Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
khaleyavam 1
khalini 1
khalpvi 1
khalu 289
khalvapi 1
khalvu 1
khamukhkuñjebhyah 1
Frequency    [«  »]
301 adesah
299 pratyayah
297 anyatra
289 khalu
284 anyat
282 gunah
281 yasya
Patañjali
Mahabhasya

IntraText - Concordances

khalu

    Part,  -
1 1 1 | 1 - 4 {7/10}   vaidikāḥ khalu api : śam naḥ  devīḥ abhiṣṭaye .~( 2 1 3 | 8 - 14 {5/17}       ūhaḥ khalu api. na sarvaiḥ liṅgaiḥ 3 1 3 | 14 {6/17}       āgamaḥ khalu api .~(P 3) P I.1.14 - 2. 4 1 4 | 18 - 19 {3/11}        api khalu ekaḥ paśyan api na paśyati 5 1 4 | 18 - 19 {4/11}        api khalu ekaḥ śrṇvan api na śrṇoti 6 1 6 | 20/20}   iṣṭānvākhyānam khalu api bhavati .~ 7 1 10 | 30 {27/33}         ayam khalu api nityaśabdaḥ na avaśyam 8 1 P11 | R I.32 -35 {20/35} vede khalu api payovrataḥ brāhmaṇaḥ 9 1 P12 | 11/62} prayuñjānaḥ eva khalu bhavān āha santi śabdāḥ 10 1 P12 | 35 - 39 {29/62} aprayogaḥ khalu eṣāṃ śabdānām nyāyyaḥ .~( 11 1 P12 | I.35 - 39 {45/62} sarve khalu api ete śabdāḥ deśāntare 12 1 P13 | 14 R I.39 -42 {18/54} na khalu kaḥ cit matsaraḥ .~(P 13) 13 1 SS1 | 18 R I.54 - 60 {30/74} na khalu kaḥ cid viśeṣaḥ .~(;SS 1. 14 1 SS1 | 60 - 69 {51/109} iha tu khalu kiriṇā giriṇā iti ekājlakṣaṇam 15 1 SS1 | 60 - 69 {58/109} yat tu khalu sambhavi kāryam anekaḥ api 16 1 SS2 | 70 - 79 {58/115} yaḥ tu khalu evam asau brāhmaṇam hanti 17 1 SS2 | 70 - 79 {62/115} yaḥ tu khalu evam asau brāhmaṇam hanti 18 1 SS2 | I.70 - 79 {69/115} ayam khalu api bhūyaḥ anukaraṇaśabdaḥ 19 1 SS5 | 106 {97/101} yataḥ tu khalu na kaḥ cit kūpasya sūpe 20 1 SS5 | 101 - 106 {98/101} idam khalu api bhavatā varṇānām arthavattām 21 1 SS5 | R I.107 -108 {13/29} na khalu api eteṣām akṣu prādhānyena 22 1 SS5 | I.107 -108 {20/29} lopaḥ khalu api tāvat bhavati .~(;SS 23 1 1 | 133 {50/139} aparituṣyan khalu api bhavān anena parihāreṇa 24 1 1 | 133 {66/139} kutaḥ nu khalu etat sañjñāsañjñinau eva 25 1 1 | 139} na ca atra ṣaṣṭhīm na khalu api āgamaliṅgam paśyāmaḥ .~( 26 1 1 | 125 - 133 {86/139} idam khalu api bhūyaḥ sāmanādhikaraṇyam 27 1 1 | 133 {123/139} doṣavān khalu api sañjñādhikāraḥ .~(1. 28 1 1 | 217 - 220 {46/47} avaśyam khalu etasmin api pakṣe ādyantavadbhāvaḥ 29 1 1 | I.233 - 234 {8/13} doṣaḥ khalu api syāt yadi uñekādeśaḥ 30 1 1 | 241 {15/48} vikṛtārtham khalu api : praṇidātā praṇidhātā .