 4 | R III.393 - 396 {8/27} <V>sañjñāniyame siddham</V> .~(
4509 3 4 | V>sañjñāniyame siddham</V> .~(3.4.67.2) P II.179.8 -
4510 3 4 | R III.393 - 396 {14/27} <V>vibhaktādiṣu ca aprāptiḥ
4511 3 4 | prakṛteḥ pratyayaparavacanāt</V> .~(3.4.67.2) P II.179.8 -
4512 3 4 | R III.396 - 400 {8/70} <V>lagrahaṇam sakarmakanivṛttyartham</
4513 3 4 | sakarmakanivṛttyartham</V> .~(3.4.69) P II.179.27 -
4514 3 4 | R III.400 - 402 {1/31} <V>lādeśe sarvaprasaṅgaḥ aviśeṣāt</
4515 3 4 | sarvaprasaṅgaḥ aviśeṣāt</V> ḷādeśe sarvaprasaṅgaḥ .~(
4516 3 4 | R III.400 - 402 {10/31} <V>arthavadgrahaṇāt siddham
4517 3 4 | cet na varṇagrahaṇeṣu </V>. arthavadgrahaṇāt siddham
4518 3 4 | R III.400 - 402 {14/31} <V>tasmāt viśiṣtagrahaṇam</
4519 3 4 | tasmāt viśiṣtagrahaṇam</V> .~(3.4.77.1) P II.181.8 -
4520 3 4 | 1 - 6 R III.402 {1/12} <V>lādeśaḥ varṇavidheḥ pūrvavipratiṣiddham </
4521 3 4 | varṇavidheḥ pūrvavipratiṣiddham </V>. lādeśaḥ varṇavidheḥ bhavati
4522 3 4 | 1 - 6 R III.402 {10/12} <V>uktam vā</V> .~(3.4.77.2)
4523 3 4 | 402 {10/12} <V>uktam vā</V> .~(3.4.77.2) P II.182.1 -
4524 3 4 | ātmanepadeṣu ānapratiṣedhaḥ</V> .~(3.4.79) P II.182.8 -
4525 3 4 | R III.403 - 404 {5/40} <V>uktam vā</V> .~(3.4.79)
4526 3 4 | 404 {5/40} <V>uktam vā</V> .~(3.4.79) P II.182.8 -
4527 3 4 | R III.403 - 404 {36/40} <V>āne muk jñāpakam tu etve
4528 3 4 | 404 {40/40} guṇe katham </V>.~(3.4.82.1) P II.183.3 -
4529 3 4 | śitkaraṇam sarvādeśārtham</V> .~(3.4.82.1) P II.183.3 -
4530 3 4 | R III.405 - 407 {7/50} <V>uktam vā</V> .~(3.4.82.1)
4531 3 4 | 407 {7/50} <V>uktam vā</V> .~(3.4.82.1) P II.183.3 -
4532 3 4 | R III.407 - 408 {1/18} <V>akārasya śitkaraṇam sarvādeśārtham</
4533 3 4 | śitkaraṇam sarvādeśārtham</V> .~(3.4.82.2) P II.184.3 -
4534 3 4 | R III.407 - 408 {10/18} <V>akāravacanam samasaṅkhyārtham</
4535 3 4 | akāravacanam samasaṅkhyārtham</V> .~(3.4.82.2) P II.184.3 -
4536 3 4 | R III.407 - 408 {12/18} <V>tasmāt śitkaraṇam</V> .~(
4537 3 4 | 18} <V>tasmāt śitkaraṇam</V> .~(3.4.82.2) P II.184.3 -
4538 3 4 | R III.408 - 409 {1/21} <V>laṅvadatideśe jusbhāvapratiṣedhaḥ</
4539 3 4 | laṅvadatideśe jusbhāvapratiṣedhaḥ</V> .~(3.4.85) P II.184.14 -
4540 3 4 | R III.408 - 409 {5/21} <V>utvavacanāt siddham</V> .~(
4541 3 4 | V>utvavacanāt siddham</V> .~(3.4.85) P II.184.14 -
4542 3 4 | 3 - 9 R III.409 {1/11} <V>hinyoḥ utvapratiṣedhaḥ</
4543 3 4 | hinyoḥ utvapratiṣedhaḥ</V> .~(3.4.87, 89) P II.185.
4544 3 4 | 3 - 9 R III.409 {5/11} <V>na vā uccāraṇasāmarthyāt</
4545 3 4 | na vā uccāraṇasāmarthyāt</V> .~(3.4.87, 89) P II.185.
4546 3 4 | R III.409 - 410 {1/11} <V>etaḥ aitve ādguṇapratiṣedhaḥ</
4547 3 4 | aitve ādguṇapratiṣedhaḥ</V> .~(3.4.93) P II.185.11 -
4548 3 4 | R III.409 - 410 {6/11} <V>na vā bahiraṅgalakṣaṇatvāt</
4549 3 4 | vā bahiraṅgalakṣaṇatvāt</V> .~(3.4.93) P II.185.11 -
4550 3 4 | R III.410 - 411 {1/26} <V>yāsuḍādeḥ sīyuṭpratiṣedhaḥ</
4551 3 4 | yāsuḍādeḥ sīyuṭpratiṣedhaḥ</V> .~(3.4.102) P II.185.18 -
4552 3 4 | R III.410 - 411 {5/26} <V>na vā vākyāpakarṣāt</V> .~(
4553 3 4 | V>na vā vākyāpakarṣāt</V> .~(3.4.102) P II.185.18 -
4554 3 4 | R III.410 - 411 {10/26} <V>suṭtithoḥ tu apakarṣavijñānam</
4555 3 4 | suṭtithoḥ tu apakarṣavijñānam</V> .~(3.4.102) P II.185.18 -
4556 3 4 | R III.410 - 411 {13/26} <V>anādeḥ ca suḍvacanam</V> .~(
4557 3 4 | V>anādeḥ ca suḍvacanam</V> .~(3.4.102) P II.185.18 -
4558 3 4 | R III.410 - 411 {17/26} <V>na vā tithoḥ pradhānabhāvāt
4559 3 4 | tadviśeṣaṇam liṅgrahaṇam</V> .~(3.4.102) P II.185.18 -
4560 3 4 | R III.411 - 412 {2/13} <V>yāsuṭaḥ ṅidvacanam pidartham</
4561 3 4 | yāsuṭaḥ ṅidvacanam pidartham</V> .~(3.4.103) P II.186.14 -
4562 3 4 | R III.411 - 412 {5/13} <V>udāttavacanam ca</V> .~(
4563 3 4 | 13} <V>udāttavacanam ca</V> .~(3.4.103) P II.186.14 -
4564 3 4 | R III.411 - 412 {8/13} <V>āgamānudāttārtham vā</V> .~(
4565 3 4 | V>āgamānudāttārtham vā</V> .~(3.4.103) P II.186.14 -
4566 3 4 | R III.412 - 414 {6/47} <V>jusi ākāragrahaṇam niyamārtham
4567 3 4 | iti cet sijluggrahaṇam</V> .~(3.4.110) P II.187.2 -
4568 3 4 | R III.412 - 414 {12/47} <V>prāpakam iti cet pratyayalakṣaṇapratiṣedhaḥ </
4569 3 4 | pratyayalakṣaṇapratiṣedhaḥ </V>. prāpakam iti cet pratyayalakṣaṇapratiṣedhaḥ
4570 3 4 | R III.412 - 414 {14/47} <V>evakārakaraṇam ca</V> .~(
4571 3 4 | 47} <V>evakārakaraṇam ca</V> .~(3.4.110) P II.187.2 -
4572 3 4 | R III.412 - 414 {25/47} <V>laṅgrahaṇam ca</V> .~(3.
