1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-9538
Part, -
4001 3 2 | R III.258 - 259 {9/28} <V>nyāyyā tu ādyapavargāt</
4002 3 2 | nyāyyā tu ādyapavargāt</V> .~(3.2.102.2) P II.113.
4003 3 2 | R III.258 - 259 {15/28} <V>vā ca adyatanyām</V> .~(
4004 3 2 | 28} <V>vā ca adyatanyām</V> .~(3.2.102.2) P II.113.
4005 3 2 | 115.2 R III.260 {2/14} <V>kānackvasoḥ vāvacanam chandasi
4006 3 2 | chandasi tiṅaḥ darśanāt</V> .~(3.2.106 - 107.1) P II.
4007 3 2 | 115.2 R III.260 {7/14} <V>na vā anena vihitasya ādeśavacanāt</
4008 3 2 | vihitasya ādeśavacanāt</V> .~(3.2.106 - 107.1) P II.
4009 3 2 | R III.260 - 261 {2/14} <V>kitkararaṇam saṃyogārtham</
4010 3 2 | kitkararaṇam saṃyogārtham</V> .~(3.2.106 - 107.2) P II.
4011 3 2 | lupadhālopaḥ bhaviṣyati .<V> ṛṛkārāntaguṇapratiṣedhārtham
4012 3 2 | ṛṛkārāntaguṇapratiṣedhārtham vā</V> .~(3.2.106 - 107.2) P II.
4013 3 2 | R III.261 - 263 {1/36} <V>bhāṣāyām sadādibhyaḥ vā
4014 3 2 | bhāṣāyām sadādibhyaḥ vā liṭ</V> .~(3.2.108) P II.115.14 -
4015 3 2 | R III.261 - 263 {4/36} <V>tadviṣaye luṅaḥ anivṛttyartham</
4016 3 2 | tadviṣaye luṅaḥ anivṛttyartham</V> .~(3.2.108) P II.115.14 -
4017 3 2 | R III.261 - 263 {8/36} <V>anadyatanaparokṣayoḥ ca</
4018 3 2 | anadyatanaparokṣayoḥ ca</V> .~(3.2.108) P II.115.14 -
4019 3 2 | R III.261 - 263 {13/36} <V>apavādavipratiṣedhāt hi
4020 3 2 | apavādavipratiṣedhāt hi tayoḥ bhāvaḥ</V> .~(3.2.108) P II.115.14 -
4021 3 2 | R III.261 - 263 {17/36} <V>tasya kvasuḥ aparokṣe nityam</
4022 3 2 | kvasuḥ aparokṣe nityam</V> .~(3.2.108) P II.115.14 -
4023 3 2 | R III.263 - 266 {20/60} <V>upeyuṣi nipātanam iḍartham
4024 3 2 | cet ajādau atiprasaṅgaḥ </V>. upeyuṣi nipātanam iḍartham
4025 3 2 | R III.263 - 266 {22/60} <V>ekādiṣṭasya īybhāvārtham
4026 3 2 | ekādiṣṭasya īybhāvārtham tu</V> .~(3.2.109) P II.116.11 -
4027 3 2 | R III.263 - 266 {35/60} <V>vyañjane yaṇādeśārtham vā</
4028 3 2 | vyañjane yaṇādeśārtham vā</V> .~(3.2.109) P II.116.11 -
4029 3 2 | 266 {38/60} aparaḥ āha : <V>na upeyivān nipātyaḥ .~(
4030 3 2 | iṭ bhaviṣyati paratvāt</V> .~(3.2.109) P II.116.11 -
4031 3 2 | R III.263 - 266 {42/60} <V>anyeṣām ekācām dvirvacanam
4032 3 2 | dvirvacanam nityam iti āhuḥ </V>. anyeṣām ekācām nityam
4033 3 2 | R III.263 - 266 {44/60} <V>asya punaḥ iṭ ca nityaḥ
4034 3 2 | nityaḥ dvivracanam ca </V>. asya punaḥ iṭ ca eva nityaḥ
4035 3 2 | R III.263 - 266 {48/60} <V>tasmāt iṭ bādhate dvitvam</
4036 3 2 | tasmāt iṭ bādhate dvitvam</V> .~(3.2.109) P II.116.11 -
4037 3 2 | R III.263 - 266 {50/60} <V>anūcānaḥ kartari</V> .~(
4038 3 2 | 60} <V>anūcānaḥ kartari</V> .~(3.2.109) P II.116.11 -
4039 3 2 | R III.263 - 266 {54/60} <V>na upeyivān nipātyaḥ .~(
4040 3 2 | tasmāt iṭ bādhate dvitvam</V> .~(3.2.110.1) P II.117.
4041 3 2 | R III.266 - 267 {1/35} <V>luṅlṛṭoḥ apavādaprasaṅgaḥ
4042 3 2 | bhūtabhaviṣyatoḥ aviśeṣavacanāt</V> .~(3.2.110.1) P II.117.
4043 3 2 | R III.266 - 267 {13/35} <V>na vā apavādasya nimittābhāvāt
4044 3 2 | anadyatane hi tayoḥ vidhānam</V> .~(3.2.110.1) P II.117.
4045 3 2 | 15 - 20 R III.268 {1/10} <V>vaseḥ luṅ rātriśeṣe</V> .~(
4046 3 2 | V>vaseḥ luṅ rātriśeṣe</V> .~(3.2.110.2) P II.118.
4047 3 2 | 15 - 20 R III.268 {8/10} <V>jāgaraṇasantatau</V> .~(
4048 3 2 | 10} <V>jāgaraṇasantatau</V> .~(3.2.110.2) P II.118.
4049 3 2 | R III.268 - 269 {1/21} <V>anadyatane iti bahuvrīhinirdeśaḥ
4050 3 2 | adya hyaḥ abhukṣmahi iti</V> .~(3.2.111) P II.118.22 -
4051 3 2 | R III.268 - 269 {12/21} <V>parokṣe ca lokavijñāte prayoktuḥ
4052 3 2 | prayoktuḥ darśanaviṣaye</V> .~(3.2.111) P II.118.22 -
4053 3 2 | R III.269 - 270 {8/14} <V>vibhāṣā sākāṅkṣe sarvatra</
4054 3 2 | vibhāṣā sākāṅkṣe sarvatra</V> .~(3.2.114) P II.119.9 -
4055 3 2 | R III.270 - 271 {9/11} <V>parobhāvaḥ parasya akṣe
4056 3 2 | parokṣe liṭi dṛśyatām </V>. paraśabdasya akṣaśabde
4057 3 2 | R III.270 - 271 {10/11} <V>utvam vā ādeḥ parāt akṣṇaḥ </
4058 3 2 | utvam vā ādeḥ parāt akṣṇaḥ </V>'tha vā paraśabdāt uttarasya
4059 3 2 | R III.270 - 271 {11/11} <V>siddham vā asmāt nipātanāt</
4060 3 2 | siddham vā asmāt nipātanāt</V> .~(3.2.115.2) P II.120.
