1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976
Part, -
1 1 1 | R I.1 - 4 {2/10} atha iti ayam śabdaḥ adhikārārthaḥ
2 1 1 | śakuniḥ mṛgaḥ brāhmaṇaḥ iti .~(P 1) P I.1.1 - 5 R I.
3 1 1 | 10/10} agne ayāhi vītaye iti .~
4 1 2 | 7 {1/19} atha gauḥ iti atra kaḥ śabdaḥ .~(P 2)
5 1 2 | 7 {3/19} na iti āha .~(P 2) P I.1.6 - 13
6 1 2 | 7 {6/19} na iti āha .~(P 2) P I.1.6 - 13
7 1 2 | nīlaḥ kṛṣṇaḥ kapilaḥ kapotaḥ iti saḥ śabdaḥ .~(P 2) P I.1.
8 1 2 | 7 {9/19} na iti āha .~(P 2) P I.1.6 - 13
9 1 2 | 7 {12/19} na iti āha .~(P 2) P I.1.6 - 13
10 1 2 | pratītapadārthakaḥ loke dhvaniḥ śabdaḥ iti ucyate .~(P 2) P I.1.6 -
11 1 2 | śabdakārī ayam māṇavakaḥ iti .~(P 2) P I.1.6 - 13 R
12 1 3 | ṣaḍaṅgaḥ vedaḥ adhyeyaḥ jñeyaḥ iti .~(P 3) P I.1.14 - 2.2
13 1 3 | brāhmaṇena avaśyam śabdāḥ jñeyāḥ iti .~(P 3) P I.1.14 - 2.2
14 1 3 | āgnivāruṇīm anaḍvāhīm ālabheta iti .~(P 3) P I.1.14 - 2.2
15 1 3 | antodāttatvam tataḥ tatpuruṣaḥ iti .~
16 1 4 | putrasya , sudevaḥ asi varuṇa iti .~(P 4.1) P I.2.3 - 9 R
17 1 4 | te asurāḥ helayaḥ helayaḥ iti kurvantaḥ parā babhūvuḥ .~(
18 1 4 | mlecchāḥ mā bhūma iti adhyeyam vyākaraṇam .~(P
19 1 4 | duṣṭān śabdān mā prayukṣmahi iti adhyeyam vyākaraṇam .~(P
20 1 4 | anarthakam mā adhigīṣmahi iti adhyeyam vyākaraṇam. yat
21 1 4 | tat yathā gauḥ iti asya śabdasya gāvī goṇī
22 1 4 | gāvī goṇī gotā gopotalikā iti evamādayaḥ apabhraṃśāḥ .~(
23 1 4 | kim tat kratugatam nayet iti .~(P 4.4) P I.2.18 - 3.5
24 1 4 | abhivāde strīvat mā bhūma iti adhyeyam vyākaraṇam .~(P
25 1 4 | prayājāḥ savibhaktikāḥ kāryāḥ iti .~(P 4.6) P I.3.10 - 11
26 1 4 | 3/4} ārtvijīnāḥ syāma iti adhyeyam vyākaraṇam .~(P
27 1 4 | baddhaḥ urasi kaṇṭhe śirasi iti .~(P 4.8) P I.3.14 - 29
28 1 4 | mahaḥ devaḥ martyān āviveśa iti .~(P 4.8) P I.3.14 - 29
29 1 4 | devena naḥ sāmyam yathā syāt iti adhyeyam vyākaraṇam .~(P
30 1 4 | 18 {25/29} na nimiṣanti iti arthaḥ .~(P 4.8) P I.3.14 -
31 1 4 | 16 - 18 {28/29} caturtham iti arthaḥ .~(P 4.8) P I.3.14 -
32 1 4 | vāk naḥ vivṛṇuyāt ātmānam iti adhyeyam vyākaraṇam .~(P
33 1 4 | sārasvatīm iṣṭim nirvapet iti .~(P 4.11) P I.4.19 - 21
34 1 4 | prāyaścittīyāḥ mā bhūma iti adhyeyam vyākaraṇam .~(P
35 1 4 | kṛtam kuryāt na taddhitam iti .~(P 4.12) P I.4.22 - 25
36 1 4 | kākuḥ jihvā sā asmin udyate iti kākudam .~(P 4.13) P I.4.
37 1 4 | satyadevāḥ syāma iti adhyeyam vyākaraṇam .~(P
38 1 5 | 23 {2/8} om iti uktvā vṛttāntaśaḥ śam iti
39 1 5 | iti uktvā vṛttāntaśaḥ śam iti evamādīn śabdān paṭhanti .~(
40 1 5 | anarthakam vyākaraṇam iti .~(P 5) P I.5.5 -11 R I.
41 1 5 | prayojanāni adhyeyam vyākaraṇam iti .~
42 1 6 | apaśabdopadeśaḥ āhosvit ubhayopadeśaḥ iti .~(P 6) P I.5.11 - 22 R
43 1 6 | pañca pañcanakhāḥ bhakṣyāḥ iti ukte gamyate etat : ataḥ
44 1 6 | etat : ataḥ anye abhakṣyāḥ iti .~(P 6) P I.5.11 - 22 R
45 1 6 | abhakṣyaḥ grāmyaśūkaraḥ iti ukte gamyate etat : āraṇyaḥ
46 1 6 | etat : āraṇyaḥ bhakṣyaḥ iti .~(P 6) P I.5.11 - 22 R
47 1 6 | śabdopadeśaḥ kriyate gauḥ iti etasmin upadiṣṭe gamyate
48 1 6 | etat : gāvyādayaḥ apaśabdāḥ iti .~(P 6) P I.5.11 - 22 R
49 1 6 | upadiṣṭeṣu gamyate etat : gauḥ iti eṣaḥ śabdaḥ iti .~(P 6)
50 1 6 | etat : gauḥ iti eṣaḥ śabdaḥ iti .~(P 6) P I.5.11 - 22 R
51 1 6 | I.23 - 24 {19/20} gauḥ iti asya śabdasya gāvīgoṇīgotāgopotalikādayaḥ
52 1 7 | śakuniḥ mṛgaḥ brāhmaṇaḥ iti evamādayaḥ śabdāḥ paṭhitavyāḥ .~(
53 1 7 | I.24 -25 {2/21} na iti āha .~(P 7) P I.5.23 - 6.
54 1 7 | pravacanakālena vyavahārakālena iti .~(P 7) P I.5.23 - 6.7
55 1 8 | 26 {2/6} ubhayam iti āha .~(P 8) P I.6.8 - 11
56 1 8 | bahuvacanam anyatarasyām iti ucyate .~(P 8) P I.6.8 -
57 1 8 | sarūpāṇām ekaśeṣaḥ ekavibhaktau iti ekaśeṣaḥ ārabhyate .~
58 1 9 | nityaḥ vā syāt kāryaḥ vā iti .~(P 9) P I.6.12 -14 R
59 1 9 | api lakṣaṇam pravartyam iti .~
60 1 10 | śabde arthe sambandhe ca iti .~(P 10.1) P I.6.14 - 7.
61 1 10 | siddhā pṛthivī siddham ākāśam iti .~(P 10.1) P I.6.14 - 7.
62 1 10 | siddhaḥ sūpaḥ siddhā yavāgūḥ iti .~(P 10.1) P I.6.14 - 7.
63 1 10 | punaḥ kārye yaḥ siddhaśabdaḥ iti .~(P 10.1) P I.6.14 - 7.
64 1 10 | nityaparyāyavācinaḥ grahaṇam iti .~(P 10.1) P I.6.14 - 7.
65 1 10 | abbhakṣaḥ vāyubhakṣaḥ iti .~(P 10.1) P I.6.14 - 7.
66 1 10 | bhakṣayati vāyum eva bhakṣayati iti gamyate .~(P 10.1) P I.6.
