1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-9538
Part, -
1001 1 1 | śāstrasāmarthyāt arthagateḥ siddham</V> .~(1.1.68.2) P I.175.24 -
1002 1 1 | 16 R I.523 - 525 {1/29} <V>sit tadviśeṣāṇām vṛkṣādyartham</
1003 1 1 | tadviśeṣāṇām vṛkṣādyartham</V> .~(1.1.68.3) P I.176.25 -
1004 1 1 | 16 R I.523 - 525 {7/29} <V>pit paryāyavacanasya ca
1005 1 1 | paryāyavacanasya ca svādyartham</V> .~(1.1.68.3) P I.176.25 -
1006 1 1 | 16 R I.523 - 525 {13/29} <V>jit paryāyavacanasya eva
1007 1 1 | paryāyavacanasya eva rājādyartham</V> .~(1.1.68.3) P I.176.25 -
1008 1 1 | 16 R I.523 - 525 {21/29} <V>jhit tasya ca tadviśeṣāṇām
1009 1 1 | tadviśeṣāṇām ca matsyādyartham</V> .~(1.1.68.3) P I.176.25 -
1010 1 1 | 12 R I.528 - 531 {2/46} <V>aṇ savarṇasya iti svarānunāsikyakālabhedāt</
1011 1 1 | svarānunāsikyakālabhedāt</V> .~(1.1.69.2) P I.178.8 -
1012 1 1 | 12 R I.528 - 531 {9/46} <V>tatra pratyāhāragrahaṇe
1013 1 1 | savarṇāgrahaṇam anupadeśāt</V> .~(1.1.69.2) P I.178.8 -
1014 1 1 | 12 R I.528 - 531 {17/46} <V>hrasvasampratyayāt iti cet
1015 1 1 | uccāryamāṇasampratyāyakatvāt śabdasya avacanam</V> .~(1.1.69.2) P I.178.8 -
1016 1 1 | 12 R I.528 - 531 {21/46} v<V>arṇapāṭhe upadeśaḥ iti
1017 1 1 | R I.528 - 531 {21/46} v<V>arṇapāṭhe upadeśaḥ iti cet
1018 1 1 | paribhāṣāyāḥ anupadeśaḥ </V>. varṇapāṭhe upadeśaḥ iti
1019 1 1 | 12 R I.528 - 531 {30/46} <V>tasmāt upadeśaḥ</V> .~(1.
1020 1 1 | 46} <V>tasmāt upadeśaḥ</V> .~(1.1.69.2) P I.178.8 -
1021 1 1 | 12 R I.528 - 531 {32/46} <V>tatra anuvṛttinirdeśe savarṇāgrahaṇam
1022 1 1 | savarṇāgrahaṇam anaṇtvāt</V> .~(1.1.69.2) P I.178.8 -
1023 1 1 | 12 R I.528 - 531 {42/46} <V>vacanāt yatra tat na asti</
1024 1 1 | vacanāt yatra tat na asti</V> .~(1.1.69.2) P I.178.8 -
1025 1 1 | 535 {1/38} evam tarhi <V>savarṇe aṇgrahaṇam aparibhāṣyam
1026 1 1 | aparibhāṣyam ākṛtigrahaṇāt</V> .~(1.1.69.3) P I.179.12 -
1027 1 1 | 12 R I.531 - 535 {9/38} <V>ananyatvāt ca</V> .~(1.1.
1028 1 1 | 9/38} <V>ananyatvāt ca</V> .~(1.1.69.3) P I.179.12 -
1029 1 1 | 12 R I.531 - 535 {11/38} <V>anekāntaḥ hi ananyatvakaraḥ</
1030 1 1 | anekāntaḥ hi ananyatvakaraḥ</V> .~(1.1.69.3) P I.179.12 -
1031 1 1 | 12 R I.531 - 535 {24/38} <V>tadvat ca halgrahaṇeṣu</
1032 1 1 | tadvat ca halgrahaṇeṣu</V> .~(1.1.69.3) P I.179.12 -
1033 1 1 | 12 R I.531 - 535 {28/38} <V>drutavilambitayoḥ ca anupadeśāt</
1034 1 1 | drutavilambitayoḥ ca anupadeśāt</V> .~(1.1.69.3) P I.179.12 -
1035 1 1 | 12 R I.531 - 535 {33/38} <V>vṛttipṛthaktvam tu na upapadyate</
1036 1 1 | vṛttipṛthaktvam tu na upapadyate</V> .~(1.1.69.3) P I.179.12 -
1037 1 1 | 12 R I.531 - 535 {35/38} <V>tasmāt tatra taparanirdeśāt
1038 1 1 | taparanirdeśāt siddham</V> .~(1.1.69.3) P I.179.12 -
1039 1 1 | 24 R I.537 - 540 {6/43} <V>taparaḥ tatkālasya iti niyamāṛtham
1040 1 1 | dīrghagrahaṇe svarabhinnāgrahaṇam</V> .~(1.1.70.2) P I.180.21 -
1041 1 1 | 24 R I.537 - 540 {11/43} <V>prāpakam iti cet hrasvagrahaṇe
1042 1 1 | dīrghaplutapratiṣedhaḥ</V> .~(1.1.70.2) P I.180.21 -
1043 1 1 | 24 R I.537 - 540 {13/43} <V>vipratiṣedhāt siddham</V> .~(
1044 1 1 | V>vipratiṣedhāt siddham</V> .~(1.1.70.2) P I.180.21 -
1045 1 1 | 540 {20/43} yadi evam <V>drutāyām taparakaraṇe madhyamavilambitayoḥ
1046 1 1 | upasaṅkhyānam kālabhedāt </V>. drutāyām taparakaraṇe
1047 1 1 | 24 R I.537 - 540 {25/43} <V>siddham tu avasthitāḥ varṇāḥ
1048 1 1 | cirāciravacanāt vṛttayaḥ viśiṣyante </V>. siddham etat .~(1.1.70.
