Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
iteretarasrayata 1
itha 1
ithah 1
iti 15976
itih 3
itihasah 1
itikaranah 10
Frequency    [«  »]
-----
-----
-----
15976 iti
9870 na
9538 v
8344 ca
Patañjali
Mahabhasya

IntraText - Concordances

iti

1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976

      Part,  -
4501 1 4 | 2/37} śabdaḥ yeṣām kriyā iti āhosvit śabdaḥ yeṣām karma 4502 1 4 | āhosvit śabdaḥ yeṣām karma iti .~(1.4.52.1) P I.336.19 - 4503 1 4 | śabdakarmanirdeśe śabdakriyāṇām iti cet hvayatyādīnām pratiṣedhaḥ </ 4504 1 4 | śabdāyayati devadattena iti .~(1.4.52.1) P I.336.19 - 4505 1 4 | tarhi śabdaḥ yeṣām karma iti .~(1.4.52.1) P I.336.19 - 4506 1 4 | 26/37} <V>śabdakarmaṇaḥ iti cet jalpatiprabhṛtīnām upasamkhyānam </ 4507 1 4 | upasamkhyānam </V>. śabdakarmaṇa iti cet jalpatiprabhṛtīnāmupasaṅkhyānam 4508 1 4 | pratyavasānakāryam adeḥ na bhavati iti vaktavyam , parasmaipadam 4509 1 4 | vaheḥ aniyantṛkartṛkasya iti vaktavyam</V> .~(1.4.52. 4510 1 4 | 17/26} aniyantṛkartṛkasya iti kimartham .~(1.4.52.2) P 4511 1 4 | 26} bhakṣeḥ ahimsārthasya iti vaktavyam .~(1.4.52.2) P 4512 1 4 | 432 {24/26} ahimsārthasya iti kimartham .~(1.4.52.2) P 4513 1 4 | kālakarmakāḥ akarmakavat bhavanti iti vaktavyam .~(1.4.52.3) P 4514 1 4 | 435 {13/19} akarmakāṇām iti ucyate na ca ke cit kadā 4515 1 4 | 19} kva cit ye akarmakāḥ iti .~(1.4.52.3) P I.338.1 - 4516 1 4 | aṇau i ti aparasya ṇicaḥ ca iti .~(1.4.54.1) P I.338.17 - 4517 1 4 | 435 - 436 {8/12} vitānaḥ iti gamyate .~(1.4.54.1) P I. 4518 1 4 | svatantraḥ asau brāhmaṇaḥ iti ucyate .~(1.4.54.1) P I. 4519 1 4 | 436 {11/12} svapradhānaḥ iti gamyate .~(1.4.54.1) P I. 4520 1 4 | devadattaḥ yajñadattena iti .~(1.4.54.2) P I.338.21 - 4521 1 4 | hi akurvati api kārayati iti syāt</V> .~(1.4.54.2) P 4522 1 4 | hi akurvati api kārayati iti syāt .~(1.4.54.2) P I.338. 4523 1 4 | akurvati api tasya kārayati iti etat syāt .~(1.4.54.2) P 4524 1 4 | 438 {13/18} na akurvat i iti cet svatantraḥ .~(1.4.54. 4525 1 4 | akurvati tasmin kārayati iti etat bhavati svatantraḥ 4526 1 4 | kurvan svatantraḥ akurvan na iti .~(1.4.54.2) P I.338.21 - 4527 1 4 | kurvan svatantraḥ akurvan na iti .~(1.4.54.2) P I.338.21 - 4528 1 4 | svatantraḥ asau bhavati iti .~(1.4.55) P I.339.11 - 4529 1 4 | svatantraprayojakaḥ hetusañjñaḥ bhavati iti ucyate .~(1.4.55) P I.339. 4530 1 4 | V>svatantratvāt siddham iti cet svatantraparatantratvam 4531 1 4 | prayojyaḥ svatantraḥ ca iti vipratiṣiddham .