67 1 10 | api siddhaḥ eva na sādhyaḥ iti .~(P 10.1) P I.6.14 - 7.
68 1 10 | atyantasiddhaḥ siddhaḥ iti .~(P 10.1) P I.6.14 - 7.
69 1 10 | dattaḥ , satyabhāmā bhāmā iti .~(P 10.1) P I.6.14 - 7.
70 1 10 | na hi sandehāt alakṣaṇam iti nityaparyāyavācinaḥ grahaṇam
71 1 10 | nityaparyāyavācinaḥ grahaṇam iti vyākhyāsyāmaḥ .~(P 10.1)
72 1 10 | ca siddhārthāḥ yathā syuḥ iti .~(P 10.1) P I.6.14 - 7.
73 1 10 | nityaprahasitaḥ nityaprajalpitaḥ iti .~(P 10.1) P I.6.14 - 7.
74 1 10 | na hi sandehāt alakṣaṇam iti .~(P 10.1) P I.6.14 - 7.
75 1 10 | nityaparyāyavācinam varṇayitum iti .~(P 10.1) P I.6.14 - 7.
76 1 10 | śabde arthe sambandhe ca iti .~(P 10.2) P I.7.8 - 8.1
77 1 10 | I.30 - 32 {2/47} ākṛtim iti āha .~(P 10.2) P I.7.8 -
78 1 10 | śabde arthasambandhe ca iti .~(P 10.2) P I.7.8 - 8.1
79 1 10 | śabde arthe sambandhe ca iti. dravyam hi nityam ākṛtiḥ
80 1 10 | śabde arthe sambandhe ca iti .~(P 10.2) P I.7.8 - 8.1
81 1 10 | nanu ca uktam ākṛtiḥ anityā iti .~(P 10.2) P I.7.8 - 8.1
82 1 10 | na kva cit uparatā iti kṛtvā sarvatra uparatā bhavati .~(
83 1 10 | anutpatti avṛddhi avyayayogi iti tan nityam iti .~(P 10.2)
84 1 10 | avyayayogi iti tan nityam iti .~(P 10.2) P I.7.8 - 8.1
85 1 10 | idam nityam idam anityam iti .~(P 10.2) P I.7.8 - 8.1
86 1 10 | śabde arthe sambandhe ca iti .~(P 10.2) P I.7.8 - 8.1
87 1 10 | śabdaḥ arthaḥ sambandhaḥ ca iti .~(P 10.2) P I.7.8 - 8.1
88 1 10 | kāryam anena kariṣyāmi iti .~(P 10.2) P I.7.8 - 8.1
89 1 10 | 30 - 32 {46/47} prayokṣye iti .~(P 10.2) P I.7.8 - 8.1
90 1 P11 | kim idam dharmaniyamaḥ iti .~(P 11) P I.8.1 - 22 R
91 1 P11 | 8/35} yathā loke vede ca iti prayoktavye yathā laukikavaidikeṣu
92 1 P11 | prayoktavye yathā laukikavaidikeṣu iti prayuñjate .~(P 11) P I.
93 1 P11 | abhakṣyaḥ grāmyaśūkaraḥ iti ucyate .~(P 11) P I.8.1 -
94 1 P11 | 35 {16/35} idam abhakṣyam iti .~(P 11) P I.8.1 - 22 R
95 1 P11 | iyam gamyā iyam agamyā iti .~(P 11) P I.8.1 - 22 R
96 1 P11 | rājanyaḥ āmikṣāvrataḥ vaiśyaḥ iti ucyate .~(P 11) P I.8.1 -
97 1 P11 | bailvaḥ khādiraḥ vā yūpaḥ syāt iti ucyate .~(P 11) P I.8.1 -
98 1 P11 | gharmasya tapasā tapyadhvam iti .~(P 11) P I.8.1 - 22 R
99 1 P11 | kriyamāṇam abhyudayakāri bhavati iti .~(P 11) P I.8.1 - 22 R
100 1 P11 | abhidheyaḥ na apaśabdena iti .~(P 11) P I.8.1 - 22 R
101 1 P11 | kriyamāṇam abhyudayakāri bhavati iti .~
102 1 P12 | yathā ūṣa tera cakra peca iti .~(P 12) P I.8.23 - 10.3
103 1 P12 | santi vai śabdāḥ aprayuktāḥ iti .~(P 12) P I.8.23 - 10.3
104 1 P12 | santi ca aprayuktāḥ ca iti vipratiṣiddham .~(P 12)
105 1 P12 | santi śabdāḥ aprayuktāḥ iti .~(P 12) P I.8.23 - 10.3
106 1 P12 | I.35 - 39 {14/62} santi iti tāvat brūmaḥ yat etān śāstravidaḥ
107 1 P12 | 39 {15/62} aprayuktāḥ iti brūmaḥ yat loke aprayuktāḥ
108 1 P12 | brūmaḥ yat loke aprayuktāḥ iti .~(P 12) P I.8.23 - 10.3
109 1 P12 | śabdānām prayoge sādhuḥ syāt iti .~(P 12) P I.8.23 - 10.3
110 1 P12 | brūmaḥ asmābhiḥ aprayuktāḥ iti .~(P 12) P I.8.23 - 10.3
111 1 P12 | 19/62} loke aprayuktāḥ iti .~(P 12) P I.8.23 - 10.3
112 1 P12 | 22/62} <V>asti aprayuktaḥ iti cet na arthe śabdaprayogāt</
113 1 P12 | 23/62} asti aprayuktaḥ iti cet tat na .~(P 12) P I.
114 1 P12 | R I.35 - 39 {34/62} ūṣa iti etasya śabdasya arthe kva
115 1 P12 | R I.35 - 39 {35/62} tera iti asya arthe kim yūyam tīrṇāḥ .~(
116 1 P12 | I.35 - 39 {36/62} cakra iti asya arthe kim yūyam kṛtavantaḥ .~(
117 1 P12 | R I.35 - 39 {37/62} peca iti asya arthe kim yūyam pakvavantaḥ
118 1 P12 | arthe kim yūyam pakvavantaḥ iti .~(P 12) P I.8.23 - 10.3
119 1 P12 | kevalam ṛṣisampradāyaḥ dharmaḥ iti kṛtvā yājñikāḥ śāstreṇa
120 1 P12 | itihāsaḥ purāṇam vaidyakam iti etāvān śabdasya prayogaviṣayaḥ .~(
121 1 P12 | ananuniśamya santi aprayuktāḥ iti vacanam kevalam sāhasamātram .~(
122 1 P12 | enam āryāḥ bhāṣante śavaḥ iti .~(P 12) P I.8.23 - 10.3
123 1 P12 | naḥ cakra jarasam tanunām iti .~
124 1 P13 | 3/54} <V>jñāne dharmaḥ iti cet tathā adharmaḥ</V> .~(
125 1 P13 | 42 {4/54} jñāne dharmaḥ iti cet tathā adharmaḥ prāpnoti .~(
126 1 P13 | R I.39 -42 {10/54} gauḥ iti asya gāvī goṇī gotā gopotalikā
127 1 P13 | gāvī goṇī gotā gopotalikā iti evamādayaḥ apabhraṃśāḥ .~(
128 1 P13 | te asurāḥ helayaḥ helayaḥ iti kurvantaḥ parābabhūvuḥ iti .~(
129 1 P13 | iti kurvantaḥ parābabhūvuḥ iti .~(P 13) P I.10.4 -11.14
130 1 P13 | tat tulyam vedaśabdena iti .~(P 13) P I.10.4 -11.14
131 1 P13 | saḥ abhyudayena yujyate iti .~(P 13) P I.10.4 -11.14
132 1 P13 | punaḥ astu jñāne eva dharmaḥ iti .~(P 13) P I.10.4 -11.14
133 1 P13 | nanu ca uktam jñāne dharmaḥ iti cet tathā adharmaḥ iti .~(
134 1 P13 | dharmaḥ iti cet tathā adharmaḥ iti .~(P 13) P I.10.4 -11.14
135 1 P13 | tat evam jñāne dharmaḥ iti bruvataḥ arthāt āpannam
136 1 P13 | apaśabdajñānapūrvake śabdajñāne dharmaḥ iti .~(P 13) P I.10.4 -11.14
137 1 P13 | api ucyate ācāre niyamaḥ iti yājñe karmaṇi saḥ niyamaḥ .~(
138 1 P13 | tatrabhavantaḥ yat vā naḥ tat vā naḥ iti proyoktavye yar vā ṇaḥ tar
139 1 P13 | proyoktavye yar vā ṇaḥ tar vā ṇaḥ iti prayuñjate yājñe punaḥ karmaṇi
140 1 P14 | 47 {1/59} atha vyākaraṇam iti asya śabdasya kaḥ padārthaḥ .~(
141 1 P14 | upapadyate vyākaraṇasya sūtram iti .~(P 14) P I.11.14 - 12.