1049 1 1 | 13 R I.541 - 542 {1/15} <V>ādiḥ antyena saha iti asampratyayaḥ
1050 1 1 | asampratyayaḥ sañjñinaḥ anirdeśāt</V> .~(1.1.71) P I.182.2 -
1051 1 1 | 13 R I.541 - 542 {6/15} <V>siddham tu ādiḥ itā saha
1052 1 1 | tanmadhyasya iti vacanāt</V> .~(1.1.71) P I.182.2 -
1053 1 1 | 13 R I.541 - 542 {10/15} <V>sambandhiśabdaiḥ vā tulyam</
1054 1 1 | sambandhiśabdaiḥ vā tulyam</V> .~(1.1.71) P I.182.2 -
1055 1 1 | 16 R I.544 - 546 {1/22} <V>yena vidhiḥ tadantasya iti
1056 1 1 | grahaṇopādhīnām tadantopādhiprasaṅgaḥ</V> .~(1.1.72.2) P I.183.3 -
1057 1 1 | 16 R I.544 - 546 {13/22} <V>siddham tu viśeṣaṇaviśeṣyayoḥ
1058 1 1 | viśeṣaṇaviśeṣyayoḥ yatheṣṭatvāt</V> .~(1.1.72.2) P I.183.3 -
1059 1 1 | 25 R I.546 - 550 {1/53} <V>samāsapratyayavidhau pratiṣedhaḥ</
1060 1 1 | samāsapratyayavidhau pratiṣedhaḥ</V> .~(1.1.72.3) P I.183.17 -
1061 1 1 | 25 R I.546 - 550 {9/53} <V>ugidvarṇagrahaṇavarjam</
1062 1 1 | ugidvarṇagrahaṇavarjam</V> .~(1.1.72.3) P I.183.17 -
1063 1 1 | 25 R I.546 - 550 {16/53} <V>akacśnamvataḥ sarvanāmāvyayadhātuvidhau
1064 1 1 | sarvanāmāvyayadhātuvidhau upasaṅkhyānam </V>. akacvataḥ sarvanāmāvyayavidhau
1065 1 1 | 25 R I.546 - 550 {23/53} <V>siddham tu tadantāntavacanāt</
1066 1 1 | siddham tu tadantāntavacanāt</V> .~(1.1.72.3) P I.183.17 -
1067 1 1 | 25 R I.546 - 550 {35/53} <V>tadekadeśavijñānāt vā</V> <
1068 1 1 | V>tadekadeśavijñānāt vā</V> <V>siddham </V>. tadekadeśavijñānāt
1069 1 1 | tadekadeśavijñānāt vā</V> <V>siddham </V>. tadekadeśavijñānāt
1070 1 1 | tadekadeśavijñānāt vā</V> <V>siddham </V>. tadekadeśavijñānāt vā
1071 1 1 | 24 R I.550 - 554 {2/59} <V>prayojanam sarvanāmāvyayasañjñāyām</
1072 1 1 | sarvanāmāvyayasañjñāyām</V> .~(1.1.72.4) P I.184.26 -
1073 1 1 | 24 R I.550 - 554 {4/59} <V>upapadavidhau bhayāḍhyādigrahaṇam</
1074 1 1 | upapadavidhau bhayāḍhyādigrahaṇam</V> .~(1.1.72.4) P I.184.26 -
1075 1 1 | 24 R I.550 - 554 {6/59} <V>ṅībvidhau ugidgrahaṇam</
1076 1 1 | ṅībvidhau ugidgrahaṇam</V> .~(1.1.72.4) P I.184.26 -
1077 1 1 | 24 R I.550 - 554 {8/59} <V>pratiṣedhe svasrādigrahaṇam</
1078 1 1 | pratiṣedhe svasrādigrahaṇam</V> .~(1.1.72.4) P I.184.26 -
1079 1 1 | 24 R I.550 - 554 {10/59} <V>aparimāṇabistādigrahaṇam
1080 1 1 | aparimāṇabistādigrahaṇam ca pratiṣedhe</V> .~(1.1.72.4) P I.184.26 -
1081 1 1 | 24 R I.550 - 554 {13/59} <V>diti</V> .~(1.1.72.4) P
1082 1 1 | 550 - 554 {13/59} <V>diti</V> .~(1.1.72.4) P I.184.26 -
1083 1 1 | 24 R I.550 - 554 {17/59} <V>roṇyāḥ aṇ</V> .~(1.1.72.
1084 1 1 | 554 {17/59} <V>roṇyāḥ aṇ</V> .~(1.1.72.4) P I.184.26 -
1085 1 1 | 24 R I.550 - 554 {19/59} <V>tasya ca</V> .~(1.1.72.4)
1086 1 1 | 554 {19/59} <V>tasya ca</V> .~(1.1.72.4) P I.184.26 -
1087 1 1 | 24 R I.550 - 554 {43/59} <V>rathasītāhalebhyaḥ yadvidhau</
1088 1 1 | rathasītāhalebhyaḥ yadvidhau</V> .~(1.1.72.4) P I.184.26 -
1089 1 1 | 24 R I.550 - 554 {45/59} <V>susarvārdhadikśabdebhyaḥ
1090 1 1 | susarvārdhadikśabdebhyaḥ janapadasya</V> .~(1.1.72.4) P I.184.26 -
1091 1 1 | vṛddhimadvidhau avayavānām</V> .~(1.1.72.4) P I.184.26 -
1092 1 1 | 24 R I.550 - 554 {55/59} <V>ṭhañvidhau saṅkhyāyāḥ</V> .~(
1093 1 1 | V>ṭhañvidhau saṅkhyāyāḥ</V> .~(1.1.72.4) P I.184.26 -
1094 1 1 | 24 R I.550 - 554 {57/59} <V>dharmāt nañaḥ</V> .~(1.1.
1095 1 1 | 57/59} <V>dharmāt nañaḥ</V> .~(1.1.72.4) P I.184.26 -
1096 1 1 | 23 R I.555 - 561 {1/64} <V>padāṅgādhikāre tasya ca
1097 1 1 | ca taduttarapadasya ca</V> .~(1.1.72.5) P I.187.1 -
1098 1 1 | 23 R I.555 - 561 {4/64} <V>prayojanam iṣṭikeṣīkāmālānām
1099 1 1 | iṣṭikeṣīkāmālānām citatūlabhāriṣu </V>: iṣṭakacitam cinvīta ,
1100 1 1 | 23 R I.555 - 561 {6/64} <V>mahadapsvasṛtṛṛṇām dīrghavidhau</
1101 1 1 | mahadapsvasṛtṛṛṇām dīrghavidhau</V> .~(1.1.72.5) P I.187.1 -
1102 1 1 | 23 R I.555 - 561 {15/64} <V>padyuṣmadasmadasthyādyanḍuhaḥ
1103 1 1 | padyuṣmadasmadasthyādyanḍuhaḥ num </V>. padbhāvaḥ prayojanam :
1104 1 1 | 23 R I.555 - 561 {27/64} <V>dyupathimathipuṅgosakhicaturanaḍuttrigrahaṇam</
1105 1 1 | dyupathimathipuṅgosakhicaturanaḍuttrigrahaṇam</V> .~(1.1.72.5) P I.187.1 -
1106 1 1 | 23 R I.555 - 561 {29/64} <V>tyadādividhibhastrādistrīgrahaṇam
1107 1 1 | tyadādividhibhastrādistrīgrahaṇam ca</V> .~(1.1.72.5) P I.187.1 -
1108 1 1 | 23 R I.555 - 561 {33/64} <V>varṇagrahaṇam ca sarvatra</
1109 1 1 | varṇagrahaṇam ca sarvatra</V> .~(1.1.72.5) P I.187.1 -
1110 1 1 | 23 R I.555 - 561 {40/64} <V>pratyayagrahaṇam ca apañcamyāḥ </
1111 1 1 | pratyayagrahaṇam ca apañcamyāḥ </V>. pratyayagrahaṇam ca apañcamyāḥ
1112 1 1 | 24 - 189.2 R I.561 {1/5} <V>yasmin vidhiḥ tadādau algrahaṇe</
1113 1 1 | vidhiḥ tadādau algrahaṇe</V> .~(1.1.72.6) P I.188.24 -
1114 1 1 | 22 R I.562 - 565 {12/30} <V>vṛddhasañjñāyām ajasanniveśāt
1115 1 1 | ajasanniveśāt anāditvam</V> .~(1.1.73.1) P I.189.4 -
1116 1 1 | 22 R I.562 - 565 {20/30} <V>ekāntāditve ca sarvaprasaṅgaḥ</
1117 1 1 | ekāntāditve ca sarvaprasaṅgaḥ</V> .~(1.1.73.1) P I.189.4 -
1118 1 1 | 22 R I.562 - 565 {22/30} <V>siddham ajākṛtinirdeśāt</
1119 1 1 | siddham ajākṛtinirdeśāt</V> .~(1.1.73.1) P I.189.4 -
1120 1 1 | 22 R I.562 - 565 {27/30} <V>vyañjanasya avidyamānatvam
1121 1 1 | avidyamānatvam yathā anyatra</V> .~(1.1.73.1) P I.189.4 -
1122 1 1 | 10 R I.565 - 566 {1/13} <V>vā nāmadheyasya</V> .~(1.