~( 31 1 1 | R I.245 - 246 {8/18} iha khalu prakṛtigrahaṇāt doṣaḥ jāyate : 32 1 1 | R I.256 - 263 {82/91} na khalu api anyat prakṛtam anuvartanāt 33 1 1 | 86/91} yad api ucyate na khalu api anyat prakṛtam anuvartanāt 34 1 1 | 263 {89/91} śabdaḥ tu khalu yena yena viśeṣeṇa abhisambadhyate 35 1 1 | R I.291 - 293 {14/35} na khalu api avaśyam sarvādyantasya 36 1 1 | I.291 - 293 {32/35} ayam khalu api bahuvrīhiḥ asti eva 37 1 1 | 310 - 318 {120/123} doṣāḥ khalu api sākalyena parigaṇitāḥ 38 1 1 | I.318 - 320 {13/32} api khalu api āhuḥ .~(1.1.41) P I. 39 1 1 | 332 - 333 {7/12} yājñikāḥ khalu api sañjñām anārabhamāṇāḥ 40 1 1 | 332 - 333 {12/12} ācāryaḥ khalu api sañjñām ārabhamāṇaḥ 41 1 1 | 342 - 346 {42/49} bhāvinī khalu asya sañjñā abhipretā .~( 42 1 1 | 349 - 351 {20/44} kutaḥ nu khalu etat ṭitkaraṇāt ayam paraḥ 43 1 1 | 349 - 351 {21/44} ṭitaḥ khalu api eṣaḥ parihāraḥ yatra 44 1 1 | 378 - 381 {24/41} kutaḥ nu khalu dvayoḥ paribhāṣayoḥ sāvakāśayoḥ 45 1 1 | I.391 - 392 {12/14} yadi khalu api eṣaḥ abhiprāyaḥ tat 46 1 1 | 394 - 395 {10/12} kutaḥ nu khalu etat ṅitkaraṇāt ayam sarvādeśaḥ 47 1 1 | 408 - 411 {23/45} anyat khalu api rūpam pacati iti anyat 48 1 1 | R I.455 - 459 {46/71} na khalu api ṭhak eva krītapratyayaḥ 49 1 1 | 486 - 490 {24/56} doṣaḥ khalu api syāt yadi lopaḥ na ādeśaḥ 50 1 1 | 498 - 500 {18/33} yatra tu khalu vibhaktau padam tatra na 51 1 1 | R I.500 - 502 {9/30} na khalu api krameḥ dīrghatvam parasmaipadeṣu 52 1 1 | I.507 - 511 {26/42} ete khalu api nairdeśikānām vārttatarakāḥ 53 1 1 | 518 {17/62} pratyayavidhau khalu api pañcamyāḥ prakalpikāḥ 54 1 1 | ucyate : pratyayavidhau khalu api pañcamyāḥ prakalpikāḥ 55 1 1 | 515 - 518 {50/62} tatra khalu kṛtāyām itsañjñāyām lope 56 1 1 | 531 - 535 {14/38} yaḥ tu khalu goḥ ca aśvasya ca bhedaḥ 57 1 1 | 531 - 535 {23/38} yaḥ tu khalu goḥ ca aśvasya ca bhedaḥ 58 1 1 | sphoṭaḥ ca śabdānām dhvaniḥ tu khalu lakṣyate | alpaḥ mahān ca 59 1 2 | R II.16 - 21 {8/56} kṛte khalu dīrghatve guṇaḥ prāpnoti .~( 60 1 2 | 21 {16/56} dīrghāṇām tu khalu guṇaḥ prāpnoti .~(1.2.9). 61 1 2 | 16 - 21 {26/56} akṛtakāri khalu api śāstram agnivat .~(1. 62 1 2 | 16 - 21 {29/56} kṛtakāri khalu api śāstram parjanyavat .~( 63 1 2 | ṛṛdittvam syāt dīrghāṇām tu khalu akṛte api dīrghatve ṛṛdittvam 64 1 2 | 25 - 27 {9/13} kutaḥ nu khalu etat anantarārthe ārambhe 65 1 2 | II.25 - 27 {11/13} viṣaye khalu plutaḥ ucyate .~(1.2.17) 66 1 2 | 34 - 40 {76/91} yataḥ tu khalu yāvat ajgrahaṇam tāvat hrasvagrahaṇam 67 1 2 | 43 - 45 {16/23} kutaḥ nu khalu etat acaḥ ete guṇāḥ .~(1. 68 1 2 | 43 - 45 {22/23} anvartham khalu api nirvacanam : svayam 69 1 2 | 133 {20/186} kutaḥ nu khalu etat parayoḥ vṛkṣaśabdayoḥ 70 1 2 | 140 - 144 {58/61} ubhayam khalu api dṛśyate : virūpāṇām 71 1 2 | ekopadiṣṭam </V>. jñāyate khalu api ekopadiṣṭam .