4061 3 2 | 24 - 29 R III.274 {7/9} <V>parobhāvaḥ parasya akṣe
4062 3 2 | siddham vā asmāt nipātanāt</V> .~(3.2.118) P II.121.2 -
4063 3 2 | R III.275 - 278 {1/23} <V>sma purā bhūtamātre na sma
4064 3 2 | bhūtamātre na sma purā adyatane</V> .~(3.2.118) P II.121.2 -
4065 3 2 | R III.275 - 278 {8/23} <V>smādividhiḥ purāntaḥ yadi
4066 3 2 | bruvatā kātyāyanena iha</V> .~(3.2.118) P II.121.2 -
4067 3 2 | R III.275 - 278 {10/23} <V>anuvṛttiḥ anadyatanasya
4068 3 2 | tatra na asti nañkāryam </V>. laṭ sme iti atra anadyatane
4069 3 2 | R III.275 - 278 {11/23} <V>aparokṣānadyatanaḥ nanau
4070 3 2 | iti bhavet etat vācyam </V>. tatra etāvat vaktavyam
4071 3 2 | R III.275 - 278 {12/23} <V>tatra ca api laṅgrahaṇam </
4072 3 2 | tatra ca api laṅgrahaṇam </V>. tatra ca api laṅgrahaṇam
4073 3 2 | R III.275 - 278 {13/23} <V>atha buddhiḥ aviśeṣād sma
4074 3 2 | aviśeṣād sma purā hetū</V> .~(3.2.118) P II.121.2 -
4075 3 2 | R III.275 - 278 {15/23} <V>tatra ca api śrṇu bhūyaḥ .~(
4076 3 2 | tasmāt kāryam parārtham tu </V>. evam tarhi jñāpayati ācāryaḥ
4077 3 2 | 5 - 10 R III.278 {1/10} <V>nanau pṛṣṭaprativacane iti
4078 3 2 | kriyāsamāpteḥ vivakṣitatvāt</V> .~(3.2.120) P II.122.5 -
4079 3 2 | R III.278 - 279 {1/30} <V>haśaśvadbhyām purā</V> .~(
4080 3 2 | V>haśaśvadbhyām purā</V> .~(3.2.122) P II.122.12 -
4081 3 2 | R III.278 - 279 {15/30} <V>smaḥ sarvebhyaḥ vipratiṣedhena</
4082 3 2 | sarvebhyaḥ vipratiṣedhena</V> .~(3.2.122) P II.122.12 -
4083 3 2 | R III.279 - 285 {1/60} <V>pravṛttasya avirāme śiṣyā
4084 3 2 | bhavantī avartamānatvāt</V> .~(3.2.123) P II.123.2 -
4085 3 2 | R III.279 - 285 {8/60} <V>nityapravṛtte ca kālāvibhāgāt</
4086 3 2 | nityapravṛtte ca kālāvibhāgāt</V> .~(3.2.123) P II.123.2 -
4087 3 2 | R III.279 - 285 {16/60} <V>nyāyyā tu ārambhānapavargāt</
4088 3 2 | nyāyyā tu ārambhānapavargāt</V> .~(3.2.123) P II.123.2 -
4089 3 2 | R III.279 - 285 {22/60} <V>asti ca muktasaṃśaye virāmaḥ</
4090 3 2 | ca muktasaṃśaye virāmaḥ</V> .~(3.2.123) P II.123.2 -
4091 3 2 | R III.279 - 285 {26/60} <V>santi ca kālavibhāgāḥ</V> .~(
4092 3 2 | V>santi ca kālavibhāgāḥ</V> .~(3.2.123) P II.123.2 -
4093 3 2 | R III.286 - 288 {1/27} <V>lasya aprathamāsamānādhikaraṇena
4094 3 2 | adeśānupapattiḥ yathā anyatra</V> .~(3.2.124.1) P II.125.
4095 3 2 | R III.286 - 288 {7/27} <V>yogaḥ iti cet anyatra api
4096 3 2 | anyatra api yogaḥ syāt</V> .~(3.2.124.1) P II.125.
4097 3 2 | 127.24 R III.292 {3/80} <V>laṭaḥ śatṛśānacau aprathamāsamānādhikaraṇe
4098 3 2 | pratyayottarapadayoḥ upasaṅkhyānam</V> .~(3.2.124.2) P II.125.
4099 3 2 | 127.24 R III.292 {7/80} <V>prasajyapratiṣedheuttarapade
4100 3 2 | prasajyapratiṣedheuttarapade ādeśānupapattiḥ</V> .~(3.2.124.2) P II.125.
4101 3 2 | 127.24 R III.292 {12/80} <V>siddham tu pratyayottarapadayoḥ
4102 3 2 | pratyayottarapadayoḥ ca iti vacanāt</V> .~(3.2.124.2) P II.125.
4103 3 2 | 127.24 R III.292 {16/80} <V>tatra pratyayasya ādeśanimittatvāt
4104 3 2 | ādeśanimittatvāt aprasiddhiḥ</V> .~(3.2.124.2) P II.125.
4105 3 2 | 127.24 R III.292 {21/80} <V>uttarapadasya ca subantanimittatvāt
4106 3 2 | śatṛśānacoḥ aprasiddhiḥ</V> .~(3.2.124.2) P II.125.
4107 3 2 | 127.24 R III.292 {26/80} <V>na vā lakārasya kṛttvāt
4108 3 2 | tadāśrayam pratyayavidhānam</V> .~(3.2.124.2) P II.125.
4109 3 2 | 127.24 R III.292 {33/80} <V>tiṅādeśāt subutpattiḥ </
4110 3 2 | tiṅādeśāt subutpattiḥ </V>. tiṅādeśaḥ kriyatām subutpattiḥ
4111 3 2 | 127.24 R III.292 {34/80} <V>tasmāt uttarapadaprasiddhiḥ</
4112 3 2 | tasmāt uttarapadaprasiddhiḥ</V> .~(3.2.124.2) P II.125.
4113 3 2 | 127.24 R III.292 {57/80} <V>śatṛśānacau yadi laṭaḥ vā</
4114 3 2 | śatṛśānacau yadi laṭaḥ vā</V> .~(3.2.124.2) P II.125.
4115 3 2 | R III.292 - 294 {1/49} <V>lakṣaṇahetvoḥ kriyāyāḥ guṇe
4116 3 2 | kriyāyāḥ guṇe upasaṅkhyānam</V> .~(3.2.126) P II.127.26 -
4117 3 2 | R III.292 - 294 {5/49} <V>kartuḥ ca lakṣaṇayoḥ paryāyeṇa
4118 3 2 | lakṣaṇayoḥ paryāyeṇa acayoge</V> .~(3.2.126) P II.127.26 -
4119 3 2 | R III.292 - 294 {11/49} <V>tattvānvākhyāne ca</V> .~(
4120 3 2 | V>tattvānvākhyāne ca</V> .~(3.2.126) P II.127.26 -
4121 3 2 | R III.292 - 294 {15/49} <V>sadādayaḥ ca bahulam</V> .~(
4122 3 2 | V>sadādayaḥ ca bahulam</V> .~(3.2.126) P II.127.26 -
4123 3 2 | R III.292 - 294 {19/49} <V>iṅjuhotyoḥ vāvacanam</V> .~(
4124 3 2 | V>iṅjuhotyoḥ vāvacanam</V> .~(3.2.126) P II.127.26 -
4125 3 2 | R III.292 - 294 {23/49} <V>māṅi ākrośe </V>. māṅi ākrośe
4126 3 2 | 23/49} <V>māṅi ākrośe </V>. māṅi ākrośe iti vaktavyam .~(
4127 3 2 | R III.294 - 296 {8/50} <V>tau sat iti vacanam asaṃsargārtham </
4128 3 2 | vacanam asaṃsargārtham </V>ṭau grahaṇam kriyate asaṃsargārtham .~(
4129 3 2 | R III.294 - 296 {29/50} <V>avadhāraṇam lṛṭi vidhānam</
4130 3 2 | avadhāraṇam lṛṭi vidhānam</V> .~(3.2.127.1) P II.128.
