Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
iteretarasrayata 1
itha 1
ithah 1
iti 15976
itih 3
itihasah 1
itikaranah 10
Frequency    [«  »]
-----
-----
-----
15976 iti
9870 na
9538 v
8344 ca
Patañjali
Mahabhasya

IntraText - Concordances

iti

1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976

      Part,  -
1 1 1 | R I.1 - 4 {2/10}   atha iti ayam śabdaḥ adhikārārthaḥ 2 1 1 | śakuniḥ mṛgaḥ brāhmaṇaḥ iti .~(P 1) P I.1.1 - 5  R I. 3 1 1 | 10/10} agne ayāhi vītaye iti .~ 4 1 2 | 7  {1/19}    atha gauḥ iti atra kaḥ śabdaḥ .~(P 2) 5 1 2 | 7  {3/19}           na iti āha .~(P 2) P I.1.6 - 13  6 1 2 | 7  {6/19}           na iti āha .~(P 2) P I.1.6 - 13  7 1 2 | nīlaḥ kṛṣṇaḥ kapilaḥ kapotaḥ iti saḥ śabdaḥ .~(P 2) P I.1. 8 1 2 | 7  {9/19}           na iti āha .~(P 2) P I.1.6 - 13  9 1 2 | 7  {12/19}         na iti āha .~(P 2) P I.1.6 - 13  10 1 2 | pratītapadārthakaḥ loke dhvaniḥ śabdaḥ iti ucyate .~(P 2) P I.1.6 - 11 1 2 | śabdakārī ayam māṇavakaḥ iti .~(P 2) P I.1.6 - 13  R 12 1 3 | ṣaḍaṅgaḥ vedaḥ adhyeyaḥ jñeyaḥ iti .~(P 3) P I.1.14 - 2.2  13 1 3 | brāhmaṇena avaśyam śabdāḥ jñeyāḥ iti .~(P 3) P I.1.14 - 2.2  14 1 3 | āgnivāruṇīm anaḍvāhīm ālabheta iti .~(P 3) P I.1.14 - 2.2  15 1 3 | antodāttatvam tataḥ tatpuruṣaḥ iti .~ 16 1 4 | putrasya , sudevaḥ asi varuṇa iti .~(P 4.1) P I.2.3 - 9 R 17 1 4 | te asurāḥ helayaḥ helayaḥ iti kurvantaḥ parā babhūvuḥ .~( 18 1 4 | mlecchāḥ bhūma iti adhyeyam vyākaraṇam .~(P 19 1 4 | duṣṭān śabdān prayukṣmahi iti adhyeyam vyākaraṇam .~(P 20 1 4 | anarthakam adhigīṣmahi iti adhyeyam vyākaraṇam. yat 21 1 4 | tat yathā gauḥ iti asya śabdasya gāvī goṇī 22 1 4 | gāvī goṇī gotā gopotalikā iti evamādayaḥ apabhraṃśāḥ .~( 23 1 4 | kim tat kratugatam nayet iti .~(P 4.4) P I.2.18 - 3.5 24 1 4 | abhivāde strīvat bhūma iti adhyeyam vyākaraṇam .~(P 25 1 4 | prayājāḥ savibhaktikāḥ kāryāḥ iti .~(P 4.6) P I.3.10 - 11 26 1 4 | 3/4} ārtvijīnāḥ syāma iti adhyeyam vyākaraṇam .~(P 27 1 4 | baddhaḥ urasi kaṇṭhe śirasi iti .~(P 4.8) P I.3.14 - 29 28 1 4 | mahaḥ devaḥ martyān āviveśa iti .~(P 4.8) P I.3.14 - 29 29 1 4 | devena naḥ sāmyam yathā syāt iti adhyeyam vyākaraṇam .~(P 30 1 4 | 18 {25/29} na nimiṣanti iti arthaḥ .~(P 4.8) P I.3.14 - 31 1 4 | 16 - 18 {28/29} caturtham iti arthaḥ .~(P 4.8) P I.3.14 - 32 1 4 | vāk naḥ vivṛṇuyāt ātmānam iti adhyeyam vyākaraṇam .~(P 33 1 4 | sārasvatīm iṣṭim nirvapet iti .~(P 4.11) P I.4.19 - 21 34 1 4 | prāyaścittīyāḥ bhūma iti adhyeyam vyākaraṇam .~(P 35 1 4 | kṛtam kuryāt na taddhitam iti .~(P 4.12) P I.4.22 - 25 36 1 4 | kākuḥ jihvā asmin udyate iti kākudam .~(P 4.13) P I.4. 37 1 4 | satyadevāḥ syāma iti adhyeyam vyākaraṇam .~(P 38 1 5 | 23 {2/8}            om iti uktvā vṛttāntaśaḥ śam iti 39 1 5 | iti uktvā vṛttāntaśaḥ śam iti evamādīn śabdān paṭhanti .~( 40 1 5 | anarthakam vyākaraṇam iti .~(P 5) P I.5.5 -11  R I. 41 1 5 | prayojanāni adhyeyam vyākaraṇam iti .~ 42 1 6 | apaśabdopadeśaḥ āhosvit ubhayopadeśaḥ iti .~(P 6) P I.5.11 - 22  R 43 1 6 | pañca pañcanakhāḥ bhakṣyāḥ iti ukte gamyate etat : ataḥ 44 1 6 | etat : ataḥ anye abhakṣyāḥ iti .~(P 6) P I.5.11 - 22  R 45 1 6 | abhakṣyaḥ grāmyaśūkaraḥ iti ukte gamyate etat : āraṇyaḥ 46 1 6 | etat : āraṇyaḥ bhakṣyaḥ iti .~(P 6) P I.5.11 - 22  R 47 1 6 | śabdopadeśaḥ kriyate gauḥ iti etasmin upadiṣṭe gamyate 48 1 6 | etat : gāvyādayaḥ apaśabdāḥ iti .~(P 6) P I.5.11 - 22  R 49 1 6 | upadiṣṭeṣu gamyate etat : gauḥ iti eṣaḥ śabdaḥ iti .~(P 6) 50 1 6 | etat : gauḥ iti eṣaḥ śabdaḥ iti .~(P 6) P I.5.11 - 22  R 51 1 6 | I.23 - 24 {19/20}   gauḥ iti asya śabdasya gāvīgoṇīgotāgopotalikādayaḥ 52 1 7 | śakuniḥ mṛgaḥ brāhmaṇaḥ iti evamādayaḥ śabdāḥ paṭhitavyāḥ .~( 53 1 7 | I.24 -25 {2/21}      na iti āha .~(P 7) P I.5.23 - 6. 54 1 7 | pravacanakālena vyavahārakālena iti .~(P 7) P I.5.23 - 6.7  55 1 8 | 26 {2/6}          ubhayam iti āha .~(P 8) P I.6.8 - 11  56 1 8 | bahuvacanam anyatarasyām iti ucyate .~(P 8) P I.6.8 - 57 1 8 | sarūpāṇām ekaśeṣaḥ ekavibhaktau iti ekaśeṣaḥ ārabhyate .~ 58 1 9 | nityaḥ syāt kāryaḥ iti .~(P 9) P I.6.12 -14  R 59 1 9 | api lakṣaṇam pravartyam iti .~ 60 1 10 | śabde arthe sambandhe ca iti .~(P 10.1) P I.6.14 - 7. 61 1 10 | siddhā pṛthivī siddham ākāśam iti .~(P 10.1) P I.6.14 - 7. 62 1 10 | siddhaḥ sūpaḥ siddhā yavāgūḥ iti .~(P 10.1) P I.6.14 - 7. 63 1 10 | punaḥ kārye yaḥ siddhaśabdaḥ iti .~(P 10.1) P I.6.14 - 7. 64 1 10 | nityaparyāyavācinaḥ grahaṇam iti .