~(1.2.64. 72 1 2 | II.144 - 150 {21/54} asti khalu api ekam anekādhikaraṇastham 73 1 2 | R II.150 - 152 {8/21} na khalu api ekam anekādhikaraṇastham 74 1 2 | II.150 - 152 {16/21} asti khalu api vairūpyam : gauḥ ca 75 1 2 | 159 {43/95} pravṛttiḥ khalu api nityā .~(1.2.64.10) 76 1 2 | II.153 - 159 {68/95} na khalu api ekam anekādhikaraṇastham 77 1 2 | 170 - 171 {12/31} pūrvasya khalu api śeṣaḥ dṛśyate : saḥ 78 1 2 | 31} evam tarhi yena eva khalu api hetunā etat vākyam bhavati 79 1 3 | 179 - 185 {62/84} yataḥ tu khalu niyogataḥ pacati iti ukte 80 1 3 | upasargam vyabhicarati yatra na khalu tam vyabhicarati tatra katham : 81 1 3 | anyā ca anyā ca kriyā yatra khalu eva kriyā tatra katham : 82 1 3 | 233 - 237 {14/53} nityāḥ khalu api vikaraṇāḥ .~(1.3.12. 83 1 3 | vipratiṣiddham. bhāvinī khalu asya sañjñā abhipretā .~( 84 1 3 | II.237 - 244 {43/128} na khalu api anyat prakṛtam anuvartanāt 85 1 3 | 47/128} yad api ucyate na khalu api anyat prakṛtam anuvartanāt 86 1 3 | 244 {50/128} śabdaḥ tu khalu yena yena viśeṣeṇa abhisambadhyate 87 1 3 | ca anupasargaḥ ca ayam tu khalu viśabdaḥ adṛṣṭāpacāraḥ upasargaḥ 88 1 3 | R II.261 - 263 {5/36} na khalu parasmaipadeṣu iti ucyate 89 1 3 | II.263 - 268 {38/67} atra khalu lādeśe kṛte trīṇi kāryāṇi 90 1 3 | 263 - 268 {52/67} yatra tu khalu ubhayam nityam paratvāt 91 1 3 | 290 {9/30} tathājātīyakāḥ khalu ācāryeṇa svaritañitaḥ paṭhitāḥ 92 1 4 | 372 - 375 {6/37} dṛśyate khalu api viprayogaḥ .~(1.4.21. 93 1 4 | pratītapadārthakaḥ śabdaḥ na khalu api kṛtrimā sañjñā anyatra 94 1 4 | 393 - 395 {4/27} yasya tu khalu gāvaḥ na māṣāḥ katham tasya 95 1 4 | āmantrayamāṇaḥ āha dadhi khalu bhaviṣyati payaḥ khalu bhaviṣyati .~( 96 1 4 | dadhi khalu bhaviṣyati payaḥ khalu bhaviṣyati .~(1.4.49.2) 97 1 4 | āmantryamāṇaḥ āha dadhnā khalu bhuñjīya payasā khalu bhuñjīya 98 1 4 | dadhnā khalu bhuñjīya payasā khalu bhuñjīya iti .~(1.4.49.2) 99 1 4 | 65/100} kriyāpṛthaktve khalu api dravyaikaśeṣaḥ bhavati 100 1 4 | 476 {100/100} tyadādīnām khalu api yat yat param tat tat 101 1 4 | 53} uccaritapradhvaṃsinaḥ khalu api varṇāḥ .~(1.4.109) P 102 2 1 | 491 - 496 {17/28} anyatra khalu api samarthagrahaṇāni yuktagrahaṇāni 103 2 1 | 496 - 504 {65/96} anyatra khalu api samarthagrahaṇe sāpekṣasya 104 2 1 | 516 {94/109} asambhavaḥ khalu api ādeśaḥ tasya .~(2.1. 105 2 1 | 516 {102/109} yataḥ tu khalu niyogataḥ vṛkṣaḥ iti ukte 106 2 1 | 516 {104/109} apravṛttiḥ khalu api arthādeśanasya .~(2. 