1123 1 1 | 13} <V>vā nāmadheyasya</V> .~(1.1.73.2) P I.189.23 -
1124 1 1 | 10 R I.565 - 566 {3/13} <V>gotrottarapadasya ca</V> .~(
1125 1 1 | V>gotrottarapadasya ca</V> .~(1.1.73.2) P I.189.23 -
1126 1 1 | 10 R I.565 - 566 {5/13} <V>gotrāntāt vā asamastavat</
1127 1 1 | gotrāntāt vā asamastavat</V> .~(1.1.73.2) P I.189.23 -
1128 1 1 | 10 R I.565 - 566 {9/13} <V>jihvākātyaharitakātyavarjam</
1129 1 1 | jihvākātyaharitakātyavarjam</V> .~(1.1.73.2) P I.189.23 -
1130 1 2 | 192.12 R II.3 - 7 {1/54} <V>ṅitkidvacane tayoḥ abhāvāt
1131 1 2 | tayoḥ abhāvāt aprasiddhiḥ</V> .~(1.2.1.1) P I.191.2 -
1132 1 2 | 192.12 R II.3 - 7 {8/54} <V>bhavati iti cet ādeśapratiṣedhaḥ</
1133 1 2 | iti cet ādeśapratiṣedhaḥ</V> .~(1.2.1.1) P I.191.2 -
1134 1 2 | 192.12 R II.3 - 7 {18/54} <V>sañjñākaraṇe kṅidgrahaṇe
1135 1 2 | asampratyayaḥ śabdabhedāt</V> .~(1.2.1.1) P I.191.2 -
1136 1 2 | 192.12 R II.3 - 7 {36/54} <V>tadvadatideśe akidvidhiprasaṅgaḥ </
1137 1 2 | tadvadatideśe akidvidhiprasaṅgaḥ </V>. tadvadatideśe akidvidhiḥ
1138 1 2 | 192.12 R II.3 - 7 {38/54} <V>siddham tu prasajyapratiṣedhāt</
1139 1 2 | tu prasajyapratiṣedhāt</V> .~(1.2.1.1) P I.191.2 -
1140 1 2 | 192.12 R II.3 - 7 {42/54} <V>sarvatra sanantāt ātmanepadapratiṣedhaḥ</
1141 1 2 | sanantāt ātmanepadapratiṣedhaḥ</V> .~(1.2.1.1) P I.191.2 -
1142 1 2 | 192.12 R II.3 - 7 {46/54} <V>siddham tu pūrvasya kāryātideśāt</
1143 1 2 | tu pūrvasya kāryātideśāt</V> .~(1.2.1.1) P I.191.2 -
1144 1 2 | 193.13 R II.7 - 10 {2/35} <V>pṛthaganubandhatve prayojanam
1145 1 2 | asamprasāraṇam sārvadhātukacaṅādiṣu</V> .~(1.2.1.2) P I.192.13 -
1146 1 2 | 13 R II.7 - 10 {13/35} <V>jāgraḥ aguṇavidhiḥ</V> .~(
1147 1 2 | V>jāgraḥ aguṇavidhiḥ</V> .~(1.2.1.2) P I.192.13 -
1148 1 2 | 13 R II.7 - 10 {19/35} <V>kuṭādīnām iṭpratiṣedhaḥ</
1149 1 2 | kuṭādīnām iṭpratiṣedhaḥ</V> .~(1.2.1.2) P I.192.13 -
1150 1 2 | 13 R II.7 - 10 {22/35} <V>ktvāyām kitpratiṣedhaḥ ca</
1151 1 2 | ktvāyām kitpratiṣedhaḥ ca</V> .~(1.2.1.2) P I.192.13 -
1152 1 2 | 194.7 R II.11 - 12 {3/19} <V>apit ṅit iti cet śabdekādeśapratiṣedhaḥ
1153 1 2 | śabdekādeśapratiṣedhaḥ ādivattvāt</V> .~(1.2.4.2) P I.193.23 -
1154 1 2 | 7 R II.11 - 12 {10/19} <V>na pit ṅit iti cet uttamaikādeśapratiṣedhaḥ</
1155 1 2 | uttamaikādeśapratiṣedhaḥ</V> .~(1.2.4.2) P I.193.23 -
1156 1 2 | kittvam guṇāt vipratiṣedhena</V> .~(1.2.5) P I.194.9 - 16
1157 1 2 | 16 R II.12 - 13 {3/14} <V>uktam vā</V> .~(1.2.5) P
1158 1 2 | 13 {3/14} <V>uktam vā</V> .~(1.2.5) P I.194.9 - 16
1159 1 2 | 195.2 R II.14 {5/13} <V>indheḥ chandoviṣayatvāt
1160 1 2 | tābhyām kidvacanānarthakyam</V> .~(1.2.6) P I.194.18 -
1161 1 2 | 11 R II.16 - 21 {2/56} <V>ikaḥ kittvam guṇaḥ mā bhūt</
1162 1 2 | ikaḥ kittvam guṇaḥ mā bhūt</V> .~(1.2.9). P I.195.16 -
1163 1 2 | 11 R II.16 - 21 {5/56} <V>dīrghārambhāt</V> .~(1.2.
1164 1 2 | 5/56} <V>dīrghārambhāt</V> .~(1.2.9). P I.195.16 -
1165 1 2 | 11 R II.16 - 21 {7/56} <V>kṛte bhavet</V> .~(1.2.9).
1166 1 2 | 21 {7/56} <V>kṛte bhavet</V> .~(1.2.9). P I.195.16 -
1167 1 2 | 11 R II.16 - 21 {9/56} <V>anarthakam tu</V> .~(1.2.
1168 1 2 | 9/56} <V>anarthakam tu</V> .~(1.2.9). P I.195.16 -
1169 1 2 | 11 R II.16 - 21 {12/56} <V>hrasvārtham</V> .~(1.2.9).
1170 1 2 | 12/56} <V>hrasvārtham</V> .~(1.2.9). P I.195.16 -
1171 1 2 | 11 R II.16 - 21 {15/56} <V>dīrghāṇām tu prasajyate</
1172 1 2 | dīrghāṇām tu prasajyate</V> .~(1.2.9). P I.195.16 -
1173 1 2 | 11 R II.16 - 21 {23/56} <V>sāmarthyāt hi punaḥ bhāvyam</
1174 1 2 | sāmarthyāt hi punaḥ bhāvyam</V> .~(1.2.9). P I.195.16 -
1175 1 2 | ṛṛdittvam dīrghasaṃśrayam</V> .~(1.2.9). P I.195.16 -
1176 1 2 | 11 R II.16 - 21 {36/56} <V>dīrghāṇām na akṛte dīrghe</
1177 1 2 | dīrghāṇām na akṛte dīrghe</V> .~(1.2.9). P I.195.16 -
1178 1 2 | 11 R II.16 - 21 {39/56} <V>ṇilopaḥ tu prayojanam</V> .~(
1179 1 2 | V>ṇilopaḥ tu prayojanam</V> .~(1.2.9). P I.195.16 -
1180 1 2 | 23 {21/22} evam tarhi <V>dambheḥ halgrahaṇasya jātivācakatvāt
1181 1 2 | jātivācakatvāt siddham</V> .~(1.2.10) P I.197.13 -
1182 1 2 | 199.4 R II.25 - 27 {1/13} <V>it ca kasya takārettvam</
1183 1 2 | it ca kasya takārettvam</V> .~(1.2.17) P I.198.18 -
1184 1 2 | 199.4 R II.25 - 27 {3/13} <V>dīrghaḥ mā bhūt</V> .~(1.
