1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-9538
Part, -
2501 2 1 | aśvaghāsādīnām upasaṅkhyānam</V> .~(2.1.36) P I.388.6 -
2502 2 1 | R II.598 - 603 {19/105} <V>arthena nityasamāsavacanam</
2503 2 1 | arthena nityasamāsavacanam</V> .~(2.1.36) P I.388.6 -
2504 2 1 | R II.598 - 603 {24/105} <V>sarvaliṅgatā ca</V> .~(2.
2505 2 1 | 105} <V>sarvaliṅgatā ca</V> .~(2.1.36) P I.388.6 -
2506 2 1 | 391.4 - 7 R II.605 {1/7} <V>dhvāṅkṣeṇa iti arthagrahaṇam</
2507 2 1 | dhvāṅkṣeṇa iti arthagrahaṇam</V> .~(2.1.42) P I.391.4 -
2508 2 1 | 9 - 13 R II.605 {1/12} <V>kṛtyaiḥ niyoge yadgrahaṇam</
2509 2 1 | kṛtyaiḥ niyoge yadgrahaṇam</V> .~(2.1.43) P I.391.9 -
2510 2 1 | 15 - 20 R II.605 {8/9} <V>kṣepe gatikārakapūrve uktam </
2511 2 1 | gatikārakapūrve uktam </V>. kim uktam .~(2.1.47) P
2512 2 1 | 24 R II.609 - 612 {3/54} <V>dvigusañjñā pratyayottarapadayoḥ
2513 2 1 | itaretarāśrayatvāt aprasiddhiḥ</V> .~(2.1.51.2) P I.393.20 -
2514 2 1 | R II.609 - 612 {10/54} <V>arthe cet taddhitānutpattiḥ
2515 2 1 | taddhitānutpattiḥ bahuvrīhivat</V> .~(2.1.51.2) P I.393.20 -
2516 2 1 | R II.609 - 612 {17/54} <V>samāsataddhitavidhau iti
2517 2 1 | anyatra samāsasañjñābhāvaḥ</V> .~(2.1.51.2) P I.393.20 -
2518 2 1 | R II.609 - 612 {23/54} <V>siddham tu pratyayottarapadayoḥ
2519 2 1 | pratyayottarapadayoḥ ca iti vacanāt</V> .~(2.1.51.2) P I.393.20 -
2520 2 1 | R II.609 - 612 {53/54} <V>dvigoḥ vā lugvacanam jñāpakam
2521 2 1 | jñāpakam taddhitotpatteḥ</V> .~(2.1.51.2) P I.393.20 -
2522 2 1 | 11 R II.612 - 616 {1/71} <V>samāhārasamūhayoḥ aviśeṣāt
2523 2 1 | taddhitārthena kṛtatvāt</V> .~(2.1.51.3) P I.395.1 -
2524 2 1 | R II.612 - 616 {24/71} <V>abhidhānārtham tu</V> .~(
2525 2 1 | 71} <V>abhidhānārtham tu</V> .~(2.1.51.3) P I.395.1 -
2526 2 1 | R II.612 - 616 {36/71} <V>dvandvatatpuruṣayoḥ uttarapade
2527 2 1 | uttarapade nityasamāsavacanam</V> .~(2.1.51.3) P I.395.1 -
2528 2 1 | R II.612 - 616 {46/71} <V>uttarapadena parimāṇina
2529 2 1 | parimāṇina dvigoḥ samāsavacanam</V> .~(2.1.51.3) P I.395.1 -
2530 2 1 | R II.612 - 616 {61/71} <V>anyatra samudāyabahuvrīhitvāt
2531 2 1 | samudāyabahuvrīhitvāt uttarapadaprasiddhiḥ</V> .~(2.1.51.3) P I.395.1 -
2532 2 1 | R II.612 - 616 {65/71} <V>sarvatra matvarthe pratiṣedhaḥ</
2533 2 1 | sarvatra matvarthe pratiṣedhaḥ</V> .~(2.1.51.3) P I.395.1 -
2534 2 1 | R II.619 - 627 {44/63} <V>upamānasamāse guṇavacanasya
2535 2 1 | sāmanyavacanāprasiddhiḥ</V> .~(2.1.55) P I.397.5 -
2536 2 1 | R II.619 - 627 {49/63} <V>na vā śyāmatvasyo uhhayatra
2537 2 1 | sāmānyavacanaprasiddhiḥ</V> .~(2.1.55) P I.397.5 -
2538 2 1 | 26 R II.628 - 632 {1/34} <V>viśeṣaṇaviśeṣyayoḥ ubhayaviśeṣaṇatvāt
2539 2 1 | viśeṣyatvāt upasarjanāprasiddhiḥ</V> .~(2.1.57) P I.399.4 -
2540 2 1 | 26 R II.628 - 632 {7/34} <V>na vā anyatarasya pradhānabhāvāt
2541 2 1 | aparasya upasarjanaprasiddhiḥ</V> .~(2.1.57) P I.399.4 -
2542 2 1 | 11 R II.633 -634 {2/14} <V>bahulavacanasya akṛtsnatvāt
2543 2 1 | uttaratrānukramaṇasāmarthyam</V> .~(2.1.58) P I.400.2 -11
2544 2 1 | 13 - 18 R II.635 {3/11} <V>śreṇyādiṣu cvyarthavacanam</
2545 2 1 | śreṇyādiṣu cvyarthavacanam</V> .~(2.1.59) P I.400.13 -
2546 2 1 | 27 R II.635 - 638 {1/49} <V>nañviśiṣṭe samānaprakṛtivacanam</
2547 2 1 | nañviśiṣṭe samānaprakṛtivacanam</V> .~(2.1.60) P I.400.20 -
2548 2 1 | 27 R II.635 - 638 {8/49} <V>nuḍiḍadhikena ca</V> .~(
2549 2 1 | 49} <V>nuḍiḍadhikena ca</V> .~(2.1.60) P I.400.20 -
2550 2 1 | R II.635 - 638 {39/49} <V>avadhāraṇam nañā cet nuḍiḍviśiṣṭena
2551 2 1 | kāryam tulyaprakṛtikena iti</V> .~(2.1.60) P I.400.20 -
2552 2 1 | R II.635 - 638 {41/49} <V>kṛtāpakṛtādīnām ca upasaṅkhyānam</
2553 2 1 | kṛtāpakṛtādīnām ca upasaṅkhyānam</V> .~(2.1.60) P I.400.20 -
2554 2 1 | R II.635 - 638 {44/49} <V>siddham tu ktena visamāptau
2555 2 1 | tu ktena visamāptau anañ</V> .~(2.1.60) P I.400.20 -
2556 2 1 | R II.635 - 638 {47/49} <V>gatapratyāgatādīnām ca upasaṅkhyānam</
2557 2 1 | gatapratyāgatādīnām ca upasaṅkhyānam</V> .~(2.1.60) P I.400.20 -
2558 2 1 | 6 R II.639 - 641 {3/37} <V>varṇena tṛtīyāsamāsaḥ etapratiṣedhe
2559 2 1 | etapratiṣedhe varṇagrahaṇam</V> .~(2.1.69.1) P I.402.7 -
2560 2 1 | R II.639 - 641 {14/37} <V>samānādhikaraṇe dviḥ varṇagrahaṇam</