~(1.4.55) 4532 1 4 | hi akurvati api kārayati iti syāt iti .~(1.4.55) P I. 4533 1 4 | akurvati api kārayati iti syāt iti .~(1.4.55) P I.339.11 - 4534 1 4 | svatantraprayojakatvāt aprayojakaḥ iti cet muktamasamśayena tulyam 4535 1 4 | muktamasamśayena tulyam iti .~(1.4.56) P I.340.2 - 25 4536 1 4 | 440 - 442 {3/26} rīśvarāt iti ucyate vīśvarāt bhūt .~( 4537 1 4 | ṇamulkamulau īśvare tosunkasunau iti .~(1.4.56) P I.340.2 - 25 4538 1 4 | īśvaraśabdaḥ tasya grahaṇam iti yat ayam kṛt mejantaḥ iti 4539 1 4 | iti yat ayam kṛt mejantaḥ iti kṛtaḥ māntasya ejantasya 4540 1 4 | īśvaraśabdaḥ tasya grahaṇam iti .~(1.4.56) P I.340.2 - 25 4541 1 4 | avyayasañjñaḥ bhavati na anyaḥ iti .~(1.4.56) P I.340.2 - 25 4542 1 4 | priyam pānthaman uvrajet iti yaḥ eva prathamaḥ vanāntaḥ 4543 1 4 | 23/26} tāḥ bādhiṣata iti prāgvacanam kriyate .~(1. 4544 1 4 | brāhmaṇaḥ sattvamiyam brāhmaṇī iti .~(1.4.57) P I.341.2 - 9 4545 1 4 | 4/18} sadbhāvaḥ sattvam iti .~(1.4.57) P I.341.2 - 9 4546 1 4 | yat anyat sattvavacanāt iti .~(1.4.57) P I.341.2 - 9 4547 1 4 | 12/18} sattvavacane na iti .~(1.4.57) P I.341.2 - 9 4548 1 4 | yadi paryudāsaḥ vipraḥ iti atra api prāpnoti .~(1.4. 4549 1 4 | asti ca prādibhiḥ sāmānyam iti kṛtvā tadantavidhinā nipātasañjñā 4550 1 4 | II.444 {1/9} <V>prādayaḥ iti yogavibhāgaḥ</V> .~(1.4. 4551 1 4 | R II.444 {2/9} prādayaḥ iti yogavibhāgaḥ kartavyaḥ .~( 4552 1 4 | tataḥ upasargāḥ kriyāyoge iti .~(1.4.58 - 59.1). P I.341. 4553 1 4 | 445 {4/7} aca upasargāt iti tattvam yathā syāt .~(1. 4554 1 4 | chandasi gatisañjñau bhavataḥ iti vaktavyam .~(1.4.60.1) P 4555 1 4 | yatkriyāyuktāḥ tam prati iti vacanam</V> .~(1.4.60.2) 4556 1 4 | gatyupasargasañjñāḥ bhavanti iti vaktavyam .~(1.4.60.2) P 4557 1 4 | 448 {7/55} anupasarge iti pratiṣedhaḥ bhūt .~(1. 4558 1 4 | 448 {10/55} upasargāt iti ṣatvam bhūt .~(1.4.60. 4559 1 4 | 55} upasargāt ṛti dhātau iti .~(1.4.60.2) P I.342.7 - 4560 1 4 | bhūt prarṣabham vanam iti .~(1.4.60.2) P I.342.7 - 4561 1 4 | dhātugrahaṇe prarcchaka iti atra prāpnoti .~(1.4.60. 4562 1 4 | yatkriyāyuktāḥ tam prati iti vacanāt na bhavati .~(1. 4563 1 4 | 448 {32/55} upasargāt iti ete vidhayaḥ na prāpnuvanti .~( 4564 1 4 | 448 {39/55} upasargāt iti num bhūt iti .~(1.4.60. 4565 1 4 | upasargāt iti num bhūt iti .~(1.4.60.2) P I.342.7 - 4566 1 4 | 8 R II.446 - 448 {41/55} iti etat na vaktavyam bhavati .