1185 1 2 | 13} <V>dīrghaḥ mā bhūt</V> .~(1.2.17) P I.198.18 -
1186 1 2 | 27 {5/13} ṛte api saḥ</V> .~(1.2.17) P I.198.18 -
1187 1 2 | 199.4 R II.25 - 27 {7/13} <V>anantare plutaḥ mā bhūt</
1188 1 2 | anantare plutaḥ mā bhūt</V> .~(1.2.17) P I.198.18 -
1189 1 2 | 4 R II.25 - 27 {10/13} <V>plutaḥ ca viṣaye smṛtaḥ</
1190 1 2 | plutaḥ ca viṣaye smṛtaḥ</V> .~(1.2.17) P I.198.18 -
1191 1 2 | 4 R II.25 - 27 {13/13} <V>it ca kasya takārettvam
1192 1 2 | plutaḥ ca viṣaye smṛtaḥ</V>~(1.2.18) P I.199.6 - 200.
1193 1 2 | 24 R II.27 - 31 {1/68} <V>na seṭ iti kṛte akittve</
1194 1 2 | na seṭ iti kṛte akittve</V> .~(1.2.18) P I.199.6 -
1195 1 2 | 24 R II.27 - 31 {5/68} <V>niṣṭhāyām avadhāraṇāt</V> .~(
1196 1 2 | V>niṣṭhāyām avadhāraṇāt</V> .~(1.2.18) P I.199.6 -
1197 1 2 | 24 R II.27 - 31 {16/68} <V>jñāpakāt na parokṣāyām</
1198 1 2 | jñāpakāt na parokṣāyām</V> .~(1.2.18) P I.199.6 -
1199 1 2 | 24 R II.27 - 31 {19/68} <V>sani jhalgrahaṇam viduḥ</
1200 1 2 | sani jhalgrahaṇam viduḥ</V> .~(1.2.18) P I.199.6 -
1201 1 2 | 24 R II.27 - 31 {32/68} <V>ittvam kitsanniyogena</V> .~(
1202 1 2 | V>ittvam kitsanniyogena</V> .~(1.2.18) P I.199.6 -
1203 1 2 | 24 R II.27 - 31 {35/68} <V>reṇa tulyam sudhīvani</V> .~(
1204 1 2 | V>reṇa tulyam sudhīvani</V> .~(1.2.18) P I.199.6 -
1205 1 2 | 24 R II.27 - 31 {40/68} <V>vasvartham</V> .~(1.2.18)
1206 1 2 | 31 {40/68} <V>vasvartham</V> .~(1.2.18) P I.199.6 -
1207 1 2 | 24 R II.27 - 31 {48/68} <V>kidatīdeśāt</V> .~(1.2.18)
1208 1 2 | 48/68} <V>kidatīdeśāt</V> .~(1.2.18) P I.199.6 -
1209 1 2 | 24 R II.27 - 31 {54/68} <V>nigṛhītiḥ</V> .~(1.2.18)
1210 1 2 | 31 {54/68} <V>nigṛhītiḥ</V> .~(1.2.18) P I.199.6 -
1211 1 2 | 24 R II.27 - 31 {59/68} <V>ktvā ca vigrahāt</V> .~(
1212 1 2 | 68} <V>ktvā ca vigrahāt</V> .~(1.2.18) P I.199.6 -
1213 1 2 | 24 R II.27 - 31 {68/68} <V>na seṭ iti kṛte akittve
1214 1 2 | akittve niṣṭhāyām avadhāraṇāt</V> | <V>jñāpakāt na parokṣāyām
1215 1 2 | niṣṭhāyām avadhāraṇāt</V> | <V>jñāpakāt na parokṣāyām sani
1216 1 2 | sani jhalgrahaṇam viduḥ </V>||<V> ittvam kitsanniyogena
1217 1 2 | jhalgrahaṇam viduḥ </V>||<V> ittvam kitsanniyogena reṇa
1218 1 2 | reṇa tulyam sudhīvani </V>| <V>vasvartham kidatīdeśāt
1219 1 2 | tulyam sudhīvani </V>| <V>vasvartham kidatīdeśāt nigṛhītiḥ
1220 1 2 | nigṛhītiḥ ktvā ca vigrahāt</V> ||~(1.2.21) P I.201.2 -
1221 1 2 | 201.2 - 4 R II.31 {3/4} <V>udupadhāt śapaḥ</V> .~(1.
1222 1 2 | 3/4} <V>udupadhāt śapaḥ</V> .~(1.2.21) P I.201.2 -
1223 1 2 | 19 R II.31 - 32 {1/21} <V>pūṅaḥ ktvāniṣṭhayoḥ iṭi
1224 1 2 | vāprasaṅgaḥ seṭprakaraṇāt</V> .~(1.2.22) P I.201.6 -
1225 1 2 | 19 R II.31 - 32 {6/21} <V>na vā seṭtvasya akidāśrayatvāt
1226 1 2 | akidāśrayatvāt aniṭi vā kittvam</V> .~(1.2.22) P I.201.6 -
1227 1 2 | 19 R II.31 - 32 {15/21} <V>iḍvidhau hi agrahaṇam</V> .~(
1228 1 2 | V>iḍvidhau hi agrahaṇam</V> .~(1.2.22) P I.201.6 -
1229 1 2 | bhāradvājīyāḥ paṭhanti : <V>nityam akittvam iḍādyoḥ </
1230 1 2 | nityam akittvam iḍādyoḥ </V>.<V> ktvāgrahaṇam uttarārtham </
1231 1 2 | nityam akittvam iḍādyoḥ </V>.<V> ktvāgrahaṇam uttarārtham </
1232 1 2 | ktvāgrahaṇam uttarārtham </V>. nityam akittvam iḍādyoḥ
1233 1 2 | ktvāgrahaṇam uttarārtham<V> </V>. uttarārtham ktvāgrahaṇam
1234 1 2 | ktvāgrahaṇam uttarārtham<V> </V>. uttarārtham ktvāgrahaṇam
1235 1 2 | ataḥ uttaram paṭhati : <V>ralaḥ ktvāsanoḥ kittvam</
1236 1 2 | ralaḥ ktvāsanoḥ kittvam</V> .~(1.2.26) P I.202.2 -
1237 1 2 | 24 R II.34 - 40 {1/91} <V>hrasvādiṣu samasaṅkhyāprasiddhiḥ
1238 1 2 | samasaṅkhyāprasiddhiḥ nirdeśavaiṣamyāt</V> .~(1.2.27.2) P I.202.16 -
1239 1 2 | 24 R II.34 - 40 {7/91} <V>siddham tu samasṅkhyatvāt</
1240 1 2 | siddham tu samasṅkhyatvāt</V> .~(1.2.27.2) P I.202.16 -
1241 1 2 | 24 R II.34 - 40 {12/91} <V>trayāṇām hi vikāranirdeśaḥ</
1242 1 2 | trayāṇām hi vikāranirdeśaḥ</V> .~(1.2.27.2) P I.202.16 -
1243 1 2 | 24 R II.34 - 40 {49/91} <V>dīrghaplutayoḥ tu pūrvasañjñāprasaṅgaḥ </
1244 1 2 | tu pūrvasañjñāprasaṅgaḥ </V>. dīrghaplutayoḥ api pūrvasañjñā
1245 1 2 | 24 R II.34 - 40 {54/91} <V>siddham tu taparanirdeśāt</
1246 1 2 | siddham tu taparanirdeśāt</V> .~(1.2.27.2) P I.202.16 -
1247 1 2 | 24 R II.34 - 40 {59/91} <V>drutādiṣu ca uktam</V> .~(
1248 1 2 | V>drutādiṣu ca uktam</V> .~(1.2.27.2) P I.202.16 -
1249 1 2 | 206.2 R II.40 - 41 {6/39} <V>hrasvādividhiḥ alaḥ antyasya
1250 1 2 | vacipracchiśamādiprabhṛtihanigamidīrgheṣu ajgrahaṇam</V> .~(1.2.28.1) P I.204.26 -
1251 1 2 | 2 R II.40 - 41 {15/39} <V>acaḥ cet napuṃsakahrasvākṛtsārvadhātukanāmidīrgheṣu
1252 1 2 | napuṃsakahrasvākṛtsārvadhātukanāmidīrgheṣu anantyapratiṣedhaḥ</V> .~(1.2.28.1) P I.204.26 -
1253 1 2 | 12 R II.41 - 43 {2/15} <V>sañjñayā vidhāne niyamaḥ</
1254 1 2 | sañjñayā vidhāne niyamaḥ</V> .~(1.2.28.2) P I.206.3 -
1255 1 2 | 12 R II.41 - 43 {10/15} <V>ajgrahaṇam saṃyogācsamudāyanivṛttyartham</
1256 1 2 | saṃyogācsamudāyanivṛttyartham</V> .~(1.2.28.2) P I.206.3 -
1257 1 2 | 17 R II.45 - 46 {1/28} <V>uccanīcasya anavasthitatvāt
1258 1 2 | anavasthitatvāt sañjñāprasiddhiḥ</V> .~(1.2.29 - 30.2) P I.207.