~(P 10.1) P I.6.14 - 7. 65 1 10 | abbhakṣaḥ vāyubhakṣaḥ iti .~(P 10.1) P I.6.14 - 7. 66 1 10 | bhakṣayati vāyum eva bhakṣayati iti gamyate .~(P 10.1) P I.6. 67 1 10 | api siddhaḥ eva na sādhyaḥ iti .~(P 10.1) P I.6.14 - 7. 68 1 10 | atyantasiddhaḥ siddhaḥ iti .~(P 10.1) P I.6.14 - 7. 69 1 10 | dattaḥ , satyabhāmā bhāmā iti .~(P 10.1) P I.6.14 - 7. 70 1 10 | na hi sandehāt alakṣaṇam iti nityaparyāyavācinaḥ grahaṇam 71 1 10 | nityaparyāyavācinaḥ grahaṇam iti vyākhyāsyāmaḥ .~(P 10.1) 72 1 10 | ca siddhārthāḥ yathā syuḥ iti .~(P 10.1) P I.6.14 - 7. 73 1 10 | nityaprahasitaḥ nityaprajalpitaḥ iti .~(P 10.1) P I.6.14 - 7. 74 1 10 | na hi sandehāt alakṣaṇam iti .~(P 10.1) P I.6.14 - 7. 75 1 10 | nityaparyāyavācinam varṇayitum iti .~(P 10.1) P I.6.14 - 7. 76 1 10 | śabde arthe sambandhe ca iti .~(P 10.2) P I.7.8 - 8.1  77 1 10 | I.30 - 32 {2/47} ākṛtim iti āha .~(P 10.2) P I.7.8 - 78 1 10 | śabde arthasambandhe ca iti .~(P 10.2) P I.7.8 - 8.1  79 1 10 | śabde arthe sambandhe ca iti. dravyam hi nityam ākṛtiḥ 80 1 10 | śabde arthe sambandhe ca iti .~(P 10.2) P I.7.8 - 8.1  81 1 10 | nanu ca uktam ākṛtiḥ anityā iti .~(P 10.2) P I.7.8 - 8.1  82 1 10 | na kva cit uparatā iti kṛtvā sarvatra uparatā bhavati .~( 83 1 10 | anutpatti avṛddhi avyayayogi iti tan nityam iti .~(P 10.2) 84 1 10 | avyayayogi iti tan nityam iti .~(P 10.2) P I.7.8 - 8.1  85 1 10 | idam nityam idam anityam iti .~(P 10.2) P I.7.8 - 8.1  86 1 10 | śabde arthe sambandhe ca iti .~(P 10.2) P I.7.8 - 8.1  87 1 10 | śabdaḥ arthaḥ sambandhaḥ ca iti .~(P 10.2) P I.7.8 - 8.1  88 1 10 | kāryam anena kariṣyāmi iti .~(P 10.2) P I.7.8 - 8.1 89 1 10 | 30 - 32 {46/47} prayokṣye iti .~(P 10.2) P I.7.8 - 8.1 90 1 P11 | kim idam dharmaniyamaḥ iti .~(P 11) P I.8.1 - 22 R 91 1 P11 | 8/35} yathā loke vede ca iti prayoktavye yathā laukikavaidikeṣu 92 1 P11 | prayoktavye yathā laukikavaidikeṣu iti prayuñjate .~(P 11) P I. 93 1 P11 | abhakṣyaḥ grāmyaśūkaraḥ iti ucyate .~(P 11) P I.8.1 - 94 1 P11 | 35 {16/35} idam abhakṣyam iti .~(P 11) P I.8.1 - 22 R 95 1 P11 | iyam gamyā iyam agamyā iti .~(P 11) P I.8.1 - 22 R 96 1 P11 | rājanyaḥ āmikṣāvrataḥ vaiśyaḥ iti ucyate .~(P 11) P I.8.1 - 97 1 P11 | bailvaḥ khādiraḥ yūpaḥ syāt iti ucyate .~(P 11) P I.8.1 - 98 1 P11 | gharmasya tapasā tapyadhvam iti .~(P 11) P I.8.1 - 22 R 99 1 P11 | kriyamāṇam abhyudayakāri bhavati iti .~(P 11) P I.8.1 - 22 R 100 1 P11 | abhidheyaḥ na apaśabdena iti .~(P 11) P I.8.1 - 22 R 101 1 P11 | kriyamāṇam abhyudayakāri bhavati iti .~ 102 1 P12 | yathā ūṣa tera cakra peca iti .~(P 12) P I.8.23 - 10.3 103 1 P12 | santi vai śabdāḥ aprayuktāḥ iti .~(P 12) P I.8.23 - 10.3 104 1 P12 | santi ca aprayuktāḥ ca iti vipratiṣiddham .~(P 12) 105 1 P12 | santi śabdāḥ aprayuktāḥ iti .~(P 12) P I.8.23 - 10.3 106 1 P12 | I.35 - 39 {14/62} santi iti tāvat brūmaḥ yat etān śāstravidaḥ 107 1 P12 | 39 {15/62} aprayuktāḥ iti brūmaḥ yat loke aprayuktāḥ 108 1 P12 | brūmaḥ yat loke aprayuktāḥ iti .~(P 12) P I.8.23 - 10.3 109 1 P12 | śabdānām prayoge sādhuḥ syāt iti .~(P 12) P I.8.23 - 10.3 110 1 P12 | brūmaḥ asmābhiḥ aprayuktāḥ iti .~(P 12) P I.8.23 - 10.3 111 1 P12 | 19/62} loke aprayuktāḥ iti .~(P 12) P I.8.23 - 10.3 112 1 P12 | 22/62} <V>asti aprayuktaḥ iti cet na arthe śabdaprayogāt</ 113 1 P12 | 23/62} asti aprayuktaḥ iti cet tat na .~(P 12) P I. 114 1 P12 | R I.35 - 39 {34/62} ūṣa iti etasya śabdasya arthe kva 115 1 P12 | R I.35 - 39 {35/62} tera iti asya arthe kim yūyam tīrṇāḥ .~( 116 1 P12 | I.35 - 39 {36/62} cakra iti asya arthe kim yūyam kṛtavantaḥ .~( 117 1 P12 | R I.35 - 39 {37/62} peca iti asya arthe kim yūyam pakvavantaḥ 118 1 P12 | arthe kim yūyam pakvavantaḥ iti .~(P 12) P I.8.23 - 10.3 119 1 P12 | kevalam ṛṣisampradāyaḥ dharmaḥ iti kṛtvā yājñikāḥ śāstreṇa 120 1 P12 | itihāsaḥ purāṇam vaidyakam iti etāvān śabdasya prayogaviṣayaḥ .~( 121 1 P12 | ananuniśamya santi aprayuktāḥ iti vacanam kevalam sāhasamātram .~( 122 1 P12 | enam āryāḥ bhāṣante śavaḥ iti .~(P 12) P I.8.23 - 10.3 123 1 P12 | naḥ cakra jarasam tanunām iti .~ 124 1 P13 | 3/54} <V>jñāne dharmaḥ iti cet tathā adharmaḥ</V> .~( 125 1 P13 | 42 {4/54} jñāne dharmaḥ iti cet tathā adharmaḥ prāpnoti .~( 126 1 P13 | R I.39 -42 {10/54} gauḥ iti asya gāvī goṇī gotā gopotalikā 127 1 P13 | gāvī goṇī gotā gopotalikā iti evamādayaḥ apabhraṃśāḥ .~( 128 1 P13 | te asurāḥ helayaḥ helayaḥ iti kurvantaḥ parābabhūvuḥ iti .