2561 2 1 | samānādhikaraṇe dviḥ varṇagrahaṇam</V> .~(2.1.69.1) P I.402.7 -
2562 2 1 | R II.641 - 653 {1/151} <V>samānādhikaraṇādhikāre pradhānopasarjanānām
2563 2 1 | param param vipratiṣedhena</V> .~(2.1.69.2) P I.403.7 -
2564 2 1 | R II.641 - 653 {15/151} <V>samānādhikaraṇasamāsāt bahuvrīhiḥ </
2565 2 1 | samānādhikaraṇasamāsāt bahuvrīhiḥ </V>. samānādhikaraṇasamāsāt
2566 2 1 | R II.641 - 653 {20/151} <V>kadā cit karmadhārayaḥ sarvadhanādyarthaḥ</
2567 2 1 | karmadhārayaḥ sarvadhanādyarthaḥ</V> .~(2.1.69.2) P I.403.7 -
2568 2 1 | R II.641 - 653 {66/151} <V>pūrvapadātiśaye ātiśāyikāt
2569 2 1 | sūkṣmavastratarādyarthaḥ</V> .~(2.1.69.2) P I.403.7 -
2570 2 1 | II.641 - 653 {137/151} <V>uttarapadārthātiśaye ātiśāyikaḥ
2571 2 1 | bahuvrīheḥ bahvāḍhyatarādyarthaḥ</V> .~(2.1.69.2) P I.403.7 -
2572 2 1 | II.641 - 653 {146/151} <V>samānādhikaraṇādhikāre śākapārthivādīnām
2573 2 1 | upasaṅkhyānam uttarapadalopaḥ ca</V> .~(2.1.69.2) P I.403.7 -
2574 2 2 | R II.657 - 660 {15/64} <V>dvitīyādīnām vibhāṣāprakaraṇe
2575 2 2 | sāmānyavidhānābhāvasya</V> .~(2.2.3) P I.407.11 -
2576 2 2 | 6 R II.662 - 666 {1/36} <V>kālasya yena samāsaḥ tasya
2577 2 2 | aparimāṇitvāt anirdeśaḥ</V> .~(2.2.5.2). P I.409.13 -
2578 2 2 | R II.662 - 666 {13/36} <V>siddham tu kālaparimāṇam
2579 2 2 | kālaparimāṇam yasya sa kālaḥ tena</V> .~(2.2.5.2). P I.409.13 -
2580 2 2 | R II.662 - 666 {28/36} <V>ekavacanadvigoḥ ca upasaṅkhyānam </
2581 2 2 | ekavacanadvigoḥ ca upasaṅkhyānam </V>. ekavacanāntānām iti vaktavyam .~(
2582 2 2 | kṣatriyaḥ vaiśyaḥ śūdraḥ iti .<V> tapaḥ śrutam ca yoniḥ ca
2583 2 2 | jātibrāhmaṇaḥ eva saḥ </V>. tathā gauraḥ śucyācāraḥ
2584 2 2 | R II.666 - 677 {91/93} <V>nañsamāse bhāvavacane uktam</
2585 2 2 | nañsamāse bhāvavacane uktam</V> .~(2.2.6). P I.410.8 -
2586 2 2 | 14 - 16 R II.677 {1/5} <V>īṣat guṇavacanena</V> .īṣat
2587 2 2 | 5} <V>īṣat guṇavacanena</V> .īṣat guṇavacanena iti
2588 2 2 | 13 R II.678 - 680 {1/31} <V>kṛdyogā ca</V> .~(2.2.8)
2589 2 2 | 680 {1/31} <V>kṛdyogā ca</V> .~(2.2.8) P I.412.18 -
2590 2 2 | R II.678 - 680 {10/31} <V>tatsthaiḥ ca guṇaiḥ</V> .~(
2591 2 2 | V>tatsthaiḥ ca guṇaiḥ</V> .~(2.2.8) P I.412.18 -
2592 2 2 | R II.678 - 680 {13/31} <V>na tu tadviśeṣaṇaiḥ</V> .~(
2593 2 2 | V>na tu tadviśeṣaṇaiḥ</V> .~(2.2.8) P I.412.18 -
2594 2 2 | 15 - 17 R II.681 {1/4} <V>pratipadavidhānā ca</V> .~(
2595 2 2 | V>pratipadavidhānā ca</V> .~(2.2.10) P I.413.15 -
2596 2 2 | 19 R II.684 - 686 {6/35} <V>karmaṇi iti ṣaṣṭhīnirdeśaḥ
2597 2 2 | akartari kṛtā samāsavacanam</V> .~(2.2.14). P I.414.23 -
2598 2 2 | 19 R II.684 - 686 {9/35} <V>tṛkakābhyam ca anarthakaḥ
2599 2 2 | anarthakaḥ pratiṣedhaḥ</V> .~(2.2.14). P I.414.23 -
2600 2 2 | R II.684 - 686 {16/35} <V>ktanirdeśe asamarthatvāt
2601 2 2 | asamarthatvāt apratiṣedhaḥ</V> .~(2.2.14). P I.414.23 -
2602 2 2 | R II.684 - 686 {24/35} <V>pratiṣedhyam iti cet kartari
2603 2 2 | kartari api pratiṣedhaḥ</V> 'tha evam sati pratiṣedhaḥ
2604 2 2 | R II.684 - 686 {26/35} <V>pūjāyām ca pratiṣedhānarthakyam</
2605 2 2 | ca pratiṣedhānarthakyam</V> .~(2.2.14). P I.414.23 -
2606 2 2 | R II.684 - 686 {30/35} <V>tasmāt ubhayaprāptau karmaṇi
2607 2 2 | karmaṇi ṣaṣṭhyāḥ pratiṣedhaḥ</V> .~(2.2.14). P I.414.23 -
2608 2 2 | 6 R II.686 - 690 {1/60} <V>prādiprasaṅge karmapravacanīyapratiṣedhaḥ </
2609 2 2 | karmapravacanīyapratiṣedhaḥ </V>. prādiprasaṅge karmapravacanīyānām
2610 2 2 | 6 R II.686 - 690 {4/60} <V>vyavetapratiṣedhaḥ ca</V> .~(
2611 2 2 | V>vyavetapratiṣedhaḥ ca</V> .~(2.2.18) P I.416.2 -
2612 2 2 | 6 R II.686 - 690 {7/60} <V>siddham tu kvāṅsvatidurgativacanāt</
2613 2 2 | kvāṅsvatidurgativacanāt</V> .~(2.2.18) P I.416.2 -
2614 2 2 | R II.686 - 690 {23/60} <V>prādayaḥ ktārthe</V> .~(
2615 2 2 | 60} <V>prādayaḥ ktārthe</V> .~(2.2.18) P I.416.2 -
2616 2 2 | R II.686 - 690 {27/60} <V>svatī pūjāyām</V> .~(2.2.
2617 2 2 | 27/60} <V>svatī pūjāyām</V> .~(2.2.18) P I.416.2 -
2618 2 2 | R II.686 - 690 {30/60} <V>duḥ nindāyām</V> .~(2.2.
2619 2 2 | 30/60} <V>duḥ nindāyām</V> .~(2.2.18) P I.416.2 -
2620 2 2 | R II.686 - 690 {33/60} <V>āṅ īṣadarthe</V> .~(2.2.
2621 2 2 | 33/60} <V>āṅ īṣadarthe</V> .~(2.2.18) P I.416.2 -
2622 2 2 | R II.686 - 690 {36/60} <V>kuḥ pāpārthe</V> .~(2.2.