107 2 1 | 516 {107/109} antareṇa khalu api śabdaprayogam bahavaḥ 108 2 1 | II.505 - 516 {108/109} na khalu api nirjñātasya arthasya 109 2 1 | II.582 - 587 {35/50} asti khalu api viśeṣaḥ bahuvrīheḥ tatpuruṣasya 110 2 1 | 46/50} anyathājātīyakaḥ khalu api pratyakṣeṇa arthasampratyayaḥ 111 2 1 | 582 - 587 {49/50} ubhayam khalu api iṣyate : svasti somasakhā 112 2 1 | 595 - 597 {36/37} antareṇa khalu api śabdaprayogam bahavaḥ 113 2 1 | 609 - 612 {38/54} bhāvinī khalu asya sañjñā abhipretā .~( 114 2 1 | vacanāt samāsaḥ syāt iha tu khalu mṛgī iva capalā mṛgacapalā 115 2 1 | II.628 - 632 {19/34} na khalu api ṣaṣṭhīsamāsaḥ tilānām 116 2 1 | R II.633 -634 {10/14} te khalu api vidhayaḥ suparigṛhītāḥ 117 2 1 | 633 -634 {12/14} avaśyam khalu asmābhiḥ idam vaktavyam 118 2 1 | II.641 - 653 {30/151} na khalu api sañjñāśrayaḥ matvarthīyaḥ .~( 119 2 2 | II.666 - 677 {75/93} idam khalu api bhūyaḥ uttarapadārthaprādhānye 120 2 2 | kriyāguṇau prasajyete yatra khalu na prasajyete tatra katham : 121 2 2 | 704 - 710 {19/90} yadā tu khalu viśeṣe vṛttiḥ tadā na sidhyati .~( 122 2 2 | 719 {26/101} yathā eva khalu api ke sabrahmacāriṇaḥ asya 123 2 2 | II.714 - 719 {30/101} na khalu api te śakyāḥ samāsena pratinirdeṣṭum .~( 124 2 2 | bahuvacanam upapannam yadā tu khalu dvau ānīyete tadā na sidhyati .~( 125 2 2 | II.719 - 724 {40/65} na khalu sujarthe iti ucyate gamyate 126 2 2 | 731 - 741 {36/134} vigrahe khalu api yugapadvacanatā dṛśyate : 127 2 3 | 762 {56/122} tava eva tu khalu eṣaḥ doṣaḥ yasya te ekatvādayaḥ 128 2 3 | 762 {71/122} tava eva tu khalu eṣaḥ doṣaḥ yasya te karmādayaḥ 129 2 3 | 762 {95/122} tava eva tu khalu eṣaḥ doṣaḥ yasya te ekatvādayaḥ 130 2 3 | 764 - 767 {13/39} kutaḥ na khalu etat sati abhidhāne ca anabhidhāne 131 2 3 | ca anyā ca kriyā yatra tu khalu eva kriyā tatra katham .~( 132 2 3 | nipātaḥ ca anipātaḥ ca ayaṃ tu khalu antarāśabdaḥ adṛṣṭāpacāraḥ 133 2 3 | varjane ca avarjane ca ayaṃ khalu apaśabdaḥ adṛṣṭāpacāraḥ 134 2 3 | 779 - 782 {27/55} yaḥ tu khalu adheḥ pañcālānām ca abhisambandhaḥ 135 2 3 | saptamyā uktaḥ syāt yaḥ tu khalu adheḥ brahmadattasya ca 136 2 3 | II.784 - 787 {16/40} na khalu api avaśyaṃ caturthyantasya 137 2 3 | 791 - 793 {21/28} yadā tu khalu kasya cin māṣabījāvāpaḥ 138 2 3 | II.806 - 807 {17/22} na khalu avaśyam tat eva lakṣaṇam 139 2 3 | 819 - 825 {45/72} kutaḥ nu khalu etat puruṣe yat ādikhyam 140 2 3 | R II.836 {7/10} śobhanā khalu pāṇineḥ sūtrasya kṛtiḥ .~( 141 2 3 | R II.836 {8/10} śobhanā khalu pāṇininā sūtrasya kṛtiḥ .~( 142 2 3 | R II.836 {9/10} śobhanā khalu dākṣāyaṇasya saṅgrahasya 143 2 3 | R II.836 {10/10} śobhanā khalu dākṣāyeṇa saṅgrahasya kṛtiḥ 144 2 4 | II.880 - 881 {36/49} āho khalu anena durutena bādhyāmahe 145 2 4 | II.880 - 881 {38/49} na khalu veñaḥ sūtaḥ .