~( 129 1 P13 | iti kurvantaḥ parābabhūvuḥ iti .~(P 13) P I.10.4 -11.14 130 1 P13 | tat tulyam vedaśabdena iti .~(P 13) P I.10.4 -11.14 131 1 P13 | saḥ abhyudayena yujyate iti .~(P 13) P I.10.4 -11.14 132 1 P13 | punaḥ astu jñāne eva dharmaḥ iti .~(P 13) P I.10.4 -11.14 133 1 P13 | nanu ca uktam jñāne dharmaḥ iti cet tathā adharmaḥ iti .~( 134 1 P13 | dharmaḥ iti cet tathā adharmaḥ iti .~(P 13) P I.10.4 -11.14 135 1 P13 | tat evam jñāne dharmaḥ iti bruvataḥ arthāt āpannam 136 1 P13 | apaśabdajñānapūrvake śabdajñāne dharmaḥ iti .~(P 13) P I.10.4 -11.14 137 1 P13 | api ucyate ācāre niyamaḥ iti yājñe karmaṇi saḥ niyamaḥ .~( 138 1 P13 | tatrabhavantaḥ yat naḥ tat naḥ iti proyoktavye yar ṇaḥ tar 139 1 P13 | proyoktavye yar ṇaḥ tar ṇaḥ iti prayuñjate yājñe punaḥ karmaṇi 140 1 P14 | 47 {1/59} atha vyākaraṇam iti asya śabdasya kaḥ padārthaḥ .~( 141 1 P14 | upapadyate vyākaraṇasya sūtram iti .~(P 14) P I.11.14 - 12. 142 1 P14 | vyākaraṇāt śabdān pratipadyāmahe iti .~(P 14) P I.11.14 - 12. 143 1 P14 | vyākhyanam vṛddhiḥ āt aic iti .~(P 14) P I.11.14 - 12. 144 1 P14 | pratyudāharaṇam vākyādhyāhāraḥ iti etat samuditam vyākhyānam 145 1 P14 | upapadyate vyākriyate anena iti vyākaraṇam .~(P 14) P I. 146 1 P14 | bhavaḥ yogaḥ vaiyākaraṇaḥ iti .~(P 14) P I.11.14 - 12. 147 1 P14 | āpiśalam , kāśakṛtsnam iti .~(P 14) P I.11.14 - 12. 148 1 P14 | proktādayaḥ ca taddhitāḥ iti na proktādayaḥ ca taddhitāḥ 149 1 P14 | proktādayaḥ ca taddhitāḥ iti eva bhave api taddhitaḥ 150 1 P14 | ācāryeṇa dṛṣṭam bhave taddhitaḥ iti tat paṭhitam .~(P 14) P 151 1 P14 | proktādayaḥ ca taddhitāḥ iti tat api paṭhitam .~(P 14) 152 1 P14 | ucyate śabde lyuḍarthaḥ iti .~(P 14) P I.11.14 - 12. 153 1 P14 | kārakeṣu kṛtyalyuṭaḥ bahulam iti .~(P 14) P I.11.14 - 12. 154 1 P14 | praskandanam prapatanam iti .~(P 14) P I.11.14 - 12. 155 1 P14 | 47 {39/59} tat yathā gauḥ iti ukte sarve sandehāḥ nivartante 156 1 P14 | nivartante na aśvaḥ na gardabhaḥ iti .~(P 14) P I.11.14 - 12. 157 1 P14 | proktādayaḥ ca taddhitāḥ iti .~(P 14) P I.11.14 - 12. 158 1 P14 | adhīyānaḥ iṣyate vaiyākaraṇaḥ iti .~(P 14) P I.11.14 - 12. 159 1 P14 | śuklaḥ , nīlaḥ , kṛṣṇaḥ iti .~(P 14) P I.11.14 - 12. 160 1 P14 | ṣaṣṭhyarthaḥ anupapannaḥ iti .~(P 14) P I.11.14 - 12. 161 1 P14 | ucyate śabdāpratipattiḥ iti na hi sūtrataḥ eva śabdān 162 1 P14 | kim tarhi vyākhyānataḥ ca iti parihṛtam etat tat eva sūtram 163 1 P14 | vigṛhītam vyākhyānam bhavati iti .~(P 14) P I.11.14 - 12. 164 1 P14 | vyākhyānam vṛddhiḥ āt aic iti kim tarhi udāharaṇam pratyudāharaṇam 165 1 P14 | pratyudāharaṇam vākyādhyāhāraḥ iti etat samuditam vyākhyānam 166 1 P14 | samuditam vyākhyānam bhavati iti .~(P 14) P I.11.14 - 12. 167 1 P15 | idam vṛttisamavayārthaḥ iti .~(P 15) P I.13.1 - 14.22 168 1 P15 | āha : upadiṣṭāḥ ime varṇāḥ iti .~(P 15) P I.13.1 - 14.22 169 1 P15 | 80} anubandhān āsaṅkṣyāmi iti .~(P 15) P I.13.1 - 14.22 170 1 P15 | 80} iṣṭān varṇān bhotsye iti .~(P 15) P I.13.1 - 14.22 171 1 P15 | V>iṣṭabuddhyarthaḥ ca iti cet udāttānudāttasvaritānunāsikdīrghaplutānām 172 1 P15 | V>. iṣṭabuddhyarthaḥ ca iti cet udāttānudāttasvaritānunāsikdīrghaplutānām 173 1 P15 | V>ākṛtyupadeśāt siddham iti cet saṃvṛtādīnām pratiṣedhaḥ</ 174 1 P15 | 80} ākṛtyupadeśāt siddham iti cet saṃvṛtādīnām pratiṣedhaḥ 175 1 P15 | upagītaḥ kṣviṇṇaḥ romaśaḥ iti .~(P 15) P I.13.1 - 14.22 176 1 P15 | vikīrṇam etāḥ svaradoṣabhāvanāḥ iti .~(P 15) P I.13.1 - 14.22 177 1 P15 | samudāyānām sādhutvam yathā syāt iti .~(P 15) P I.13.1 - 14.22 178 1 P15 | uktam ākṛtyupadeśāt siddham iti cet saṃvṛtādīnām pratiṣedhaḥ 179 1 P15 | saṃvṛtādīnām pratiṣedhaḥ iti .parihṛtam etat gargādibidādipāṭhāt 180 1 P15 | samudāyānām sādhutvam yathā syāt iti .~(P 15) P I.13.1 - 14.22 181 1 P15 | I.47 -53 {57/80} labhyam iti āha .~(P 15) P I.13.1 - 182 1 P15 | siktāḥ pitaraḥ ca prīṇitāḥ iti .~(P 15) P I.13.1 - 14.22 183 1 P15 | dhāvati , alambusānām yātā iti .~(P 15) P I.13.1 - 14.22 184 1 P15 | ime saṃvṛtādayaḥ śrūyeran iti .~(P 15) P I.13.1 - 14.22 185 1 P15 | 53 {77/80} śaśaḥ ṣaṣaḥ iti bhūt .~(P 15) P I.13. 186 1 P15 | 78/80} palāśaḥ palāṣaḥ iti bhūt .~(P 15) P I.13. 187 1 P15 | 79/80} mañcakaḥ mañjakaḥ iti bhūt .~(P 15) P I.13. 188 1 SS1 | kim ucyate vivārabhedāt iti na punaḥ kālabhedād api .~(; 189 1 SS1 | tulyāsyaprayatnam savarṇam iti atra āsyagrahaṇasya prayojanam 190 1 SS1 | savarṇasañjñakāḥ bhavanti iti .~(;SS 1.1) P I.15.2 - 16. 