142 1 P14 | vyākaraṇāt śabdān pratipadyāmahe iti .~(P 14) P I.11.14 - 12.
143 1 P14 | vyākhyanam vṛddhiḥ āt aic iti .~(P 14) P I.11.14 - 12.
144 1 P14 | pratyudāharaṇam vākyādhyāhāraḥ iti etat samuditam vyākhyānam
145 1 P14 | upapadyate vyākriyate anena iti vyākaraṇam .~(P 14) P I.
146 1 P14 | bhavaḥ yogaḥ vaiyākaraṇaḥ iti .~(P 14) P I.11.14 - 12.
147 1 P14 | āpiśalam , kāśakṛtsnam iti .~(P 14) P I.11.14 - 12.
148 1 P14 | proktādayaḥ ca taddhitāḥ iti na proktādayaḥ ca taddhitāḥ
149 1 P14 | proktādayaḥ ca taddhitāḥ iti eva bhave api taddhitaḥ
150 1 P14 | ācāryeṇa dṛṣṭam bhave taddhitaḥ iti tat paṭhitam .~(P 14) P
151 1 P14 | proktādayaḥ ca taddhitāḥ iti tat api paṭhitam .~(P 14)
152 1 P14 | ucyate śabde lyuḍarthaḥ iti .~(P 14) P I.11.14 - 12.
153 1 P14 | kārakeṣu kṛtyalyuṭaḥ bahulam iti .~(P 14) P I.11.14 - 12.
154 1 P14 | praskandanam prapatanam iti .~(P 14) P I.11.14 - 12.
155 1 P14 | 47 {39/59} tat yathā gauḥ iti ukte sarve sandehāḥ nivartante
156 1 P14 | nivartante na aśvaḥ na gardabhaḥ iti .~(P 14) P I.11.14 - 12.
157 1 P14 | proktādayaḥ ca taddhitāḥ iti .~(P 14) P I.11.14 - 12.
158 1 P14 | adhīyānaḥ iṣyate vaiyākaraṇaḥ iti .~(P 14) P I.11.14 - 12.
159 1 P14 | śuklaḥ , nīlaḥ , kṛṣṇaḥ iti .~(P 14) P I.11.14 - 12.
160 1 P14 | ṣaṣṭhyarthaḥ anupapannaḥ iti .~(P 14) P I.11.14 - 12.
161 1 P14 | ucyate śabdāpratipattiḥ iti na hi sūtrataḥ eva śabdān
162 1 P14 | kim tarhi vyākhyānataḥ ca iti parihṛtam etat tat eva sūtram
163 1 P14 | vigṛhītam vyākhyānam bhavati iti .~(P 14) P I.11.14 - 12.
164 1 P14 | vyākhyānam vṛddhiḥ āt aic iti kim tarhi udāharaṇam pratyudāharaṇam
165 1 P14 | pratyudāharaṇam vākyādhyāhāraḥ iti etat samuditam vyākhyānam
166 1 P14 | samuditam vyākhyānam bhavati iti .~(P 14) P I.11.14 - 12.
167 1 P15 | idam vṛttisamavayārthaḥ iti .~(P 15) P I.13.1 - 14.22
168 1 P15 | āha : upadiṣṭāḥ ime varṇāḥ iti .~(P 15) P I.13.1 - 14.22
169 1 P15 | 80} anubandhān āsaṅkṣyāmi iti .~(P 15) P I.13.1 - 14.22
170 1 P15 | 80} iṣṭān varṇān bhotsye iti .~(P 15) P I.13.1 - 14.22
171 1 P15 | V>iṣṭabuddhyarthaḥ ca iti cet udāttānudāttasvaritānunāsikdīrghaplutānām
172 1 P15 | V>. iṣṭabuddhyarthaḥ ca iti cet udāttānudāttasvaritānunāsikdīrghaplutānām
173 1 P15 | V>ākṛtyupadeśāt siddham iti cet saṃvṛtādīnām pratiṣedhaḥ</
174 1 P15 | 80} ākṛtyupadeśāt siddham iti cet saṃvṛtādīnām pratiṣedhaḥ
175 1 P15 | upagītaḥ kṣviṇṇaḥ romaśaḥ iti .~(P 15) P I.13.1 - 14.22
176 1 P15 | vikīrṇam etāḥ svaradoṣabhāvanāḥ iti .~(P 15) P I.13.1 - 14.22
177 1 P15 | samudāyānām sādhutvam yathā syāt iti .~(P 15) P I.13.1 - 14.22
178 1 P15 | uktam ākṛtyupadeśāt siddham iti cet saṃvṛtādīnām pratiṣedhaḥ
179 1 P15 | saṃvṛtādīnām pratiṣedhaḥ iti .parihṛtam etat gargādibidādipāṭhāt
180 1 P15 | samudāyānām sādhutvam yathā syāt iti .~(P 15) P I.13.1 - 14.22
181 1 P15 | I.47 -53 {57/80} labhyam iti āha .~(P 15) P I.13.1 -
182 1 P15 | siktāḥ pitaraḥ ca prīṇitāḥ iti .~(P 15) P I.13.1 - 14.22
183 1 P15 | dhāvati , alambusānām yātā iti .~(P 15) P I.13.1 - 14.22
184 1 P15 | ime saṃvṛtādayaḥ śrūyeran iti .~(P 15) P I.13.1 - 14.22
185 1 P15 | 53 {77/80} śaśaḥ ṣaṣaḥ iti mā bhūt .~(P 15) P I.13.
186 1 P15 | 78/80} palāśaḥ palāṣaḥ iti mā bhūt .~(P 15) P I.13.
187 1 P15 | 79/80} mañcakaḥ mañjakaḥ iti mā bhūt .~(P 15) P I.13.
188 1 SS1 | kim ucyate vivārabhedāt iti na punaḥ kālabhedād api .~(;
189 1 SS1 | tulyāsyaprayatnam savarṇam iti atra āsyagrahaṇasya prayojanam
190 1 SS1 | savarṇasañjñakāḥ bhavanti iti .~(;SS 1.1) P I.15.2 - 16.
191 1 SS1 | 60 {17/74} yat ayam a* a iti akārasya vivṛtasya saṃvṛtatāpratyāpattim
192 1 SS1 | 74} atikhaṭvaḥ , atimālaḥ iti atra āntaryataḥ vivṛtasya
193 1 SS1 | 60 {22/74} saṃvṛtaḥ syāt iti evamarthā pratyāpattiḥ .~(;
194 1 SS1 | prayojanam anvākhyāyate iti .~(;SS 1.1) P I.15.2 - 16.
195 1 SS1 | vā vivṛtopadeśaḥ codyeta iti .~(;SS 1.1) P I.15.2 - 16.