~( 4567 1 4 | 46/55} acaḥ upasargāt taḥ iti tatvam bhūt iti .~(1. 4568 1 4 | upasargāt taḥ iti tatvam bhūt iti .~(1.4.60.2) P I.342.7 - 4569 1 4 | 448 {49/55} upasargāt iti ṣatvam bhūtiti .~(1.4. 4570 1 4 | 448 {50/55} suḥ pūjāyām iti etat na vaktavyam bhavati .~( 4571 1 4 | 448 {55/55} upasargāt iti ṇatvam bhūt iti .~(1. 4572 1 4 | upasargāt iti ṇatvam bhūt iti .~(1.4.61) P I.343.10 -12 4573 1 4 | 449 {1/8} kṛbhvastiyoge iti vaktavyam .~(1.4.61) P I. 4574 1 4 | R II.449 {8/8} kriyāyoge iti anuvartate na ca anyayā 4575 1 4 | itiparam na itiparam anitiparam iti āhosvit itiḥ paro yasmāt 4576 1 4 | itiparam na itiparam anitiparam iti khāṭ iti kṛtvā niraṣṭhīvat 4577 1 4 | itiparam anitiparam iti khāṭ iti kṛtvā niraṣṭhīvat iti atra 4578 1 4 | khāṭ iti kṛtvā niraṣṭhīvat iti atra prāpnoti .~(1.4.62. 4579 1 4 | anitiparamiti śrauṣaṭ vauṣaṭ iti kṛtvā niraṣṭhīvat iti atra 4580 1 4 | vauṣaṭ iti kṛtvā niraṣṭhīvat iti atra prāpnoti .~(1.4.62. 4581 1 4 | ca uktam śrauṣaṭ vauṣaṭ iti kṛtvā niraṣṭhīvat iti atra 4582 1 4 | vauṣaṭ iti kṛtvā niraṣṭhīvat iti atra prāpnoti iti .~(1.4. 4583 1 4 | niraṣṭhīvat iti atra prāpnoti iti .~(1.4.62.1) P I.343.14 - 4584 1 4 | atha iha te prāk dhātoḥ iti katham gatimātrasya pūrvaprayogḥ 4585 1 4 | 450 {11/13} upoddharati iti .~(1.4.62.1) P I.343.14 - 4586 1 4 | aniṣṭhaśabdatā bhūt iti .~(1.4.62.2) P I.343.23 - 4587 1 4 | syāt sañjñāniyamārtham iti .~(1.4.62.2) P I.343.23 - 4588 1 4 | kriyate ādare anādare sat asat iti .~(1.4.63) P I.344.5 - 10 4589 1 4 | 450 - 451 {2/14} ādāre sat iti eva siddham .~(1.4.63) P 4590 1 4 | 3/14} katham asatkṛtya iti .~(1.4.63) P I.344.5 - 10 4591 1 4 | 451 {7/14} nādare anādare iti .~(1.4.63) P I.344.5 - 10 4592 1 4 | avidyamānādare anādare iti .~(1.4.63) P I.344.5 - 10 4593 1 4 | cit kriyate tadā bhūt iti .~(1.4.74) P I.344.16 - 4594 1 4 | ca gatisañjñāsanniyuktam iti uktam .~(1.4.74) P I.344. 4595 1 4 | tat cvyantasya bhūt iti .~(1.4.74) P I.344.16 - 4596 1 4 | evam sati siddham bhavati iti .~(1.4.80) P I.345.9 - 346. 4597 1 4 | prayujyamānānām gatisañjñā bhavati iti .~(1.4.80) P I.345.9 - 346. 4598 1 4 | prāgdhātuvacanam prayoganiyamārtham iti cet anukaraṇasya itikaraṇaparapratiṣedhaḥ 4599 1 4 | prāgdhātuvacanam prayoganiyamārtham iti cet anukaraṇasya itikaraṇaparapratiṣedhaḥ 4600 1 4 | 43} aniṣṭaśabatā bhūt iti .~(1.4.80) P I.345.9 - 346. 4601 1 4 | chandasi pare api vyavahitāḥ ca iti vaktavyam .