4131 3 2 | R III.294 - 296 {39/50} <V>yogavibhāgataḥ ca vihitam
4132 3 2 | yogavibhāgataḥ ca vihitam sat</V> .~(3.2.127.1) P II.128.
4133 3 2 | R III.296 - 297 {3/37} <V>uttarayoḥ lādeśe vāvacanam</
4134 3 2 | uttarayoḥ lādeśe vāvacanam</V> .~(3.2.127.2) P II.129.
4135 3 2 | R III.296 - 297 {7/37} <V>sādhanābhidhānam</V> .~(
4136 3 2 | 37} <V>sādhanābhidhānam</V> .~(3.2.127.2) P II.129.
4137 3 2 | R III.296 - 297 {10/37} <V>svaraḥ</V> .~(3.2.127.2)
4138 3 2 | 297 {10/37} <V>svaraḥ</V> .~(3.2.127.2) P II.129.
4139 3 2 | R III.296 - 297 {14/37} <V>upagrahapratiṣedhaḥ ca</
4140 3 2 | upagrahapratiṣedhaḥ ca</V> .~(3.2.127.2) P II.129.
4141 3 2 | R III.296 - 297 {19/37} <V>alādeśe ṣaṣṭhīpratiṣedhaḥ</
4142 3 2 | alādeśe ṣaṣṭhīpratiṣedhaḥ</V> .~(3.2.127.2) P II.129.
4143 3 2 | R III.296 - 297 {34/37} <V>dviṣaḥ śatuḥ vāvacanam</
4144 3 2 | dviṣaḥ śatuḥ vāvacanam</V> .~(3.2.127.2) P II.129.
4145 3 2 | R III.298 - 300 {1/30} <V>tṛnvidhau ṛtvikṣu ca anupasargasya</
4146 3 2 | ṛtvikṣu ca anupasargasya</V> .~(3.2.135) P II.130.21 -
4147 3 2 | R III.298 - 300 {6/30} <V>nayateḥ ṣuk ca</V> .~(3.
4148 3 2 | 6/30} <V>nayateḥ ṣuk ca</V> .~(3.2.135) P II.130.21 -
4149 3 2 | R III.298 - 300 {9/30} <V>na vā dhātvanyatvāt </V>.
4150 3 2 | V>na vā dhātvanyatvāt </V>. na vā vaktavyam .~(3.2.
4151 3 2 | R III.298 - 300 {14/30} <V>neṣatu neṣṭāt iti darśanāt</
4152 3 2 | neṣatu neṣṭāt iti darśanāt</V> .~(3.2.135) P II.130.21 -
4153 3 2 | R III.298 - 300 {18/30} <V>tviṣeḥ devatāyām akāraḥ
4154 3 2 | ca upadhāyāḥ aniṭvam ca</V> .~(3.2.135) P II.130.21 -
4155 3 2 | R III.298 - 300 {24/30} <V>kṣadeḥ ca yukte</V> .~(3.
4156 3 2 | 30} <V>kṣadeḥ ca yukte</V> .~(3.2.135) P II.130.21 -
4157 3 2 | R III.298 - 300 {27/30} <V>chandasi tṛc ca</V> .~(3.
4158 3 2 | 30} <V>chandasi tṛc ca</V> .~(3.2.135) P II.130.21 -
4159 3 2 | R III.299 - 300 {1/52} <V>snoḥ kittve sthaḥ īkārpratiṣedhaḥ</
4160 3 2 | kittve sthaḥ īkārpratiṣedhaḥ</V> .~(3.2.139) P II.131.15 -
4161 3 2 | R III.299 - 300 {6/52} <V>akiti guṇapratiṣedhaḥ</V> .~(
4162 3 2 | V>akiti guṇapratiṣedhaḥ</V> .~(3.2.139) P II.131.15 -
4163 3 2 | R III.299 - 300 {9/52} <V>bhuvaḥ iṭpratiṣedhaḥ ca</
4164 3 2 | bhuvaḥ iṭpratiṣedhaḥ ca</V> .~(3.2.139) P II.131.15 -
4165 3 2 | R III.299 - 300 {16/52} <V>sthādaṃśibhyām snuḥ chandasi</
4166 3 2 | sthādaṃśibhyām snuḥ chandasi</V> .~(3.2.139) P II.131.15 -
4167 3 2 | R III.299 - 300 {24/52} <V>sthoḥ gittvāt na sthaḥ īkāraḥ</
4168 3 2 | gittvāt na sthaḥ īkāraḥ</V> .~(3.2.139) P II.131.15 -
4169 3 2 | R III.299 - 300 {27/52} <V>kṅitoḥ īttvaśāsanāt</V> .~(
4170 3 2 | V>kṅitoḥ īttvaśāsanāt</V> .~(3.2.139) P II.131.15 -
4171 3 2 | R III.299 - 300 {30/52} <V>guṇābhāvaḥ triṣu smāryaḥ</
4172 3 2 | guṇābhāvaḥ triṣu smāryaḥ</V> .~(3.2.139) P II.131.15 -
4173 3 2 | R III.299 - 300 {39/52} <V>śryuko aniṭtvam gakoḥ itoḥ</
4174 3 2 | śryuko aniṭtvam gakoḥ itoḥ</V> .~(3.2.139) P II.131.15 -
4175 3 2 | R III.299 - 300 {50/52} <V>sthoḥ gittvāt na sthaḥ īkāraḥ
4176 3 2 | śryuko aniṭtvam gakoḥ itoḥ </V>.~(3.2.141) P II.132.22 -
4177 3 2 | 133.4 R III.301 {7/13} <V>ghinuṇ akarmakāṇām</V> .~(
4178 3 2 | V>ghinuṇ akarmakāṇām</V> .~(3.2.141) P II.132.22 -
4179 3 2 | 133.4 R III.301 {11/13} <V>uktam vā</V> .~(3.2.141)
4180 3 2 | 301 {11/13} <V>uktam vā</V> .~(3.2.141) P II.132.22 -
4181 3 2 | R III.301 - 302 {4/19} <V>vuñm anekācaḥ</V> .~(3.2.