196 1 SS1 | upadiśyamānasya vivṛtopadeśaḥ codyate iti .~(;SS 1.1) P I.15.2 - 16.
197 1 SS1 | prayojanam anvākhyāyate iti. <V>tasya vivṛtopadeśāt
198 1 SS1 | dhātvādisthasya grahaṇam iti yat ayam akaḥ savarṇe dīrghaḥ
199 1 SS1 | ayam akaḥ savarṇe dīrghaḥ iti pratyāhāre akaḥ grahaṇam
200 1 SS1 | khaṭvāḍhakam mālāḍhakam iti .~(;SS 1.1) P I.15.2 - 16.
201 1 SS1 | dhātvādisthaḥ ca vivṛtaḥ iti .~(;SS 1.1) P I.15.2 - 16.
202 1 SS1 | dīrghaplutau saṃvṛtau mā bhūtām iti .~(;SS 1.1) P I.15.2 - 16.
203 1 SS1 | 74} vṛkṣābhyām devadattā iti .~(;SS 1.1) P I.15.2 - 16.
204 1 SS1 | yal;m lokam tal;m lokam iti .~(;SS 1.1) P I.15.2 - 16.
205 1 SS1 | syātām īkāraḥ ūkāraḥ vā iti .~(;SS 1.1) P I.15.2 - 16.
206 1 SS1 | vakṣyati sthāne antaratamaḥ iti atra sthāne iti vartamāne
207 1 SS1 | antaratamaḥ iti atra sthāne iti vartamāne punaḥ sthānegrahaṇasya
208 1 SS1 | 3/109} asya cvau yasya īti ca .~(;SS 1.2) P I.16.19 -
209 1 SS1 | aṇ , ātaḥ anupasarge kaḥ iti ke api ṇitkṛtam prāpnoti .~(;
210 1 SS1 | 69 {17/109} kiriṇā giriṇā iti atra ekājlakṣaṇam antodāttatvam
211 1 SS1 | ca ghaṭena tarati ghaṭika iti dvyajlakṣaṇaḥ ṭhan na prāpnoti .~(;
212 1 SS1 | karmaṇi aṇ ātaḥ anupasarge kaḥ iti tena jñāyate nānubandhasaṅkaraḥ
213 1 SS1 | nānubandhasaṅkaraḥ asti iti .~(;SS 1.2) P I.16.19 -
214 1 SS1 | dīvyataḥ aṇ , śivādibhyaḥ aṇ iti tena jñāyate na anubandhasaṅkaraḥ
215 1 SS1 | na anubandhasaṅkaraḥ asti iti .~(;SS 1.2) P I.16.19 -
216 1 SS1 | nānāliṅgakāraṇāt siddham iti eva .~(;SS 1.2) P I.16.19 -
217 1 SS1 | itsañjñāprakḷptyartham etat syāt iti .~(;SS 1.2) P I.16.19 -
218 1 SS1 | bhava , iha śikhī bhava iti .~(;SS 1.2) P I.16.19 -
219 1 SS1 | ekājanekājgrahaṇeṣu ca anupapattiḥ iti .~(;SS 1.2) P I.16.19 -
220 1 SS1 | saptadaśa sāmidhenyaḥ bhavanti iti triḥ prathamam anvāha triḥ
221 1 SS1 | prathamam anvāha triḥ uttamam iti āvṛttitaḥ saptadaśatvam
222 1 SS1 | iha tu khalu kiriṇā giriṇā iti ekājlakṣaṇam antodāttatvam
223 1 SS1 | ca upacārāḥ prāpnuvanti iti .~(;SS 1.2) P I.16.19 -
224 1 SS1 | manyāmahe ānyabhāvyam akārasya iti .~(;SS 1.2) P I.16.19 -
225 1 SS1 | aśvaḥ , arkaḥ , arthaḥ iti .~(;SS 1.2) P I.16.19 -
226 1 SS1 | dṛśyante evam ayam akāraḥ da iti atra dṛṣṭaḥ ṇḍa iti atra
227 1 SS1 | akāraḥ da iti atra dṛṣṭaḥ ṇḍa iti atra dṛśyate .~(;SS 1.2)
228 1 SS1 | 81/109} yadi ca ayam da iti atra dṛṣṭaḥ ṇḍa iti atra
229 1 SS1 | ayam da iti atra dṛṣṭaḥ ṇḍa iti atra dṛśyeta na ayam kūṭasthaḥ
230 1 SS1 | ākṛtigrahaṇena atiprasaktam iti .~(;SS 1.2) P I.16.19 -
231 1 SS1 | savarṇagrahaṇena atiprasaktam iti kṛtvā taparāḥ kriyeran .~(;
232 1 SS1 | ākṛtigrahaṇāt ananyatvāt ca iti .~(;SS 1.2) P I.16.19 -
233 1 SS1 | 109} ākṛtigrahaṇāt siddham iti eva .~(;SS 1.2) P I.16.19 -
234 1 SS1 | asti : aṇ savarṇān gṛhṇāti iti .~(;SS 1.2) P I.16.19 -
235 1 SS1 | rūpasāmānyāt tat eva idam iti bhavati .~(;SS 1.2) P I.
236 1 SS2 | kayā cit brāhmaṇyā ṛtakaḥ iti prayoktavye ḷtakaḥ iti prayuktam .~(;
237 1 SS2 | ṛtakaḥ iti prayoktavye ḷtakaḥ iti prayuktam .~(;SS 2) P I.
238 1 SS2 | anukaraṇam : brāhmaṇī ḷtakaḥ iti āha .~(;SS 2) P I.19.10 -
239 1 SS2 | 79 {21/115} kumārī ḷtakaḥ iti āha iti .~(;SS 2) P I.19.
240 1 SS2 | 115} kumārī ḷtakaḥ iti āha iti .~(;SS 2) P I.19.10 - 21.
241 1 SS2 | ṛtakaḥ eva asau na ḷtakaḥ iti .~(;SS 2) P I.19.10 - 21.
242 1 SS2 | jātiśabdāḥ guṇaśabdāḥ kriyāśabdāḥ iti .~(;SS 2) P I.19.10 - 21.
243 1 SS2 | 115} santi yadṛcchāśabdāḥ iti kṛtvā prayojanam uktam .~(;
244 1 SS2 | 70 - 79 {44/115} na santi iti parihāraḥ .~(;SS 2) P I.
245 1 SS2 | yajate yaḥ evam asau adhīte iti tasya anukurvan dadyāt ca
246 1 SS2 | viśvasṛjaḥ sattrāṇi adhyāsate iti teṣām anukurvan tadvat sattrāṇi
247 1 SS2 | yaḥ evam asau kaṇḍūyati iti tasya anukurvan hikket ca
248 1 SS2 | hanti evam asau surām pibati iti tasya anukurvan brāhmaṇam
249 1 SS2 | hanti evam asau surām pibati iti tasya anukurvan snātānuliptaḥ
250 1 SS2 | asau apaśabdam prayuṅkte iti tasya anukurvan apaśabdam
251 1 SS2 | śabdaḥ apaśabdaḥ bhavati iti apaśabdaḥ iti eva tasya
252 1 SS2 | apaśabdaḥ bhavati iti apaśabdaḥ iti eva tasya apaśabdaḥ syāt .~(;
253 1 SS2 | 115} madhu ḷkāram adhīte iti .~(;SS 2) P I.19.10 - 21.
254 1 SS2 | prakṛtivat anukaraṇam bhavati iti .~(;SS 2) P I.19.10 - 21.