4573 3 4 | 25/47} <V>laṅgrahaṇam ca</V> .~(3.4.110) P II.187.2 -
4574 3 4 | R III.414 - 415 {1/21} <V>ārdhadhātukasañjñāyām dhātugrahaṇam</
4575 3 4 | ārdhadhātukasañjñāyām dhātugrahaṇam</V> .~(3.4.114) P II.188.4 -
4576 3 4 | kriyamāṇe ca api dhātugrahaṇe <V>svādipratiṣedhaḥ</V> .~(
4577 3 4 | dhātugrahaṇe <V>svādipratiṣedhaḥ</V> .~(3.4.114) P II.188.4 -
4578 3 4 | R III.414 - 415 {17/21} <V>tadvidhānāt siddham</V> .~(
4579 3 4 | V>tadvidhānāt siddham</V> .~(3.4.114) P II.188.4 -
4580 4 1 | III.419 - 428 {20/108} <V>ṅyāpprātipadikagrahaṇam
4581 4 1 | aṅgabhapadasañjñārtham</V> .~(4.1.1.1) P II.189.2 -
4582 4 1 | III.419 - 428 {63/108} <V>yacchayoḥ ca lugartham</
4583 4 1 | yacchayoḥ ca lugartham</V> .~(4.1.1.1) P II.189.2 -
4584 4 1 | III.419 - 428 {72/108} <V>vṛddhāvṛddhāvarṇasvaradvyajlakṣaṇe
4585 4 1 | pratyayavidhau tatsampratyayārtham</V> .~(4.1.1.1) P II.189.2 -
4586 4 1 | III.428 - 438 {48/206} <V>ṅyābgrahaṇam anarthakam
4587 4 1 | liṅgaviśiṣṭasya api grahaṇāt</V> .~(4.1.1.2) P II.191.12 -
4588 4 1 | III.428 - 438 {57/206} <V>prayojanam sarvanāmasvarasamāsataddhitavidhilugalugartham</
4589 4 1 | sarvanāmasvarasamāsataddhitavidhilugalugartham</V> .~(4.1.1.2) P II.191.12 -
4590 4 1 | III.428 - 438 {99/206} <V>mānini ca vidhipratiṣedhāṛtham </
4591 4 1 | ca vidhipratiṣedhāṛtham </V>. mānini ca vidhipratiṣedhāṛtham
4592 4 1 | III.428 - 438 {107/206} <V>pratyayagrahaṇopacāreṣu
4593 4 1 | pratyayagrahaṇopacāreṣu ca</V> .~(4.1.1.2) P II.191.12 -
4594 4 1 | III.428 - 438 {115/206} <V>atiprasaṅgaḥ upapadavidhau</
4595 4 1 | atiprasaṅgaḥ upapadavidhau</V> .~(4.1.1.2) P II.191.12 -
4596 4 1 | III.428 - 438 {118/206} <V>yañiñoḥ phaki</V> .~(4.1.
4597 4 1 | 118/206} <V>yañiñoḥ phaki</V> .~(4.1.1.2) P II.191.12 -
4598 4 1 | III.428 - 438 {123/206} <V>samāsānteṣu ca</V> .~(4.
4599 4 1 | 206} <V>samāsānteṣu ca</V> .~(4.1.1.2) P II.191.12 -
4600 4 1 | III.428 - 438 {133/206} <V>mahadāttve priyādiṣu</V> .~(
4601 4 1 | V>mahadāttve priyādiṣu</V> .~(4.1.1.2) P II.191.12 -
4602 4 1 | III.428 - 438 {139/206} <V>ñnitsvare</V> .~(4.1.1.2)
4603 4 1 | 139/206} <V>ñnitsvare</V> .~(4.1.1.2) P II.191.12 -
4604 4 1 | III.428 - 438 {142/206} <V>rājñaḥ svare brāhmaṇakumārayoḥ</
4605 4 1 | svare brāhmaṇakumārayoḥ</V> .~(4.1.1.2) P II.191.12 -
4606 4 1 | III.428 - 438 {145/206} <V>samāsasaṅghātagrahaṇeṣu
4607 4 1 | samāsasaṅghātagrahaṇeṣu ca</V> .~(4.1.1.2) P II.191.12 -
4608 4 1 | III.428 - 438 {151/206} <V>vibhaktau ca uktam</V> .~(
4609 4 1 | V>vibhaktau ca uktam</V> .~(4.1.1.2) P II.191.12 -
4610 4 1 | III.428 - 438 {161/206} <V>taddhitavidhānāṛtham tu</
4611 4 1 | taddhitavidhānāṛtham tu</V> .~(4.1.1.2) P II.191.12 -
4612 4 1 | III.428 - 438 {166/206} <V>vipratiṣedhāt hi taddhitabalīyastvam </
4613 4 1 | hi taddhitabalīyastvam </V>. vipratiṣedhāt hi taddhitotpattiḥ
4614 4 1 | III.428 - 438 {167/206} <V>tatra samāsānteṣu doṣaḥ </
4615 4 1 | tatra samāsānteṣu doṣaḥ </V>. tatra samāsānteṣu doṣaḥ
4616 4 1 | III.428 - 438 {170/206} <V>tyūṅoḥ ca grahaṇam</V> .~(
4617 4 1 | V>tyūṅoḥ ca grahaṇam</V> .~(4.1.1.2) P II.191.12 -
4618 4 1 | III.428 - 438 {176/206} <V>tadantasya ca pratyayārthena
4619 4 1 | ayogāt taddhitānutpattiḥ</V> .~(4.1.1.2) P II.191.12 -
4620 4 1 | III.428 - 438 {188/206} <V>uktam vā</V> .~(4.1.1.2)
4621 4 1 | 438 {188/206} <V>uktam vā</V> .~(4.1.1.2) P II.191.12 -
4622 4 1 | R III.439 - 452 {8/95} <V>stanakeśavatī strī syāt .~(
4623 4 1 | strīpuṃsayoḥ jñāne bhrūkuṃse ṭā</V>P<V> prasajyate </V>. liṅgāt
4624 4 1 | jñāne bhrūkuṃse ṭā</V>P<V> prasajyate </V>. liṅgāt
4625 4 1 | ṭā</V>P<V> prasajyate </V>. liṅgāt strīpuṃsayoḥ jñāne
4626 4 1 | R III.439 - 452 {13/95} <V>natvam kharakuṭīḥ paśya </
4627 4 1 | natvam kharakuṭīḥ paśya </V>. iha cañcāḥ paśya vadhrikāḥ
4628 4 1 | R III.439 - 452 {15/95} <V>khaṭvāvṛkṣau na sidhyataḥ</
4629 4 1 | khaṭvāvṛkṣau na sidhyataḥ</V> .~(4.1.3.1) P II.195.25 -
4630 4 1 | R III.439 - 452 {19/95} <V>nāpuṃsakam bhavet tasmin </