191 1 SS1 | 60 {17/74} yat ayam a* a iti akārasya vivṛtasya saṃvṛtatāpratyāpattim 192 1 SS1 | 74} atikhaṭvaḥ , atimālaḥ iti atra āntaryataḥ vivṛtasya 193 1 SS1 | 60 {22/74} saṃvṛtaḥ syāt iti evamarthā pratyāpattiḥ .~(; 194 1 SS1 | prayojanam anvākhyāyate iti .~(;SS 1.1) P I.15.2 - 16. 195 1 SS1 | vivṛtopadeśaḥ codyeta iti .~(;SS 1.1) P I.15.2 - 16. 196 1 SS1 | upadiśyamānasya vivṛtopadeśaḥ codyate iti .~(;SS 1.1) P I.15.2 - 16. 197 1 SS1 | prayojanam anvākhyāyate iti. <V>tasya vivṛtopadeśāt 198 1 SS1 | dhātvādisthasya grahaṇam iti yat ayam akaḥ savarṇe dīrghaḥ 199 1 SS1 | ayam akaḥ savarṇe dīrghaḥ iti pratyāhāre akaḥ grahaṇam 200 1 SS1 | khaṭvāḍhakam mālāḍhakam iti .~(;SS 1.1) P I.15.2 - 16. 201 1 SS1 | dhātvādisthaḥ ca vivṛtaḥ iti .~(;SS 1.1) P I.15.2 - 16. 202 1 SS1 | dīrghaplutau saṃvṛtau bhūtām iti .~(;SS 1.1) P I.15.2 - 16. 203 1 SS1 | 74} vṛkṣābhyām devadattā iti .~(;SS 1.1) P I.15.2 - 16. 204 1 SS1 | yal;m lokam tal;m lokam iti .~(;SS 1.1) P I.15.2 - 16. 205 1 SS1 | syātām īkāraḥ ūkāraḥ iti .~(;SS 1.1) P I.15.2 - 16. 206 1 SS1 | vakṣyati sthāne antaratamaḥ iti atra sthāne iti vartamāne 207 1 SS1 | antaratamaḥ iti atra sthāne iti vartamāne punaḥ sthānegrahaṇasya 208 1 SS1 | 3/109} asya cvau yasya īti ca .~(;SS 1.2) P I.16.19 - 209 1 SS1 | aṇ , ātaḥ anupasarge kaḥ iti ke api ṇitkṛtam prāpnoti .~(; 210 1 SS1 | 69 {17/109} kiriṇā giriṇā iti atra ekājlakṣaṇam antodāttatvam 211 1 SS1 | ca ghaṭena tarati ghaṭika iti dvyajlakṣaṇaḥ ṭhan na prāpnoti .~(; 212 1 SS1 | karmaṇi aṇ ātaḥ anupasarge kaḥ iti tena jñāyate nānubandhasaṅkaraḥ 213 1 SS1 | nānubandhasaṅkaraḥ asti iti .~(;SS 1.2) P I.16.19 - 214 1 SS1 | dīvyataḥ aṇ , śivādibhyaḥ aṇ iti tena jñāyate na anubandhasaṅkaraḥ 215 1 SS1 | na anubandhasaṅkaraḥ asti iti .~(;SS 1.2) P I.16.19 - 216 1 SS1 | nānāliṅgakāraṇāt siddham iti eva .~(;SS 1.2) P I.16.19 - 217 1 SS1 | itsañjñāprakḷptyartham etat syāt iti .~(;SS 1.2) P I.16.19 - 218 1 SS1 | bhava , iha śikhī bhava iti .~(;SS 1.2) P I.16.19 - 219 1 SS1 | ekājanekājgrahaṇeṣu ca anupapattiḥ iti .~(;SS 1.2) P I.16.19 - 220 1 SS1 | saptadaśa sāmidhenyaḥ bhavanti iti triḥ prathamam anvāha triḥ 221 1 SS1 | prathamam anvāha triḥ uttamam iti āvṛttitaḥ saptadaśatvam 222 1 SS1 | iha tu khalu kiriṇā giriṇā iti ekājlakṣaṇam antodāttatvam 223 1 SS1 | ca upacārāḥ prāpnuvanti iti .~(;SS 1.2) P I.16.19 - 224 1 SS1 | manyāmahe ānyabhāvyam akārasya iti .~(;SS 1.2) P I.16.19 - 225 1 SS1 | aśvaḥ , arkaḥ , arthaḥ iti .~(;SS 1.2) P I.16.19 - 226 1 SS1 | dṛśyante evam ayam akāraḥ da iti atra dṛṣṭaḥ ṇḍa iti atra 227 1 SS1 | akāraḥ da iti atra dṛṣṭaḥ ṇḍa iti atra dṛśyate .~(;SS 1.2) 228 1 SS1 | 81/109} yadi ca ayam da iti atra dṛṣṭaḥ ṇḍa iti atra 229 1 SS1 | ayam da iti atra dṛṣṭaḥ ṇḍa iti atra dṛśyeta na ayam kūṭasthaḥ 230 1 SS1 | ākṛtigrahaṇena atiprasaktam iti .~(;SS 1.2) P I.16.19 - 231 1 SS1 | savarṇagrahaṇena atiprasaktam iti kṛtvā taparāḥ kriyeran .~(; 232 1 SS1 | ākṛtigrahaṇāt ananyatvāt ca iti .~(;SS 1.2) P I.16.19 - 233 1 SS1 | 109} ākṛtigrahaṇāt siddham iti eva .~(;SS 1.2) P I.16.19 - 234 1 SS1 | asti : aṇ savarṇān gṛhṇāti iti .~(;SS 1.2) P I.16.19 - 235 1 SS1 | rūpasāmānyāt tat eva idam iti bhavati .~(;SS 1.2) P I. 236 1 SS2 | kayā cit brāhmaṇyā ṛtakaḥ iti prayoktavye ḷtakaḥ iti prayuktam .~(; 237 1 SS2 | ṛtakaḥ iti prayoktavye ḷtakaḥ iti prayuktam .~(;SS 2) P I. 238 1 SS2 | anukaraṇam : brāhmaṇī ḷtakaḥ iti āha .~(;SS 2) P I.19.10 - 239 1 SS2 | 79 {21/115} kumārī ḷtakaḥ iti āha iti .~(;SS 2) P I.19. 240 1 SS2 | 115} kumārī ḷtakaḥ iti āha iti .~(;SS 2) P I.19.10 - 21. 241 1 SS2 | ṛtakaḥ eva asau na ḷtakaḥ iti .~(;SS 2) P I.19.10 - 21. 242 1 SS2 | jātiśabdāḥ guṇaśabdāḥ kriyāśabdāḥ iti .~(;SS 2) P I.19.10 - 21. 243 1 SS2 | 115} santi yadṛcchāśabdāḥ iti kṛtvā prayojanam uktam .~(; 244 1 SS2 | 70 - 79 {44/115} na santi iti parihāraḥ .~(;SS 2) P I. 245 1 SS2 | yajate yaḥ evam asau adhīte iti tasya anukurvan dadyāt ca 246 1 SS2 | viśvasṛjaḥ sattrāṇi adhyāsate iti teṣām anukurvan tadvat sattrāṇi 247 1 SS2 | yaḥ evam asau kaṇḍūyati iti tasya anukurvan hikket ca 248 1 SS2 | hanti evam asau surām pibati iti tasya anukurvan brāhmaṇam 249 1 SS2 | hanti evam asau surām pibati iti tasya anukurvan snātānuliptaḥ 250 1 SS2 | asau apaśabdam prayuṅkte iti tasya anukurvan apaśabdam 251 1 SS2 | śabdaḥ apaśabdaḥ bhavati iti apaśabdaḥ iti eva tasya 252 1 SS2 | apaśabdaḥ bhavati iti apaśabdaḥ iti eva tasya apaśabdaḥ syāt .