~(2.4.56) P 146 2 4 | ekavacanam asti bahuvacanam ayam khalu thāsśabdaḥ adṛṣṭāpacāraḥ 147 3 1 | III.39 - 42 {32/48} śvānaḥ khalu api mumūrṣavaḥ ekāntaśīlāḥ 148 3 1 | 42 - 45 {28/33} yena eva khalu api hetunā etat vākyam bhavati 149 3 1 | III.70 - 72 {34/43} kaḥ khalu api pacādīnām kriyāvacanatve 150 3 1 | 70 - 72 {35/43} yena eva khalu api hetunā pacādayaḥ kriyāvacanāḥ 151 3 1 | 97 {75/80} varṇānyatvam khalu api puṣyanti .~(3.1.26.6) 152 3 1 | 97 {77/80} traikālyam khalu api loke lakṣyate .~(3.1. 153 3 1 | 97 - 101 {38/59} nityaḥ khalu api kviblopaḥ .~(3.1.27) 154 3 1 | III.101 - 104 {79/84} yadā khalu api āyādayaḥ ārdhadhātuke 155 3 1 | 104 - 107 {54/68} avaśyam khalu api atra śap syādiḥ eṣitavyaḥ .~( 156 3 1 | 133 - 135 {53/54} yasya khalu api amā nimittam na vihanyate 157 3 1 | III.141 - 146 {26/45} asti khalu api viśeṣaḥ kṛdabhihitasya 158 3 1 | III.141 - 146 {40/45} asti khalu api viśeṣaḥ kṛdabhihitasya 159 3 1 | III.141 - 146 {43/45} asti khalu api viśeṣaḥ kṛdabhihitasya 160 3 1 | 157 - 160 {51/58} yat tu khalu piti ṅitkṛtam prāpnoti ṅiti 161 3 1 | 168 - 171 {13/68} yaḥ tu khalu nivāte nirabhivarṣe acirakālakṛtaḥ 162 3 2 | 23/26} atha asiddham khalu api ṣatvam .~(3.2.57) P 163 3 2 | vipratiṣiddham. bhāvinī khalu asya sañjñā abhipretā .~( 164 3 2 | III.279 - 285 {23/60} yam khalu api bhavān muktasaṃśayam 165 3 2 | 279 - 285 {27/60} santi khalu api kālavibhāgāḥ .~(3.2. 166 3 2 | 288 {25/27} kasya cit khalu api sakṛt kṛtaḥ abhisambandhaḥ 167 3 2 | viśeṣāḥ nivartante ayam tu khalu vartamānaḥ kālaḥ avaśyam 168 3 3 | 319 {14/33} sādhīyaḥ tu khalu śeṣagrahaṇena kriyārthopapadāt 169 3 3 | 23/26} śatrādyartham iti khalu api ucyate .~(3.3.131) P 170 3 3 | 350 - 351 {26/28} avaśyam khalu api koṣṭhagateṣu api śāliṣu 171 3 4 | III.369 - 373 {33/80} āṭaḥ khalu api .~(3.4.2) P II.168.18 - 172 3 4 | 369 - 373 {64/80} kutaḥ nu khalu etat jñāpakāt atra loṭ bhaviṣyati .~( 173 3 4 | loḍmadhyamapuruṣaikavacane eva khalu api siddham syāt .~(3.4. 174 3 4 | III.375 {5/16} yena eva khalu api hetunā kartari tumun 175 3 4 | III.375 {9/16} kutaḥ nu khalu etat bhāve tumun bhaviṣyati .~( 176 4 1 | III.428 - 438 {24/206} iha khalu api devaviśam ca manuṣyaviśam 177 4 1 | 206} yat api ucyate iha khalu api devaviśam ca manuṣyaviśam 178 4 1 | 428 - 438 {187/206} iha khalu api śuklataraḥ kṛṣṇataraḥ 179 4 1 | 452 {55/95} pratyakṣeṇa khalu api saḥ virudhyate yaḥ āha 180 4 1 | 439 - 452 {59/95} taṭe ca khalu api sarvāṇi liṅgāni dṛṣṭvā 181 4 1 | 452 {79/95} pravṛttiḥ khalu api nityā .