4631 4 1 | nāpuṃsakam bhavet tasmin </V>. napuṃsakam khaṭvāvṛkṣayoḥ
4632 4 1 | R III.439 - 452 {22/95} <V>tadabhāve napuṃsakam</V> .~(
4633 4 1 | V>tadabhāve napuṃsakam</V> .~(4.1.3.1) P II.195.25 -
4634 4 1 | R III.439 - 452 {24/95} <V>asat tu mṛgatṛṣṇāvat</V> .~(
4635 4 1 | V>asat tu mṛgatṛṣṇāvat</V> .~(4.1.3.1) P II.195.25 -
4636 4 1 | R III.439 - 452 {30/95} <V>gandharvnagaram yathā</V> .~(
4637 4 1 | V>gandharvnagaram yathā</V> .~(4.1.3.1) P II.195.25 -
4638 4 1 | R III.439 - 452 {32/95} <V>ādityagativat sat na</V> .~(
4639 4 1 | V>ādityagativat sat na</V> .~(4.1.3.1) P II.195.25 -
4640 4 1 | R III.439 - 452 {34/95} <V>vastrāntarhitavat ca tat</
4641 4 1 | vastrāntarhitavat ca tat</V> .~(4.1.3.1) P II.195.25 -
4642 4 1 | R III.439 - 452 {44/95} <V>tayoḥ tu tatkṛtam dṛṣṭvā</
4643 4 1 | tayoḥ tu tatkṛtam dṛṣṭvā</V> .~(4.1.3.1) P II.195.25 -
4644 4 1 | R III.439 - 452 {46/95} <V>yathā ākāśena jyotiṣaḥ</
4645 4 1 | yathā ākāśena jyotiṣaḥ</V> .~(4.1.3.1) P II.195.25 -
4646 4 1 | R III.439 - 452 {49/95} <V>anyonysaṃśrayam tu etat</
4647 4 1 | anyonysaṃśrayam tu etat</V> .~(4.1.3.1) P II.195.25 -
4648 4 1 | R III.439 - 452 {54/95} <V>pratyakṣeṇa virudhyate</
4649 4 1 | pratyakṣeṇa virudhyate</V> .~(4.1.3.1) P II.195.25 -
4650 4 1 | R III.439 - 452 {58/95} <V>taṭe ca sarvaliṅgāni dṛṣṭvā
4651 4 1 | dṛṣṭvā kaḥ adhyavasāyati</V> .~(4.1.3.1) P II.195.25 -
4652 4 1 | R III.439 - 452 {63/95} <V>saṃstyānaprasavau liṅgam
4653 4 1 | āstheyau svakṛtāntataḥ</V> .~(4.1.3.1) P II.195.25 -
4654 4 1 | R III.439 - 452 {66/95} <V>saṃstyāne styāyateḥ ḍraṭ </
4655 4 1 | saṃstyāne styāyateḥ ḍraṭ </V>:<V> strī</V> .~(4.1.3.1)
4656 4 1 | saṃstyāne styāyateḥ ḍraṭ </V>:<V> strī</V> .~(4.1.3.1) P
4657 4 1 | styāyateḥ ḍraṭ </V>:<V> strī</V> .~(4.1.3.1) P II.195.25 -
4658 4 1 | R III.439 - 452 {67/95} <V>sūteḥ sap prasave pumān</
4659 4 1 | sūteḥ sap prasave pumān</V> iti .~(4.1.3.1) P II.195.
4660 4 1 | R III.439 - 452 {86/95} <V>tasya uktau lokataḥ nāma </
4661 4 1 | tasya uktau lokataḥ nāma </V>. tasya uktau ca vacane
4662 4 1 | R III.439 - 452 {87/95} <V>guṇaḥ vā lupi yuktavat .~(
4663 4 1 | III.439 - 452 {88/95} </V>vadhrikādiṣu bhūyān parihāraḥ .~(
4664 4 1 | R III.439 - 452 {93/95} <V>saṃstyāne styāyateḥ ḍraṭ
4665 4 1 | styāyateḥ ḍraṭ strīsūteḥ sa</V>P<V> prasave pumān .~(4.
4666 4 1 | styāyateḥ ḍraṭ strīsūteḥ sa</V>P<V> prasave pumān .~(4.1.3.
4667 4 1 | guṇaḥ vā lupi yuktavat </V>.~(4.1.3.2) P II.198.20 -
4668 4 1 | R III.452 - 458 {4/90} <V>striyām iti stryarthābhidhāne
4669 4 1 | dvivacanabahuvacanānekapratyayānupapattiḥ</V> .~(4.1.3.2) P II.198.20 -
4670 4 1 | R III.452 - 458 {19/90} <V>stryarthasya ca prātipadikārthatvāt
4671 4 1 | striyām iti liṅgānupapattiḥ</V> .~(4.1.3.2) P II.198.20 -
4672 4 1 | R III.452 - 458 {22/90} <V>strīsamānādhikaraṇāt iti
4673 4 1 | bhūtādiṣu atiprasaṅgaḥ</V> .~(4.1.3.2) P II.198.20 -
4674 4 1 | ṣaṭsañjñakebhyaḥ ca pratiṣedhaḥ</V> .~(4.1.3.2) P II.198.20 -
4675 4 1 | R III.452 - 458 {43/90} <V>siddham tu striyāḥ prātipadikaviśeṣaṇatvāt
4676 4 1 | prātipadikaviśeṣaṇatvāt svārthe ṭābādayaḥ</V> .~(4.1.3.2) P II.198.20 -
4677 4 1 | R III.452 - 458 {59/90} <V>guṇavacanasya ca āśrayataḥ
4678 4 1 | āśrayataḥ liṅgavacanabhāvāt </V>. guṇavacanānām hi śabdānām
4679 4 1 | R III.452 - 458 {64/90} <V>bhāvasya ca bhāvayuktatvāt </
4680 4 1 | bhāvasya ca bhāvayuktatvāt </V>. bhāvaḥ bhāvena yujyate .~(
4681 4 1 | 201.6 R III.458 {1/22} <V>strīviṣaye ṅyāpoḥ aprasiddhiḥ
4682 4 1 | aprasiddhiḥ akārāntādarśanāt</V> .~(4.1.3.3) P II.200.23 -
4683 4 1 | 201.6 R III.458 {11/22} <V>sarveṣām tu svaravarṇānupūrvījñānārthaḥ
4684 4 1 | svaravarṇānupūrvījñānārthaḥ upadeśaḥ</V> .~(4.1.3.3) P II.200.23 -
4685 4 1 | 201.6 R III.458 {19/22} <V>tasmāt siddham</V> .~(4.
4686 4 1 | 19/22} <V>tasmāt siddham</V> .~(4.1.3.3) P II.200.23 -
4687 4 1 | R III.459 - 461 {1/21} <V>śūdrā ca amahatpūrvā</V> .~(
4688 4 1 | V>śūdrā ca amahatpūrvā</V> .~(4.1.4) P II.201.8 -
4689 4 1 | R III.459 - 461 {6/21} <V>jātiḥ</V> .~(4.1.4) P II.