4182 3 2 | 4/19} <V>vuñm anekācaḥ</V> .~(3.2.146) P II.133.7 -
4183 3 2 | R III.301 - 302 {13/19} <V>nindādibhyaḥ vuñvacanam
4184 3 2 | ṇvulaḥ pratiṣedhārtham</V> .~(3.2.146) P II.133.7 -
4185 3 2 | R III.301 - 302 {17/19} <V>tṛjādipratiṣedhāṛtham vā</
4186 3 2 | tṛjādipratiṣedhāṛtham vā</V> .~(3.2.146) P II.133.7 -
4187 3 2 | R III.302 - 303 {1/18} <V>padigrahaṇam anarthakam
4188 3 2 | halādeḥ iti siddhatvāt</V> .~(3.2.150) P II.133.21 -
4189 3 2 | R III.302 - 303 {9/18} <V>asarūpanivṛttyartham tu</
4190 3 2 | asarūpanivṛttyartham tu</V> .~(3.2.150) P II.133.21 -
4191 3 2 | R III.303 - 304 {8/10} <V>āluci śīṅgrahaṇam</V> .~(
4192 3 2 | 10} <V>āluci śīṅgrahaṇam</V> .~(3.2.158) P II.134.11 -
4193 3 2 | R III.304 - 305 {2/35} <V>kikinoḥ kittvam ṛṛkāraguṇapratiṣedhāṛtham</
4194 3 2 | ṛṛkāraguṇapratiṣedhāṛtham</V> .~(3.2.171) P II.134.18 -
4195 3 2 | R III.304 - 305 {7/35} <V>utsargaḥ chandasi sadādibhyaḥ
4196 3 2 | chandasi sadādibhyaḥ darśanāt</V> .~(3.2.171) P II.134.18 -
4197 3 2 | R III.304 - 305 {15/35} <V>bhāṣāyām dhāñkṛsṛjaninimibhyaḥ </
4198 3 2 | dhāñkṛsṛjaninimibhyaḥ </V>. bhāṣāyām dhāñkṛsṛjaninimibhyaḥ
4199 3 2 | R III.304 - 305 {30/35} <V>sāsahivāvahicācalipāpatīnām
4200 3 2 | sāsahivāvahicācalipāpatīnām nipātanam</V> .~(3.2.171) P II.134.18 -
4201 3 2 | R III.305 - 306 {2/20} <V>kvibvidhiḥ anupapadārthaḥ</
4202 3 2 | kvibvidhiḥ anupapadārthaḥ</V> .~(3.2.178.1) P II.135.
4203 3 2 | R III.306 - 307 {1/49} <V>vacipracchyāyatastukaṭaprujuśrīṇām
4204 3 2 | vacipracchyāyatastukaṭaprujuśrīṇām dīrghaḥ ca</V> .~(3.2.178.2) P II.136.
4205 3 2 | R III.306 - 307 {33/49} <V>dyutigamijuhotīnām dve ca</
4206 3 2 | dyutigamijuhotīnām dve ca</V> .~(3.2.178.2) P II.136.
4207 3 2 | R III.306 - 307 {47/49} <V>dhāyateḥ samprasāraṇam ca</
4208 3 2 | dhāyateḥ samprasāraṇam ca</V> .~(3.2.178.2) P II.136.
4209 3 2 | dhātuvidhitukpratiṣedhārtham</V> .~(3.2.180) P II.136.21 -
4210 3 2 | 137.4 - 8 R III.308 {1/3} <V>śīlitaḥ rakṣitaḥ kṣāntaḥ
4211 3 2 | amṛtāḥ pūrvavat smṛtāḥ </V>. na mriyante amṛtāḥ .~
4212 3 3 | R III.312 - 313 {1/40} <V>bhaviṣyati iti anadyatane
4213 3 3 | anadyatane upasaṅkhyānam</V> .~(3.3.3) P II.139.2 -
4214 3 3 | R III.312 - 313 {9/40} <V>itaretarāśrayam ca</V> .~(
4215 3 3 | V>itaretarāśrayam ca</V> .~(3.3.3) P II.139.2 -
4216 3 3 | III.312 - 313 {16/40} <V>uktam vā</V> .~(3.3.3) P
4217 3 3 | 313 {16/40} <V>uktam vā</V> .~(3.3.3) P II.139.2 -
4218 3 3 | R III.312 - 313 {40/40} <V>bhaviṣyadadhikārasya prayojanam
4219 3 3 | pacati iti anapaśabdatvāya</V> .~(3.3.4) P II.139.23 -
4220 3 3 | 140.4 R III.314 {1/14} <V>yāvatpurādiṣu laḍvidhiḥ
4221 3 3 | luṭaḥ pūrvavipratiṣiddham </V>. yāvatpurādiṣu laḍvidhiḥ
4222 3 3 | punarvidhānam tṛjādipratiṣedhārtham</V> .~(3.3.10) P II.140.10 -
4223 3 3 | R III.316 - 317 {2/17} <V>bhāvavacanānām yathāvihitānām
4224 3 3 | yathāvihitānām pratipadavidhyartham</V> .~(3.3.11) P II.141.8 -
4225 3 3 | R III.317 - 318 {2/29} <V>aṇaḥ punarvacanam apavādaviṣaye
4226 3 3 | apavādaviṣaye anivṛttyartham</V> .~(3.3.12) P II.141.22 -
4227 3 3 | R III.318 - 319 {2/33} <V>lṛṭi śeṣavacanam kriyāyām
4228 3 3 | kriyāyām pratipadavidhyartham </V>. lṛṭi śeṣavacanam kriyate
4229 3 3 | R III.318 - 319 {4/33} <V>aviśeṣeṇa vidhāne lṛṭaḥ
4230 3 3 | abhāvaḥ pratiṣiddhatvāt</V> .~(3.3.13) P II.142.15 -
4231 3 3 | 7 - 10 R III.320 {1/8} <V>sadvidhiḥ nityam aprathamāsamānādhikaraṇe</
4232 3 3 | aprathamāsamānādhikaraṇe</V> .~(3.3.14) P II.143.7 -
4233 3 3 | R III.320 - 321 {1/11} <V>paridevane śvastanībhaviṣyantyarthe</
4234 3 3 | śvastanībhaviṣyantyarthe</V> .~(3.3.15.2) P II.143.17 -
4235 3 3 | R III.320 - 321 {5/11} <V>kālaprakarṣāt tu upamānam</
4236 3 3 | kālaprakarṣāt tu upamānam</V> .~(3.3.15.2) P II.143.17 -
4237 3 3 | 144.2 - 3 R III.321 {1/4} <V>spṛśaḥ upatāpe</V> .~(3.
4238 3 3 | 1/4} <V>spṛśaḥ upatāpe</V> .~(3.3.16) P II.144.2 -
4239 3 3 | R III.323 - 324 {1/35} <V>bhāve sarvaliṅganirdeśaḥ</
4240 3 3 | bhāve sarvaliṅganirdeśaḥ</V> .~(3.3.18) P II.144.8 -
4241 3 3 | R III.325 - 327 {2/60} <V>kārakagrahaṇam anādeśe svārthavijñānāt</
4242 3 3 | anādeśe svārthavijñānāt</V> .~(3.3.19) P II.145.5 -
4243 3 3 | R III.325 - 327 {46/60} <V>sañjñāgrahaṇānarthakyam
4244 3 3 | sarvatra ghañaḥ darśanāt</V> .~(3.3.19) P II.145.5 -
4245 3 3 | R III.325 - 327 {55/60} <V>atiprasaṅgaḥ iti cet abhidhānalakṣaṇatvāt
4246 3 3 | abhidhānalakṣaṇatvāt pratyayasya siddham</V> .~(3.3.19) P II.145.5 -
4247 3 3 | R III.327 - 329 {5/53} <V>sarvagrahaṇam anarthakam
4248 3 3 | parimāṇākhyāyam iti siddhatvāt</V> .~(3.3.20.1) P II.146.147.
4249 3 3 | R III.329 - 330 {1/12} <V>ghañanukramaṇam ajabviṣaye</
4250 3 3 | ghañanukramaṇam ajabviṣaye</V> .~(3.3.20.2) P II.147.7 -
4251 3 3 | R III.329 - 330 {3/12} <V>avacane hi strīpratyayānām
4252 3 3 | strīpratyayānām api apavādavijñānam</V> .~(3.3.20.2) P II.147.7 -
4253 3 3 | tilocchritiḥ dve sṛtī iti .<V> dārajārau kartari ṇiluk
4254 3 3 | dārajārau kartari ṇiluk ca</V> .~(3.3.20.2) P II.147.7 -
4255 3 3 | R III.329 - 330 {9/12} <V>karaṇe vā</V> .~(3.3.20.