~(1.4.80) P I. 4602 1 4 | na hi kaḥ citprapacati iti prayoktavye pacatipra iti 4603 1 4 | iti prayoktavye pacatipra iti prayuṅkte .~(1.4.80) P I. 4604 1 4 | sukaṭamkarāṇi vīraṇān i iti atra gateḥ prāk dhātoḥ prayogaḥ 4605 1 4 | gateḥ prākprayogaḥ bhavati iti yat ayam īṣadduḥsuṣu kṛcchrākṛcchārtheṣu 4606 1 4 | kṛcchrākṛcchārtheṣu khal iti khakāram anubandham karoti .~( 4607 1 4 | khitkaraṇe etat prayojanam khiti iti mum yathā syāt iti .~(1. 4608 1 4 | khiti iti mum yathā syāt iti .~(1.4.80) P I.345.9 - 346. 4609 1 4 | 456 {30/43} anavyayasya iti pratiṣedhaḥ bhaviṣyati .~( 4610 1 4 | dhatoḥ prayogaḥ bhavati iti tataḥ khakāram anubandham 4611 1 4 | gatikārakapūrvasya api grahaṇam bhavati iti .~(1.4.80) P I.345.9 - 346. 4612 1 4 | rujivahibhyām kūle upapade iti .~(1.4.83) P I.346.16 - 4613 1 4 | proktavantaḥ karmapravacanīyāḥ iti .~(1.4.83) P I.346.16 - 4614 1 4 | gatyupasargasañjñe bhūtām iti .~(1.4.84) P I.346.20 - 4615 1 4 | prāvarṣat : gatiḥ gatau iti nighātaḥ prasajyeta .~(1. 4616 1 4 | prādeśam vimāya parilikhati iti .~(1.4.84) P I.346.20 - 4617 1 4 | karmapravacanīyayukte dvitīyā iti .~(1.4.84) P I.346.20 - 4618 1 4 | lakṣaṇetthambhūtākhyānabhāgavīpsāsu pratiparyanavaḥ iti .~(1.4.84) P I.346.20 - 4619 1 4 | nirdeśaḥ kartavyaḥ anuḥ hetau iti .~(1.4.84) P I.346.20 - 4620 1 4 | kamaṇḍulapāṇim chātram adrakṣīt iti .~(1.4.84) P I.346.20 - 4621 1 4 | karmapravacanīyayukte dvitīyā iti .~(1.4.84) P I.346.20 - 4622 1 4 | dvitīyā karmapravacanīyayukte iti eva .~(1.4.84) P I.346.20 - 4623 1 4 | 6} āṅ maryādābhividhyoḥ iti vaktavyam .~(1.4.89) P I. 4624 1 4 | syāt ākumāram yaśaḥ pāṇineḥ iti .~(1.4.89) P I.347.23 - 4625 1 4 | 461 {5/6} maryādāvacane iti eva siddham .~(1.4.89) P 4626 1 4 | gatyupasargasañjñe bhūtām iti .~(1.4.90) P I.348.2 - 6 4627 1 4 | karmapravacanīyayukte dvitīyā iti .~(1.4.90) P I.348.2 - 6 4628 1 4 | 10} vṛkṣamanu vidyotate iti .~(1.4.93) P I.348.8 - 20 4629 1 4 | gatyupasargasañjñe bhūtām iti .~(1.4.93) P I.348.8 - 20 4630 1 4 | syāt pañcamī apāṅparibhiḥ iti .~(1.4.93) P I.348.8 - 20 4631 1 4 | 7/24} kutaḥ paryāgamyata iti .~(1.4.93) P I.348.8 - 20 4632 1 4 | siddhā atra pañcamī apādāne iti eva .~(1.4.93) P I.348.8 - 4633 1 4 | 11/24} kutaḥ adhyāgamyata iti .~(1.4.93) P I.348.8 - 20 4634 1 4 | eṣām bhavati arthavatkṛtam iti .~(1.4.93) P I.348.8 - 20 4635 1 4 | 24} kim tarhi anarthakau iti ucyate .~(1.4.93) P I.348. 