~(4.1.3.1) P 182 4 1 | 468 - 469 {27/32} idam tu khalu anyatarasyāṅgrahaṇam śakyam 183 4 1 | 488 - 489 {10/31} yadā tu khalu bahuvrīhiḥ tadā na sidhyati .~( 184 4 1 | 509 {120/132} ubhābhyām nu khalu sidhyati .~(4.1.48) P II. 185 4 1 | 528 - 530 {29/33} bhidyate khalu asya svaraḥ tena ātiśāyikena 186 4 1 | 550 - 551 {25/26} iha tu khalu paūmsam iti nugvacanāt eva 187 4 1 | 574 - 590 {32/200} idam tu khalu na sidhyati gargasya apatyam 188 4 2 | 300.8 R III.685 {12/14} na khalu api kuruśabdaḥ vibhāṣām 189 4 3 | 693 - 694 {11/16} alopaḥ khalu api dṛśyate .~(4.3.22) P 190 4 3 | III.725 - 730 {26/55} yadi khalu api vikārāvayavayoḥ śaiṣikāḥ 191 5 1 | puruṣāḥ yudhyante guṇaḥ tu khalu prādhānyena vivakṣitaḥ .~( 192 5 1 | IV.83 - 93 {18/100} paśoḥ khalu api viśasitasya parṇaśate 193 5 1 | 93 {34/100} anvartham khalu api nirvacanam .~(5.1.119. 194 5 2 | IV.111 - 112 {4/23} iha khalu saṅkaṭam iti saṅgatārthaḥ 195 5 2 | 140 {19/34} varṇānupūrvī khalu api āmnāye niyatā asyavāmaśabdasya .~( 196 5 2 | 137 - 140 {20/34} deśaḥ khalu api āmnāye niyataḥ .~(5. 197 5 2 | 137 - 140 {23/34} kālaḥ khalu api āmnāye niyataḥ .~(5. 198 5 2 | 140 {26/34} padaikadeśaḥ khalu api āmnāye dṛśyate .~(5. 199 5 2 | 140 {30/34} subalopaḥ khalu api dṛśyate .~(5.2.59) P 200 5 2 | 26/32} anyathājātīyakaḥ khalu api gobhiḥ abhisambandhe 201 5 2 | 156 - 159 {27/32} yena eva khalu api hetunā etat vākyam bhavati 202 5 2 | 161 {24/50} itikaraṇaḥ khalu api kriyate .~(5.2.94.4) 203 5 2 | 161 {46/50} yāvatībhiḥ khalu api gobhiḥ vāhadohaprasavāḥ 204 5 2 | 163 - 165 {27/33} vasya khalu api punarvacanam kriyate 205 5 3 | IV.180 {12/15} kutaḥ nu khalu etajjñāpakāt atra thamuḥ 206 5 3 | 188 -190 {10/35} yatu tu khalu ākārāntau tadā na sidhyati .~( 207 5 3 | 205 {54/88} guṇāntaram khalu api śilpinaḥ utpādayamānāḥ 208 5 3 | 197 - 205 {60/88} vācakena khalu api utpattavyam na ca śuklāt 209 5 3 | 197 - 205 {88/88} vācakena khalu api utpattavyam na ca śuklāt 210 5 3 | 209 - 211 {23/33} vācakena khalu api utpattavyam na ca śuklataraśabdāt 211 5 3 | IV.209 - 211 {24/33} na khalu api bahūnām prakarṣe tarapā 212 5 3 | 212 - 215 {13/31} avaśyam khalu api vibhajyopapadagrahaṇam 213 5 4 | IV.252 - 256 {25/48} yadi khalu api punaḥ punaḥ āvṛttiḥ 214 6 1 | 294 - 301 {10/99} asati khalu api sambhave bādhanam bhavati 215 6 1 | 99} yat api ucyate asati khalu api sambhave bādhanam bhavati 216 6 1 | IV.302 - 307 {76/97} na khalu api kva cit abhyastānām 217 6 1 | 326 - 330 {141/156} doṣāḥ khalu api sākalyena parigaṇitāḥ 218 6 1 | 154/156} tathājātīyakāni khalu api ācāryeṇa prayojanāni 219 6 1 | 333 {39/39} vikṛtigrahaṇam khalu api pratiṣedhe kriyate na 220 6 1 | 347 {39/61} ekayogakṣaṇam khalu api samprasāraṇam .