4256 3 3 | 330 {9/12} <V>karaṇe vā</V> .~(3.3.20.2) P II.147.7 -
4257 3 3 | 18 - 23 R III.330 {1/8} <V>iṅaḥ ca iti apādāne striyām
4258 3 3 | upasaṅkhyānam tadantāt ca vā ṅīṣ</V> .~(3.3.21) P II.147.18 -
4259 3 3 | 18 - 23 R III.330 {4/8} <V>śṛṛ vāyuvarṇanivṛteṣu</V> .~(
4260 3 3 | V>śṛṛ vāyuvarṇanivṛteṣu</V> .~(3.3.21) P II.147.18 -
4261 3 3 | 2 - 9 R III.331 {1/11} <V>sami muṣṭau iti anarthakam
4262 3 3 | parimāṇākhyāyām iti siddhatvāt</V> .~(3.3.36) P II.148.2 -
4263 3 3 | 2 - 9 R III.331 {6/11} <V>aparimāṇārtham tu</V> .~(
4264 3 3 | 11} <V>aparimāṇārtham tu</V> .~(3.3.36) P II.148.2 -
4265 3 3 | 2 - 9 R III.331 {9/11} <V>udgrābhinigrābhau ca chandasi
4266 3 3 | srugudyamananipātanayoḥ</V> .~(3.3.36) P II.148.2 -
4267 3 3 | R III.331 - 332 {2/22} <V>karmavyatihāre strīgrahaṇam
4268 3 3 | strīgrahaṇam vyatipākārtham </V>. karmavyatihāre strīgrahaṇam
4269 3 3 | R III.331 - 332 {6/22} <V>pṛthak grahaṇam bādhakabādhanārtham</
4270 3 3 | grahaṇam bādhakabādhanārtham</V> .~(3.3.43) P II.148.11 -
4271 3 3 | R III.331 - 332 {10/22} <V>vyāvacorīvyāvacarcyartham </
4272 3 3 | vyāvacorīvyāvacarcyartham </V>. vyāvacorī vartate .~(3.
4273 3 3 | R III.331 - 332 {12/22} <V>tatra vyatīkṣādiṣu doṣaḥ</
4274 3 3 | tatra vyatīkṣādiṣu doṣaḥ</V> .~(3.3.43) P II.148.11 -
4275 3 3 | R III.331 - 332 {16/22} <V>siddham tu prakṛte strīgrahaṇe
4276 3 3 | ṇajgrahaṇam ṇijgrahaṇam ca</V> .~(3.3.43) P II.148.11 -
4277 3 3 | 12 R III.332 - 333 {2/9} <V>abhividhau bhāvagrahaṇam
4278 3 3 | napuṃsake ktādinivṛttyartham</V> .~(3.3.44) P II.149.5 -
4279 3 3 | 12 R III.332 - 333 {6/9} <V>pṛthak grahaṇam bādhakabādhārtham</
4280 3 3 | grahaṇam bādhakabādhārtham</V> .~(3.3.44) P II.149.5 -
4281 3 3 | 12 R III.332 - 333 {8/9} <V>na tu lyuṭaḥ </V>. lyuṭaḥ
4282 3 3 | 8/9} <V>na tu lyuṭaḥ </V>. lyuṭaḥ tu bādhanam na
4283 3 3 | R III.333 - 334 {1/15} <V>ajvidhau bhayasya upasaṅkhyānam</
4284 3 3 | bhayasya upasaṅkhyānam</V> .~(3.3.56) P II.149.14 -
4285 3 3 | R III.333 - 334 {7/15} <V>napuṃsake ktādinivṛttyartham</
4286 3 3 | napuṃsake ktādinivṛttyartham</V> .~(3.3.56) P II.149.14 -
4287 3 3 | R III.333 - 334 {9/15} <V>kalpādibhyaḥ ca pratiṣedhaḥ</
4288 3 3 | kalpādibhyaḥ ca pratiṣedhaḥ</V> .~(3.3.56) P II.149.14 -
4289 3 3 | R III.333 - 334 {12/15} <V>javasavau chandasi</V> .~(
4290 3 3 | V>javasavau chandasi</V> .~(3.3.56) P II.149.14 -
4291 3 3 | R III.334 - 335 {8/25} <V>abvidhau niścigrahaṇam anarthakam
4292 3 3 | ghañvidhau pratiṣedhāt</V> .~(3.3.58.1) P II.150.4 -
4293 3 3 | R III.334 - 335 {16/25} <V>asteyārtham iti cet na aniṣṭatvāt</
4294 3 3 | asteyārtham iti cet na aniṣṭatvāt</V> .~(3.3.58.1) P II.150.4 -
4295 3 3 | 17 - 24 R III.335 {1/26} <V>vaśiraṇyoḥ ca upasaṅkhyānam</
4296 3 3 | vaśiraṇyoḥ ca upasaṅkhyānam</V> .~(3.3.58.2) P II.150.17 -
4297 3 3 | 17 - 24 R III.335 {5/26} <V>ghañarthe kavidhānam sthāsnāpāvyadhihaniyudhyartham</
4298 3 3 | sthāsnāpāvyadhihaniyudhyartham</V> .~(3.3.58.2) P II.150.17 -
4299 3 3 | R III.336 - 337 {1/14} <V>yajādibhyaḥ nasya ṅittve
4300 3 3 | samprasāraṇapratiṣedhaḥ</V> .~(3.3.90) P II.1551.13 -
4301 3 3 | R III.336 - 337 {5/14} <V>aṅiti guṇapratiṣedhaḥ</V> .~(
4302 3 3 | V>aṅiti guṇapratiṣedhaḥ</V> .~(3.3.90) P II.1551.13 -
4303 3 3 | 152.6 R III.337 {1/12} <V>striyām ktin ābādibhyaḥ
4304 3 3 | striyām ktin ābādibhyaḥ ca</V> .~(3.3.94) P II.151.21 -
4305 3 3 | 152.6 R III.337 {4/12} <V>niṣṭhāyām vā seṭaḥ akāravacanāt
4306 3 3 | seṭaḥ akāravacanāt siddham</V> .~(3.3.94) P II.151.21 -
4307 3 3 | 8 - 20 R III.338 {1/26} <V>sthādibhyaḥ sarvāpavādaprasaṅgaḥ</
4308 3 3 | sthādibhyaḥ sarvāpavādaprasaṅgaḥ</V> .~(3.3.95) P II.152.8 -
4309 3 3 | 8 - 20 R III.338 {6/26} <V>siddham tu aṅvidhāne sthādipratiṣedhāt</
4310 3 3 | aṅvidhāne sthādipratiṣedhāt</V> .~(3.3.95) P II.152.8 -
4311 3 3 | 20 R III.338 {18/26} <V>śrutijiṣistubhyaḥ karaṇe</
4312 3 3 | śrutijiṣistubhyaḥ karaṇe</V> .~(3.3.95) P II.152.8 -
4313 3 3 | 20 R III.338 {24/26} <V>glājyāhābhyaḥ niḥ</V> .~(
4314 3 3 | 26} <V>glājyāhābhyaḥ niḥ</V> .~(3.3.95) P II.152.8 -
4315 3 3 | 22 - 23 R III.339 {1/3} <V>kyabvidhiḥ adhikaraṇe ca</
4316 3 3 | kyabvidhiḥ adhikaraṇe ca</V> .~(3.3.98) P II.152.22 -
4317 3 3 | 153.2 - 3 R III.339 {1/3} <V>kṛñaḥ śa ca iti vāvacanam
4318 3 3 | iti vāvacanam ktinartham</V> .~(3.3.100) P II.153.2 -
4319 3 3 | 9 - 18 R III.340 {1/14} <V>bhidā vidāraṇe</V> .~(3.