4690 4 1 | 459 - 461 {6/21} <V>jātiḥ</V> .~(4.1.4) P II.201.8 -
4691 4 1 | 18 R III.463 - 464 {1/9} <V>dhātoḥ ugitaḥ pratiṣedhaḥ</
4692 4 1 | dhātoḥ ugitaḥ pratiṣedhaḥ</V> .~(4.1.6.2) P II.202.12 -
4693 4 1 | 18 R III.463 - 464 {4/9} <V>añcateḥ ca upasaṅkhyānam</
4694 4 1 | añcateḥ ca upasaṅkhyānam</V> .~(4.1.6.2) P II.202.12 -
4695 4 1 | 18 R III.463 - 464 {7/9} <V>ugiti añcatigrahaṇāt siddham
4696 4 1 | añcatigrahaṇāt siddham adhātoḥ </V>. ugiti añcatigrahaṇāt adhātoḥ
4697 4 1 | R III.464 - 466 {6/39} <V>vanaḥ na haśaḥ</V> .~(4.
4698 4 1 | 6/39} <V>vanaḥ na haśaḥ</V> .~(4.1.7) P II.202.20 -
4699 4 1 | R III.464 - 466 {19/39} <V>ravidhāne bahuvrīheḥ upasaṅkhyānam
4700 4 1 | upasaṅkhyānam pratiṣiddhatvāt</V> .~(4.1.7) P II.202.20 -
4701 4 1 | R III.464 - 466 {25/39} <V>anaḥ bahuvrīhipratiṣedhe
4702 4 1 | upadhālopinaḥ vāvacanam</V> .~(4.1.7) P II.202.20 -
4703 4 1 | yathā parihāraḥ tathā <V>vibhāṣayā bhavitavyam .~(
4704 4 1 | III.464 - 466 {30/39} </V>yathā upasaṅkhyānam coditam
4705 4 1 | ṭābutpattiḥ kasmāt na syāt </V>. ataḥ iti prāpnoti .~(4.
4706 4 1 | R III.466 - 468 {8/22} <V>pratyāhārāt cāpā siddham </
4707 4 1 | pratyāhārāt cāpā siddham </V>. sup iti na idam pratyayagrahaṇam .~(
4708 4 1 | yadi pratyāhāragrahaṇam <V>doṣaḥ tu ittve</V> .~(4.
4709 4 1 | pratyāhāragrahaṇam <V>doṣaḥ tu ittve</V> .~(4.1.10) P II.203.18 -
4710 4 1 | R III.466 - 468 {17/22} <V>tasmāt na ubhau</V> .~(4.
4711 4 1 | 22} <V>tasmāt na ubhau</V> .~(4.1.10) P II.203.18 -
4712 4 1 | R III.471 - 477 {9/81} <V>anupasarjanagrahaṇam anarthakam
4713 4 1 | tadantavidhipratiṣedhāt</V> .~(4.1.14) P 205.7 - 207.
4714 4 1 | R III.471 - 477 {14/81} <V>jñāpakam tu pūrvatra tadantāpratiṣedhasya</
4715 4 1 | pūrvatra tadantāpratiṣedhasya</V> .~(4.1.14) P 205.7 - 207.
4716 4 1 | R III.471 - 477 {25/81} <V>pūrvasūtranirdeśaḥ vā āpiśalam
4717 4 1 | vā āpiśalam adhīte iti</V> .~(4.1.14) P 205.7 - 207.
4718 4 1 | R III.471 - 477 {40/81} <V>jātiśabdebhyaḥ tu atiprasaṅgaḥ</
4719 4 1 | jātiśabdebhyaḥ tu atiprasaṅgaḥ</V> .~(4.1.14) P 205.7 - 207.
4720 4 1 | R III.471 - 477 {43/81} <V>siddham tu jāteḥ anupasarjanatvāt </
4721 4 1 | jāteḥ anupasarjanatvāt </V>. siddham etat .~(4.1.14)
4722 4 1 | R III.471 - 477 {72/81} <V>anupasarjanādhikāre jāteḥ
4723 4 1 | suparṇyāḥ upasaṅkhyānam </V>. anupasarjanādhikāre jāteḥ
4724 4 1 | R III.471 - 477 {74/81} <V>na vā samāsasya anupasarjanatvāt
4725 4 1 | sāmānyena ṅīṣvidhānam </V>. na vā eṣaḥ doṣaḥ .~(4.
4726 4 1 | sānubandhakasya upasaṅkhyānam</V> .~(4.1.15.1) P II.208.2 -
4727 4 1 | R III.478 - 479 {5/27} <V>ananubandhakagrahaṇe hi
4728 4 1 | ananubandhakagrahaṇe hi na sānubandhakasya</V> .~(4.1.15.1) P II.208.2 -
4729 4 1 | R III.479 - 480 {1/22} <V>añgrahaṇam anarthakam tadantāt
4730 4 1 | tadantāt hi ṅīnvidhānam </V>. añgrahaṇam anarthakam .~(
4731 4 1 | R III.479 - 480 {8/22} <V>na vā jātyadhikārāt</V> .~(
4732 4 1 | V>na vā jātyadhikārāt</V> .~(4.1.15.2) P II.208.18 -
4733 4 1 | R III.479 - 480 {16/22} <V>anadhikāre hi puṃyogāt ākhyāyām
4734 4 1 | puṃyogāt ākhyāyām ṅīnprasaṅgaḥ</V> .~(4.1.15.2) P II.208.18 -
4735 4 1 | R III.480 - 481 {1/10} <V>khyunaḥ upasaṅkhyānam</V> .~(
4736 4 1 | V>khyunaḥ upasaṅkhyānam</V> .~(4.1.15.3) P II.209.6 -
4737 4 1 | 17 - 23 R III.482 {2/10} <V>taddhitavacanam ṣitaḥ prātipadikāt
4738 4 1 | prātipadikāt īkārārtham</V> .~(4.1.17) P II.209.17 -
4739 4 1 | 482 - 483 - 484 {1/20} <V>lohitādiṣu śākalyasya upasaṅkhyānam</
4740 4 1 | śākalyasya upasaṅkhyānam</V> .~(4.1.18.2) P II.210.5 -
4741 4 1 | 482 - 483 - 484 {8/20} <V>kaṇvāt tu śakalaḥ pūrvaḥ </
4742 4 1 | kaṇvāt tu śakalaḥ pūrvaḥ </V>. kaṇvaśabdāt śakalaśabdaḥ
4743 4 1 | 482 - 483 - 484 {9/20} <V>katāt uttaraḥ iṣyate</V>.