~(6.1. 221 6 1 | api ucyate ekayogalakṣaṇam khalu api samprasāraṇam .~(6.1. 222 6 1 | IV.361 - 363 {20/53} na khalu api ātaḥ iti ucyate ātaḥ 223 6 1 | IV.361 - 363 {44/53} na khalu api anyat prakṛtam anuvartanāt 224 6 1 | 48/53} yat api ucyate na khalu api anyat prakṛtam anuvartanāt 225 6 1 | 363 {51/53} śabdaḥ tu khalu yena yena viśeṣeṇa abhisambadhyate 226 6 1 | 372 - 374 {12/25} nityaḥ khalu api kviblopaḥ .~(6.1.66. 227 6 1 | 402 {18/59} tathā vede khalu api .~(6.1.84.2) P III.57. 228 6 1 | 9 R IV.437 {7/9} yadā tu khalu acchabdāntam tadā na sidhyati .~( 229 6 1 | 441 - 446 {91/107} nityam khalu api dīrghatvam .~(6.1.102. 230 6 1 | 468 {8/26} hrasvānām tu khalu svarasandhiḥ prāpnoti .~( 231 6 1 | 468 {17/26} akṛtakāri khalu api śāstram agnivat .~(6. 232 6 1 | 467 - 468 {20/26} kṛtakāri khalu api śāstram parjanyavat .~( 233 6 1 | IV.487 - 491 {7/92} asati khalu sambhave vipratiṣedhaḥ bhavati 234 6 1 | 525 {7/41} anavakāśāḥ khalu api vidhayaḥ bādhakāḥ bhavanti 235 6 1 | 534 {35/40} satiśiṣṭaḥ khalu api cusvaraḥ .~(6.1.222) 236 6 2 | 538 - 542 {21/63} asati khalu api sambhave bādhanam bhavati .~( 237 6 3 | 587 - 588 {31/32} asakṛt khalu api nipātanam kriyate .~( 238 6 3 | IV.592 - 594 {17/21} te khalu api vidhayaḥ suparigṛhītāḥ 239 6 3 | 592 - 594 {19/21} avaśyam khalu asmābhiḥ idam vaktavyam 240 6 3 | IV.638 - 639 {18/42} na khalu prathamayoḥ iti ucyate .~( 241 6 4 | 61/102} evam api kutaḥ nu khalu etat uvaṅādeśe kṛte upadhā 242 6 4 | IV.713 - 716 {11/83} na khalu api āttvasya anye janādayaḥ 243 6 4 | 716 {49/83} samānāśrayam khalu api asiddham bhavati vyāśram 244 6 4 | IV.713 - 716 {59/83} na khalu api tasmin tat eva asiddham 245 6 4 | 713 - 716 {63/83} tat eva khalu api tasmin asiddham bhavati .~( 246 6 4 | 772 - 773 {7/11} matubvanī khalu api chandasi vidhīyete .~( 247 6 4 | 772 - 773 {9/11} ubhayam khalu api chandasi dṛśyate .~( 248 6 4 | 782 - 783 {6/9} kutaḥ nu khalu etat ananyārthe ārambhe 249 6 4 | 796 - 799 {23/53} yadā tu khalu samāsāt taddhitotpattiḥ 250 6 4 | 796 - 799 {28/53} yadā tu khalu tatpuruṣaḥ tadā prāpnoti .~( 251 6 4 | 799 - 804 {31/61} asati khalu api sambhave bādhanam bhavati .~( 252 6 4 | 804 {33/61} yathā eva khalu api vinmatoḥ luk ṭilopam 253 6 4 | 61} yat api ucyate asati khalu api sambhave bādhanam bhavati .