~(; 253 1 SS2 | 115} madhu ḷkāram adhīte iti .~(;SS 2) P I.19.10 - 21. 254 1 SS2 | prakṛtivat anukaraṇam bhavati iti .~(;SS 2) P I.19.10 - 21. 255 1 SS2 | 79 {81/115} dviḥ pacantu iti āha .~(;SS 2) P I.19.10 - 256 1 SS2 | 79 {82/115} tiṅ atiṅaḥ iti nighātaḥ yathā syāt .~(; 257 1 SS2 | I.70 - 79 {83/115} agnī iti āha .~(;SS 2) P I.19.10 - 258 1 SS2 | īdūdet dvivacanam pragṛhyam iti pragṛhyasañjñā yathā syāt .~(; 259 1 SS2 | prakṛtivat anukaraṇam bhavati iti ucyate apaśabdaḥ eva asau 260 1 SS2 | asau bhavati kumārīḷtakaḥ iti āha .~(;SS 2) P I.19.10 - 261 1 SS2 | 86/115} brahmaṇī ḷtakaḥ iti āha .~(;SS 2) P I.19.10 - 262 1 SS2 | ekadeśavikṛtam ananyavat bhavati iti plutyādayaḥ bhaviṣyanti .~(; 263 1 SS2 | ekadeśavikṛtam ananyavat bhavati iti ucyate rājñaḥ ka ca rājakīyam 264 1 SS2 | ca rājakīyam allopaḥ anaḥ iti lopaḥ prāpnoti .~(;SS 2) 265 1 SS2 | ananyavat ṣaṣṭhīnirdiṣṭasya iti vakṣyāmi .~(;SS 2) P I.19. 266 1 SS2 | yadi ṣaṣṭhīnirdiṣṭasya iti ucyate kḷptaśikha iti plutaḥ 267 1 SS2 | ṣaṣṭhīnirdiṣṭasya iti ucyate kḷptaśikha iti plutaḥ na prāpnoti .~(;SS 268 1 SS2 | kṛpa uḥ raḥ laḥ kṛpo ro laḥ iti .~(;SS 2) P I.19.10 - 21. 269 1 SS2 | ca rājakīyam allopaḥ anaḥ iti lopaḥ prāpnoti iti .~(;SS 270 1 SS2 | anaḥ iti lopaḥ prāpnoti iti .~(;SS 2) P I.19.10 - 21. 271 1 SS2 | anakārāntapratiṣedhārtham iti .~(;SS 2) P I.19.10 - 21. 272 1 SS2 | allopaḥ anaḥ nakārāntasya iti .~(;SS 2) P I.19.10 - 21. 273 1 SS2 | 115} iha tarhi kḷptaśikha iti anṛtaḥ iti pratiṣedhaḥ prāpnoti .~(; 274 1 SS2 | tarhi kḷptaśikha iti anṛtaḥ iti pratiṣedhaḥ prāpnoti .~(; 275 1 SS2 | 111/115} guroḥ aravataḥ iti vakṣyāmi .~(;SS 2) P I.19. 276 1 SS2 | 112/115} yadi aravataḥ iti ucyate hotṛ-ṛkāra , hotṛṛṛkāra , 277 1 SS2 | guroḥ aravataḥ hrasvasya iti vakṣyāmi .~(;SS 2) P I.19. 278 1 SS3 | 84 {4/80} ait , aut , c iti .~(;SS 3 - 4.1) P I.22.2 - 279 1 SS3 | ataparāṇi yathānyāsam iti .~(;SS 3 - 4.1) P I.22.2 - 280 1 SS3 | 11/80} gotrāta nautrāta iti atra anaci ca iti acaḥ uttarasya 281 1 SS3 | nautrāta iti atra anaci ca iti acaḥ uttarasya yaraḥ dve 282 1 SS3 | uttarasya yaraḥ dve bhavataḥ iti dvirvacanam na prāpnoti .~(; 283 1 SS3 | aitikayana udaṅ aupagava iti aci iti ṅamuṭ na prāpnoti .~(; 284 1 SS3 | aitikayana udaṅ aupagava iti aci iti ṅamuṭ na prāpnoti .~(;SS 285 1 SS3 | ūkalaḥ ac hrasvadīrghaplutaḥ iti plutasañjñā na prāpnoti .~(; 286 1 SS3 | ataparāṇi ecaḥ ik hrasvādeśe iti vaktavyam .~(;SS 3 - 4.1) 287 1 SS3 | ardhaḥ okāraḥ bhūt iti .~(;SS 3 - 4.1) P I.22.2 - 288 1 SS3 | kadā cit avarṇam bhūt iti .~(;SS 3 - 4.1) P I.22.2 - 289 1 SS3 | aicoḥ ca uttarabhūyastvāt iti .~(;SS 3 - 4.1) P I.22.2 - 290 1 SS3 | siddham eṅaḥ sasthānatvāt iti .~(;SS 3 - 4.1) P I.22.2 - 291 1 SS3 | te enyat yajatam te enyat iti .~(;SS 3 - 4.1) P I.22.2 - 292 1 SS3 | 80} vṛddhiḥ eci dīrghaḥ iti .~(;SS 3 - 4.1) P I.22.2 - 293 1 SS3 | trimātracaturmātrāḥ ādeśāḥ bhūvan iti. khaṭvā , indraḥ khaṭvendraḥ , 294 1 SS3 | yaḥ saḥ ekaḥ pūrvaparayoḥ iti evam nirdiṣṭaḥ iti .~(;SS 295 1 SS3 | pūrvaparayoḥ iti evam nirdiṣṭaḥ iti .~(;SS 3 - 4.1) P I.22.2 - 296 1 SS3 | paśum , viddham , pacanti iti .~(;SS 3 - 4.1) P I.22.2 - 297 1 SS3 | 49/80} iha tāvat paśum iti ami ekaḥ iti iyatā siddham .~(; 298 1 SS3 | tāvat paśum iti ami ekaḥ iti iyatā siddham .~(;SS 3 - 299 1 SS3 | tathājātīyakaḥ ubhayoḥ yathā syāt iti .~(;SS 3 - 4.1) P I.22.2 - 300 1 SS3 | 79 - 84 {51/80} viddham iti pūrvaḥ iti eva anuvartate .~(; 301 1 SS3 | 51/80} viddham iti pūrvaḥ iti eva anuvartate .~(;SS 3 - 302 1 SS3 | samprasāraṇasya dīrghaḥ bhavati iti yat ayam halaḥ uttarasya 303 1 SS3 | 79 - 84 {53/80} pacanti iti ataḥ guṇe paraḥ iti iyatā 304 1 SS3 | pacanti iti ataḥ guṇe paraḥ iti iyatā siddham .~(;SS 3 - 305 1 SS3 | tathājātīyakam ubhayoḥ yathā syāt iti .~(;SS 3 - 4.1) P I.22.2 - 306 1 SS3 | tarhi khaṭvarśyaḥ mālarśyaḥ iti dīrghavacanāt akāraḥ na 307 1 SS3 | na doṣaḥ tatra kartavyam iti .~(;SS 3 - 4.1) P I.22.2 - 308 1 SS3 | 80} at eṅ guṇaḥ dīrghaḥ iti .~(;SS 3 - 4.1) P I.22.2 - 309 1 SS3 | 23 R I.79 - 84 {70/80} na iti āha .~(;SS 3 - 4.1) P I. 310 1 SS3 | 80} tāt api paraḥ taparaḥ iti .~(;SS 3 - 4.1) P I.22.2 - 311 1 SS3 | api paraḥ taparaḥ ṛṛdoḥ ap iti iha eva syāt : yavaḥ stavaḥ .~(; 312 1 SS3 | 84 {73/80} lavaḥ pavaḥ iti atra na syāt .~(;SS 3 - 313 1 SS3 | avayavagrahaṇena grahaṇam syāt na iti .~(;SS 3 - 4.2) P I.23.24 - 314 1 SS3 | avayavagrahaṇena grahaṇam syāt na iti jāyate vicāraṇā .