4744 4 1 | V>katāt uttaraḥ iṣyate</V>. kataśabdāt śakalaśabdaḥ
4745 4 1 | 482 - 483 - 484 {10/20} <V>pūrvottarau tadantādī</V> .~(
4746 4 1 | V>pūrvottarau tadantādī</V> .~(4.1.18.2) P II.210.5 -
4747 4 1 | ṣphāṇau tatra praoyjanam</V> .~(4.1.18.2) P II.210.5 -
4748 4 1 | 482 - 483 - 484 {17/20} <V>kaṇvāt tu śakalaḥ pūrvaḥ .~(
4749 4 1 | ṣphāṇau tatra praoyjanam </V>.~(4.1.19) P II.210.26 -
4750 4 1 | 211.3 R III.484 {1/6} <V>kauravyamāṇḍūkayoḥ āsureḥ
4751 4 1 | kauravyamāṇḍūkayoḥ āsureḥ upasaṅkhyānam</V> .~(4.1.19) P II.210.26 -
4752 4 1 | 211.3 R III.484 {4/6} <V>chaḥ ca</V> .~(4.1.19) P
4753 4 1 | III.484 {4/6} <V>chaḥ ca</V> .~(4.1.19) P II.210.26 -
4754 4 1 | R III.486 - 488 {1/34} <V>ūdhasaḥ nakāraḥ liṅgādhikāre</
4755 4 1 | ūdhasaḥ nakāraḥ liṅgādhikāre</V> .~(4.1.25) P II.211.21 -
4756 4 1 | R III.486 - 488 {5/34} <V>na vā samāsāntādhikāre strīgrahaṇāt</
4757 4 1 | samāsāntādhikāre strīgrahaṇāt</V> .~(4.1.25) P II.211.21 -
4758 4 1 | R III.486 - 488 {10/34} <V>itarathā hi kabvidhiprasaṅgaḥ</
4759 4 1 | itarathā hi kabvidhiprasaṅgaḥ</V> .~(4.1.25) P II.211.21 -
4760 4 1 | R III.488 - 489 {1/31} <V>dāmahāyanāntāt saṅkhyādeḥ</
4761 4 1 | dāmahāyanāntāt saṅkhyādeḥ</V> .~(4.1.27.1) P II.212.14 -
4762 4 1 | R III.488 - 489 {5/31} <V>tatpuruṣavijñānāt vā siddham</
4763 4 1 | tatpuruṣavijñānāt vā siddham</V> .~(4.1.27.1) P II.212.14 -
4764 4 1 | 213.3 - 6 R III.489 {4/8} <V>hāyanaḥ vayasi smṛtaḥ</V> .~(
4765 4 1 | V>hāyanaḥ vayasi smṛtaḥ</V> .~(4.1.27.2) P II.213.3 -
4766 4 1 | R III.490 - 491 {1/26} <V>antarvat pativat iti garbhabhartṛsaṃyoge</
4767 4 1 | iti garbhabhartṛsaṃyoge</V> .~(4.1.32) P II.213.15 -
4768 4 1 | 491 {12/26} evam tarhi <V>antarvatpativatoḥ tu matubvatve
4769 4 1 | tu matubvatve nipātanāt</V> .~(4.1.32) P II.213.15 -
4770 4 1 | R III.490 - 491 {19/26} <V>garbhiṇyām jīvapatyām ca</
4771 4 1 | garbhiṇyām jīvapatyām ca</V> .~(4.1.32) P II.213.15 -
4772 4 1 | R III.490 - 491 {21/26} <V>vā ca chandasi nuk bhavet</
4773 4 1 | ca chandasi nuk bhavet</V> .~(4.1.32) P II.213.15 -
4774 4 1 | R III.492 - 493 {1/15} <V>patyuḥ sapūrvāt upasarjanasamāse
4775 4 1 | upasarjanasamāse upasaṅknhyānam </V>. patyuḥ sapūrvāt upasarjanasamāse
4776 4 1 | 15} āśāpatiḥ āsāpatnī .<V> siddham tu patyuḥ prātipadikaviśeṣaṇatvāt</
4777 4 1 | prātipadikaviśeṣaṇatvāt</V> .~(4.1.34) P II.214.16 -
4778 4 1 | 2 R III.493 - 495 {1/3} <V>pūtakratvādīnām puṃyogaprakaraṇe
4779 4 1 | puṃyogaprakaraṇe vacanam </V>. pūtakratvādayaḥ puṃyogaprakaraṇe
4780 4 1 | R III.493 - 495 {1/38} <V>liṅgasannigoyena sarvatra
4781 4 1 | liṅgaluki tatkṛtaprasaṅgaḥ </V>. liṅgasannigoyena sarvatra
4782 4 1 | R III.493 - 495 {16/38} <V>siddham tu āgamādeśānām
4783 4 1 | aṅgataḥ strīprakaraṇe vacanāt</V> .~(4.1.36.2) P II.215.7 -
4784 4 1 | R III.493 - 495 {24/38} <V>liṅgaluki vā prakṛtipratyāpattivacanam </
4785 4 1 | prakṛtipratyāpattivacanam </V>. atha vā liṅgaluki eva
4786 4 1 | 216.4 - 9 R III.496 {1/9} <V>asitapalitayoḥ pratiṣedhaḥ</
4787 4 1 | asitapalitayoḥ pratiṣedhaḥ</V> .~(4.1.39) P II.216.4 -
4788 4 1 | 216.4 - 9 R III.496 {4/9} <V>chandasi knam eke</V> .~(
4789 4 1 | 9} <V>chandasi knam eke</V> .~(4.1.39) P II.216.4 -
4790 4 1 | 216.4 - 9 R III.496 {7/9} <V>varṇāt ṅībvidhāne piśaṅgāt
4791 4 1 | piśaṅgāt upasaṅkhyānam</V> .~(4.1.39) P II.216.4 -
4792 4 1 | 18 R III.496 - 497 {1/8} <V>nīlāt oṣadhau</V> .~(4.1.
4793 4 1 | 1/8} <V>nīlāt oṣadhau</V> .~(4.1.42) P II.216.13 -
4794 4 1 | 18 R III.496 - 497 {4/8} <V>prāṇini ca</V> .~(4.1.42)
4795 4 1 | 497 {4/8} <V>prāṇini ca</V> .~(4.1.42) P II.216.13 -
4796 4 1 | 18 R III.496 - 497 {7/8} <V>vā sañjñāyām </V>. vā sañjñāyām
4797 4 1 | 7/8} <V>vā sañjñāyām </V>. vā sañjñāyām iti vaktavyam .~(
4798 4 1 | R III.497 - 499 {2/13} <V>kaḥ guṇaḥ nāma .~(4.1.44)
4799 4 1 | asattvaprakṛtiḥ guṇaḥ </V>. aparaḥ āha : <V>upaiti
4800 4 1 | guṇaḥ </V>. aparaḥ āha : <V>upaiti anyat .~(4.1.44)
4801 4 1 | dravyāt anyaḥ guṇaḥ smṛtaḥ</V> .~(4.1.44) P II.216.20 -
4802 4 1 | R III.497 - 499 {7/13} <V>guṇavacanāt ṅī</V>P<V> ādyudāttārtham</
4803 4 1 | 7/13} <V>guṇavacanāt ṅī</V>P<V> ādyudāttārtham</V> .~(
4804 4 1 | V>guṇavacanāt ṅī</V>P<V> ādyudāttārtham</V> .~(4.