2623 2 2 | 36/60} <V>kuḥ pāpārthe</V> .~(2.2.18) P I.416.2 -
2624 2 2 | R II.686 - 690 {39/60} <V>prādayaḥ gatādyarthe prathamayā</
2625 2 2 | gatādyarthe prathamayā</V> .~(2.2.18) P I.416.2 -
2626 2 2 | R II.686 - 690 {42/60} <V>atyādayaḥ krāntādyarthe
2627 2 2 | krāntādyarthe dvitīyayā</V> .~(2.2.18) P I.416.2 -
2628 2 2 | R II.686 - 690 {45/60} <V>avādayaḥ kruṣṭādyarthe tṛtīyayā</
2629 2 2 | kruṣṭādyarthe tṛtīyayā</V> .~(2.2.18) P I.416.2 -
2630 2 2 | R II.686 - 690 {48/60} <V>paryādayaḥ glānādyarthe
2631 2 2 | glānādyarthe caturthyā</V> .~(2.2.18) P I.416.2 -
2632 2 2 | R II.686 - 690 {51/60} <V>nirādayaḥ krāntādyarthe
2633 2 2 | krāntādyarthe pañcamyā</V> .~(2.2.18) P I.416.2 -
2634 2 2 | R II.686 - 690 {54/60} <V>avyayam pravṛddhādibhiḥ</
2635 2 2 | avyayam pravṛddhādibhiḥ</V> .~(2.2.18) P I.416.2 -
2636 2 2 | R II.686 - 690 {57/60} <V>ivena vibhaktyantalopaḥ
2637 2 2 | pūrvpadaprakṛtisvaratvam ca</V> .~(2.2.18) P I.416.2 -
2638 2 2 | R II.690 - 696 {10/62} <V>upapadam atiṅ iti tadarthapratiṣedhaḥ</
2639 2 2 | iti tadarthapratiṣedhaḥ</V> .~(2.2.19). P I.417.8 -
2640 2 2 | R II.690 - 696 {16/62} <V>kriyāpratiṣedhaḥ vā</V> .~(
2641 2 2 | V>kriyāpratiṣedhaḥ vā</V> .~(2.2.19). P I.417.8 -
2642 2 2 | upasargasamāsaḥ vipratiṣedhena</V> .~(2.2.19). P I.417.8 -
2643 2 2 | R II.690 - 696 {45/62} <V>na vā ṣaṣṭhīsamāsābhāvād
2644 2 2 | ṣaṣṭhīsamāsābhāvād upapadasamāsaḥ </V>. na vā arthaḥ vipratiṣedhena .~(
2645 2 2 | 419.8 R II.698 {4/18} <V>śeṣavacanam padataḥ cet
2646 2 2 | padataḥ cet na abhāvāt</V> .~(2.2.23) P I.418.24 -
2647 2 2 | 419.8 R II.698 {11/18} <V>arthataḥ cet aviśiṣṭam </
2648 2 2 | arthataḥ cet aviśiṣṭam </V>. arthataḥ cet aviśiṣṭam
2649 2 2 | R II.699 - 704 {15/72} <V>śeṣavacane uktam</V> .~(
2650 2 2 | 72} <V>śeṣavacane uktam</V> .~(2.2.24.1). P I.420.2 -
2651 2 2 | R II.699 - 704 {39/72} <V>anekavacanam upasarjanārtham</
2652 2 2 | anekavacanam upasarjanārtham</V> .~(2.2.24.1). P I.420.2 -
2653 2 2 | R II.699 - 704 {43/72} <V>na vā ekavibhaktitvāt</V> .~(
2654 2 2 | V>na vā ekavibhaktitvāt</V> .~(2.2.24.1). P I.420.2 -
2655 2 2 | 14 R II.704 - 710 {1/90} <V>padārthābhidhāne anuprayogānupapattiḥ
2656 2 2 | anuprayogānupapattiḥ abhihitatvāt</V> .~(2.2.24.2). P I. 421.
2657 2 2 | 14 R II.704 - 710 {7/90} <V>na vā anabhihitatvāt</V> .~(
2658 2 2 | V>na vā anabhihitatvāt</V> .~(2.2.24.2). P I. 421.
2659 2 2 | R II.704 - 710 {13/90} <V>sāmānyābhidhāne hi viśeṣānabhidhānam</
2660 2 2 | sāmānyābhidhāne hi viśeṣānabhidhānam</V> .~(2.2.24.2). P I. 421.
2661 2 2 | R II.704 - 710 {41/90} <V>vibhaktyarthābhidhāne adravyasya
2662 2 2 | liṅgasaṅkhyopacārānupapattiḥ</V> .~(2.2.24.2). P I. 421.
2663 2 2 | R II.704 - 710 {47/90} <V>siddham tu yathā guṇavacaneṣu</
2664 2 2 | siddham tu yathā guṇavacaneṣu</V> .~(2.2.24.2). P I. 421.
2665 2 2 | R II.704 - 710 {62/90} <V>uktam vā</V> .~(2.2.24.2).
2666 2 2 | 710 {62/90} <V>uktam vā</V> .~(2.2.24.2). P I. 421.
2667 2 2 | 13 R II.710 - 714 {2/65} <V>bahuvrīhiḥ samānādhikaraṇānām</
2668 2 2 | bahuvrīhiḥ samānādhikaraṇānām</V> .~(2.2.24.3) P I.423.16 -
2669 2 2 | 13 R II.710 - 714 {7/65} <V>avyayānām ca</V> .~(2.2.
2670 2 2 | 7/65} <V>avyayānām ca</V> .~(2.2.24.3) P I.423.16 -
2671 2 2 | R II.710 - 714 {10/65} <V>saptamyupamānapūrvapadasya
2672 2 2 | saptamyupamānapūrvapadasya uttarapadalopaḥ ca</V> .~(2.2.24.3) P I.423.16 -
2673 2 2 | R II.710 - 714 {13/65} <V>samudāyavikāraṣaṣṭhyāḥ ca</
2674 2 2 | samudāyavikāraṣaṣṭhyāḥ ca</V> .~(2.2.24.3) P I.423.16 -
2675 2 2 | R II.710 - 714 {16/65} <V>prādibhyaḥ dhātujasya vā</
2676 2 2 | prādibhyaḥ dhātujasya vā</V> .~(2.2.24.3) P I.423.16 -
2677 2 2 | R II.710 - 714 {19/65} <V>nañaḥ astyarthānām</V> .~(
2678 2 2 | V>nañaḥ astyarthānām</V> .~(2.2.24.3) P I.423.16 -
2679 2 2 | R II.710 - 714 {23/65} <V>na vā anabhidhānāt asamānādhikaraṇe
2680 2 2 | asamānādhikaraṇe sañjñābhāvaḥ</V> .~(2.2.24.3) P I.423.16 -
2681 2 2 | R II.710 - 714 {32/65} <V>arthaniyame matvarthagrahaṇam</
2682 2 2 | arthaniyame matvarthagrahaṇam</V> .~(2.2.24.3) P I.423.16 -
2683 2 2 | R II.710 - 714 {36/65} <V>tathā ca uttarasya vacanārthaḥ</
2684 2 2 | ca uttarasya vacanārthaḥ</V> .~(2.2.24.3) P I.423.16 -
2685 2 2 | R II.710 - 714 {41/65} <V>karmavacanena aprathmāyāḥ</
2686 2 2 | karmavacanena aprathmāyāḥ</V> .~(2.2.24.3) P I.423.16 -
2687 2 2 | R II.710 - 714 {46/65} <V>kartṛvacanena api</V> .~(
2688 2 2 | 65} <V>kartṛvacanena api</V> .~(2.2.24.3) P I.423.16 -
2689 2 2 | R II.710 - 714 {53/65} <V>subadhikāre astikṣīrādivacanam</
2690 2 2 | subadhikāre astikṣīrādivacanam</V> .~(2.2.24.3) P I.423.16 -
2691 2 2 | R II.710 - 714 {57/65} <V>na vā avyayatvāt</V> .~(
2692 2 2 | 65} <V>na vā avyayatvāt</V> .~(2.2.24.3) P I.423.16 -
2693 2 2 | R II.719 - 724 {19/65} <V>saṅkhyāsamāse sujantatvāt
2694 2 2 | sujantatvāt saṅkhyāprasiddhiḥ</V> .~(2.2.25) P I.427.7 -
2695 2 2 | R II.719 - 724 {28/65} <V>na vā asujantatvāt</V> .~(
2696 2 2 | V>na vā asujantatvāt</V> .~(2.2.25) P I.427.7 -
2697 2 2 | R II.719 - 724 {35/65} <V>sujabhāvaḥ ahihitārthatvāt
2698 2 2 | ahihitārthatvāt samāse</V> .~(2.2.25) P I.427.7 -
2699 2 2 | R II.719 - 724 {44/65} <V>aśiṣyaḥ saṅkhyottarapadaḥ
2700 2 2 | saṅkhyeyavābhidhyāyitvāt</V> .~(2.2.25) P I.427.7 -
2701 2 2 | R II.719 - 724 {61/65} <V>matvarthe vā pūrvasya vidhānāt</
2702 2 2 | matvarthe vā pūrvasya vidhānāt</V> .~(2.2.25) P I.427.7 -
2703 2 2 | R II.719 - 724 {64/65} <V>kababhāvārtham vā</V> .~(
2704 2 2 | 65} <V>kababhāvārtham vā</V> .~(2.2.25) P I.427.7 -
2705 2 2 | 16 R II.725 - 727 {1/33} <V>diksamāsasahayogayoḥ ca
2706 2 2 | antarālapradhānābhidhānāt</V> .~(2.2.26, 28) P I.428.