4636 1 4 | prāpnoti uktārthānām aprayogaḥ iti .~(1.4.93) P I.348.8 - 20 4637 1 4 | 24} brāhmaṇau dvau anaya iti .~(1.4.96) P I.348.22 - 4638 1 4 | karmapravacanīyayukte dvitīyā iti .~(1.4.96) P I.348.22 - 4639 1 4 | karmapravacanīyasañjñaḥ bhavati iti .~(1.4.96) P I.348.22 - 4640 1 4 | kārakavibhaktiḥ balīyasī iti prathamā bhaviṣyati iti .~( 4641 1 4 | iti prathamā bhaviṣyati iti .~(1.4.97) P I.349.6 - 9 4642 1 4 | yasya ca īśvaravacanam iti kartṛnirdeśaḥ cet avacanāt 4643 1 4 | 5/6} svavacanāt siddham iti .~(1.4.97) P I.349.6 - 9 4644 1 4 | karmapravacanīyasañjñaḥ bhavati iti vaktavyam .~(1.4.99) P I. 4645 1 4 | sici vṛddhiḥ parasmaipadeṣu iti parasmaipadagrahaṇam karoti 4646 1 4 | parasmaipadasañjñām bādhate iti .~(1.4.101) P I.350.2 - 4647 1 4 | prathamamadhyamottamasañjñāḥ bhavanti iti vaktavyam .~(1.4.101) P 4648 1 4 | kartavyam samasaṅkhyārtham iti .~(1.4.101) P I.350.2 - 4649 1 4 | ca prathamamadhyamottamāḥ iti .~(1.4.101) P I.350.2 - 4650 1 4 | ca prathamamadhyamottamāḥ iti .~(1.4.101) P I.350.2 - 4651 1 4 | 468 - 469 {30/38} ubhayam iti āha .~(1.4.101) P I.350. 4652 1 4 | ānurpūrvyavacanam kartavyam iti .~(1.4.101) P I.350.2 - 4653 1 4 | dvābhyām agniḥ upstheyaḥ iti .~(1.4.101) P I.350.2 - 4654 1 4 | na ca ucyate ānupūrvyeṇa iti ānupūrvyeṇa ca upasthīyata 4655 1 4 | ānupūrvyeṇa ca upasthīyata iti .~(1.4.104) P I.351.2 - 4656 1 4 | 471 {1/17} trīṇi trīṇi iti anuvartate utāho na .~(1. 4657 1 4 | anuvartate aṣṭhanaḥ ā vibhaktau iti ātvam na prāpnoti .~(1.4. 4658 1 4 | prathamayoḥ pūrvasavarṇaḥ iti atra pratyayayoḥ eva grahaṇam 4659 1 4 | 17} astu tāvat anuvartate iti .~(1.4.104) P I.351.2 - 4660 1 4 | uktam aṣṭhana ā vibhaktau iti ātvam na prāpnoti iti .~( 4661 1 4 | vibhaktau iti ātvam na prāpnoti iti .~(1.4.104) P I.351.2 - 4662 1 4 | prathamayoḥ pūrvasavarṇaḥ iti atra pratyayayoḥ eva grahaṇam 4663 1 4 | pratyayayoḥ eva grahaṇam prāpnoti iti .~(1.4.104) P I.351.2 - 4664 1 4 | II.470 - 471 {12/17} aci iti anuvartate .~(1.4.104) P 4665 1 4 | ajādīnām yau prathamau iti .~(1.4.104) P I.351.2 - 4666 1 4 | tarhi tasmāt śasaḥ naḥ pumsi iti anukrāntam pūrvasavarṇadīrgham 4667 1 4 | ācāryaḥ vibhaktyoḥ grahaṇam iti .~(1.4.104) P I.351.2 - 4668 1 4 | 17} aujasoḥ pūrvasavarṇaḥ iti .~(1.4.105, 107 - 108.1) 4669 1 4 | madhyamaḥ asmadi eva uttamaḥ iti .~(1.4.105, 107 - 108.1) 4670 1 4 | kartavyam śeṣe prathamaḥ iti .~(1.4.105, 107 - 108.1) 4671 1 4 | prathamaḥ bhavati na anyatra iti .