4805 4 1 | V>P<V> ādyudāttārtham</V> .~(4.1.44) P II.216.20 -
4806 4 1 | R III.497 - 499 {13/13} <V>kharusaṃyogopadhapratiṣedhaḥ
4807 4 1 | kharusaṃyogopadhapratiṣedhaḥ ca</V> .~(4.1.48) P II.217.12 -
4808 4 1 | 509 {7/132} yadi evam <V>puṃyogāt ākhyāyām taddhitalugvacanam</
4809 4 1 | ākhyāyām taddhitalugvacanam</V> .~(4.1.48) P II.217.12 -
4810 4 1 | III.500 - 509 {24/132} <V>subantasamāsavacanāt ca
4811 4 1 | subantasamāsavacanāt ca akārāntānupapattiḥ</V> .~(4.1.48) P II.217.12 -
4812 4 1 | III.500 - 509 {31/132} <V>siddham tu striyāḥ puṃśabdena
4813 4 1 | striyāḥ puṃśabdena abhidhānāt</V> .~(4.1.48) P II.217.12 -
4814 4 1 | III.500 - 509 {66/132} <V>gatikārakopapadānām kṛdbhiḥ
4815 4 1 | kṛdbhiḥ saha samāsavacanam</V> .~(4.1.48) P II.217.12 -
4816 4 1 | III.500 - 509 {69/132} <V>prayojanam ktāt alpākhyāyām </
4817 4 1 | prayojanam ktāt alpākhyāyām </V>. abhraviliptīsūpavilipti .~(
4818 4 1 | III.500 - 509 {75/132} <V>jāteḥ ṅīṣvidhāne</V> .~(
4819 4 1 | 132} <V>jāteḥ ṅīṣvidhāne</V> .~(4.1.48) P II.217.12 -
4820 4 1 | III.500 - 509 {83/132} <V>samāsāntasya ṇatve</V> .~(
4821 4 1 | V>samāsāntasya ṇatve</V> .~(4.1.48) P II.217.12 -
4822 4 1 | III.500 - 509 {91/132} <V>kṛdantāt taddhite vṛddhisvarau
4823 4 1 | taddhite vṛddhisvarau ca</V> .~(4.1.48) P II.217.12 -
4824 4 1 | III.500 - 509 {121/132} <V>avadātāyām tu ṅīpprasaṅgaḥ</
4825 4 1 | avadātāyām tu ṅīpprasaṅgaḥ</V> .~(4.1.48) P II.217.12 -
4826 4 1 | 509 {128/132} evam hi āha <V>trīṇi yasya avadātāni vidyā
4827 4 1 | brāhmaṇāgryasya lakṣaṇam </V>iti .~(4.1.48) P II.217.
4828 4 1 | R III.510 - 511 {1/24} <V>himāraṇyayoḥ mahattve</V> .~(
4829 4 1 | V>himāraṇyayoḥ mahattve</V> .~(4.1.49) P II.220.14 -
4830 4 1 | R III.510 - 511 {5/24} <V>yavāt doṣe</V> .~(4.1.49)
4831 4 1 | 511 {5/24} <V>yavāt doṣe</V> .~(4.1.49) P II.220.14 -
4832 4 1 | R III.510 - 511 {8/24} <V>yavanāt lipyām</V> .~(4.
4833 4 1 | 8/24} <V>yavanāt lipyām</V> .~(4.1.49) P II.220.14 -
4834 4 1 | R III.510 - 511 {11/24} <V>upādhyāyamātulābhyām vā</
4835 4 1 | upādhyāyamātulābhyām vā</V> .~(4.1.49) P II.220.14 -
4836 4 1 | R III.510 - 511 {15/24} <V>mudgalāt chandasi lit ca</
4837 4 1 | mudgalāt chandasi lit ca</V> .~(4.1.49) P II.220.14 -
4838 4 1 | R III.510 - 511 {18/24} <V>ācāryāt aṇatvam ca</V> .~(
4839 4 1 | V>ācāryāt aṇatvam ca</V> .~(4.1.49) P II.220.14 -
4840 4 1 | R III.510 - 511 {21/24} <V>āryakṣatriyābhyām vā</V> .~(
4841 4 1 | V>āryakṣatriyābhyām vā</V> .~(4.1.49) P II.220.14 -
4842 4 1 | R III.512 - 513 {1/28} <V>antodātte jātapratiṣedhaḥ</
4843 4 1 | antodātte jātapratiṣedhaḥ</V> .~(4.1.52) P II.221.14 -
4844 4 1 | R III.512 - 513 {4/28} <V>pāṇigṛhītyādīnām viśeṣe</
4845 4 1 | pāṇigṛhītyādīnām viśeṣe</V> .~(4.1.52) P II.221.14 -
4846 4 1 | R III.512 - 513 {8/28} <V>bahulam taṇi</V> .~(4.1.
4847 4 1 | 8/28} <V>bahulam taṇi</V> .~(4.1.52) P II.221.14 -
4848 4 1 | R III.512 - 513 {13/28} <V>prabaddhavilūnādyartham</
4849 4 1 | prabaddhavilūnādyartham</V> .~(4.1.52) P II.221.14 -
4850 4 1 | R III.512 - 513 {15/28} <V>antodāttāt abahunañsukālasukhādipūrvāt</
4851 4 1 | abahunañsukālasukhādipūrvāt</V> .~(4.1.52) P II.221.14 -
4852 4 1 | R III.512 - 513 {27/28} <V>jātipūrvāt vā</V> .~(4.1.
4853 4 1 | 27/28} <V>jātipūrvāt vā</V> .~(4.1.52) P II.221.14 -
4854 4 1 | R III.513 - 513 {3/28} <V>adravam mūrtimat svāṅgam
4855 4 1 | tasya cet tat tathā yutam</V> .~(4.1.54.1) P II.222.8 -
4856 4 1 | R III.514 - 516 {4/54} <V>upasarjanagrahaṇam anarthakam
4857 4 1 | anarthakam bahuvrīhyadhikārāt</V> .~(4.1.54.2) P II.222.19 -
4858 4 1 | R III.514 - 516 {20/54} <V>bahvajartham iti cet svāṅgagrahaṇāt
4859 4 1 | svāṅgagrahaṇāt siddham </V>. svāṅgagrahaṇam kriyate .~(
4860 4 1 | R III.514 - 516 {25/54} <V>antodāttārtham iti cet sahādikṛtatvāt
4861 4 1 | sahādikṛtatvāt siddham</V> .~(4.1.54.2) P II.222.19 -
4862 4 1 | R III.514 - 516 {27/54} <V>svāṅgasamudāyapratiṣedhārtham
4863 4 1 | svāṅgasamudāyapratiṣedhārtham tu</V> .~(4.1.54.2) P II.222.19 -