2707 2 2 | R II.725 - 727 {29/33} <V>matvarthe vā pūrvasya vidhānāt</
2708 2 2 | matvarthe vā pūrvasya vidhānāt</V> .~(2.2.26, 28) P I.428.
2709 2 2 | R II.725 - 727 {32/33} <V>kababhāvārtham vā</V> .~(
2710 2 2 | 33} <V>kababhāvārtham vā</V> .~(2.2.26, 28) P I.428.
2711 2 2 | 6 R II.727 - 728 {1/20} <V>tṛtīyāsaptamyanteṣu ca kriyābhidhānāt</
2712 2 2 | tṛtīyāsaptamyanteṣu ca kriyābhidhānāt</V> .~(2.2.27) P I.429.18 -
2713 2 2 | 6 R II.727 - 728 {7/20} <V>na vā ekaśeṣapratiṣedhārtham</
2714 2 2 | ekaśeṣapratiṣedhārtham</V> .~(2.2.27) P I.429.18 -
2715 2 2 | R II.727 - 728 {11/20} <V>pūrvadīrghārtham ca</V> .~(
2716 2 2 | V>pūrvadīrghārtham ca</V> .~(2.2.27) P I.429.18 -
2717 2 2 | R II.727 - 728 {16/20} <V>matvarthe vā pūrvasya vidhānāt</
2718 2 2 | matvarthe vā pūrvasya vidhānāt</V> .~(2.2.27) P I.429.18 -
2719 2 2 | R II.727 - 728 {19/20} <V>kababhāvārtham vā</V> .~(
2720 2 2 | 20} <V>kababhāvārtham vā</V> .~(2.2.27) P I.429.18 -
2721 2 2 | yadi śeṣaḥ iti vartate <V>upāsnātam sthūlasiktam tūṣṇīṅgaṅgam
2722 2 2 | mā tvā tāptām kṛtākṛte</V> iti etat na sidhyati .~(
2723 2 2 | R II.731 - 741 {1/134} <V>cārthe dvandvavacane asamāse
2724 2 2 | cārthasampratyayāt aniṣṭaprasaṅgaḥ</V> .~(2.2.29.2). P I.431.1 -
2725 2 2 | R II.731 - 741 {3/134} <V>ahaḥ ahaḥ nayamānaḥ gām
2726 2 2 | tṛpyati surāyāḥ iva durmadī</V> indraḥ tvaṣṭā varuṇaḥ vāyuḥ
2727 2 2 | R II.731 - 741 {4/134} <V>siddham tu yugapadadhikaraṇavacane
2728 2 2 | yugapadadhikaraṇavacane dvandvavacanāt</V> .~(2.2.29.2). P I.431.1 -
2729 2 2 | R II.731 - 741 {8/134} <V>tatra puṃvadbhāvapratiṣedhaḥ</
2730 2 2 | puṃvadbhāvapratiṣedhaḥ</V> .~(2.2.29.2). P I.431.1 -
2731 2 2 | R II.731 - 741 {12/134} <V>vipratiṣiddheṣu ca anupapattiḥ</
2732 2 2 | vipratiṣiddheṣu ca anupapattiḥ</V> .~(2.2.29.2). P I.431.1 -
2733 2 2 | R II.731 - 741 {32/134} <V>śabdapaurvāparyaprayogāt
2734 2 2 | dvivacanabahuvacanānupapattiḥ</V> .~(2.2.29.2). P I.431.1 -
2735 2 2 | R II.731 - 741 {35/134} <V>vigrahe tu yugapadvacanam
2736 2 2 | jñāpakam yugapadvacanasya</V> .~(2.2.29.2). P I.431.1 -
2737 2 2 | R II.731 - 741 {46/134} <V>samudāyāt siddham iti cet
2738 2 2 | ekārthatvāt samudāyasya</V> .~(2.2.29.2). P I.431.1 -
2739 2 2 | R II.731 - 741 {59/134} <V>tayoḥ anekārthatvāt bahuvacanaprasaṅgaḥ
2740 2 2 | iti cet na bahutvābhāvāt</V> .~(2.2.29.2). P I.431.1 -
2741 2 2 | R II.731 - 741 {68/134} <V>anyavācakena anyasya vacanānupapattiḥ
2742 2 2 | plakṣatvāt svaśabdena abhidhānam</V> .~(2.2.29.2). P I.431.1 -
2743 2 2 | R II.731 - 741 {74/134} <V>kāraṇāt dravye śabdaniveśaḥ
2744 2 2 | tulyakāraṇatvāt siddham</V> .~(2.2.29.2). P I.431.1 -
2745 2 2 | R II.731 - 741 {80/134} <V>darśanam hetuḥ iti cet tulyam</
2746 2 2 | darśanam hetuḥ iti cet tulyam</V> .~(2.2.29.2). P I.431.1 -
2747 2 2 | R II.731 - 741 {86/134} <V>tadviṣayam ca</V> .~(2.2.