1259 1 2 | 17 R II.45 - 46 {23/28} <V>siddham tu samānaprakramavacanāt</
1260 1 2 | tu samānaprakramavacanāt</V> .~(1.2.29 - 30.2) P I.207.
1261 1 2 | 208.9 R II.46 - 48 {4/37} <V>samāhāraḥ acoḥ cet na abhāvāt</
1262 1 2 | samāhāraḥ acoḥ cet na abhāvāt</V> .~(1.2.31) P I.207.16 -
1263 1 2 | 9 R II.46 - 48 {18/37} <V>siddham tu acsamudāyasya
1264 1 2 | abhāvāt tadguṇe sampratyayaḥ</V> .~(1.2.31) P I.207.16 -
1265 1 2 | 25 R II.50 - 52 {1/29} <V>svaritasyārdhahrasvodāttāt
1266 1 2 | svaritāt iti siddhyartham</V> .~(1.2.32.2) P I.209.5 -
1267 1 2 | 25 R II.50 - 52 {9/29} <V>svaritodāttārtham ca</V> .~(
1268 1 2 | V>svaritodāttārtham ca</V> .~(1.2.32.2) P I.209.5 -
1269 1 2 | 25 R II.50 - 52 {14/29} <V>svaritodāttāt ca asvaritārtham</
1270 1 2 | svaritodāttāt ca asvaritārtham</V> .~(1.2.32.2) P I.209.5 -
1271 1 2 | 25 R II.50 - 52 {17/29} <V>svaritaparasannatarārtham
1272 1 2 | svaritaparasannatarārtham ca</V> .~(1.2.32.2) P I.209.5 -
1273 1 2 | 25 R II.50 - 52 {24/29} <V>devabrahmaṇoḥ anudāttavacanam
1274 1 2 | svaritāt iti siddhatvasya</V> .~(1.2.32.2) P I.209.5 -
1275 1 2 | 14 R II.55 - 56 {1/23} <V>subrahmaṇyāyam okāraḥ udāttaḥ</
1276 1 2 | subrahmaṇyāyam okāraḥ udāttaḥ</V> .~(1.2.37) P I.210.19 -
1277 1 2 | 14 R II.55 - 56 {3/23} <V>ākāraḥ ākhyāte parādiḥ ca</
1278 1 2 | ākāraḥ ākhyāte parādiḥ ca</V> .~(1.2.37) P I.210.19 -
1279 1 2 | 14 R II.55 - 56 {6/23} <V>vākyādau ca dve dve</V> .~(
1280 1 2 | V>vākyādau ca dve dve</V> .~(1.2.37) P I.210.19 -
1281 1 2 | 14 R II.55 - 56 {9/23} <V>maghavanvarjam </V>. agaccha
1282 1 2 | 23} <V>maghavanvarjam </V>. agaccha maghavan .~(1.
1283 1 2 | 14 R II.55 - 56 {10/23} <V>sutyāparāṇām antaḥ</V> .~(
1284 1 2 | V>sutyāparāṇām antaḥ</V> .~(1.2.37) P I.210.19 -
1285 1 2 | 14 R II.55 - 56 {13/23} <V>asau iti antaḥ</V> .~(1.
1286 1 2 | 13/23} <V>asau iti antaḥ</V> .~(1.2.37) P I.210.19 -
1287 1 2 | 14 R II.55 - 56 {16/23} <V>amuṣya iti antaḥ </V>. amuṣya
1288 1 2 | 23} <V>amuṣya iti antaḥ </V>. amuṣya iti antaḥ : dākṣeḥ
1289 1 2 | 14 R II.55 - 56 {17/23} <V>syāntasya upottamam ca</
1290 1 2 | syāntasya upottamam ca</V> .~(1.2.37) P I.210.19 -
1291 1 2 | 14 R II.55 - 56 {21/23} <V>vā nāmadheyasya</V> .~(1.