~(;SS 3 - 315 1 SS3 | varṇaikadeśāḥ varṇagrahaṇena iti cet sandhyakṣare samānākṣarāśrayaḥ 316 1 SS3 | 138} akaḥ savarṇe dīrghaḥ iti dīrghatvam prāpnoti .~(; 317 1 SS3 | hrasvasya piti kṛti tuk bhavati iti tuk prāpnoti .~(;SS 3 - 318 1 SS3 | hrasvāśrayaḥ vidhiḥ bhavati iti yat ayam dīrghāt che tukam 319 1 SS3 | 93 {24/138} padāntāt iti vibhāṣām vakṣyāmi iti .~(; 320 1 SS3 | iti vibhāṣām vakṣyāmi iti .~(;SS 3 - 4.2) P I.23.24 - 321 1 SS3 | itarathā hi dīrghāt padāntāt iti eva brūyāt .~(;SS 3 - 4. 322 1 SS3 | mālābhiḥ , ataḥ bihsaḥ ais , iti aisbhāvaḥ prāpnoti .~(;SS 323 1 SS3 | ataḥ lopaḥ ārdhadhātuke iti akāralopaḥ prāpnoti .~(; 324 1 SS3 | sarvasya lopaḥ bhūt iti .~(;SS 3 - 4.2) P I.23.24 - 325 1 SS3 | nākārasthasya akārasya lopaḥ bhavati iti yat ayam ātaḥ anupasarge 326 1 SS3 | ayam ātaḥ anupasarge kaḥ iti kakāram anubandham karoti .~(; 327 1 SS3 | kitkaraṇe etat prayojanam kiti iti ākārlopaḥ yathā syāt iti .~(; 328 1 SS3 | iti ākārlopaḥ yathā syāt iti .~(;SS 3 - 4.2) P I.23.24 - 329 1 SS3 | syāt: godaḥ , kambaladaḥ iti .~(;SS 3 - 4.2) P I.23.24 - 330 1 SS3 | nākārasthasya akārasya lopaḥ bhavati iti .~(;SS 3 - 4.2) P I.23.24 - 331 1 SS3 | tundaśokayoḥ parimṛjāpanudoḥ iti .~(;SS 3 - 4.2) P I.23.24 - 332 1 SS3 | 138} yat tarhi gāpoḥ ṭhak iti ananyārtham kakāram anubandham 333 1 SS3 | ekavarṇavat ca dīrghaḥ bhavati iti vaktavyam .~(;SS 3 - 4.2) 334 1 SS3 | 93 {50/138} vācā tarati iti dvyajlakṣaṇaḥ ṭhan bhūt 335 1 SS3 | dvyajlakṣaṇaḥ ṭhan bhūt iti .~(;SS 3 - 4.2) P I.23.24 - 336 1 SS3 | nimittam saṃyogotpāttau iti dvyajlakṣaṇaḥ yat bhūt 337 1 SS3 | dvyajlakṣaṇaḥ yat bhūt iti .~(;SS 3 - 4.2) P I.23.24 - 338 1 SS3 | dvyajlakṣaṇaḥ vidhiḥ na bhavati iti .~(;SS 3 - 4.2) P I.23.24 - 339 1 SS3 | saptadaśa sāmidhenyaḥ bhavanti iti na saptadaśāratnimātram 340 1 SS3 | aśvatthīḥ samidhaḥ abhyādadhīta iti na saptadaśaprādeśamātram 341 1 SS3 | māṃsam na vikretavyam iti .~(;SS 3 - 4.2) P I.23.24 - 342 1 SS3 | spṛṣṭvā śaucam kartavyam iti , vyapavṛktam spṛṣṭvā niyogataḥ 343 1 SS3 | nuṭ dvihalaḥ , ṛkāre ca iti vaktavyam iha api yathā 344 1 SS3 | syāt : ānṛdhatuḥ , ānṛdhuḥ iti .~(;SS 3 - 4.2) P I.23.24 - 345 1 SS3 | punaḥ gṛhyante dvihalaḥ iti eva tasya siddham .~(;SS 346 1 SS3 | 138} tasmāt nuṭ bhavati iti eva .~(;SS 3 - 4.2) P I. 347 1 SS3 | na kriyate āṭatuḥ , āṭuḥ iti atra api prāpnoti .~(;SS 348 1 SS3 | na anyasya avarṇopadhasya iti .~(;SS 3 - 4.2) P I.23.24 - 349 1 SS3 | kṛpaḥ raḥ laḥ , ṛkārasya ca iti vaktavyam iha api yathā 350 1 SS3 | syāt : kḷptaḥ , kḷptavān iti .~(;SS 3 - 4.2) P I.23.24 - 351 1 SS3 | yasya punaḥ gṛhyante raḥ iti eva tasya siddham .~(;SS 352 1 SS3 | raḥ , laḥ kṛpo ro laḥ iti .~(;SS 3 - 4.2) P I.23.24 - 353 1 SS3 | raśruteḥ laśrutiḥ bhavati iti .~(;SS 3 - 4.2) P I.23.24 - 354 1 SS3 | ṇaḥ samānapade , ṛkārāt ca iti vaktayvam iha api yathā 355 1 SS3 | syāt : mātṛṛṇām , pitṛṛṇām iti .~(;SS 3 - 4.2) P I.23.24 - 356 1 SS3 | punaḥ gṛhyante raṣābhyām iti eva tasya siddham .~(;SS 357 1 SS3 | 93 {96/138} aḍvyavāye iti eva siddham .~(;SS 3 - 4. 358 1 SS3 | raṣābhyām naḥ ṇaḥ bhavati iti .~(;SS 3 - 4.2) P I.23.24 - 359 1 SS3 | 138} tataḥ aṭkupvāṅnumbhiḥ iti .~(;SS 3 - 4.2) P I.23.24 - 360 1 SS3 | ākṣarasamamnāyikaiḥ vyavāye na anyaiḥ iti .~(;SS 3 - 4.2) P I.23.24 - 361 1 SS3 | bhavati ṛkārāt naḥ ṇatvam iti yat ayam kṣubhādiṣu nṛnamanaśabdam 362 1 SS3 | uktam vṛddhyartham etat syāt iti .~(;SS 3 - 4.2) P I.23.24 - 363 1 SS3 | I.84 - 93 {122/138} ṛtaḥ iti eva .~(;SS 3 - 4.2) P I. 364 1 SS3 | punaḥ gṛhyante guroḥ ṭeḥ iti eva plutyā tasya siddham .~(; 365 1 SS3 | kukkuṭaḥ , pippalaḥ , pittam iti .~(;SS 3 - 4.2) P I.23.24 - 366 1 SS3 | asti aṇ savarṇān gṛhṇāti iti iha tu katham say;myantā 367 1 SS3 | yal;m lokam tal;m lokam iti yatra etat asti aṇ savarṇān 368 1 SS3 | asti aṇ savarṇān gṛhṇāti iti .~(;SS 3 - 4.2) P I.23.24 - 369 1 SS5 | 93 - 94 {8/30} hakāre ca iti vaktavyam iha api yathā 370 1 SS5 | 93 - 94 {11/30} hakāre ca iti vaktavyam iha api yathā 371 1 SS5 | hasati , brāhmaṇaḥ hasati iti .~(;SS 5.1) P. I.27.2 - 372 1 SS5 | ralaḥ vyupadhāt halādeḥ iti kittvam na prāpnoti .~(; 373 1 SS5 | śalaḥ igupadhāt aniṭaḥ ksaḥ iti ksaḥ na prāpnoti .~(;SS 374 1 SS5 | 94 {28/30} jhalaḥ jhali iti iha na syāt : adāgdhām adāgdham .~(; 375 1 SS5 | upadiśyeta ha ra ya vaṭ iti paraḥ eva yathānyāsam 376 1 SS5 | paraḥ eva yathānyāsam iti .