2748 2 2 | 86/134} <V>tadviṣayam ca</V> .~(2.2.29.2). P I.431.1 -
2749 2 2 | R II.731 - 741 {92/134} <V>anyatra api tadviṣayadarśanāt</
2750 2 2 | anyatra api tadviṣayadarśanāt</V> .~(2.2.29.2). P I.431.1 -
2751 2 2 | II.731 - 741 {100/134} <V>ekena uktatvāt aparasya
2752 2 2 | nyagrodhasya nyagrodhaprayogaḥ </V>. ekena uktatvāt aparasya
2753 2 2 | II.731 - 741 {107/134} <V>abhidhānam punaḥ svābhāvikam</
2754 2 2 | abhidhānam punaḥ svābhāvikam</V> .~(2.2.29.2). P I.431.1 -
2755 2 2 | 3 R II.742 - 743 {4/19} <V>ekādīnām daśādibhiḥ dvandvaḥ
2756 2 2 | viṃśatyādiṣu vacanaprasaṅgaḥ</V> .~(2.2.29.3) P I.434.15 -
2757 2 2 | 3 R II.742 - 743 {7/19} <V>siddham tu adhikāntā saṅkhya
2758 2 2 | samānādhikaraṇādhikāre adhikalopaḥ ca </V>. siddham etat .~(2.2.29.
2759 2 2 | 16 R II.743 - 744 {2/15} <V>upasarjanasya pūrvavacanam
2760 2 2 | paraprayoganivṛttyartham</V> .~(2.2.30) P I.435.5 -
2761 2 2 | 16 R II.743 - 744 {4/15} <V>na vā aniṣṭadarśanāt</V> .~(
2762 2 2 | V>na vā aniṣṭadarśanāt</V> .~(2.2.30) P I.435.5 -
2763 2 2 | pradhānasya apūrvanipātaḥ</V> .~(2.2.30) P I.435.5 -
2764 2 2 | 746 {7/25} atha atantram <V>mṛdaṅgaśaṅkhatūṇavāḥ pṛthak
2765 2 2 | pṛthak nadanti saṃsadi</V>. prāsāde dhanapatirāmakeśavānām
2766 2 2 | R II.744 - 746 {17/25} <V>atantre taranirdeśe śaṅkhatūṇavayoḥ
2767 2 2 | śaṅkhatūṇavayoḥ mṛdaṅgena samāsaḥ</V> .~(2.2.34.1) P I.435.18 -
2768 2 2 | R II.744 - 746 {23/25} <V>anekaprāptau ekasya niyamaḥ
2769 2 2 | niyamaḥ aniyamaḥ śeṣeṣu</V> .~(2.2.34.1) P I.435.18 -
2770 2 2 | ānupūrvyeṇa samānākṣarāṇām</V> .~(2.2.34.2) P I.436.15 -
2771 2 2 | 7 R II.746 - 747 {4/24} <V>abhyarhitam</V> .~(2.2.34.
2772 2 2 | 747 {4/24} <V>abhyarhitam</V> .~(2.2.34.2) P I.436.15 -
2773 2 2 | 7 R II.746 - 747 {7/24} <V>laghvakṣaram</V> .~(2.2.
2774 2 2 | 7/24} <V>laghvakṣaram</V> .~(2.2.34.2) P I.436.15 -
2775 2 2 | R II.746 - 747 {13/24} <V>varṇānām ānupūrvyeṇa</V> .~(
2776 2 2 | V>varṇānām ānupūrvyeṇa</V> .~(2.2.34.2) P I.436.15 -
2777 2 2 | R II.746 - 747 {16/24} <V>bhrātuḥ ca jyāyasaḥ</V> .~(
2778 2 2 | V>bhrātuḥ ca jyāyasaḥ</V> .~(2.2.34.2) P I.436.15 -
2779 2 2 | R II.746 - 747 {19/24} <V>saṅkhyāyāḥ alpīyasaḥ</V> .~(
2780 2 2 | V>saṅkhyāyāḥ alpīyasaḥ</V> .~(2.2.34.2) P I.436.15 -
2781 2 2 | R II.746 - 747 {22/24} <V>dharmādiṣu ubhayam</V> .~(
2782 2 2 | V>dharmādiṣu ubhayam</V> .~(2.2.34.2) P I.436.15 -
2783 2 2 | 9 - 17 R II.748 {1/10} <V>bahuvrīhau sarvanāmasaṅkhyayoḥ
2784 2 2 | sarvanāmasaṅkhyayoḥ upasaṅkhyānam</V> .~(2.2.35) P I.437.9 -
2785 2 2 | 9 - 17 R II.748 {6/10} <V>vā priyasya</V> .~(2.2.35)
2786 2 2 | 748 {6/10} <V>vā priyasya</V> .~(2.2.35) P I.437.9 -
2787 2 2 | 9 - 17 R II.748 {9/10} <V>saptamyāḥ pūrvanipāte gaḍvādibhyaḥ
2788 2 2 | gaḍvādibhyaḥ paravacanam </V>. saptamyāḥ pūrvanipāte
2789 2 2 | 20 R II.748 - 749 {1/33} <V>niṣṭhāyāḥ pūrvanipāte jātikālasukhādibhyaḥ
2790 2 2 | jātikālasukhādibhyaḥ paravacanam</V> .~(2.2.36) P I.437.19 -
2791 2 2 | 20 R II.748 - 749 {4/33} <V>na vā uttarapadasya antodāttavacanam
2792 2 2 | antodāttavacanam jñāpakam parabhāvasya</V> .~(2.2.36) P I.437.19 -
2793 2 2 | 20 R II.748 - 749 {9/33} <V>pratiṣedhe tu pūrvanipātaprasaṅgaḥ
2794 2 2 | tasmāt rājadantādiṣu pāṭhaḥ</V> .~(2.2.36) P I.437.19 -
2795 2 2 | R II.748 - 749 {15/33} <V>praharaṇārthebhyaḥ ca</V> .~(
2796 2 2 | V>praharaṇārthebhyaḥ ca</V> .~(2.2.36) P I.437.19 -
2797 2 2 | R II.748 - 749 {18/33} <V>dvandve ghi ajādyantam vipratiṣedhena</
2798 2 2 | ajādyantam vipratiṣedhena</V> .~(2.2.36) P I.437.19 -
2799 2 2 | R II.748 - 749 {24/33} <V>ubhābhyām alpāctaram</V> .~(
2800 2 2 | V>ubhābhyām alpāctaram</V> .~(2.2.36) P I.437.19 -
2801 2 3 | R II.751 - 762 {5/122} <V>anabhihitavacanam anarthakam
2802 2 3 | vihitasya abhāvāt abhihite</V> .~(2.3.1.1) P I.439.2 -
2803 2 3 | R II.751 - 762 {38/122} <V>śnambahujakakṣu nānādeśatvāt
2804 2 3 | nānādeśatvāt utsargāpratiṣedhaḥ</V> .~(2.3.1.1) P I.439.2 -
2805 2 3 | R II.751 - 762 {44/122} <V>anabhitaḥ tu vibhaktyarthaḥ
2806 2 3 | tasmāt anabhihitavacanam </V>. anabhihitaḥ tu vibhaktyarthaḥ .~(
2807 2 3 | R II.751 - 762 {50/122} <V>abhihite prathamābhāvaḥ </
2808 2 3 | abhihite prathamābhāvaḥ </V>. yaḥ hi manyate karmādayaḥ
2809 2 3 | 5 R II.762 - 764 {2/29} <V>tiṅkṛttaddhitasamāsaiḥ parisaṅkhyānam</
2810 2 3 | tiṅkṛttaddhitasamāsaiḥ parisaṅkhyānam</V> .~(2.3.1.2) P I.441.19 -
2811 2 3 | R II.762 - 764 {12/29} <V>utsarge hi prātipadikasāmānādhikaraṇye
2812 2 3 | prātipadikasāmānādhikaraṇye vibhaktivacanam </V>. utsarge hi prātipadikasāmānādhikaraṇye
2813 2 3 | 26 R II.764 - 767 {1/39} <V>dvayoḥ kriyayoḥ kārake anyatareṇa
2814 2 3 | vibhaktyabhāvaprasaṅgaḥ </V>. dvayoḥ kriyayoḥ kārake
2815 2 3 | 26 R II.764 - 767 {6/39} <V>na vā anyatareṇa anabhidhānāt</
2816 2 3 | anyatareṇa anabhidhānāt</V> .~(2.3.1.3) P I.442.6 -
2817 2 3 | R II.764 - 767 {14/39} <V>anabhihite hi vidhānam</
2818 2 3 | anabhihite hi vidhānam</V> .~(2.3.1.3) P I.442.6 -
2819 2 3 | 18 R II.767 - 769 {1/30} <V>anabhihitavacanam anarthakam
2820 2 3 | prathamāvidhānasya anavakāśatvāt</V> .~(2.3.1.4) P I.443.1 -