4320 3 3 | 1/14} <V>bhidā vidāraṇe</V> .~(3.3.104) P II.153.9 -
4321 3 3 | 9 - 18 R III.340 {4/14} <V>chidhā dvaidhīkaraṇe</V> .~(
4322 3 3 | V>chidhā dvaidhīkaraṇe</V> .~(3.3.104) P II.153.9 -
4323 3 3 | 9 - 18 R III.340 {7/14} <V>ārā śastryām</V> .~(3.3.
4324 3 3 | 7/14} <V>ārā śastryām</V> .~(3.3.104) P II.153.9 -
4325 3 3 | 18 R III.340 {10/14} <V>dhārā prapāte</V> .~(3.3.
4326 3 3 | 10/14} <V>dhārā prapāte</V> .~(3.3.104) P II.153.9 -
4327 3 3 | 18 R III.340 {13/14} <V>guhā giryoṣadhyoḥ </V>.
4328 3 3 | V>guhā giryoṣadhyoḥ </V>. guhā giryoṣadhyoḥ iti
4329 3 3 | 8 - 13 R III.341 {1/10} <V>yucprakaraṇe ghaṭṭivandividhibhyaḥ
4330 3 3 | ghaṭṭivandividhibhyaḥ ca upasaṅkhyānam</V> .~(3.3.107.2) P II.154.
4331 3 3 | 8 - 13 R III.341 {4/10} <V>iṣeḥ anicchārthasya</V> .~(
4332 3 3 | V>iṣeḥ anicchārthasya</V> .~(3.3.107.2) P II.154.
4333 3 3 | 8 - 13 R III.341 {7/10} <V>pareḥ vā</V> .~(3.3.107.
4334 3 3 | 341 {7/10} <V>pareḥ vā</V> .~(3.3.107.2) P II.154.
4335 3 3 | III.34341 - 342 {1/30} <V>dhātvartanirdeśe ṇvul</V> .~(
4336 3 3 | V>dhātvartanirdeśe ṇvul</V> .~(3.3.108) P II.154.15 -
4337 3 3 | III.34341 - 342 {5/30} <V>ikśtipau dhātunirdeśe</V> .~(
4338 3 3 | V>ikśtipau dhātunirdeśe</V> .~(3.3.108) P II.154.15 -
4339 3 3 | III.34341 - 342 {9/30} <V>varṇāt kāraḥ</V> .~(3.3.
4340 3 3 | 9/30} <V>varṇāt kāraḥ</V> .~(3.3.108) P II.154.15 -
4341 3 3 | III.34341 - 342 {12/30} <V>rāt iphaḥ</V> .~(3.3.108)
4342 3 3 | 342 {12/30} <V>rāt iphaḥ</V> .~(3.3.108) P II.154.15 -
4343 3 3 | III.34341 - 342 {15/30} <V>matvarthāt chaḥ</V> .~(3.
4344 3 3 | 30} <V>matvarthāt chaḥ</V> .~(3.3.108) P II.154.15 -
4345 3 3 | III.34341 - 342 {18/30} <V>iṇ ajādibhyaḥ</V> .~(3.3.
4346 3 3 | 18/30} <V>iṇ ajādibhyaḥ</V> .~(3.3.108) P II.154.15 -
4347 3 3 | III.34341 - 342 {21/30} <V>iñ vapādibhyaḥ</V> .~(3.
4348 3 3 | 21/30} <V>iñ vapādibhyaḥ</V> .~(3.3.108) P II.154.15 -
4349 3 3 | III.34341 - 342 {24/30} <V>ik kṛṣyādibhyaḥ</V> .~(3.
4350 3 3 | 30} <V>ik kṛṣyādibhyaḥ</V> .~(3.3.108) P II.154.15 -
4351 3 3 | III.34341 - 342 {27/30} <V>sampadādibhyaḥ kvip</V> .~(
4352 3 3 | V>sampadādibhyaḥ kvip</V> .~(3.3.108) P II.154.15 -
4353 3 3 | 15 - 17 R III.343 {1/4} <V>gocarādīnām agrahaṇam prāyavacanāt
4354 3 3 | yathā kaṣaḥ nikaṣaḥ iti</V> .~(3.3.119) P II.155.15 -
4355 3 3 | 19 - 21 R III.344 {1/5} <V>ghañvidhau avahārādhārāvāyānām
4356 3 3 | avahārādhārāvāyānām upasaṅkhyānam</V> .~(3.3.121) P II.155.19 -
4357 3 3 | 156.2 - 7 R III.344 {5/8} <V>udaṅkaḥ anudakagrahaṇānarthakyam
4358 3 3 | godohanaḥ prasādhanaḥ iti</V> .~(3.3.123) P II.156.2 -
4359 3 3 | 12 - 22 R III.345 {1/26} <V>ajabbhyām strīkhalanāḥ</
4360 3 3 | ajabbhyām strīkhalanāḥ</V> .~(3.3.126) P II.156.12 -
4361 3 3 | 22 R III.345 {16/26} <V>striyāḥ khalanau vipratiṣedhena</
4362 3 3 | khalanau vipratiṣedhena</V> .~(3.3.126) P II.156.12 -
4363 3 3 | 7 R III.345 - 346 {1/7} <V>khal kartṛkaraṇayoḥ cvyarthayoḥ</
4364 3 3 | kartṛkaraṇayoḥ cvyarthayoḥ</V> .~(3.3.127) P 157.2 - 7
4365 3 3 | 7 R III.345 - 346 {5/7} <V>kartṛkarmagrahaṇam ca upapadasañjñārtham </
4366 3 3 | ca upapadasañjñārtham </V>. kartṛkarmagrahaṇam ca
4367 3 3 | 9 - 12 R III.346 {1/5} <V>bhāṣāyām śāsiyudhidṛśidhṛṣibhyaḥ
4368 3 3 | śāsiyudhidṛśidhṛṣibhyaḥ yuc</V> .~(3.3.130) P II.157.9 -
4369 3 3 | R III.346 - 348 {9/26} <V>vartamānasāmīpye vartamānavadvacanam
4370 3 3 | vartamānavadvacanam śatrādyartham</V> .~(3.3.131) P II.158.2 -
4371 3 3 | 18 - 24 R III.347 {2/14} <V>āśaṃsāyām bhūtavadatideśe
4372 3 3 | bhūtavadatideśe laṅliṭoḥ pratiṣedhaḥ</V> .~(3.3.132.1) P II.158.
4373 3 3 | 18 - 24 R III.347 {4/14} <V>na vā apavādasya nimittābhāvāt
4374 3 3 | anadyatane hi tayoḥ vidhānam</V> .~(3.3.132.1) P II.158.