255 1 SS2 | 79 {81/115} dviḥ pacantu iti āha .~(;SS 2) P I.19.10 -
256 1 SS2 | 79 {82/115} tiṅ atiṅaḥ iti nighātaḥ yathā syāt .~(;
257 1 SS2 | I.70 - 79 {83/115} agnī iti āha .~(;SS 2) P I.19.10 -
258 1 SS2 | īdūdet dvivacanam pragṛhyam iti pragṛhyasañjñā yathā syāt .~(;
259 1 SS2 | prakṛtivat anukaraṇam bhavati iti ucyate apaśabdaḥ eva asau
260 1 SS2 | asau bhavati kumārīḷtakaḥ iti āha .~(;SS 2) P I.19.10 -
261 1 SS2 | 86/115} brahmaṇī ḷtakaḥ iti āha .~(;SS 2) P I.19.10 -
262 1 SS2 | ekadeśavikṛtam ananyavat bhavati iti plutyādayaḥ bhaviṣyanti .~(;
263 1 SS2 | ekadeśavikṛtam ananyavat bhavati iti ucyate rājñaḥ ka ca rājakīyam
264 1 SS2 | ca rājakīyam allopaḥ anaḥ iti lopaḥ prāpnoti .~(;SS 2)
265 1 SS2 | ananyavat ṣaṣṭhīnirdiṣṭasya iti vakṣyāmi .~(;SS 2) P I.19.
266 1 SS2 | yadi ṣaṣṭhīnirdiṣṭasya iti ucyate kḷptaśikha iti plutaḥ
267 1 SS2 | ṣaṣṭhīnirdiṣṭasya iti ucyate kḷptaśikha iti plutaḥ na prāpnoti .~(;SS
268 1 SS2 | kṛpa uḥ raḥ laḥ kṛpo ro laḥ iti .~(;SS 2) P I.19.10 - 21.
269 1 SS2 | ca rājakīyam allopaḥ anaḥ iti lopaḥ prāpnoti iti .~(;SS
270 1 SS2 | anaḥ iti lopaḥ prāpnoti iti .~(;SS 2) P I.19.10 - 21.
271 1 SS2 | anakārāntapratiṣedhārtham iti .~(;SS 2) P I.19.10 - 21.
272 1 SS2 | allopaḥ anaḥ nakārāntasya iti .~(;SS 2) P I.19.10 - 21.
273 1 SS2 | 115} iha tarhi kḷptaśikha iti anṛtaḥ iti pratiṣedhaḥ prāpnoti .~(;
274 1 SS2 | tarhi kḷptaśikha iti anṛtaḥ iti pratiṣedhaḥ prāpnoti .~(;
275 1 SS2 | 111/115} guroḥ aravataḥ iti vakṣyāmi .~(;SS 2) P I.19.
276 1 SS2 | 112/115} yadi aravataḥ iti ucyate hotṛ-ṛkāra , hotṛṛṛkāra ,
277 1 SS2 | guroḥ aravataḥ hrasvasya iti vakṣyāmi .~(;SS 2) P I.19.
278 1 SS3 | 84 {4/80} ait , aut , c iti .~(;SS 3 - 4.1) P I.22.2 -
279 1 SS3 | ataparāṇi vā yathānyāsam iti .~(;SS 3 - 4.1) P I.22.2 -
280 1 SS3 | 11/80} gotrāta nautrāta iti atra anaci ca iti acaḥ uttarasya
281 1 SS3 | nautrāta iti atra anaci ca iti acaḥ uttarasya yaraḥ dve
282 1 SS3 | uttarasya yaraḥ dve bhavataḥ iti dvirvacanam na prāpnoti .~(;
283 1 SS3 | aitikayana udaṅ aupagava iti aci iti ṅamuṭ na prāpnoti .~(;
284 1 SS3 | aitikayana udaṅ aupagava iti aci iti ṅamuṭ na prāpnoti .~(;SS
285 1 SS3 | ūkalaḥ ac hrasvadīrghaplutaḥ iti plutasañjñā na prāpnoti .~(;
286 1 SS3 | ataparāṇi ecaḥ ik hrasvādeśe iti vaktavyam .~(;SS 3 - 4.1)
287 1 SS3 | ardhaḥ okāraḥ vā mā bhūt iti .~(;SS 3 - 4.1) P I.22.2 -
288 1 SS3 | mā kadā cit avarṇam bhūt iti .~(;SS 3 - 4.1) P I.22.2 -
289 1 SS3 | aicoḥ ca uttarabhūyastvāt iti .~(;SS 3 - 4.1) P I.22.2 -
290 1 SS3 | siddham eṅaḥ sasthānatvāt iti .~(;SS 3 - 4.1) P I.22.2 -
291 1 SS3 | te enyat yajatam te enyat iti .~(;SS 3 - 4.1) P I.22.2 -
292 1 SS3 | 80} vṛddhiḥ eci dīrghaḥ iti .~(;SS 3 - 4.1) P I.22.2 -
293 1 SS3 | trimātracaturmātrāḥ ādeśāḥ mā bhūvan iti. khaṭvā , indraḥ khaṭvendraḥ ,
294 1 SS3 | yaḥ saḥ ekaḥ pūrvaparayoḥ iti evam nirdiṣṭaḥ iti .~(;SS
295 1 SS3 | pūrvaparayoḥ iti evam nirdiṣṭaḥ iti .~(;SS 3 - 4.1) P I.22.2 -
296 1 SS3 | paśum , viddham , pacanti iti .~(;SS 3 - 4.1) P I.22.2 -
297 1 SS3 | 49/80} iha tāvat paśum iti ami ekaḥ iti iyatā siddham .~(;
298 1 SS3 | tāvat paśum iti ami ekaḥ iti iyatā siddham .~(;SS 3 -
299 1 SS3 | tathājātīyakaḥ ubhayoḥ yathā syāt iti .~(;SS 3 - 4.1) P I.22.2 -
300 1 SS3 | 79 - 84 {51/80} viddham iti pūrvaḥ iti eva anuvartate .~(;
301 1 SS3 | 51/80} viddham iti pūrvaḥ iti eva anuvartate .~(;SS 3 -
302 1 SS3 | samprasāraṇasya dīrghaḥ bhavati iti yat ayam halaḥ uttarasya
303 1 SS3 | 79 - 84 {53/80} pacanti iti ataḥ guṇe paraḥ iti iyatā
304 1 SS3 | pacanti iti ataḥ guṇe paraḥ iti iyatā siddham .~(;SS 3 -
305 1 SS3 | tathājātīyakam ubhayoḥ yathā syāt iti .~(;SS 3 - 4.1) P I.22.2 -
306 1 SS3 | tarhi khaṭvarśyaḥ mālarśyaḥ iti dīrghavacanāt akāraḥ na
307 1 SS3 | na doṣaḥ tatra kartavyam iti .~(;SS 3 - 4.1) P I.22.2 -
308 1 SS3 | 80} at eṅ guṇaḥ dīrghaḥ iti .~(;SS 3 - 4.1) P I.22.2 -
309 1 SS3 | 23 R I.79 - 84 {70/80} na iti āha .~(;SS 3 - 4.1) P I.
310 1 SS3 | 80} tāt api paraḥ taparaḥ iti .~(;SS 3 - 4.1) P I.22.2 -
311 1 SS3 | api paraḥ taparaḥ ṛṛdoḥ ap iti iha eva syāt : yavaḥ stavaḥ .~(;
312 1 SS3 | 84 {73/80} lavaḥ pavaḥ iti atra na syāt .~(;SS 3 -
313 1 SS3 | avayavagrahaṇena grahaṇam syāt vā na vā iti .~(;SS 3 - 4.2) P I.23.24 -
314 1 SS3 | avayavagrahaṇena grahaṇam syāt vā na vā iti jāyate vicāraṇā .~(;SS 3 -
315 1 SS3 | varṇaikadeśāḥ varṇagrahaṇena iti cet sandhyakṣare samānākṣarāśrayaḥ
316 1 SS3 | 138} akaḥ savarṇe dīrghaḥ iti dīrghatvam prāpnoti .~(;
317 1 SS3 | hrasvasya piti kṛti tuk bhavati iti tuk prāpnoti .~(;SS 3 -
318 1 SS3 | hrasvāśrayaḥ vidhiḥ bhavati iti yat ayam dīrghāt che tukam
319 1 SS3 | 93 {24/138} padāntāt vā iti vibhāṣām vakṣyāmi iti .~(;
320 1 SS3 | vā iti vibhāṣām vakṣyāmi iti .~(;SS 3 - 4.2) P I.23.24 -
321 1 SS3 | itarathā hi dīrghāt padāntāt vā iti eva brūyāt .~(;SS 3 - 4.