2821 2 3 | R II.767 - 769 {10/30} <V>avakāśaḥ akārakam iti cet
2822 2 3 | aprayujyamānaḥ api asti</V> .~(2.3.1.4) P I.443.1 -
2823 2 3 | 15/30} asti iti gamyate. <V>vipratiṣedhāt vā prathamābhāvaḥ </
2824 2 3 | vipratiṣedhāt vā prathamābhāvaḥ </V>. atha vā dvitīyādayaḥ kriyantām
2825 2 3 | R II.767 - 769 {24/30} <V>kṛtprayoge tu param vidhānam
2826 2 3 | ṣaṣṭhyāḥ tatpratiṣedhārtham</V> .~(2.3.1.4) P I.443.1 -
2827 2 3 | 11 R II.769 - 770 {1/25} <V>samayānikaṣāhāyogeṣu upasaṅkhyānam </
2828 2 3 | samayānikaṣāhāyogeṣu upasaṅkhyānam </V>. samayānikaṣāhāyogeṣu upasaṅkhyānam
2829 2 3 | 770 {6/25} aparaḥ āha : <V>dvitīyāvidhāne abhitaḥparitaḥsamayānikaṣādhyadhidhigyogeṣu
2830 2 3 | abhitaḥparitaḥsamayānikaṣādhyadhidhigyogeṣu upasaṅkhyānam</V> .~(2.3.2) P I.443.20 -
2831 2 3 | R II.769 - 770 {14/25} <V>ubhasarvatasoḥ kāryā dhiguparyādiṣu
2832 2 3 | tataḥ anyatra api dṛśyate</V> .~(2.3.2) P I.443.20 -
2833 2 3 | R II.772 - 774 {8/18} <V>antarāntareṇayuktānām apradhānavacanam</
2834 2 3 | antarāntareṇayuktānām apradhānavacanam</V> .~(2.3.4) P I.444.24 -
2835 2 3 | 4 R II.774 - 777 {1/40} <V>atyantasaṃyoge karmavat
2836 2 3 | atyantasaṃyoge karmavat lādyartham</V> .~(2.3.5) P I.445.13 -
2837 2 3 | 5 R II.778 - 779 {1/23} <V>karmapravacanīyayukte pratyādibhiḥ
2838 2 3 | saptamīpañcamyoḥ pratiṣedhārtham</V> .~(2.3.8) P I.446.15 -
2839 2 3 | R II.778 - 779 {17/23} <V>uktaṃ vā</V> .~(2.3.8) P
2840 2 3 | 779 {17/23} <V>uktaṃ vā</V> .~(2.3.8) P I.446.15 -
2841 2 3 | 11 R II.779 - 782 {5/55} <V>yasya ca īśvaravacanam iti
2842 2 3 | kartṛnirdeśaḥ cet avacanāt siddham</V> .~(2.3.9). P I.447.7 -
2843 2 3 | R II.779 - 782 {11/55} <V>prathamānupapattiḥ tu </
2844 2 3 | prathamānupapattiḥ tu </V>. prathamā na upapadyate .~(
2845 2 3 | R II.779 - 782 {28/55} <V>svavacanāt siddham </V>.
2846 2 3 | V>svavacanāt siddham </V>. astu yasya svasya īśvaraḥ
2847 2 3 | R II.779 - 782 {34/55} <V>prathamānupapattiḥ tu </
2848 2 3 | prathamānupapattiḥ tu </V> .~(2.3.9). P I.447.7 -
2849 2 3 | 782 {52/55} evaṃ tarhi <V>svavacanāt siddham</V> .~(
2850 2 3 | tarhi <V>svavacanāt siddham</V> .~(2.3.9). P I.447.7 -
2851 2 3 | 3 R II.782 - 784 {1/29} <V>adhvani arthagrahaṇam </
2852 2 3 | adhvani arthagrahaṇam </V>. adhvani arthagrahaṇam
2853 2 3 | 3 R II.782 - 784 {5/29} <V>āsthitapratiṣedhaḥ ca</V> .~(
2854 2 3 | V>āsthitapratiṣedhaḥ ca</V> .~(2.3.12) P I.448.13 -
2855 2 3 | R II.782 - 784 {21/29} <V>ceṣṭāyām anadhvani striyam
2856 2 3 | nayati iti atiprasaṅgaḥ</V> .~(2.3.12) P I.448.13 -
2857 2 3 | R II.782 - 784 {23/29} <V>siddham tu asamprāptavacanāt</
2858 2 3 | siddham tu asamprāptavacanāt</V> .~(2.3.12) P I.448.13 -
2859 2 3 | R II.782 - 784 {27/29} <V>adhvanaḥ ca anapavādaḥ</
2860 2 3 | adhvanaḥ ca anapavādaḥ</V> .~(2.3.12) P I.448.13 -
2861 2 3 | 3 R II.784 - 787 {1/40} <V>caturthīvidhāne tādarthye
2862 2 3 | tādarthye upasaṅkhyānam </V>. caturthīvidhāne tādarthye
2863 2 3 | R II.784 - 787 {30/40} <V>kḷpi sampadyamāne</V> .~(
2864 2 3 | 40} <V>kḷpi sampadyamāne</V> .~(2.3.13) P I.449.5 -
2865 2 3 | R II.784 - 787 {34/40} <V>utpātena jñāpyamāne</V> .~(
2866 2 3 | V>utpātena jñāpyamāne</V> .~(2.3.13) P I.449.5 -
2867 2 3 | R II.784 - 787 {38/40} <V>hitayoge ca</V> .~(2.3.13)
2868 2 3 | 38/40} <V>hitayoge ca</V> .~(2.3.13) P I.449.5 -
2869 2 3 | 14 R II.787 - 788 {1/17} <V>svastiyoge caturthī kuśalārthaiḥ
2870 2 3 | kuśalārthaiḥ āśiṣi vāvidhānāt</V> .~(2.3.16) P I.450.5 -
2871 2 3 | 14 R II.787 - 788 {9/17} <V>alamiti paryāptyarthagrahaṇam</
2872 2 3 | alamiti paryāptyarthagrahaṇam</V> .~(2.3.16) P I.450.5 -
2873 2 3 | R II.788 - 789 {13/13} <V>manyakarmaṇi prakṛṣyakutsitagrahaṇam </
2874 2 3 | prakṛṣyakutsitagrahaṇam </V>. manyakarmaṇi prakṛṣyakutsitagrahaṇam
2875 2 3 | 15 R II.789 - 791 {1/33} <V>tṛtīyāvidhāne prakṛtyādibhyaḥ
2876 2 3 | prakṛtyādibhyaḥ upasaṅkhyānam</V> .~(2.3.18) P I.452.2 -
2877 2 3 | R II.791 - 793 {22/28} <V>sahayukte apradhānavacanam
2878 2 3 | kārakavibhaktibalīyastvāt anyatra api</V> .~(2.3.19) P I.452.17 -
2879 2 3 | 14 R II.793 - 794 {3/8} <V>aṅgāt vikṛtāt tadvikārataḥ
2880 2 3 | tadvikārataḥ cet aṅginaḥ vacanam</V> .~(2.3.20) P I.453.9 -
2881 2 3 | R II.794 - 795 {1/14} <V>itthambhūtalakṣaṇe tatsthe
2882 2 3 | itthambhūtalakṣaṇe tatsthe pratiṣedhaḥ</V> .~(2.3.21) P I.453.16 -
2883 2 3 | 23 R II.794 - 795 {4/14} <V>na vā itthambhūtasya lakṣaṇena
2884 2 3 | lakṣaṇena apṛthagbhāvāt</V> .~(2.3.21) P I.453.16 -
2885 2 3 | 2 - 16 R II.796 {1/31} <V>sañjñaḥ kṛtprayoge ṣaṣṭhī
2886 2 3 | ṣaṣṭhī vipratiṣedhena </V>. sañjñaḥ anyatarasyām karmaṇi
2887 2 3 | 2 - 16 R II.796 {11/31} <V>upapadavibhakteḥ ca upapadavibhaktiḥ </
2888 2 3 | upapadavibhakteḥ ca upapadavibhaktiḥ </V>. upapadavibhakteḥ ca upapadavibhaktiḥ
2889 2 3 | 455.2 R II.797 {1/20} <V>nimittakāraṇahetuṣu sarvāsām
2890 2 3 | sarvāsām prāyadarśanam </V>. nimittakāraṇahetuṣu sarvā
2891 2 3 | 5 R II.797 - 800 {1/44} <V>pañcamīvidhāne lyablope
2892 2 3 | lyablope karmaṇi upasaṅkhyānam</V> .~(2.3.28) P I.455.4 -
2893 2 3 | 5 R II.797 - 800 {5/44} <V>adhikaraṇe ca</V> .~(2.3.