4375 3 3 | R III.348 - 350 {1/21} <V>āśaṃsāsambhāvanayoḥ aviśeṣāt
4376 3 3 | tadvidhānasya aprāptiḥ </V>. āśaṃsā sambhāvanam iti
4377 3 3 | R III.348 - 350 {9/21} <V>na vā sambhāvanāvayavatvāt
4378 3 3 | sambhāvanāvayavatvāt āśaṃsāyāḥ</V> .~(3.3.132.2) P II.159.
4379 3 3 | pradhāritaḥ arthaḥ abhinītaḥ eva. <V>arthāsandehaḥ vā alamarthatvāt
4380 3 3 | alamarthatvāt sambhāvanasya</V> .~(3.3.132.2) P II.159.
4381 3 3 | 201.2 R III.350 {1/9} <V>kṣipravacane lṛaḥ āśaṃsāvacane
4382 3 3 | āśaṃsāvacane liṅ vipratiṣedhena</V> .~(3.3.133.1) P II.159.
4383 3 3 | R III.350 - 351 {1/28} <V>aniṣpanne niṣpannaśabdaḥ
4384 3 3 | niṣpannaśabdaḥ śiṣyaḥ aniṣpannatvāt</V> .~(3.3.133.2) P II.159.
4385 3 3 | R III.350 - 351 {7/28} <V>siddham tu bhaviṣyatpratiṣedhāt</
4386 3 3 | tu bhaviṣyatpratiṣedhāt</V> .~(3.3.133.2) P II.159.
4387 3 3 | R III.350 - 351 {17/28} <V>hetubhūtakālasamprekṣitatvāt
4388 3 3 | hetubhūtakālasamprekṣitatvāt vā</V> .~(3.3.133.2) P II.159.
4389 3 3 | R III.351 - 352 {1/34} <V>astyarthānām bhavantyarthe
4390 3 3 | bhavantyarthe sarvāḥ vibhaktayaḥ </V>. astyarthānām bhavantyarthe
4391 3 3 | R III.351 - 352 {16/34} <V>siddham tu yathāsvam kālasamuccāraṇāt</
4392 3 3 | yathāsvam kālasamuccāraṇāt</V> .~(3.3.133.3) P II.160.
4393 3 3 | R III.351 - 352 {21/34} <V>avātvāt</V> .~(3.3.133.3)
4394 3 3 | 352 {21/34} <V>avātvāt</V> .~(3.3.133.3) P II.160.
4395 3 3 | R III.351 - 352 {23/34} <V>asiddhaviparyāsaḥ ca </V>.
4396 3 3 | V>asiddhaviparyāsaḥ ca </V>. asiddhaḥ ca viparyāsaḥ .~(
4397 3 3 | R III.353 - 354 {2/12} <V>na anadyatanavatpratiṣedhe
4398 3 3 | anadyatanavatpratiṣedhe laṅluṭoḥ pratiṣedhaḥ</V> .~(3.3.135) P II.161.4 -
4399 3 3 | R III.353 - 354 {4/12} <V>adyatanavadvacane hi vidhānam</
4400 3 3 | adyatanavadvacane hi vidhānam</V> .~(3.3.135) P II.161.4 -
4401 3 3 | R III.353 - 354 {7/12} <V>tatra laḍvidhiprasaṅgaḥ</
4402 3 3 | tatra laḍvidhiprasaṅgaḥ</V> .~(3.3.135) P II.161.4 -
4403 3 3 | R III.353 - 354 {9/12} <V>luṅlṛṭoḥ ca ayathākālam </
4404 3 3 | luṅlṛṭoḥ ca ayathākālam </V>. luṅlṛṭoḥ ca ayathākālam
4405 3 3 | R III.354 - 355 {2/28} <V>bhaviṣyati maryādāvacane
4406 3 3 | iti akriyāprabandhārtham</V> .~(3.3.136) P II.161.16 -
4407 3 3 | R III.354 - 355 {6/28} <V>kriyāprabandhārtham iti
4408 3 3 | iti cet vacanānarthakyam</V> .~(3.3.136) P II.161.16 -
4409 3 3 | R III.354 - 355 {13/28} <V>ahorātrapratiṣedhārtham
4410 3 3 | ahorātrapratiṣedhārtham iti cet na aniṣṭatvāt</V> .~(3.3.136) P II.161.16 -
4411 3 3 | 15 - 21 R III.356 {1/8} <V>anahorātrāṇām iti tadvibhāge
4412 3 3 | tadvibhāge pratiṣedhaḥ</V> .~(3.3.137) P II.162.15 -
4413 3 3 | 15 - 21 R III.356 {4/8} <V>taiḥ ca vibhāge</V> .~(3.
4414 3 3 | 4/8} <V>taiḥ ca vibhāge</V> .~(3.3.137) P II.162.15 -
4415 3 3 | 163.7 - 8 R III.357 {1/4} <V>bhūte lṛṅ utāpyādiṣu</V> .~(
4416 3 3 | V>bhūte lṛṅ utāpyādiṣu</V> .~(3.3.140) P II.163.7 -
4417 3 3 | 13 R III.357- 358 {1/4} <V>vibhāṣā garhāprabhṛtau prāk
4418 3 3 | garhāprabhṛtau prāk utāpibhyām</V> .~(3.3.141) P II.163.10 -
4419 3 3 | 15 - 20 R III.358 {1/10} <V>garhāyām laḍvidhānānarthakyam
4420 3 3 | kriyāsamāptivivakṣitatvāt</V> .~(3.3.142) P II.163.15 -
4421 3 3 | R III.358 - 359 {1/10} <V>kiṃvṛttasya anadhikārāt
4422 3 3 | akiṃvṛttagrahaṇānarthakyam</V> .~(3.3.145) P II.164.2 -
4423 3 3 | 10 - 12 R III.359 {1/4} <V>jātuyadoḥ liṅvidhāne yadāyadyoḥ
4424 3 3 | yadāyadyoḥ upasaṅkhyānam</V> .~(3.3.147) P II.164.10 -
4425 3 3 | 16 R III.359 - 360 {1/7} <V>citrīkaraṇe yadipratiṣedhānarthakyam
4426 3 3 | yadipratiṣedhānarthakyam arthānyatvāt</V> .~(3.3.151) P II.164.14 -
4427 3 3 | 165.5 R III.360 {1/13} <V>hetuhetumatoḥ liṅ vā</V> .~(
4428 3 3 | V>hetuhetumatoḥ liṅ vā</V> .~(3.3.156) P II.164.18 -
4429 3 3 | 165.5 R III.360 {5/13} <V>bhaviṣyadadhikāre</V> .~(
4430 3 3 | 13} <V>bhaviṣyadadhikāre</V> .~(3.3.156) P II.164.18 -
4431 3 3 | 165.5 R III.360 {11/13} <V>devatrātaḥ galaḥ grāhaḥ
4432 3 3 | gavākṣaḥ saṃśitavrataḥ</V> .~(3.3.157) P II.165.7 -
4433 3 3 | 165.7 - 8 R III.361 {1/4} <V>kāmapravedanam cet</V> .~(
4434 3 3 | V>kāmapravedanam cet</V> .~(3.3.157) P II.165.7 -
4435 3 3 | R III.362 - 365 {4/51} <V>nimantraṇādīīnām arthe iti
4436 3 3 | pratyayānupapattiḥ prakṛtyā abhihitatvāt</V> .~(3.3.161.2) P II.165.
4437 3 3 | R III.362 - 365 {9/51} <V>dvivacanabahuvanāprasiddhiḥ
4438 3 3 | dvivacanabahuvanāprasiddhiḥ ca ekārthatvāt</V> .~(3.3.161.2) P II.165.