322 1 SS3 | mālābhiḥ , ataḥ bihsaḥ ais , iti aisbhāvaḥ prāpnoti .~(;SS
323 1 SS3 | ataḥ lopaḥ ārdhadhātuke iti akāralopaḥ prāpnoti .~(;
324 1 SS3 | sarvasya lopaḥ mā bhūt iti .~(;SS 3 - 4.2) P I.23.24 -
325 1 SS3 | nākārasthasya akārasya lopaḥ bhavati iti yat ayam ātaḥ anupasarge
326 1 SS3 | ayam ātaḥ anupasarge kaḥ iti kakāram anubandham karoti .~(;
327 1 SS3 | kitkaraṇe etat prayojanam kiti iti ākārlopaḥ yathā syāt iti .~(;
328 1 SS3 | iti ākārlopaḥ yathā syāt iti .~(;SS 3 - 4.2) P I.23.24 -
329 1 SS3 | syāt: godaḥ , kambaladaḥ iti .~(;SS 3 - 4.2) P I.23.24 -
330 1 SS3 | nākārasthasya akārasya lopaḥ bhavati iti .~(;SS 3 - 4.2) P I.23.24 -
331 1 SS3 | tundaśokayoḥ parimṛjāpanudoḥ iti .~(;SS 3 - 4.2) P I.23.24 -
332 1 SS3 | 138} yat tarhi gāpoḥ ṭhak iti ananyārtham kakāram anubandham
333 1 SS3 | ekavarṇavat ca dīrghaḥ bhavati iti vaktavyam .~(;SS 3 - 4.2)
334 1 SS3 | 93 {50/138} vācā tarati iti dvyajlakṣaṇaḥ ṭhan mā bhūt
335 1 SS3 | dvyajlakṣaṇaḥ ṭhan mā bhūt iti .~(;SS 3 - 4.2) P I.23.24 -
336 1 SS3 | nimittam saṃyogotpāttau iti dvyajlakṣaṇaḥ yat mā bhūt
337 1 SS3 | dvyajlakṣaṇaḥ yat mā bhūt iti .~(;SS 3 - 4.2) P I.23.24 -
338 1 SS3 | dvyajlakṣaṇaḥ vidhiḥ na bhavati iti .~(;SS 3 - 4.2) P I.23.24 -
339 1 SS3 | saptadaśa sāmidhenyaḥ bhavanti iti na saptadaśāratnimātram
340 1 SS3 | aśvatthīḥ samidhaḥ abhyādadhīta iti na saptadaśaprādeśamātram
341 1 SS3 | māṃsam na vikretavyam iti .~(;SS 3 - 4.2) P I.23.24 -
342 1 SS3 | spṛṣṭvā śaucam kartavyam iti , vyapavṛktam spṛṣṭvā niyogataḥ
343 1 SS3 | nuṭ dvihalaḥ , ṛkāre ca iti vaktavyam iha api yathā
344 1 SS3 | syāt : ānṛdhatuḥ , ānṛdhuḥ iti .~(;SS 3 - 4.2) P I.23.24 -
345 1 SS3 | punaḥ gṛhyante dvihalaḥ iti eva tasya siddham .~(;SS
346 1 SS3 | 138} tasmāt nuṭ bhavati iti eva .~(;SS 3 - 4.2) P I.
347 1 SS3 | na kriyate āṭatuḥ , āṭuḥ iti atra api prāpnoti .~(;SS
348 1 SS3 | na anyasya avarṇopadhasya iti .~(;SS 3 - 4.2) P I.23.24 -
349 1 SS3 | kṛpaḥ raḥ laḥ , ṛkārasya ca iti vaktavyam iha api yathā
350 1 SS3 | syāt : kḷptaḥ , kḷptavān iti .~(;SS 3 - 4.2) P I.23.24 -
351 1 SS3 | yasya punaḥ gṛhyante raḥ iti eva tasya siddham .~(;SS
352 1 SS3 | raḥ , laḥ kṛpo ro laḥ iti .~(;SS 3 - 4.2) P I.23.24 -
353 1 SS3 | raśruteḥ laśrutiḥ bhavati iti .~(;SS 3 - 4.2) P I.23.24 -
354 1 SS3 | ṇaḥ samānapade , ṛkārāt ca iti vaktayvam iha api yathā
355 1 SS3 | syāt : mātṛṛṇām , pitṛṛṇām iti .~(;SS 3 - 4.2) P I.23.24 -
356 1 SS3 | punaḥ gṛhyante raṣābhyām iti eva tasya siddham .~(;SS
357 1 SS3 | 93 {96/138} aḍvyavāye iti eva siddham .~(;SS 3 - 4.
358 1 SS3 | raṣābhyām naḥ ṇaḥ bhavati iti .~(;SS 3 - 4.2) P I.23.24 -
359 1 SS3 | 138} tataḥ aṭkupvāṅnumbhiḥ iti .~(;SS 3 - 4.2) P I.23.24 -
360 1 SS3 | ākṣarasamamnāyikaiḥ vyavāye na anyaiḥ iti .~(;SS 3 - 4.2) P I.23.24 -
361 1 SS3 | bhavati ṛkārāt naḥ ṇatvam iti yat ayam kṣubhādiṣu nṛnamanaśabdam
362 1 SS3 | uktam vṛddhyartham etat syāt iti .~(;SS 3 - 4.2) P I.23.24 -
363 1 SS3 | I.84 - 93 {122/138} ṛtaḥ iti eva .~(;SS 3 - 4.2) P I.