2894 2 3 | 5/44} <V>adhikaraṇe ca</V> .~(2.3.28) P I.455.4 -
2895 2 3 | 5 R II.797 - 800 {9/44} <V>praśnākhyānayoḥ ca</V> .~(
2896 2 3 | V>praśnākhyānayoḥ ca</V> .~(2.3.28) P I.455.4 -
2897 2 3 | R II.797 - 800 {13/44} <V>yataḥ ca adhvakālanirmāṇam </
2898 2 3 | yataḥ ca adhvakālanirmāṇam </V>. yataḥ ca adhvakālanirmāṇam
2899 2 3 | R II.797 - 800 {16/44} <V>tadyuktāt kāle saptamī </
2900 2 3 | tadyuktāt kāle saptamī </V>. tadyuktāt kāle saptamī
2901 2 3 | R II.797 - 800 {18/44} <V>adhvanaḥ prathamā ca </V>.
2902 2 3 | V>adhvanaḥ prathamā ca </V>. adhvanaḥ prathamā ca saptamī
2903 2 3 | 15 R II.801 - 803 {1/38} <V>pṛthagādiṣu pañcamīvidhānam</
2904 2 3 | pṛthagādiṣu pañcamīvidhānam</V> .~(2.3.32) P I.456.16 -
2905 2 3 | 38} apādāne pañcamī iti. <V>anadhikārāt</V> .~(2.3.32)
2906 2 3 | pañcamī iti. <V>anadhikārāt</V> .~(2.3.32) P I.456.16 -
2907 2 3 | 15 R II.801 - 803 {8/38} <V>adhikāre hi dvitīyāṣaṣṭhīviṣaye
2908 2 3 | dvitīyāṣaṣṭhīviṣaye pratiṣedhaḥ</V> .~(2.3.32) P I.456.16 -
2909 2 3 | 23 R II.803 - 804 {1/7} <V>dūrāntikārthebhyaḥ pañcamīvidhāne
2910 2 3 | tadyuktāt pañcamīpratiṣedhaḥ</V> .~(2.3.35) P I.457.17 -
2911 2 3 | 23 R II.803 - 804 {4/7} <V>na vā tatra api darśanāt
2912 2 3 | api darśanāt apratiṣedhaḥ</V> .~(2.3.35) P I.457.17 -
2913 2 3 | 29 R II.804 - 806 {1/27} <V>saptamīvidhāne ktasya inviṣayasya
2914 2 3 | inviṣayasya karmaṇi upsaṅkhyānam</V> .~(2.3.36) P I.458.2 -
2915 2 3 | 29 R II.804 - 806 {6/27} <V>sādhvasādhuprayoge ca</V> .~(
2916 2 3 | V>sādhvasādhuprayoge ca</V> .~(2.3.36) P I.458.2 -
2917 2 3 | R II.804 - 806 {10/27} <V>kārakārhāṇām ca kārakatve</
2918 2 3 | kārakārhāṇām ca kārakatve</V> .~(2.3.36) P I.458.2 -
2919 2 3 | R II.804 - 806 {14/27} <V>akārakārhāṇām cākārakatve</
2920 2 3 | akārakārhāṇām cākārakatve</V> .~(2.3.36) P I.458.2 -
2921 2 3 | R II.804 - 806 {18/27} <V>tadviparyāse ca</V> .~(2.
2922 2 3 | 27} <V>tadviparyāse ca</V> .~(2.3.36) P I.458.2 -
2923 2 3 | R II.804 - 806 {22/27} <V>nimittāt karmasaṃyoge</V> .~(
2924 2 3 | V>nimittāt karmasaṃyoge</V> .~(2.3.36) P I.458.2 -
2925 2 3 | 10 R II.806 - 807 {1/22} <V>bhāvalakṣaṇe saptamīvidhāne
2926 2 3 | abhāvalakṣaṇe upasaṅkhyānam</V> .~(2.3.37) P I.458.21 -
2927 2 3 | 10 R II.806 - 807 {8/22} <V>siddham tu bhāvapravṛttau
2928 2 3 | yasya bhāvārambhavacanāt</V> .~(2.3.37) P I.458.21 -
2929 2 3 | 7 R II.814 - 818 {1/54} <V>prātipadikārthaliṅgaparimāṇavacanamātre
2930 2 3 | upasaṅkhyānam adhikatvāt</V> .~(2.3.46.2). P I.461.23 -
2931 2 3 | 7 R II.814 - 818 {9/54} <V>na vā vākyārthatvāt</V> .~(
2932 2 3 | V>na vā vākyārthatvāt</V> .~(2.3.46.2). P I.461.23 -
2933 2 3 | R II.814 - 818 {15/54} <V>abhihitalakṣaṇāyām anabhihite
2934 2 3 | anabhihite prathamāvidhiḥ </V>. abhihitalakṣaṇāyāmanabhihite
2935 2 3 | R II.814 - 818 {17/54} <V>uktam vā </V>. kim uktam .~(
2936 2 3 | 818 {17/54} <V>uktam vā </V>. kim uktam .~(2.3.46.2).
2937 2 3 | R II.814 - 818 {21/54} <V>abhihitānabhihite prathamābhāvaḥ </
2938 2 3 | abhihitānabhihite prathamābhāvaḥ </V>. abhihitānabhhite prathamā
2939 2 3 | R II.814 - 818 {27/54} <V>tiṅsamānādhikaraṇe iti cet
2940 2 3 | aprayoge prathamāvidhiḥ </V>. tiṅsamānādhikaraṇe iti
2941 2 3 | R II.814 - 818 {29/54} <V>uktam pūrveṇa</V> .~(2.3.