4439 3 3 | R III.362 - 365 {19/51} <V>siddham tu dvitīyākāṅkṣasya
4440 3 3 | pratyayārthe pratyayavidhānāt</V> .~(3.3.161.2) P II.165.
4441 3 3 | R III.362 - 365 {41/51} <V>supām karmādayaḥ api arthāḥ
4442 3 3 | saṅkhyā ca eva tathā tiṅām </V>. supām saṅkhyā ca eva arthaḥ
4443 3 3 | R III.362 - 365 {43/51} <V>prasiddhaḥ niyamaḥ tatra</
4444 3 3 | prasiddhaḥ niyamaḥ tatra</V> .~(3.3.161.2) P II.165.
4445 3 3 | R III.362 - 365 {45/51} <V>niyamaḥ prakṛteṣu vā</V> .~(
4446 3 3 | V>niyamaḥ prakṛteṣu vā</V> .~(3.3.161.2) P II.165.
4447 3 3 | R III.365 - 366 {5/18} <V>praiṣādiṣu kṛtyānām vacanam
4448 3 3 | niyamārtham iti cet tat aniṣṭam </V>. praiṣādiṣu kṛtyānām vacanam
4449 3 3 | R III.365 - 366 {10/18} <V>vidhyartham tu striyāḥ prāk
4450 3 3 | striyāḥ prāk iti vacanāt</V> .~(3.3.163) P II.166.24 -
4451 3 4 | R III.369 - 373 {1/80} <V>hisvoḥ parasmaipadātmanepadagrahaṇam
4452 3 4 | parasmaipadātmanepadagrahaṇam lādeśapratiṣedhārtham</V> .~(3.4.2) P II.168.18 -
4453 3 4 | R III.369 - 373 {21/80} <V>samasaṅkhyārtham ca</V> .~(
4454 3 4 | V>samasaṅkhyārtham ca</V> .~(3.4.2) P II.168.18 -
4455 3 4 | R III.369 - 373 {24/80} <V>na vā tadhvamoḥ ādeśavacanam
4456 3 4 | ādeśavacanam jñāpakam padādeśasya</V> .~(3.4.2) P II.168.18 -
4457 3 4 | R III.369 - 373 {29/80} <V>tatra padādeśe pittvāṭoḥ
4458 3 4 | padādeśe pittvāṭoḥ pratiṣedhaḥ</V> .~(3.4.2) P II.168.18 -
4459 3 4 | ca api aparihṛtam eva. <V>siddham tu loḍmadhyamapuruṣaikavacanasya
4460 3 4 | kriyāsamabhihāre dvirvacanāt</V> .~(3.4.2) P II.168.18 -
4461 3 4 | R III.369 - 373 {73/80} <V>yogavibhāgāt siddham</V> .~(
4462 3 4 | V>yogavibhāgāt siddham</V> .~(3.4.2) P II.168.18 -
4463 3 4 | 2 - 6 R III.374 {1/10} <V>upasaṃvādāśaṅkayoḥ vacanānarthakyam
4464 3 4 | vacanānarthakyam liṅarthatvāt</V> .~(3.4.8) P II.171.2 -
4465 3 4 | R III.377 - 378 {1/40} <V>samānakartṛkayoḥ iti bahuṣu
4466 3 4 | samānakartṛkayoḥ iti bahuṣu aprāptiḥ</V> .~(3.4.21.2) P II.172.14 -
4467 3 4 | R III.377 - 378 {9/40} <V>siddham tu kriyāpradhanatvāt</
4468 3 4 | siddham tu kriyāpradhanatvāt</V> .~(3.4.21.2) P II.172.14 -
4469 3 4 | 378 {25/40} evam api <V>lokavijñānāt na sidhyati </
4470 3 4 | lokavijñānāt na sidhyati </V>. tat yathā .~(3.4.21.2)
4471 3 4 | R III.377 - 378 {28/40} <V>anantyavacanāt tu siddham</
4472 3 4 | anantyavacanāt tu siddham</V> .~(3.4.21.2) P II.172.14 -
4473 3 4 | 11 - 16 R III.379 {1/11} <V>vyādāya svapiti iti upasaṅkhyānam
4474 3 4 | upasaṅkhyānam apūrvakālatvāt</V> .~(3.4.21.3) P II.173.11 -
4475 3 4 | 11 - 16 R III.379 {6/11} <V>na vā svapnasya avakālatvāt</
4476 3 4 | vā svapnasya avakālatvāt</V> .~(3.4.21.3) P II.173.11 -
4477 3 4 | R III.379 - 381 {7/13} <V>agrādiṣu aprāptavidheḥ samāsapratiṣedhaḥ</
4478 3 4 | aprāptavidheḥ samāsapratiṣedhaḥ</V> .~(3.4.24) P II.173.18 -
4479 3 4 | 2 - 8 R III.381 {2/10} <V>svādumi māntanipātanam īkārābhāvārtham</
4480 3 4 | māntanipātanam īkārābhāvārtham</V> .~(3.4.26.1) P II.174.2 -
4481 3 4 | 2 - 8 R III.381 {7/10} <V>cvyantasya ca makārāntārtham</
4482 3 4 | cvyantasya ca makārāntārtham</V> .~(3.4.26.1) P II.174.2 -
4483 3 4 | R III.382 - 385 {1/71} <V>ā ca tumunaḥ samānādhikaraṇe</
4484 3 4 | tumunaḥ samānādhikaraṇe</V> .~(3.4.26.2) P II.174.9 -
4485 3 4 | 2 - 14 R III.386 {1/20} <V>hanaḥ karaṇe anarthakam
4486 3 4 | hiṃsārthebhyaḥ ṇamulvidhānāt</V> .~(3.4.37) P II.176.2 -
4487 3 4 | 2 - 14 R III.386 {7/20} <V>arthavat tu ahiṃsārthasya
4488 3 4 | ahiṃsārthasya vidhānāt</V> .~(3.4.37) P II.176.2 -
4489 3 4 | 14 R III.386 {15/20} <V>nityasamāsārtham ca</V> .~(
4490 3 4 | V>nityasamāsārtham ca</V> .~(3.4.37) P II.176.2 -
4491 3 4 | 14 R III.386 {19/20} <V>hanteḥ pūrvavipratiṣedhaḥ
4492 3 4 | vārttikena eva jñāpitaḥ</V> .~(3.4.37) P II.176.2 -
4493 3 4 | R III.388 - 393 {2/86} <V>kartari kṛdvacanam anādeśe
4494 3 4 | anādeśe svāṛthavijñānāt</V> .~(3.4.67.1) P II.177.7 -
4495 3 4 | R III.388 - 393 {32/86} <V>tatra khyunādipratiṣedhaḥ
4496 3 4 | khyunādipratiṣedhaḥ nānāvākyatvāt</V> .~(3.4.67.1) P II.177.7 -
4497 3 4 | R III.388 - 393 {45/86} <V>tadvat ca kṛtyeṣu evakārakaraṇam</
4498 3 4 | kṛtyeṣu evakārakaraṇam</V> .~(3.4.67.1) P II.177.7 -
4499 3 4 | R III.388 - 393 {49/86} <V>tat ca bhavyādyartham</V> .~(
4500 3 4 | V>tat ca bhavyādyartham</V> .~(3.4.67.1) P II.177.7 -
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-9538 |