364 1 SS3 | punaḥ gṛhyante guroḥ ṭeḥ iti eva plutyā tasya siddham .~(;
365 1 SS3 | kukkuṭaḥ , pippalaḥ , pittam iti .~(;SS 3 - 4.2) P I.23.24 -
366 1 SS3 | asti aṇ savarṇān gṛhṇāti iti iha tu katham say;myantā
367 1 SS3 | yal;m lokam tal;m lokam iti yatra etat asti aṇ savarṇān
368 1 SS3 | asti aṇ savarṇān gṛhṇāti iti .~(;SS 3 - 4.2) P I.23.24 -
369 1 SS5 | 93 - 94 {8/30} hakāre ca iti vaktavyam iha api yathā
370 1 SS5 | 93 - 94 {11/30} hakāre ca iti vaktavyam iha api yathā
371 1 SS5 | hasati , brāhmaṇaḥ hasati iti .~(;SS 5.1) P. I.27.2 -
372 1 SS5 | ralaḥ vyupadhāt halādeḥ iti kittvam na prāpnoti .~(;
373 1 SS5 | śalaḥ igupadhāt aniṭaḥ ksaḥ iti ksaḥ na prāpnoti .~(;SS
374 1 SS5 | 94 {28/30} jhalaḥ jhali iti iha na syāt : adāgdhām adāgdham .~(;
375 1 SS5 | upadiśyeta ha ra ya vaṭ iti paraḥ eva vā yathānyāsam
376 1 SS5 | paraḥ eva vā yathānyāsam iti .~(;SS 5.2) P I.27.21 -
377 1 SS5 | svaḥ nayati , prātaḥ nayati iti yaraḥ anunāsike anunāsikaḥ
378 1 SS5 | anunāsike anunāsikaḥ vā iti anunāsikaḥ prāpnoti .~(;
379 1 SS5 | bhadrahradaḥ , madrahradaḥ iti yaraḥ iti dvirvacanam prāpnoti .~(;
380 1 SS5 | madrahradaḥ iti yaraḥ iti dvirvacanam prāpnoti .~(;
381 1 SS5 | 8/36} anusvārasya yayi iti parasavarṇaḥ prāpnoti .~(;
382 1 SS5 | 13/36} ralaḥ vyupadhāt iti kittvam prāpnoti .~(;SS
383 1 SS5 | vijñāyate ralaḥ vyupadhāt iti .~(;SS 5.2) P I.27.21 -
384 1 SS5 | 17/36} ralaḥ avvyupadhāt iti .~(;SS 5.2) P I.27.21 -
385 1 SS5 | 36} kim idam avvyupadhāt iti .~(;SS 5.2) P I.27.21 -
386 1 SS5 | avakārāntāt vyuvpadhāt avvyupadhāt iti .~(;SS 5.2) P I.27.21 -
387 1 SS5 | R I.95 - 97 {23/36} vali iti lopaḥ na prāpnoti .~(;SS
388 1 SS5 | 26/36} lopaḥ vyoḥ vali iti rephe ca vali ca iti .~(;
389 1 SS5 | vali iti rephe ca vali ca iti .~(;SS 5.2) P I.27.21 -
390 1 SS5 | anunāsikadvirvacanaparasavarṇapratiṣedhaḥ iti .~(;SS 5.2) P I.27.21 -
391 1 SS5 | māṭharakauṇḍinyau pariveviṣṭām iti. na idānīm tau bhuñjāte .~(;
392 1 SS5 | uraḥkeṇa , uraḥpeṇa : aḍvyavāye iti ṇatvam siddham bhavati .~(;
393 1 SS5 | jaśtve kṛte ubjitā ubjitum iti etat rūpam yathā syāt .~(;
394 1 SS5 | upadhmānīyopadhaḥ paṭhyate ubjijiṣati iti upadhmānīyādeḥ eva dvirvacanam
395 1 SS5 | punaḥ nandrāḥ saṃyogādayaḥ iti pratiṣedhasḥ siddhaḥ bhavati .~(;
396 1 SS5 | rūpasiddhiḥ : ubjitā ubjitum iti .~(;SS 5.3) P I.28.16 -
397 1 SS5 | idam asti stoḥ ścunā ścuḥ iti .~(;SS 5.3) P I.28.16 -
398 1 SS5 | ścunā sannipāte bhaḥ bhavati iti .~(;SS 5.3) P I.28.16 -
399 1 SS5 | bhujanyubjau paṇyupatapayoḥ iti .~(;SS 5.3) P I.28.16 -
400 1 SS5 | prāpnoti abhyudgaḥ , samudgaḥ iti .~(;SS 5.3) P I.28.16 -
401 1 SS5 | 74} samudgataḥ samudgaḥ iti .~(;SS 5.3) P I.28.16 -
402 1 SS5 | 101 {39/74} śarvyavāye iti ṣatvam siddham bhavati .~(;
403 1 SS5 | numvisarjanīyaśarvyavāye api iti visarjanīyagrahaṇam na kartavyam
404 1 SS5 | anusvāre kṛte śarvyavāye iti eva siddham .~(;SS 5.3)
405 1 SS5 | syāt iha mā bhūt : puṃsu iti .~(;SS 5.3) P I.28.16 -
406 1 SS5 | halaḥ anantarāḥ saṃyogaḥ iti saṃyogasañjñā saṃyoge guru
407 1 SS5 | saṃyogasañjñā saṃyoge guru iti gurusañjñā guroḥ iti plutaḥ
408 1 SS5 | guru iti gurusañjñā guroḥ iti plutaḥ bhavati .~(;SS 5.
409 1 SS5 | idudupadhasya ca apratyayasya iti ṣatvam siddham bhavati .~(;
410 1 SS5 | sakārasya yaḥ visarjanīyaḥ iti .~(;SS 5.3) P I.28.16 -
411 1 SS5 | uttarasya visarjanīyasya iti .~(;SS 5.3) P I.28.16 -
412 1 SS5 | antyasya vidhayaḥ bhavanti iti alaḥ antyasya satvam siddham
413 1 SS5 | nirdiśyamānasya ādeśāḥ bhavanti iti visarjanīyasya eva bhaviṣyati .~(;
414 1 SS5 | uttarasya yaraḥ dve bhavataḥ iti dvirvacanam siddham bhavati .~(;
415 1 SS5 | bhavati uraḥkeṇa , uraḥpeṇa iti aḍvyavāye api iti ṇatvam
416 1 SS5 | uraḥpeṇa iti aḍvyavāye api iti ṇatvam evam iha api sthānivadbhāvāt
417 1 SS5 | vyūḍhoraskena mahoraskena iti .~(;SS 5.3) P I.28.16 -
418 1 SS5 | 74/74} tatra analvidhau iti pratiṣedhaḥ siddhaḥ bhavati .~(;
419 1 SS5 | eti , adhyeti , adhīte iti .~(;SS 5.4) P I.30.1 - 32.
420 1 SS5 | manyāmahe arthavantaḥ varṇāḥ iti .~(;SS 5.4) P I.30.1 - 32.
421 1 SS5 | manyāmahe arthavantaḥ varṇāḥ iti .~(;SS 5.4) P I.30.1 - 32.
422 1 SS5 | 101} kūpaḥ , sūpaḥ , yūpaḥ iti .~(;SS 5.4) P I.30.1 - 32.
423 1 SS5 | 101 - 106 {13/101} kūpaḥ iti sakakāreṇa kaḥ cit arthaḥ
424 1 SS5 | 101 - 106 {14/101} sūpaḥ iti kakārāpāye sakāropajane
425 1 SS5 | 101 - 106 {15/101} yūpaḥ iti kakārasakārāpāye yakāropajane
426 1 SS5 | yūpārthaḥ saḥ yakārasya iti .~(;SS 5.4) P I.30.1 - 32.
427 1 SS5 | manyāmahe arthavantaḥ varṇāḥ iti .~(;SS 5.4) P I.30.1 - 32.
428 1 SS5 | 101 - 106 {22/101} vṛkṣaḥ iti sakakāreṇa kaḥ cit arthaḥ
429 1 SS5 | 101 - 106 {23/101} ṛkṣaḥ iti vakārāpāye saḥ arthaḥ na
430 1 SS5 | 106 {24/101} kāṇḍīraḥ iti sakakāreṇa kaḥ cit arthaḥ
431 1 SS5 | 101 - 106 {25/101} āṇḍīraḥ iti kakārāpāye saḥ arthaḥ na
432 1 SS5 | tarhi ucyate anarthagateḥ iti .~(;SS 5.4) P I.30.1 - 32.
433 1 SS5 | kim idam atadarthagateḥ iti .~(;SS 5.4) P I.30.1 - 32.
434 1 SS5 | 34/101} atadarthagateḥ iti .~(;SS 5.4) P I.30.1 - 32.
435 1 SS5 | 38/101} atadarthagateḥ iti .~(;SS 5.4) P I.30.1 - 32.
436 1 SS5 | manyāmahe arthavantaḥ varṇāḥ iti .~(;SS 5.4) P I.30.1 - 32.
437 1 SS5 | 101} arthavat prātipadikam iti prātipadikasañjñā prātipadikāt
438 1 SS5 | prātipadikasañjñā prātipadikāt iti svādyutpattiḥ subantam padam
439 1 SS5 | svādyutpattiḥ subantam padam iti padasañjñā .~(;SS 5.4) P
440 1 SS5 | 101 - 106 {57/101} padasya iti nalopādīni prāpnuvanti .~(;
441 1 SS5 | 58/101} dhanam , vanam iti .~(;SS 5.4) P I.30.1 - 32.