1292 1 2 | 23} <V>vā nāmadheyasya</V> .~(1.2.37) P I.210.19 -
1293 1 2 | 17 R II.56 - 57 {1/3} <V>devabrahmaṇoḥ anudāttatvam
1294 1 2 | devabrahmaṇoḥ anudāttatvam eke</V> .~(1.2.38) P I.211.16 -
1295 1 2 | 17 R II.57 - 59 {1/31} <V>svaritāt saṃhitāyām anudāttānām
1296 1 2 | dvyekayoḥ aikaśrutyavacanam</V> .~(1.2.39). P I.211.19 -
1297 1 2 | 17 R II.57 - 59 {17/31} <V>aviśeṣeṇa aikaśrutyam iti
1298 1 2 | vyavahitānām aprasiddhiḥ</V> .~(1.2.39). P I.211.19 -
1299 1 2 | 17 R II.57 - 59 {19/31} <V>anekam api iti tu vacanāt
1300 1 2 | iti tu vacanāt siddham</V> .~(1.2.39). P I.211.19 -
1301 1 2 | 24 R II.59 - 62 {1/53} <V>apṛktasañjñāyām halgrahaṇam
1302 1 2 | svādilope halaḥ agrahaṇārtham</V> .~(1.2.41) P I.212.19 -
1303 1 2 | 24 R II.59 - 62 {11/53} <V>aṇiñoḥ lugartham iti cet
1304 1 2 | iti cet ṇe atiprasaṅgaḥ</V> .~(1.2.41) P I.212.19 -
1305 1 2 | 24 R II.59 - 62 {15/53} <V>vacanaprāmāṇyāt iti cet
1306 1 2 | phagnivṛttyartham vacanam</V> .~(1.2.41) P I.212.19 -
1307 1 2 | 24 R II.59 - 62 {17/53} <V>pailādiṣu vacanāt siddham</
1308 1 2 | pailādiṣu vacanāt siddham</V> .~(1.2.41) P I.212.19 -
1309 1 2 | 11 R II.62 - 63 {1/15} <V>tatpuruṣaḥ samānādhikaraṇaḥ
1310 1 2 | samāsaikārthatvāt aprasiddhiḥ</V> .~(1.2.42). P I.214.2 -
1311 1 2 | 11 R II.62 - 63 {4/15} <V>siddham tu padasāmānādhikaraṇyāt</
1312 1 2 | tu padasāmānādhikaraṇyāt</V> .~(1.2.42). P I.214.2 -
1313 1 2 | 22 R II.63 - 64 {1/11} <V>prathamānirdiṣṭam samāse
1314 1 2 | samāse sañjñāprasiddhiḥ</V> .prathamānirdiṣṭam samāse
1315 1 2 | 22 R II.63 - 64 {3/11} <V>siddham tu samāsavidhāne
1316 1 2 | tu samāsavidhāne vacanāt</V> .~(1.2.43.1) P I.214.13 -
1317 1 2 | 22 R II.63 - 64 {8/11} <V>na vā tādarthyāt tācchabdyam</
1318 1 2 | tādarthyāt tācchabdyam</V> .~(1.2.43.1) P I.214.13 -
1319 1 2 | 21 R II.64 - 67 {1/31} <V>yasya vidhau prathamānirdeśaḥ
1320 1 2 | upasarjanasañjñāprasaṅgaḥ</V> .~(1.2.43.2) P I.215.1 -
1321 1 2 | 21 R II.64 - 67 {5/31} <V>siddham tu yasya vidhau
1322 1 2 | vidhau tam prati iti vacanāt</V> .~(1.2.43.2) P I.215.1 -
1323 1 2 | ṣaṣṭhyantayoḥ upasarjanatve uktam</V> .~(1.2.43.2) P I.215.1 -
1324 1 2 | 21 R II.64 - 67 {27/31} <V>uktam vā</V> .~(1.2.43.2)
1325 1 2 | 67 {27/31} <V>uktam vā</V> .~(1.2.43.2) P I.215.1 -
1326 1 2 | 216.6 - 11 R II.68 {1/8} <V>ekavibhaktau aṣaṣṭhyantavacanam</
1327 1 2 | ekavibhaktau aṣaṣṭhyantavacanam</V> .~(1.2.44.2) P I.216.6 -
1328 1 2 | 216.6 - 11 R II.68 {4/8} <V>uktam vā</V> .~(1.2.44.2)
1329 1 2 | II.68 {4/8} <V>uktam vā</V> .~(1.2.44.2) P I.216.6 -
1330 1 2 | 216.12 - 16 R II.68 {2/7} <V>prayojanam dviguprāptāpannālampūrvopasargāḥ
1331 1 2 | dviguprāptāpannālampūrvopasargāḥ ktārthe</V> .~(1.2.44.3) P I.216.12 -
1332 1 2 | 219.9 R II.71 - 77 {1/66} <V>arthavati anekapadaprasaṅgaḥ</
1333 1 2 | arthavati anekapadaprasaṅgaḥ</V> .~(1.2.45.2) P I.217.11 -
1334 1 2 | 219.9 R II.71 - 77 {4/66} <V>samudāyaḥ anarthakaḥ iti
1335 1 2 | samudāyārthavattvam yathā loke</V> .~(1.2.45.2) P I.217.11 -
1336 1 2 | 71 - 77 {14/66} evam api <V>vākyapratiṣedhaḥ arthavattvāt</
1337 1 2 | vākyapratiṣedhaḥ arthavattvāt</V> .~(1.2.45.2) P I.217.11 -
1338 1 2 | 9 R II.71 - 77 {21/66} <V>padārthāt anyasya anupalabdhiḥ
1339 1 2 | padārthābhisambandhasya upalabdhiḥ</V> .~(1.2.45.2) P I.217.11 -
1340 1 2 | 9 R II.71 - 77 {32/66} <V>tasmāt pratiṣedhaḥ</V> .~(
1341 1 2 | V>tasmāt pratiṣedhaḥ</V> .~(1.2.45.2) P I.217.11 -
1342 1 2 | 9 R II.71 - 77 {35/66} <V>arthavatsamudāyānām samāsagrahaṇam
1343 1 2 | samāsagrahaṇam niyamārtham</V> .~(1.2.45.2) P I.217.11 -
1344 1 2 | 220.8 R II.77 - 79 {1/40} <V>arthavattā na upapadyate
1345 1 2 | upapadyate kevalena avacanāt</V> .~(1.2.45.3) P I.219.10 -
1346 1 2 | 220.8 R II.77 - 79 {8/40} <V>na vā pratyayena nityasambandhāt
1347 1 2 | nityasambandhāt kevalasya aprayogaḥ</V> .~(1.2.45.3) P I.219.10 -
1348 1 2 | 8 R II.77 - 79 {18/40} <V>siddham tu anvayavyatirekābhyām</
1349 1 2 | tu anvayavyatirekābhyām</V> .~(1.2.45.3) P I.219.10 -
1350 1 2 | 24 R II.79 - 80 {2/23} <V>varṇasya arthavadanarthakatve
1351 1 2 | arthavadanarthakatve uktam</V> .~(1.2.45.4) P I.220.9 -
1352 1 2 | 24 R II.79 - 80 {13/23} <V>saṅghātārthavattvāt ca iti
1353 1 2 | guṇena guṇinaḥ arthabhāvaḥ</V> .~(1.2.45.4) P I.220.9 -
1354 1 2 | 10 R II.81 - 82 {1/21} <V>nipātasya anarthakasya prātipadikatvam</
1355 1 2 | anarthakasya prātipadikatvam</V> .~(1.2.45.5). P I.220.25 -
1356 1 2 | 222.7 R II.82 - 85 {3/34} <V>apratyayaḥ iti cet tibekādeśe
1357 1 2 | pratiṣedhaḥ antavattvāt</V> .~(1.2.45.6) P I.221.11 -
1358 1 2 | 7 R II.82 - 85 {10/34} <V>na pratyayaḥ iti cet ūṅekādeśe
1359 1 2 | pratiṣedhaḥ ādivattvāt</V> .~(1.2.45.6) P I.221.11 -
1360 1 2 | 7 R II.82 - 85 {20/34} <V>sublope ca pratyayalakṣaṇatvāt</
1361 1 2 | ca pratyayalakṣaṇatvāt</V> .~(1.2.45.6) P I.221.11 -
1362 1 2 | 222.9 -11 R II.85 {2/4} <V>samāsagrahaṇe uktam</V> .~(
1363 1 2 | V>samāsagrahaṇe uktam</V> .~(1.2.46) P I.222.9 -11
1364 1 2 | 11 R II.85 - 88 {2/34} <V>napuṃsakahrasvatve prātipadikagrahaṇam
1365 1 2 | prātipadikagrahaṇam tibnivṛttyartham </V>. napuṃsakahrasvatve prātipadikagrahaṇam
1366 1 2 | 11 R II.85 - 88 {5/34} <V>avyayapratiṣedhaḥ</V> .~(
1367 1 2 | 34} <V>avyayapratiṣedhaḥ</V> .~(1.2.47.1). P I.222.13 -
1368 1 2 | 11 R II.85 - 88 {13/34} <V>na vā liṅgābhāvāt</V> .~(
1369 1 2 | 34} <V>na vā liṅgābhāvāt</V> .~(1.2.47.1). P I.222.13 -
1370 1 2 | 223.12 - 16 R II.88 {1/6} <V>yañekādeśadīrghaittveṣu
1371 1 2 | yañekādeśadīrghaittveṣu pratiṣedhaḥ</V> .~(1.2.47.2) P I.223.12 -
1372 1 2 | 223.12 - 16 R II.88 {3/6} <V>yañekādeśadīrghaittveṣu
1373 1 2 | bahiraṅgalakṣaṇatvāt siddham</V> .~(1.2.47.2) P I.223.12 -
1374 1 2 | 21 R II.88 - 89 {1/10} <V>upasarjanahrasvatve ca</
1375 1 2 | upasarjanahrasvatve ca</V> .~(1.2.48.1) P I.223.18 -
1376 1 2 | 14 R II.89 - 94 {1/70} <V>goṭāṅgrahaṇam kṛnnivṛttyartham</
1377 1 2 | goṭāṅgrahaṇam kṛnnivṛttyartham</V> .~(1.2.48.2) P I.223.22 -
1378 1 2 | 14 R II.89 - 94 {19/70} <V>īyasaḥ bahuvrīhau puṃvadvacanam</
1379 1 2 | bahuvrīhau puṃvadvacanam</V> .~(1.2.48.2) P I.223.22 -
1380 1 2 | 14 R II.89 - 94 {22/70} <V>pūrvapadasya ca pratiṣedhaḥ
1381 1 2 | pratiṣedhaḥ gosamāsanivṛttyartham</V> .~(1.2.48.2) P I.223.22 -
1382 1 2 | 14 R II.89 - 94 {44/70} <V>kapi ca</V> .~(1.2.48.2)
1383 1 2 | 94 {44/70} <V>kapi ca</V> .~(1.2.48.2) P I.223.22 -
1384 1 2 | 14 R II.89 - 94 {46/70} <V>dvandve ca</V> .~(1.2.48.