2942 2 3 | 29/54} <V>uktam pūrveṇa</V> .~(2.3.46.2). P I.461.23 -
2943 2 3 | R II.814 - 818 {34/54} <V>śatṛśānacoḥ ca nimittabhāvāt
2944 2 3 | abhāvaḥ tayoḥ apavādatvāt</V> .~(2.3.46.2). P I.461.23 -
2945 2 3 | R II.819 - 825 {18/72} <V>pratyayāvadhāraṇāt śeṣavacanam </
2946 2 3 | pratyayāvadhāraṇāt śeṣavacanam </V>. pratyayāvadhāraṇāt śeṣavacanam
2947 2 3 | R II.819 - 825 {22/72} <V>arthāvadhāraṇāt vā</V> .~(
2948 2 3 | V>arthāvadhāraṇāt vā</V> .~(2.3.50). P I.463.9 -
2949 2 3 | viśeṣyasya pratiṣedhaḥ</V> .~(2.3.50). P I.463.9 -
2950 2 3 | R II.819 - 825 {38/72} <V>tatra prathamāvidhiḥ</V> .~(
2951 2 3 | V>tatra prathamāvidhiḥ</V> .~(2.3.50). P I.463.9 -
2952 2 3 | R II.819 - 825 {41/72} <V>uktam pūrveṇa</V> .~(2.3.
2953 2 3 | 41/72} <V>uktam pūrveṇa</V> .~(2.3.50). P I.463.9 -
2954 2 3 | 17 R II.826 - 827 {1/39} <V>karmādiṣu akarmakavadvacanam </
2955 2 3 | karmādiṣu akarmakavadvacanam </V>. karmādiṣu akarmakavadbhāvaḥ
2956 2 3 | R II.826 - 827 {11/39} <V>karmābhidhāne hi liṅgavacanānupapattiḥ</
2957 2 3 | hi liṅgavacanānupapattiḥ</V> .~(2.3.52) P I.465.2 -
2958 2 3 | 39} ṣaṣṭhīprasaṇgaḥ ca</V> .~(2.3.52) P I.465.2 -
2959 2 3 | 827 {22/39} aparaḥ āha : <V>ṣaṣṭhīprasaṅgaḥ ca</V> .~(
2960 2 3 | V>ṣaṣṭhīprasaṅgaḥ ca</V> .~(2.3.52) P I.465.2 -
2961 2 3 | 466.5 - 6 R II.829 {1/3} <V>haviṣaḥ aprasthitasya</V> .~(
2962 2 3 | V>haviṣaḥ aprasthitasya</V> .~(2.3.61) P I.466.5 -
2963 2 3 | ṣaṣṭhyarthe caturthīvacanam</V> .~(2.3.62) P I.466.10 -
2964 2 3 | 4 R II.831 - 836 {4/68} <V>kartṛkarmaṇoḥ ṣaṣṭhīvidhāne
2965 2 3 | kṛdgrahaṇānarthakyam lapratiṣedhāt</V> .~(2.3.65) P I.466.19 -
2966 2 3 | R II.831 - 836 {22/68} <V>tasya karmakartrartham iti
2967 2 3 | tadantakarmakartṛtvāt siddham</V> .~(2.3.65) P I.466.19 -
2968 2 3 | 6 - 12 R II.836 {1/10} <V>ubhayaprāptau karmaṇi ṣaṣṭhyāḥ
2969 2 3 | akādiprayoge apratiṣedhaḥ</V> .~(2.3.66) P I.468.6 -
2970 2 3 | 23 R II.837 - 838 {1/15} <V>ktasya ca vartamāne nāpuṃsake
2971 2 3 | nāpuṃsake bhāve upasaṅkhyānam</V> .~(2.3.67) P I.468.14 -
2972 2 3 | 23 R II.837 - 838 {3/15} <V>śeṣavijñānāt siddham </V>.
2973 2 3 | V>śeṣavijñānāt siddham </V>. śeṣalakṣaṇā atra ṣaṣṭhī
2974 2 3 | 6 R II.838 - 840 {1/59} <V>lādeśe salliḍgrahaṇam kikinoḥ
2975 2 3 | kikinoḥ pratiṣedhārtham</V> .~(2.3.69) P I.469.2 -
2976 2 3 | 6 R II.838 - 840 {9/59} <V>tayoḥ alādeśatvāt</V> .~(
2977 2 3 | 59} <V>tayoḥ alādeśatvāt</V> .~(2.3.69) P I.469.2 -
2978 2 3 | R II.838 - 840 {34/59} <V>ukapratiṣedhe kameḥ bhāṣāyām
2979 2 3 | kameḥ bhāṣāyām apratiṣedhaḥ</V> .~(2.3.69) P I.469.2 -
2980 2 3 | R II.838 - 840 {38/59} <V>avyayapratiṣedhe tosunkasunoḥ
2981 2 3 | tosunkasunoḥ apratiṣedhaḥ </V>. avyayapratiṣedhe tosunkasunoḥ
2982 2 3 | R II.838 - 840 {42/59} <V>śānaṃścānaśśatṛṛṛṇām upasaṅkhyānam</
2983 2 3 | śānaṃścānaśśatṛṛṛṇām upasaṅkhyānam</V> .~(2.3.69) P I.469.2 -
2984 2 3 | R II.838 - 840 {57/59} <V>dviṣaḥ śatuḥ vāvacanam </
2985 2 3 | dviṣaḥ śatuḥ vāvacanam </V>. dviṣaḥ śatuḥ vā iti vaktavyam .~(
2986 2 3 | 13 R II.840 - 841 {1/9} <V>akasya bhaviṣyati</V> .~(
2987 2 3 | 9} <V>akasya bhaviṣyati</V> .~(2.3.70) P I.470.8 -
2988 2 3 | 13 R II.840 - 841 {6/9} <V>inaḥ ādhamarṇye ca </V>.
2989 2 3 | V>inaḥ ādhamarṇye ca </V>. tataḥ inaḥ ādhamarṇye
2990 2 3 | 6 R II.841 - 842 {6/24} <V>bhavyādīnām karmaṇaḥ anabhidhānāt
2991 2 3 | kṛtyānām kartṛgrahaṇam</V> .~(2.3.71) P I.470.15 -
2992 2 4 | 10 R II.843 - 846 {2/58} <V>pratyadhikaraṇam vacanotpatteḥ
2993 2 4 | dvigoḥ ekavacanavidhānam</V> .~~(2.4.1) P I.472.2 -
2994 2 4 | R II.843 - 846 {14/58} <V>tatra anuprayogasya ekavacanābhāvaḥ
2995 2 4 | ekavacanābhāvaḥ advigutvāt</V> .~~(2.4.1) P I.472.2 -
2996 2 4 | R II.843 - 846 {20/58} <V>siddham tu dvigvarthasya
2997 2 4 | dvigvarthasya ekavadvacanāt</V> .~~(2.4.1) P I.472.2 -
2998 2 4 | R II.843 - 846 {31/58} <V>ekaśeṣapratiṣedhaḥ ca</V> .~~(
2999 2 4 | V>ekaśeṣapratiṣedhaḥ ca</V> .~~(2.4.1) P I.472.2 -
3000 2 4 | R II.843 - 846 {34/58} <V>na vā anyasya anekatvāt</
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-9538 |