4864 4 1 | 224.5 R III.517 {1/9} <V>nāsikādīnām vibhāṣāyām pucchāt
4865 4 1 | nāsikādīnām vibhāṣāyām pucchāt ca</V> .~(4.1.55.1) P II.223.25 -
4866 4 1 | 224.5 R III.517 {4/9} <V>kabaramaṇiviṣaśarebhyaḥ
4867 4 1 | kabaramaṇiviṣaśarebhyaḥ nityam</V> .~(4.1.55.1) P II.223.25 -
4868 4 1 | 224.5 R III.517 {7/9} <V>upamānāt pakṣāt ca</V> .~(
4869 4 1 | V>upamānāt pakṣāt ca</V> .~(4.1.55.1) P II.223.25 -
4870 4 1 | R III.517 - 518 {1/19} <V>nāsikādibhyaḥ vibhāṣāyāḥ
4871 4 1 | pratiṣedhaḥ vipratiṣedhena</V> .~(4.1.55.2) P II.224.6 -
4872 4 1 | R III.518 - 519 {1/20} <V>dikpūrvapadāt ṅīṣaḥ anudāttatvam </
4873 4 1 | dikpūrvapadāt ṅīṣaḥ anudāttatvam </V>. dikpūrvapadāt ṅīṣaḥ anudāttatvam
4874 4 1 | R III.518 - 519 {3/20} <V>ṅībvidhāne hi anyatra api
4875 4 1 | ṅīṣviṣayān ṅīpprasaṅgaḥ</V> .~(4.1.60) P II.224. 23 -
4876 4 1 | 21 R III.519 - 521 {3/8} <V>ākṛtigrahaṇā jātiḥ liṅgānām
4877 4 1 | gotram ca caraṇaiḥ saha</V> .~(4.1.63.1) P II.225.13 -
4878 4 1 | 521 {4/8} aparaḥ āha : <V>prādurbhāvavināśābhyām sattvasya
4879 4 1 | tām jātim kavayaḥ viduḥ</V> .~(4.1.63.1) P II.225.13 -
4880 4 1 | 8 - 19 R III.523 {1/25} <V>sadakkāṇḍaprāntaśataikebhyaḥ
4881 4 1 | sadakkāṇḍaprāntaśataikebhyaḥ puṣpāt pratiṣedhaḥ </V>. sadakkāṇḍaprāntaśataikebhyaḥ
4882 4 1 | 8 - 19 R III.523 {3/25} <V>sambhastrājinaśaṇapiṇḍebhyaḥ
4883 4 1 | sambhastrājinaśaṇapiṇḍebhyaḥ phalāt</V> .~(4.1.64) P II.226.8 -
4884 4 1 | 19 R III.523 {22/25} <V>treḥ ca</V> .~(4.1.64) P
4885 4 1 | 523 {22/25} <V>treḥ ca</V> .~(4.1.64) P II.226.8 -
4886 4 1 | 19 R III.523 {25/25} <V>mulāt nañaḥ </V>.~(4.1.65)
4887 4 1 | 25/25} <V>mulāt nañaḥ </V>.~(4.1.65) P II.226.1 -
4888 4 1 | 227.2 R III.524 {5/6} <V>itaḥ manuṣyajāteḥ iñaḥ upasaṅkhyānam </
4889 4 1 | manuṣyajāteḥ iñaḥ upasaṅkhyānam </V>. itaḥ manuṣyajāteḥ iñaḥ
4890 4 1 | 17 - 19 R III.525 {1/7} <V>ūṅprakaraṇe aprāṇijāteḥ
4891 4 1 | aprāṇijāteḥ ca arajjvādīnām</V> .~(4.1.66.2) P II.227.17 -
4892 4 1 | 1/11} ṣāt ca yañaḥ cāp</V> .~(4.1.74) P II.228.2 -
4893 4 1 | R III.527 - 528 {1/37} <V>anaḥ upadhālopinaḥ ūdhasaḥ
4894 4 1 | ṅīṣ pūrvavipratiṣiddham</V> .~(4.1.75) P II.228.8 -
4895 4 1 | R III.527 - 528 {12/37} <V>āvaṭyāt yañaḥ ṣphaḥ cāpaḥ</
4896 4 1 | āvaṭyāt yañaḥ ṣphaḥ cāpaḥ</V> .~(4.1.75) P II.228.8 -
4897 4 1 | 530 {6/33} yadi evam <V>prakarṣe cet tamam kṛtvā
4898 4 1 | prakarṣe yadi ayam tamaḥ</V> .~(4.1.78.1) P II.229.2 -
4899 4 1 | R III.528 - 530 {11/33} <V>udgatasya prakarṣaḥ ayam .~(
4900 4 1 | gataśabdaḥ atra lupyate</V> .udgatasya ayam prakarṣaḥ .~(
4901 4 1 | R III.528 - 530 {14/33} <V>nāvyayārthaprakarṣaḥ asti .~(
4902 4 1 | dhātvarthaḥ atra prakṛṣyate</V> .~(4.1.78.1) P II.229.2 -
4903 4 1 | R III.528 - 530 {19/33} <V>udgataḥ apekṣate kim cit .~(
4904 4 1 | trayāṇām dvau kila udgatau </V>. anudgatam apekṣya udgataḥ
4905 4 1 | R III.528 - 530 {23/33} <V>catuṣprabhṛtikartavyaḥ vārāhyāyām
4906 4 1 | vārāhyāyām na sidhyati</V> .~(4.1.78.1) P II.229.2 -
4907 4 1 | R III.528 - 530 {28/33} <V>bhidyate asya svaraḥ tena
4908 4 1 | vidhiḥ ca āmaḥ na lakṣyate</V> .~(4.1.78.1) P II.229.2 -
4909 4 1 | R III.528 - 530 {32/33} <V>śabdāntaram idam vidhyāt
4910 4 1 | dṛṣṭam abhyantaram triṣu</V> .~(4.1.78.1) P II.229.2 -
4911 4 1 | ṣyaṅi anādeśe yalopavacanam</V> .~(4.1.78.2) P II.229.23 -
4912 4 1 | audameghyāyāḥ chātrāḥ audameghāḥ .<V> dviḥ aṇvidhiḥ</V> .~(4.
4913 4 1 | audameghāḥ .<V> dviḥ aṇvidhiḥ</V> .~(4.1.78.2) P II.229.23 -
4914 4 1 | III. 530 - 538 {11/119} <V>ādeśe nalopavacanam</V> .~(
4915 4 1 | V>ādeśe nalopavacanam</V> .~(4.1.78.2) P II.229.23 -
4916 4 1 | III. 530 - 538 {15/119} <V>na vā ṣyaṅaḥ lopanimittatvāt</
4917 4 1 | ṣyaṅaḥ lopanimittatvāt</V> .~(4.1.78.2) P II.229.23 -
4918 4 1 | III. 530 - 538 {44/119} <V>anubandhau tvayā kāryau</
4919 4 1 | anubandhau tvayā kāryau</V> .~(4.1.78.2) P II.229.23 -
4920 4 1 | III. 530 - 538 {52/119} <V>cāpartham</V> .~(4.1.78.
4921 4 1 | 538 {52/119} <V>cāpartham</V> .~(4.1.78.2) P II.229.23 -
4922 4 1 | III. 530 - 538 {55/119} <V>ṭābvidhiḥ mama</V> .~(4.