~(1.4.105, 107 - 108.1) 4672 1 4 | kartavyam śeṣe prathamaḥ iti .~(1.4.105, 107 - 108.1) 4673 1 4 | prathamaḥ eva bhavati na anyaḥ iti .~(1.4.105, 107 - 108.1) 4674 1 4 | vakṣyāmi prathamaḥ bhavati iti .~(1.4.105, 107 - 108.1) 4675 1 4 | tatra prathamaḥ bhavati iti .~(1.4.105, 107 - 108.1) 4676 1 4 | 28/100} śeṣe prathamaḥ iti prathamaḥ prāpnoti .~(1. 4677 1 4 | prathamḥ yuṣmadasmadoḥ na iti vaktavyam .~(1.4.105, 107 - 4678 1 4 | madhyamāt asmadi uttamaḥ iti etat bhavati vipratiṣedhena .~( 4679 1 4 | 36/100} yuṣmadi madhyamaḥ iti asya avakāśaḥ tvam pacasi .~( 4680 1 4 | 37/100} asmadi uttamaḥ iti asya avakāśaḥ aham pacāmi .~( 4681 1 4 | 39/100} asmadi uttamaḥ iti etat bhavati virpratiṣedhena .~( 4682 1 4 | yat param tat tat śiṣyate iti evam asmadaḥ śeṣaḥ bhaviṣyati .~( 4683 1 4 | 100} tatra asmadi uttamaḥ iti eva siddham .~(1.4.105, 4684 1 4 | aham ca pacasi pacāmi ca iti .~(1.4.105, 107 - 108.1) 4685 1 4 | pacāmi ca tvam ca aham ca iti .~(1.4.105, 107 - 108.1) 4686 1 4 | kriyayoḥ ekaśeṣaḥ na bhavati iti .~(1.4.105, 107 - 108.1) 4687 1 4 | prathamapratiṣedhaḥ śeṣatvāt iti .~(1.4.105, 107 - 108.1) 4688 1 4 | devadattaḥ ca pacāmi pacati ca iti .~(1.4.105, 107 - 108.1) 4689 1 4 | anekaśeṣabhāvāt avipratiṣedhaḥ iti .~(1.4.105, 107 - 108.1) 4690 1 4 | vṛttrahan ubhau samprayujyāvahai iti .~(1.4.105, 107 - 108.1) 4691 1 4 | uttaratra anekaśeṣabhāvasya iti .~(1.4.105, 107 - 108.1) 4692 1 4 | api dravyaikaśeṣaḥ bhavati iti dṛśyate .~(1.4.105, 107 - 4693 1 4 | bhajyantām bhakṣyantām dīvyantām iti .~(1.4.105, 107 - 108.1) 4694 1 4 | prathamapratiṣedhaḥ śeṣatvāt iti .~(1.4.105, 107 - 108.1) 4695 1 4 | yuṣmadasmadoḥ pratiṣedhāt iti .~(1.4.105, 107 - 108.1) 4696 1 4 | tyadādīni sarvaiḥ nityam iti evam atra yuṣmadasmadoḥ 4697 1 4 | madhyamaḥ asmadi uttamaḥ iti eva siddham .~(1.4.105, 4698 1 4 | 476 {99/100} sthānini api iti prathamaḥ prāpnoti .~(1. 4699 1 4 | yat param tat tat śiṣyate iti yadā bhavataḥ śeṣaḥ tadā 4700 1 4 | madhyamaḥ asmadi uttamaḥ iti eva ucyate. tau iha na prāpnutaḥ : 4701 1 4 | 2/30} paramāham pacāmi iti .~(1.4.105, 107 - 108.2) 4702 1 4 | 478 {5/30} atyaham pacati iti .~(1.4.105, 107 - 108.2) 4703 1 4 | tvattaraḥ pacasi mattaraḥ pacāmi iti .~(1.4.105, 107 - 108.2) 4704 1 4 | tvadrūpaḥ pacasi madrūpaḥ pacāmi iti .~(1.4.105, 107 - 108.2) 4705 1 4 | 9/30} matkalpaḥ pacāmi iti. evam tarhi yuṣmadvati asmadvati 4706 1 4 | tarhi yuṣmadvati asmadvati iti evam bhaviṣyati .