~(;SS 5.2) P I.27.21 - 377 1 SS5 | svaḥ nayati , prātaḥ nayati iti yaraḥ anunāsike anunāsikaḥ 378 1 SS5 | anunāsike anunāsikaḥ iti anunāsikaḥ prāpnoti .~(; 379 1 SS5 | bhadrahradaḥ , madrahradaḥ iti yaraḥ iti dvirvacanam prāpnoti .~(; 380 1 SS5 | madrahradaḥ iti yaraḥ iti dvirvacanam prāpnoti .~(; 381 1 SS5 | 8/36} anusvārasya yayi iti parasavarṇaḥ prāpnoti .~(; 382 1 SS5 | 13/36} ralaḥ vyupadhāt iti kittvam prāpnoti .~(;SS 383 1 SS5 | vijñāyate ralaḥ vyupadhāt iti .~(;SS 5.2) P I.27.21 - 384 1 SS5 | 17/36} ralaḥ avvyupadhāt iti .~(;SS 5.2) P I.27.21 - 385 1 SS5 | 36} kim idam avvyupadhāt iti .~(;SS 5.2) P I.27.21 - 386 1 SS5 | avakārāntāt vyuvpadhāt avvyupadhāt iti .~(;SS 5.2) P I.27.21 - 387 1 SS5 | R I.95 - 97 {23/36} vali iti lopaḥ na prāpnoti .~(;SS 388 1 SS5 | 26/36} lopaḥ vyoḥ vali iti rephe ca vali ca iti .~(; 389 1 SS5 | vali iti rephe ca vali ca iti .~(;SS 5.2) P I.27.21 - 390 1 SS5 | anunāsikadvirvacanaparasavarṇapratiṣedhaḥ iti .~(;SS 5.2) P I.27.21 - 391 1 SS5 | māṭharakauṇḍinyau pariveviṣṭām iti. na idānīm tau bhuñjāte .~(; 392 1 SS5 | uraḥkeṇa , uraḥpeṇa : aḍvyavāye iti ṇatvam siddham bhavati .~(; 393 1 SS5 | jaśtve kṛte ubjitā ubjitum iti etat rūpam yathā syāt .~(; 394 1 SS5 | upadhmānīyopadhaḥ paṭhyate ubjijiṣati iti upadhmānīyādeḥ eva dvirvacanam 395 1 SS5 | punaḥ nandrāḥ saṃyogādayaḥ iti pratiṣedhasḥ siddhaḥ bhavati .~(; 396 1 SS5 | rūpasiddhiḥ : ubjitā ubjitum iti .~(;SS 5.3) P I.28.16 - 397 1 SS5 | idam asti stoḥ ścunā ścuḥ iti .~(;SS 5.3) P I.28.16 - 398 1 SS5 | ścunā sannipāte bhaḥ bhavati iti .~(;SS 5.3) P I.28.16 - 399 1 SS5 | bhujanyubjau paṇyupatapayoḥ iti .~(;SS 5.3) P I.28.16 - 400 1 SS5 | prāpnoti abhyudgaḥ , samudgaḥ iti .~(;SS 5.3) P I.28.16 - 401 1 SS5 | 74} samudgataḥ samudgaḥ iti .~(;SS 5.3) P I.28.16 - 402 1 SS5 | 101 {39/74} śarvyavāye iti ṣatvam siddham bhavati .~(; 403 1 SS5 | numvisarjanīyaśarvyavāye api iti visarjanīyagrahaṇam na kartavyam 404 1 SS5 | anusvāre kṛte śarvyavāye iti eva siddham .~(;SS 5.3) 405 1 SS5 | syāt iha bhūt : puṃsu iti .~(;SS 5.3) P I.28.16 - 406 1 SS5 | halaḥ anantarāḥ saṃyogaḥ iti saṃyogasañjñā saṃyoge guru 407 1 SS5 | saṃyogasañjñā saṃyoge guru iti gurusañjñā guroḥ iti plutaḥ 408 1 SS5 | guru iti gurusañjñā guroḥ iti plutaḥ bhavati .~(;SS 5. 409 1 SS5 | idudupadhasya ca apratyayasya iti ṣatvam siddham bhavati .~(; 410 1 SS5 | sakārasya yaḥ visarjanīyaḥ iti .~(;SS 5.3) P I.28.16 - 411 1 SS5 | uttarasya visarjanīyasya iti .~(;SS 5.3) P I.28.16 - 412 1 SS5 | antyasya vidhayaḥ bhavanti iti alaḥ antyasya satvam siddham 413 1 SS5 | nirdiśyamānasya ādeśāḥ bhavanti iti visarjanīyasya eva bhaviṣyati .~(; 414 1 SS5 | uttarasya yaraḥ dve bhavataḥ iti dvirvacanam siddham bhavati .~(; 415 1 SS5 | bhavati uraḥkeṇa , uraḥpeṇa iti aḍvyavāye api iti ṇatvam 416 1 SS5 | uraḥpeṇa iti aḍvyavāye api iti ṇatvam evam iha api sthānivadbhāvāt 417 1 SS5 | vyūḍhoraskena mahoraskena iti .~(;SS 5.3) P I.28.16 - 418 1 SS5 | 74/74} tatra analvidhau iti pratiṣedhaḥ siddhaḥ bhavati .~(; 419 1 SS5 | eti , adhyeti , adhīte iti .~(;SS 5.4) P I.30.1 - 32. 420 1 SS5 | manyāmahe arthavantaḥ varṇāḥ iti .~(;SS 5.4) P I.30.1 - 32. 421 1 SS5 | manyāmahe arthavantaḥ varṇāḥ iti .~(;SS 5.4) P I.30.1 - 32. 422 1 SS5 | 101} kūpaḥ , sūpaḥ , yūpaḥ iti .~(;SS 5.4) P I.30.1 - 32. 423 1 SS5 | 101 - 106 {13/101} kūpaḥ iti sakakāreṇa kaḥ cit arthaḥ 424 1 SS5 | 101 - 106 {14/101} sūpaḥ iti kakārāpāye sakāropajane 425 1 SS5 | 101 - 106 {15/101} yūpaḥ iti kakārasakārāpāye yakāropajane 426 1 SS5 | yūpārthaḥ saḥ yakārasya iti .~(;SS 5.4) P I.30.1 - 32. 427 1 SS5 | manyāmahe arthavantaḥ varṇāḥ iti .~(;SS 5.4) P I.30.1 - 32. 428 1 SS5 | 101 - 106 {22/101} vṛkṣaḥ iti sakakāreṇa kaḥ cit arthaḥ 429 1 SS5 | 101 - 106 {23/101} ṛkṣaḥ iti vakārāpāye saḥ arthaḥ na 430 1 SS5 | 106 {24/101} kāṇḍīraḥ iti sakakāreṇa kaḥ cit arthaḥ 431 1 SS5 | 101 - 106 {25/101} āṇḍīraḥ iti kakārāpāye saḥ arthaḥ na 432 1 SS5 | tarhi ucyate anarthagateḥ iti .~(;SS 5.4) P I.30.1 - 32. 433 1 SS5 | kim idam atadarthagateḥ iti .~(;SS 5.4) P I.30.1 - 32. 434 1 SS5 | 34/101} atadarthagateḥ iti .~(;SS 5.4) P I.30.1 - 32. 435 1 SS5 | 38/101} atadarthagateḥ iti .~(;SS 5.4) P I.30.1 - 32. 436 1 SS5 | manyāmahe arthavantaḥ varṇāḥ iti .~(;SS 5.4) P I.30.1 - 32. 437 1 SS5 | 101} arthavat prātipadikam iti prātipadikasañjñā prātipadikāt 438 1 SS5 | prātipadikasañjñā prātipadikāt iti svādyutpattiḥ subantam padam 439 1 SS5 | svādyutpattiḥ subantam padam iti padasañjñā .