4923 4 1 | 119} <V>ṭābvidhiḥ mama</V> .~(4.1.78.2) P II.229.23 -
4924 4 1 | III. 530 - 538 {67/119} <V>ukte api hi bhavanti ete</
4925 4 1 | ukte api hi bhavanti ete</V> .~(4.1.78.2) P II.229.23 -
4926 4 1 | III. 530 - 538 {72/119} <V>asthānivattve doṣaḥ te vṛddhiḥ
4927 4 1 | vṛddhiḥ atra na sidhyati</V> .~(4.1.78.2) P II.229.23 -
4928 4 1 | III. 530 - 538 {78/119} <V>tvayā api atra viśeṣārtham
4929 4 1 | kartavyam syāt viśeṣaṇam</V> .~(4.1.78.2) P II.229.23 -
4930 4 1 | III. 530 - 538 {82/119} <V>akriyā eva viśeṣaḥ atra
4931 4 1 | atra sānubandhaḥ viśeṣavān</V> .~(4.1.78.2) P II.229.23 -
4932 4 1 | III. 530 - 538 {84/119} <V>pāśyāyām te katham na syāt</
4933 4 1 | pāśyāyām te katham na syāt</V> .~(4.1.78.2) P II.229.23 -
4934 4 1 | III. 530 - 538 {86/119} <V>ekaḥ me syāt viśeṣaṇam</
4935 4 1 | ekaḥ me syāt viśeṣaṇam</V> .~(4.1.78.2) P II.229.23 -
4936 4 1 | III. 530 - 538 {91/119} <V>anyasmin sūtrabhedaḥ syāt </
4937 4 1 | anyasmin sūtrabhedaḥ syāt </V>. yadi etābhyām anyaḥ kriyate
4938 4 1 | III. 530 - 538 {92/119} <V>ṣiti liṅgam prasajyeta</
4939 4 1 | ṣiti liṅgam prasajyeta</V> .~(4.1.78.2) P II.229.23 -
4940 4 1 | III. 530 - 538 {94/119} <V>ṅiti cekrīyite doṣaḥ</V> .~(
4941 4 1 | V>ṅiti cekrīyite doṣaḥ</V> .~(4.1.78.2) P II.229.23 -
4942 4 1 | III. 530 - 538 {97/119} <V>vyavadhānāt na duṣyati</
4943 4 1 | vyavadhānāt na duṣyati</V> .~(4.1.78.2) P II.229.23 -
4944 4 1 | III. 530 - 538 {99/119} <V>yaḥ anantaraḥ na dhātuḥ
4945 4 1 | anantaraḥ na dhātuḥ saḥ</V> .~(4.1.78.2) P II.229.23 -
4946 4 1 | III. 530 - 538 {101/119} <V>yaḥ dhātuḥ saḥ ananantaraḥ</
4947 4 1 | dhātuḥ saḥ ananantaraḥ</V> .~(4.1.78.2) P II.229.23 -
4948 4 1 | III. 530 - 538 {103/119} <V>na cet ubhayataḥ sāmyam
4949 4 1 | sāmyam ubhayatra prasajyeta</V> .~(4.1.78.2) P II.229.23 -
4950 4 1 | III. 530 - 538 {106/119} <V>yaṅā viśeṣyeta yadi iha
4951 4 1 | dhātunā vā yadi tulyam etat</V> .~(4.1.78.2) P II.229.23 -
4952 4 1 | III. 530 - 538 {108/119} <V>ubhau pradhānam yadi na
4953 4 1 | pradhānam yadi na atra doṣaḥ </V>. atha ubhau pradhānam bhavataḥ
4954 4 1 | III. 530 - 538 {109/119} <V>tathā prasāryeta tu vākpatiḥ
4955 4 1 | prasāryeta tu vākpatiḥ te</V> .~(4.1.78.2) P II.229.23 -
4956 4 1 | III. 530 - 538 {111/119} <V>dhātuprakaraṇasya iha na
4957 4 1 | na sthānam iti niścayaḥ</V> .~(4.1.78.2) P II.229.23 -
4958 4 1 | III. 530 - 538 {116/119} <V>āttvārtham yadi kartavyam
4959 4 1 | tena goḥ na bhaviṣyati</V> .~(4.1.78.2) P II.229.23 -
4960 4 1 | R III.538 - 540 {5/39} <V>gotrāvayavāt agotrārtham
4961 4 1 | agotrārtham iti cet tat aniṣṭam</V> .~(4.1.79) P II.233.3 -
4962 4 1 | R III.538 - 540 {15/39} <V>agurūpottamāṛtham iti cet
4963 4 1 | avayavatvāt sarvaprasaṅgaḥ</V> .~(4.1.79) P II.233.3 -
4964 4 1 | R III.538 - 540 {24/39} <V>siddham tu rauḍhyādiṣu upasaṅkhyānāt</
4965 4 1 | rauḍhyādiṣu upasaṅkhyānāt</V> .~(4.1.79) P II.233.3 -
4966 4 1 | bhāradvājīyāḥ paṭhanti <V>siddham tu kulākhyebhyaḥ
4967 4 1 | loke gotrābhimatābhyaḥ</V> iti .~(4.1.79) P II.233.
4968 4 1 | R III.541 - 543 {4/52} <V>samarthavacanam anarthakam .~(
4969 4 1 | asamarthena arthābhidhānam</V> .~(4.1.82) P II.234.2 -
4970 4 1 | R III.541 - 543 {16/52} <V>prathamavacanam anarthakam .~(
4971 4 1 | aprathamena arthābhidhānam</V> .~(4.1.82) P II.234.2 -
4972 4 1 | R III.541 - 543 {26/52} <V>vāvacane ca uktam</V> .~(
4973 4 1 | 52} <V>vāvacane ca uktam</V> .~(4.1.82) P II.234.2 -
4974 4 1 | 9 - 18 R III.545 {2/12} <V>prāgvacanam sakṛdvidhānārtham</
4975 4 1 | prāgvacanam sakṛdvidhānārtham</V> .~(4.1.83.2) P II.235.9 -
4976 4 1 | 9 - 18 R III.545 {9/12} <V>adhikārāt siddham iti cet
4977 4 1 | apavādaviṣaye aṇprasaṅgaḥ </V>. adhikārāt siddham iti
4978 4 1 | 18 R III.545 {11/12} <V>tasmāt prāgvacanam</V> .~(
4979 4 1 | V>tasmāt prāgvacanam</V> .~(4.1.83.2) P II.235.9 -
4980 4 1 | R III.545 - 547 {15/29} <V>na vā kva cit vāvacanāt</
4981 4 1 | na vā kva cit vāvacanāt</V> .~(4.1.83.3) P II.235.235.
4982 4 1 | R III.547 - 549 {1/35} <V>vāṅmatipitṛmatām chandasi
4983 4 1 | chandasi upasaṅkhyānam</V> .~(4.1.85.1) P II.236.10 -
4984 4 1 | R III.547 - 549 {11/35} <V>pṛthivyāḥ ñāñau </V>. pṛthivyāḥ
4985 4 1 | 35} <V>pṛthivyāḥ ñāñau </V>. pṛthivyāḥ ñāñau vaktavyau .~(
4986 4 1 | R III.547 - 549 {13/35} <V>devasya yañañau</V> .~(4.
4987 4 1 | 35} <V>devasya yañañau</V> .~(4.1.85.1) P II.236.10 -
4988 4 1 | 15/35} daivyam daivam .<V>bahiṣaḥ ṭilopaḥ ca yañ ca</
4989 4 1 | bahiṣaḥ ṭilopaḥ ca yañ ca</V> .~(4.1.85.1) P II.236.10 -
4990 4 1 | III.547 - 549 {18/35} <V>īkak ca</V> .~(4.1.85.1)
4991 4 1 | 549 {18/35} <V>īkak ca</V> .~(4.1.85.1) P II.236.10 -
4992 4 1 | R III.547 - 549 {21/35} <V>īkañ chandasi </V>. īkañ
4993 4 1 | 21/35} <V>īkañ chandasi </V>. īkañ chandasi vaktavyaḥ .~(
4994 4 1 | R III.547 - 549 {23/35} <V>sthāmnaḥ akāraḥ</V> .~(4.
4995 4 1 | 35} <V>sthāmnaḥ akāraḥ</V> .~(4.1.85.1) P II.236.10 -
4996 4 1 | R III.547 - 549 {26/35} <V>lomnaḥ apatyeṣu bahuṣu</
4997 4 1 | lomnaḥ apatyeṣu bahuṣu</V> .~(4.1.85.1) P II.236.10 -
4998 4 1 | R III.547 - 549 {30/35} <V>sarvatra goḥ ajādiprasaṅge
4999 4 1 | sarvatra goḥ ajādiprasaṅge yat</V> .~(4.1.85.1) P II.236.10 -
5000 4 1 | aṇapavādāt pūrvavipratiṣeddham</V> .~(4.1.85.2) P II.237.9 -
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-9538 |