~( 254 6 4 | yat api ucyate yathā eva khalu api vinmatoḥ luk ṭilopam 255 7 1 | R V.1 - 3 {15/31} vayam khalu aṅgena yuśabdavuśabdau viśeṣayiṣyāmaḥ .~( 256 7 1 | 17.6 {35/42} antaraṅgaḥ khalu api āḍāgamaḥ .~(7.1.6) P 257 7 1 | 41 - 47 {75/81} kutaḥ na khalu etat dvayoḥ paribhāṣayoḥ 258 7 1 | R V.62- 66 {6/79} asati khalu api sambhave bādhanam bhavati 259 7 1 | 79} yat api ucyate asati khalu api sambhave bādhanam bhavati 260 7 1 | 84 - 91 {30/82} kutaḥ nu khalu etat eteṣu vidhiṣu kṛteṣu 261 7 2 | 101.2 {74/103} vayam tu khalu aṅgena akāram viśeṣayiṣyāmaḥ .~( 262 7 2 | V.103 - 105 {18/23} yadi khalu api eṣaḥ abhiprāyaḥ tat 263 7 2 | 123.10 {23/27} kutaḥ nu khalu etat adhikārthe ārambhe 264 7 2 | 76} kim ca iṭpratīghātena khalu api dīrghatvam ucyamānam 265 7 2 | 16 R V.147 {20/25} na khalu api kaḥ cit ubhayavān pratiṣedhaḥ 266 7 2 | 16 R V.147 {23/25} na khalu kaḥ cit viśeṣaḥ .~(7.2.67. 267 7 2 | hrasvavacanasāmarthyāt na syāt hrasvānām tu khalu hrasvatvam kriyatām sambuddhiguṇaḥ 268 7 2 | 178.6 {30/43} kutaḥ nu khalu etat anantyārthe ārambhe 269 7 2 | 6 {37/43} kim ca avaśyam khalu api uttarārtham kimaḥ grahaṇam 270 7 2 | 178.6 {39/43} kādeśaḥ khalu api avaśyam sākackārthaḥ 271 7 2 | 180.5 {13/28} vayam tu khalu aṅgena takāradakārau viśeṣayiṣyāmaḥ .~( 272 7 2 | 185.7 {24/26} yathā eva khalu api ṇitkaraṇasāmarthyāt 273 7 2 | V.186 - 188 {6/17} asati khalu api sambhave bādhanam bhavati 274 7 4 | 252.7 - 254.3 {29/30} atra khalu guṇe kṛte raparatve ca ataḥ 275 7 4 | 262.1 - 9 {16/19} vayam tu khalu aṅena acam viśeṣayiṣyāmaḥ .~( 276 7 4 | 8 - 266.10 {22/39} asati khalu api sambhave bādhanam bhavati 277 7 4 | 39} yat api ucyate asati khalu api sambhave bādhanam bhavati 278 7 4 | 270.5 - 272.2 {29/36} na khalu api mānprabhṛtīnām dīrghatvam 279 7 4 | 270.5 - 272.2 {31/36} na khalu api gaṇeḥ īttvam apavādatvāt 280 8 1 | V.279 - 288 {89/121} na khalu vīpsāyām iti ucyate gamyate 281 8 1 | 288 {100/121} taddhitaḥ khalu api vīpsāyām iti ucyate .~( 282 8 1 | vibhaktyantam padam yatra tu khalu vibhaktau padam tatra na 283 8 1 | 13 R V.329 {7/8} ekam khalu api .~(8.1.35) P III.375. 284 8 2 | 387.3 R V.358 {3/4} iha tu khalu rājabhyām takṣabhyām rājasu 285 8 2 | 401 {27/28} anvartham khalu api nirvacanam .~(8.2.48) 286 8 2 | V.414 - 416 {6/22} doṣaḥ khalu api syāt yadi vākyādhikāraḥ 287 8 3 | 435 - 439 {27/29} kutaḥ nu khalu etat dvayoḥ paribhāṣayoḥ 288 8 3 | 10 R V.444 {1/8} ayam tu khalu śi tuk chatvārtham niyogataḥ 289 8 3 | 464 - 465 {4/27} kutaḥ nu khalu etat anantyārthe ārambhe


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License