1385 1 2 | 94 {46/70} <V>dvandve ca</V> .~(1.2.48.2) P I.223.22 -
1386 1 2 | 14 R II.89 - 94 {48/70} <V>uktam vā</V> .~(1.2.48.2)
1387 1 2 | 94 {48/70} <V>uktam vā</V> .~(1.2.48.2) P I.223.22 -
1388 1 2 | 16 - 23 R II.95 {1/18} <V>taddhitaluki avantyādīnām
1389 1 2 | avantyādīnām pratiṣedhaḥ</V> .~(1.2.49) P I.225.16 -
1390 1 2 | 16 - 23 R II.95 {3/18} <V>taddhitaluki avantyādīnām
1391 1 2 | apratiṣedhaḥ alukparatvāt</V> .~(1.2.49) P I.225.16 -
1392 1 2 | 18 R II.96 - 98 {1/20} <V>it goṇyāḥ na iti vaktavyam </
1393 1 2 | goṇyāḥ na iti vaktavyam </V>. goṇyāḥ na iti eva vaktavyam .~(
1394 1 2 | 18 R II.96 - 98 {4/20} <V>hrasvatā hi vidhīyate</V> .~(
1395 1 2 | V>hrasvatā hi vidhīyate</V> .~(1.2.50) P I.226.2 -
1396 1 2 | 18 R II.96 - 98 {6/20} <V>iti vā vacane tāvat</V> .~(
1397 1 2 | V>iti vā vacane tāvat</V> .~(1.2.50) P I.226.2 -
1398 1 2 | 18 R II.96 - 98 {8/20} <V>mātrārtham vā kṛtam bhavet </
1399 1 2 | mātrārtham vā kṛtam bhavet </V>. atha vā mātrārtham idam
1400 1 2 | 96 - 98 {9/20} aparaḥ āha<V> </V>:<V> goṇyāḥ ittvam
1401 1 2 | 98 {9/20} aparaḥ āha<V> </V>:<V> goṇyāḥ ittvam prakaraṇāt</
1402 1 2 | 20} aparaḥ āha<V> </V>:<V> goṇyāḥ ittvam prakaraṇāt</
1403 1 2 | goṇyāḥ ittvam prakaraṇāt</V> .~(1.2.50) P I.226.2 -
1404 1 2 | 18 R II.96 - 98 {16/20} <V>sūcyādyartham atha api vā</
1405 1 2 | sūcyādyartham atha api vā</V> .~(1.2.50) P I.226.2 -
1406 1 2 | 100 {17/21} evam tarhi <V>prāk api vṛtteḥ yuktam vṛttam
1407 1 2 | vṛtteḥ yuktam vṛttam ca api</V> .<V> iha yāvatā yuktam
1408 1 2 | yuktam vṛttam ca api</V> .<V> iha yāvatā yuktam vaktuḥ
1409 1 2 | vṛtteḥ liṅgasaṅkhye ye</V> .~(1.2.51.1) P I.226.20 -
1410 1 2 | 26 R II.100 - 102 {2/22} <V>anyatra abhidheyavyaktivacanabhāvāt
1411 1 2 | abhidheyavyaktivacanabhāvāt lupi yuktavadanudeśaḥ</V> .~(1.2.51.2) P I.227.11 -
1412 1 2 | R II.100 - 102 {12/22} <V>lupaḥ adarśanasañjñitvāt
1413 1 2 | arthagatiḥ na upapadyate</V> .~(1.2.51.2) P I.227.11 -
1414 1 2 | R II.100 - 102 {16/22} <V>na vā adarśanasya aśakyatvāt
1415 1 2 | aśakyatvāt arthagatiḥ sāhacaryāt</V> .~(1.2.51.2) P I.227.11 -
1416 1 2 | R II.100 - 102 {21/22} <V>yogābhāvāt ca anyasya</V> .~(
1417 1 2 | V>yogābhāvāt ca anyasya</V> .~(1.2.51.2) P I.227.11 -
1418 1 2 | 228.1 - 3 R II.102 {1/7} <V>samāse uttarapadasya bahuvacanasya
1419 1 2 | uttarapadasya bahuvacanasya lupaḥ</V> .~(1.2.51.3) P I.228.1 -
1420 1 2 | 21 R II.103 - 104 {2/17} <V>viśeṣaṇānām vacanam jātinivṛttyartham</
1421 1 2 | vacanam jātinivṛttyartham</V> .~(1.2.52.2) P I.228.11 -
1422 1 2 | 21 R II.103 - 104 {5/17} <V>samānādhikaraṇatvāt siddham</
1423 1 2 | samānādhikaraṇatvāt siddham</V> .~(1.2.52.2) P I.228.11 -
1424 1 2 | 5 R II.104 - 105 {1/5} <V>harītakyādiṣu vyaktiḥ </
1425 1 2 | harītakyādiṣu vyaktiḥ </V>. harītakyādiṣu vyaktiḥ
1426 1 2 | 5 R II.104 - 105 {2/5} <V>khalatikādiṣu vacanam</V> .~(
1427 1 2 | V>khalatikādiṣu vacanam</V> .~(1.2.52.3) P I.228.22 -
1428 1 2 | 5 R II.104 - 105 {4/5} <V>manuṣyalupi pratiṣedhaḥ</
1429 1 2 | manuṣyalupi pratiṣedhaḥ</V> .~(1.2.52.3) P I.228.22 -
1430 1 2 | ataḥ uttaram paṭhati : <V>jātyākhyāyām sāmānyābhidhānāt
1431 1 2 | sāmānyābhidhānāt aikārthyam </V>. jātyākhyāyām sāmānyābhidhānāt
1432 1 2 | R II.106 - 109 {15/53} <V>tatra ekavacanādeśe uktam</
1433 1 2 | tatra ekavacanādeśe uktam</V> .~(1.2.58) P I.229.10 -
1434 1 2 | R II.106 - 109 {19/53} <V>arthātideśāt siddham </V>.
1435 1 2 | V>arthātideśāt siddham </V>. arthātideśaḥ ayam .~(1.