~(;SS 5.4) P 440 1 SS5 | 101 - 106 {57/101} padasya iti nalopādīni prāpnuvanti .~(; 441 1 SS5 | 58/101} dhanam , vanam iti .~(;SS 5.4) P I.30.1 - 32. 442 1 SS5 | 101} kim idam prativarṇam iti .~(;SS 5.4) P I.30.1 - 32. 443 1 SS5 | manyāmahe anarthakāḥ varṇāḥ iti .~(;SS 5.4) P I.30.1 - 32. 444 1 SS5 | manyāmahe anarthakāḥ varṇāḥ iti .~(;SS 5.4) P I.30.1 - 32. 445 1 SS5 | uktam arthavantaḥ anarthakāḥ iti ca .~(;SS 5.4) P I.30.1 - 446 1 SS5 | 101 - 106 {87/101} ubhayam iti āha .~(;SS 5.4) P I.30.1 - 447 1 SS5 | idānīm kaḥ cit arthavān iti kṛtvā sarvaiḥ arthavadbhiḥ 448 1 SS5 | bhavitum , kaḥ cit anarthakaḥ iti kṛtvā sarvaiḥ anarthakaiḥ .~(; 449 1 SS5 | arthavantaḥ ataḥ anye anarthakāḥ iti svābhāvikam etat .~(;SS 450 1 SS5 | anarthagateḥ saṅghātārthavattvāt ca iti .~(;SS 5.4) P I.30.1 - 32. 451 1 SS5 | vartante: kūpaḥ , sūpaḥ , yūpaḥ iti .~(;SS 5.4) P I.30.1 - 32. 452 1 SS5 | evañjātīyakāni arthāntareṣu vartante iti .~(;SS 5.4) P I.30.1 - 32. 453 1 SS5 | yūpārthaḥ saḥ yakārasya iti ūpaśabdaḥ tasya anarthakaḥ 454 1 SS5 | ṇakārīyati madhu ṇakārīyati iti .~(;SS 5.5) P I.32.12 - 455 1 SS5 | 108 {6/29} ikaḥ yaṇ aci iti yaṇādeśaḥ prasajyeta .~(; 456 1 SS5 | 108 {8/29} kim idam ācārāt iti .~(;SS 5.5) P I.32.12 - 457 1 SS5 | 108 {21/29} <V>ūkālaḥ ac iti yogaḥ tatkālānām yathā 458 1 SS5 | 107 -108 {24/29} u ū u3 iti evaṅkālaḥ ac bhavati .~(; 459 1 SS5 | 27/29} evam api kukkuṭaḥ iti atra api prāpnoti .~(;SS 460 1 SS5 | l;mlokam tal;m l;mlokam iti parasavarṇasya asiddhatvāt 461 1 SS5 | parasavarṇatvam siddham vaktavyam iti .~(;SS 5.6) P I.33.5 - 34. 462 1 SS5 | halaḥ yamām yami lopaḥ iti evam ekasya lopena bhavitavyam .~(; 463 1 SS5 | 22/43} yat ayam śaraḥ aci iti dvirvacanapratiṣedham śāsti 464 1 SS5 | ācāryaḥ anuvartate vibhāṣā iti .~(;SS 5.6) P I.33.5 - 34. 465 1 SS5 | 43} jharaḥ jhari savarṇe iti lopaḥ bhaviṣyati .~(;SS 466 1 SS5 | ācāryaḥ vibhāṣā saḥ lopaḥ iti .~(;SS 5.6) P I.33.5 - 34. 467 1 SS5 | yat etat acaḥ rahābhyām iti dvirvacanam lopāpavādaḥ 468 1 SS5 | 108 - 110 {34/43} yaraḥ iti ucyate .~(;SS 5.6) P I.33. 469 1 SS5 | iha idānīm karttā , harttā iti dvirvacanasāmarthyāt lopaḥ 470 1 SS5 | na syāt:: karṣati varṣati iti .~(;SS 5.6) P I.33.5 - 34. 471 1 SS5 | vibhāṣā anuvartate na iti .~(;SS 6) P I.34.4 - 35. 472 1 SS6 | pūrveṇa syuḥ pareṇa iti .~(;SS 6) P I.34.4 - 35. 473 1 SS6 | ḍhralope pūrvasya dīrghaḥ aṇaḥ iti .~(;SS 6) P I.34.4 - 35. 474 1 SS6 | ayam asti : ātṛḍham āvṛḍham iti .~(;SS 6) P I.34.4 - 35. 475 1 SS6 | ḍhralope pūrvasya dīrghaḥ acaḥ iti eva brūyāt .~(;SS 6) P I. 476 1 SS6 | bhavati hrasvaḥ dīrghaḥ plutaḥ iti .~(;SS 6) P I.34.4 - 35. 477 1 SS6 | aṇgrahaṇe sandehaḥ ke aṇaḥ iti .~(;SS 6) P I.34.4 - 35. 478 1 SS6 | 115 {21/81} gokā naukā iti .~(;SS 6) P I.34.4 - 35. 479 1 SS6 | 111 - 115 {24/81} ke acaḥ iti eva brūyāt .~(;SS 6) P I. 480 1 SS6 | bhavati hrasvaḥ dīrghaḥ plutaḥ iti .~(;SS 6) P I.34.4 - 35. 481 1 SS6 | apragṛhyasya anunāsikaḥ iti .~(;SS 6) P I.34.4 - 35. 482 1 SS6 | ca ayam asti kartṛ hartṛ iti .~(;SS 6) P I.34.4 - 35. 483 1 SS6 | apragṛhyasya anunāsikaḥ iti eva brūyāt .~(;SS 6) P I. 484 1 SS6 | aṇgrahaṇe sandehaḥ uḥ aṇ raparaḥ iti .~(;SS 6) P I.34.4 - 35. 485 1 SS6 | kartrartham hartrartham iti .~(;SS 6) P I.34.4 - 35. 486 1 SS6 | halaḥ yamām yami lopaḥ iti evam ekasya atra lopaḥ bhavati. 487 1 SS6 | tarhi nityaḥ lopaḥ raḥ ri iti .~(;SS 6) P I.34.4 - 35. 488 1 SS6 | 115 {48/81} padāntasya iti evam saḥ .~(;SS 6) P I.34. 489 1 SS6 | ajarghāḥ pāspardheḥ apāspāḥ iti .~(;SS 6) P I.34.4 - 35. 490 1 SS6 | tarhi mātṛṛṇām pitṛṛṇām iti raparatvam prasajyeta .~(; 491 1 SS6 | atra raparatvam bhavati iti yat ayam ṛṛtaḥ it dhātoḥ 492 1 SS6 | yat ayam ṛṛtaḥ it dhātoḥ iti dhātugrahaṇam karoti .~(; 493 1 SS6 | bhūt : mātṛṛṇām , pitṛṛṇām iti .~(;SS 6) P I.34.4 - 35. 494 1 SS6 | atra raparatvam bhavati iti tataḥ dhātugrahaṇam karoti .~(; 495 1 SS6 | prāpnoti cikīrṣati jihīrṣati iti .~(;SS 6) P I.34.4 - 35. 496 1 SS6 | 115 {61/81} upadhāyāḥ ca iti evam bhaviṣyati .~(;SS 6) 497 1 SS6 | prāpnoti mātṛṛṇām , pitṛṛṇām iti .~(;SS 6) P I.34.4 - 35. 498 1 SS6 | 115 {66/81} uḥ ac raparaḥ iti eva brūyāt .~(;SS 6) P I. 499 1 SS6 | aṇuditsavarṇasya ca apratyayaḥ iti .~(;SS 6) P I.34.4 - 35. 500 1 SS6 | asandigdham pareṇa na pūrveṇa iti. kutaḥ etat .~(;SS 6) P


1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License