442 1 SS5 | 101} kim idam prativarṇam iti .~(;SS 5.4) P I.30.1 - 32.
443 1 SS5 | manyāmahe anarthakāḥ varṇāḥ iti .~(;SS 5.4) P I.30.1 - 32.
444 1 SS5 | manyāmahe anarthakāḥ varṇāḥ iti .~(;SS 5.4) P I.30.1 - 32.
445 1 SS5 | uktam arthavantaḥ anarthakāḥ iti ca .~(;SS 5.4) P I.30.1 -
446 1 SS5 | 101 - 106 {87/101} ubhayam iti āha .~(;SS 5.4) P I.30.1 -
447 1 SS5 | idānīm kaḥ cit arthavān iti kṛtvā sarvaiḥ arthavadbhiḥ
448 1 SS5 | bhavitum , kaḥ cit anarthakaḥ iti kṛtvā sarvaiḥ anarthakaiḥ .~(;
449 1 SS5 | arthavantaḥ ataḥ anye anarthakāḥ iti svābhāvikam etat .~(;SS
450 1 SS5 | anarthagateḥ saṅghātārthavattvāt ca iti .~(;SS 5.4) P I.30.1 - 32.
451 1 SS5 | vartante: kūpaḥ , sūpaḥ , yūpaḥ iti .~(;SS 5.4) P I.30.1 - 32.
452 1 SS5 | evañjātīyakāni arthāntareṣu vartante iti .~(;SS 5.4) P I.30.1 - 32.
453 1 SS5 | yūpārthaḥ saḥ yakārasya iti ūpaśabdaḥ tasya anarthakaḥ
454 1 SS5 | ṇakārīyati madhu ṇakārīyati iti .~(;SS 5.5) P I.32.12 -
455 1 SS5 | 108 {6/29} ikaḥ yaṇ aci iti yaṇādeśaḥ prasajyeta .~(;
456 1 SS5 | 108 {8/29} kim idam ācārāt iti .~(;SS 5.5) P I.32.12 -
457 1 SS5 | 108 {21/29} <V>ūkālaḥ ac iti vā yogaḥ tatkālānām yathā
458 1 SS5 | 107 -108 {24/29} u ū u3 iti evaṅkālaḥ ac bhavati .~(;
459 1 SS5 | 27/29} evam api kukkuṭaḥ iti atra api prāpnoti .~(;SS
460 1 SS5 | l;mlokam tal;m l;mlokam iti parasavarṇasya asiddhatvāt
461 1 SS5 | parasavarṇatvam siddham vaktavyam iti .~(;SS 5.6) P I.33.5 - 34.
462 1 SS5 | halaḥ yamām yami lopaḥ iti evam ekasya lopena bhavitavyam .~(;
463 1 SS5 | 22/43} yat ayam śaraḥ aci iti dvirvacanapratiṣedham śāsti
464 1 SS5 | ācāryaḥ anuvartate vibhāṣā iti .~(;SS 5.6) P I.33.5 - 34.
465 1 SS5 | 43} jharaḥ jhari savarṇe iti lopaḥ bhaviṣyati .~(;SS
466 1 SS5 | ācāryaḥ vibhāṣā saḥ lopaḥ iti .~(;SS 5.6) P I.33.5 - 34.
467 1 SS5 | yat etat acaḥ rahābhyām iti dvirvacanam lopāpavādaḥ
468 1 SS5 | 108 - 110 {34/43} yaraḥ iti ucyate .~(;SS 5.6) P I.33.
469 1 SS5 | iha idānīm karttā , harttā iti dvirvacanasāmarthyāt lopaḥ
470 1 SS5 | na syāt:: karṣati varṣati iti .~(;SS 5.6) P I.33.5 - 34.
471 1 SS5 | vibhāṣā anuvartate na vā iti .~(;SS 6) P I.34.4 - 35.
472 1 SS6 | pūrveṇa vā syuḥ pareṇa vā iti .~(;SS 6) P I.34.4 - 35.
473 1 SS6 | ḍhralope pūrvasya dīrghaḥ aṇaḥ iti .~(;SS 6) P I.34.4 - 35.
474 1 SS6 | ayam asti : ātṛḍham āvṛḍham iti .~(;SS 6) P I.34.4 - 35.
475 1 SS6 | ḍhralope pūrvasya dīrghaḥ acaḥ iti eva brūyāt .~(;SS 6) P I.
476 1 SS6 | bhavati hrasvaḥ dīrghaḥ plutaḥ iti .~(;SS 6) P I.34.4 - 35.
477 1 SS6 | aṇgrahaṇe sandehaḥ ke aṇaḥ iti .~(;SS 6) P I.34.4 - 35.
478 1 SS6 | 115 {21/81} gokā naukā iti .~(;SS 6) P I.34.4 - 35.
479 1 SS6 | 111 - 115 {24/81} ke acaḥ iti eva brūyāt .~(;SS 6) P I.
480 1 SS6 | bhavati hrasvaḥ dīrghaḥ plutaḥ iti .~(;SS 6) P I.34.4 - 35.
481 1 SS6 | apragṛhyasya anunāsikaḥ iti .~(;SS 6) P I.34.4 - 35.
482 1 SS6 | ca ayam asti kartṛ hartṛ iti .~(;SS 6) P I.34.4 - 35.
483 1 SS6 | apragṛhyasya anunāsikaḥ iti eva brūyāt .~(;SS 6) P I.
484 1 SS6 | aṇgrahaṇe sandehaḥ uḥ aṇ raparaḥ iti .~(;SS 6) P I.34.4 - 35.
485 1 SS6 | kartrartham hartrartham iti .~(;SS 6) P I.34.4 - 35.
486 1 SS6 | halaḥ yamām yami lopaḥ iti evam ekasya atra lopaḥ bhavati.
487 1 SS6 | tarhi nityaḥ lopaḥ raḥ ri iti .~(;SS 6) P I.34.4 - 35.
488 1 SS6 | 115 {48/81} padāntasya iti evam saḥ .~(;SS 6) P I.34.
489 1 SS6 | ajarghāḥ pāspardheḥ apāspāḥ iti .~(;SS 6) P I.34.4 - 35.
490 1 SS6 | tarhi mātṛṛṇām pitṛṛṇām iti raparatvam prasajyeta .~(;
491 1 SS6 | atra raparatvam bhavati iti yat ayam ṛṛtaḥ it dhātoḥ
492 1 SS6 | yat ayam ṛṛtaḥ it dhātoḥ iti dhātugrahaṇam karoti .~(;
493 1 SS6 | bhūt : mātṛṛṇām , pitṛṛṇām iti .~(;SS 6) P I.34.4 - 35.
494 1 SS6 | atra raparatvam bhavati iti tataḥ dhātugrahaṇam karoti .~(;
495 1 SS6 | prāpnoti cikīrṣati jihīrṣati iti .~(;SS 6) P I.34.4 - 35.
496 1 SS6 | 115 {61/81} upadhāyāḥ ca iti evam bhaviṣyati .~(;SS 6)
497 1 SS6 | prāpnoti mātṛṛṇām , pitṛṛṇām iti .~(;SS 6) P I.34.4 - 35.
498 1 SS6 | 115 {66/81} uḥ ac raparaḥ iti eva brūyāt .~(;SS 6) P I.
499 1 SS6 | aṇuditsavarṇasya ca apratyayaḥ iti .~(;SS 6) P I.34.4 - 35.
500 1 SS6 | asandigdham pareṇa na pūrveṇa iti. kutaḥ etat .~(;SS 6) P
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976 |