1436 1 2 | R II.106 - 109 {25/53} <V>saṅkhyāprayoge pratiṣedhaḥ </
1437 1 2 | saṅkhyāprayoge pratiṣedhaḥ </V>. saṅkhyāprayoge pratiṣedhaḥ
1438 1 2 | R II.106 - 109 {27/53} <V>asmadaḥ nāmayuvapratyayayoḥ
1439 1 2 | nāmayuvapratyayayoḥ ca </V>. asmadaḥ nāmaprayoge yuvapratyayaprayoge
1440 1 2 | R II.106 - 109 {39/53} <V>aśiṣyam vā bahuvat pṛthakttvābhidhānāt</
1441 1 2 | bahuvat pṛthakttvābhidhānāt</V> .~(1.2.58) P I.229.10 -
1442 1 2 | R II.106 - 109 {47/53} <V>jātiśabdena hi dravyābhidhānam </
1443 1 2 | jātiśabdena hi dravyābhidhānam </V>. jātiśabdena hi dravyam
1444 1 2 | 10 - 12 R II.110 {3/4} <V>punarvasuviśākhayoḥ supām
1445 1 2 | sulukpūrvasavarṇa iti siddham</V> .~(1.2.61 - 62) P I.231.
1446 1 2 | 5 R II.117 - 119 {2/22} <V>pratyartham śabdaniveśāt
1447 1 2 | ekena anekasya abhidhānam </V>. pratyartham śabdāḥ abhiniviśante .~(
1448 1 2 | 5 R II.117 - 119 {7/22} <V>tatra anekārthābhidhāne
1449 1 2 | anekārthābhidhāne anekaśabdatvam</V> .~(1.2.64.2) P I.233.15 -
1450 1 2 | R II.117 - 119 {11/22} <V>tasmāt ekaśeṣaḥ</V> .~(1.
1451 1 2 | 22} <V>tasmāt ekaśeṣaḥ</V> .~(1.2.64.2) P I.233.15 -
1452 1 2 | R II.119 - 133 {3/186} <V>ekavibhaktau iti cet na
1453 1 2 | cet na abhāvād vibhakteḥ </V>. ekavibhaktau iti cet tat
1454 1 2 | R II.119 - 133 {13/186} <V>pṛthak sarveṣām iti cet
1455 1 2 | vibhaktyupalabdhiḥ tadāśrayatvāt</V> .~(1.2.64.3). P I.234.6 -
1456 1 2 | R II.119 - 133 {34/186} <V>samāse iti cet svarasamāsānteṣu
1457 1 2 | svarasamāsānteṣu doṣaḥ</V> .~(1.2.64.3). P I.234.6 -
1458 1 2 | R II.119 - 133 {48/186} <V>aṅgāśraye ca ekaśeṣavacanam </
1459 1 2 | aṅgāśraye ca ekaśeṣavacanam </V>. aṅgāśraye ca kārye ekaśeṣaḥ
1460 1 2 | R II.119 - 133 {54/186} <V>tiṅsamāse tiṅsamāsavacanam</
1461 1 2 | tiṅsamāse tiṅsamāsavacanam</V> .~(1.2.64.3). P I.234.6 -
1462 1 2 | R II.119 - 133 {60/186} <V>tiṅvidhipratiṣedhaḥ ca</
1463 1 2 | tiṅvidhipratiṣedhaḥ ca</V> .~(1.2.64.3). P I.234.6 -
1464 1 2 | R II.119 - 133 {64/186} <V>asamāse vacanalopaḥ</V> .~(
1465 1 2 | V>asamāse vacanalopaḥ</V> .~(1.2.64.3). P I.234.6 -
1466 1 2 | R II.119 - 133 {68/186} <V>dvivacanabahuvacanavidhiḥ</
1467 1 2 | dvivacanabahuvacanavidhiḥ</V> .~(1.2.64.3). P I.234.6 -
1468 1 2 | R II.119 - 133 {70/186} <V>dvandvapratiṣedhaḥ ca</V> .~(
1469 1 2 | V>dvandvapratiṣedhaḥ ca</V> .~(1.2.64.3). P I.234.6 -
1470 1 2 | R II.119 - 133 {81/186} <V>vibhaktyantānām ekaśeṣe </
1471 1 2 | vibhaktyantānām ekaśeṣe </V>vibhaktyantānām ekaśeṣe
1472 1 2 | R II.119 - 133 {82/186} <V>ekavibhaktyantānām iti tu
1473 1 2 | pṛthagvibhaktipratiṣedhārtham</V> .~(1.2.64.3). P I.234.6 -
1474 1 2 | R II.119 - 133 {87/186} <V>na vā arthavipratiṣedhāt
1475 1 2 | arthavipratiṣedhāt yugapadvacanābhāvaḥ</V> .~(1.2.64.3). P I.234.6 -
1476 1 2 | R II.119 - 133 {93/186} <V>anekārthāśrayaḥ ca punaḥ
1477 1 2 | anekārthāśrayaḥ ca punaḥ ekaśeṣaḥ</V> .~(1.2.64.3). P I.234.6 -
1478 1 2 | R II.119 - 133 {95/186} <V>tasmāt na ekaśabdatvam</
1479 1 2 | tasmāt na ekaśabdatvam</V> .~(1.2.64.3). P I.234.6 -
1480 1 2 | II.119 - 133 {101/186} <V>prātipadikānām ekaśeṣe mātṛmātroḥ
1481 1 2 | pratiṣedhaḥ sarūpatvāt </V>. prātipadikānām ekaśeṣe
1482 1 2 | II.119 - 133 {109/186} <V>haritahariṇaśyetaśyenarohitarohiṇānām
1483 1 2 | striyām upasaṅkhyānam </V>. haritahariṇaśyetaśyenarohitarohiṇānām
1484 1 2 | II.119 - 133 {113/186} <V>na vā padasya arthe prayogāt</
1485 1 2 | padasya arthe prayogāt</V> .~(1.2.64.3). P I.234.6 -
1486 1 2 | 11 R II.133 - 136 {1/30} <V>sarvatra apatyādiṣu upasaṅkhyānam</
1487 1 2 | apatyādiṣu upasaṅkhyānam</V> .~(1.2.64.4). P I.238.18 -
1488 1 2 | R II.133 - 136 {19/30} <V>siddham tu samānārthānām
1489 1 2 | samānārthānām ekaśeṣavacanāt</V> .~(1.2.64.4). P I.238.18 -
1490 1 2 | R II.133 - 136 {24/30} <V>nānārthānām api sarūpāṇām</
1491 1 2 | nānārthānām api sarūpāṇām</V> .~(1.2.64.4). P I.238.18 -
1492 1 2 | R II.133 - 136 {26/30} <V>ekārthānām api virūpāṇām</
1493 1 2 | ekārthānām api virūpāṇām</V> .~(1.2.64.4). P I.238.18 -
1494 1 2 | R II.133 - 136 {28/30} <V>svarabhinnānām yasya uttarasvaravidhiḥ</
1495 1 2 | yasya uttarasvaravidhiḥ</V> .~(1.2.64.4). P I.238.18 -
1496 1 2 | 11 R II.136 - 139 {2/40} <V>saṅkhyāyāḥ arthāsampratyayāt
1497 1 2 | anyapadārthatvāt ca anekaśeṣaḥ</V> .~(1.2.64.5) P I.239.12 -
1498 1 2 | 12 - 15 R II.140 {1/4} <V>prathamamadhyamottamānām
1499 1 2 | prathamamadhyamottamānām ekaśeṣaḥ sarūpatvāt</V> .~(1.2.64.6) P I.240.12 -
1500 1 2 | 9 R II.140 - 144 {1/61} <V>dvivacanabahuvacanāprasiddhiḥ
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-9538 |