~(1.4.105, 4707 1 4 | 478 {11/30} atyaham pacati iti .~(1.4.105, 107 - 108.2) 4708 1 4 | yuṣmadi sādhane asmadi sādhane iti evam bhaviṣyati .~(1.4.105, 4709 1 4 | prathamapratiṣedhaḥ śeṣatvāt iti .~(1.4.105, 107 - 108.2) 4710 1 4 | ca asmadgandhaḥ ca asti iti kṛtvā madhyamottamau bhaviṣyataḥ .~( 4711 1 4 | sampadyate tvadbhavati madbhavati iti .~(1.4.105, 107 - 108.2) 4712 1 4 | āhosvit tvadbhavasi madbhavāmi iti .~(1.4.105, 107 - 108.2) 4713 1 4 | tvadbhavati madbhavati iti evam bhavitavyam .~(1.4. 4714 1 4 | anubandhyaḥ ajaḥ agnīṣhomīyaḥ iti na bāhīkaḥ anubadhyate .~( 4715 1 4 | 478 {27/30} gām ānaya iti .~(1.4.105, 107 - 108.2) 4716 1 4 | cirāciravacanāt vṛttayaḥ viśiṣyante iti .~(1.4.109) P I.354.17 - 4717 1 4 | śabdāvirāmaḥ saṃhitā iti etat lakṣaṇam kariṣyate .~( 4718 1 4 | 53} kim idam prativarṇam iti .~(1.4.109) P I.354.17 - 4719 1 4 | vijñāsyate : sādhīyaḥ yaḥ virāmaḥ iti .~(1.4.109) P I.354.17 - 4720 1 4 | atha hrādāvirāmaḥ saṃhā iti etat lakṣaṇam kariṣyate .~( 4721 1 4 | kukkuṭaḥ pippakā pittam iti .~(1.4.109) P I.354.17 - 4722 1 4 | 31/53} kim ucyate saṃyoge iti .~(1.4.109) P I.354.17 - 4723 1 4 | atha yatra ekaḥ pacati iti ekaḥ pūrvaparayoḥ hrādena 4724 1 4 | paurvāparyam akālavyapetam saṃhitā iti etat lakṣaṇam kariṣyate. < 4725 1 4 | II.478 - 484 {44/53} gauḥ iti yāvat gakāre vāk vartate 4726 1 4 | varṇaḥ tataḥ ayam tataḥ ayam iti .~(1.4.110) P I.356.15 - 4727 1 4 | avasānalakṣaṇam syād virāmaḥ iti .~(1.4.110) P I.356.15 - 4728 1 4 | 4/79} upari yaḥ abhāvaḥ iti vaktavyam .~(1.4.110) P 4729 1 4 | śabdasya abhāvaḥ tatra bhūt iti .~(1.4.110) P I.356.15 - 4730 1 4 | kharavasānayorvisarjanīyaḥ iti visarjanīyaḥ prasajyeta .~( 4731 1 4 | 15/79} tataḥ avasānam ca iti .~(1.4.110) P I.356.15 - 4732 1 4 | virāmaḥ lopaḥ avasānam ca iti .~(1.4.110) P I.356.15 - 4733 1 4 | 18/79} upari yaḥ virāmaḥ iti vaktavyam .~(1.4.110) P 4734 1 4 | śabdasya virāmaḥ tatra bhūt iti .~(1.4.110) P I.356.15 - 4735 1 4 | kharavasānayorvisarjanīyaḥ iti visarjanīyaḥ prasajyeta .~( 4736 1 4 | vasānasañjñī syāt virāmaḥ iti .~(1.4.110) P I.356.15 - 4737 1 4 | 31/79} upari yaḥ bhāvaḥ iti vaktavyam .~(1.4.110) P 4738 1 4 | śabdasya abhāvaḥ tatra bhūt iti .~(1.4.110) P I.356.15 - 4739 1 4 | kharavasānayorvisarjanīyaḥ iti visarjanīyaḥ prasajyeta .~( 4740 1 4 | 42/79} tataḥ avasānam ca iti .~(1.4.110) P I.356.15 - 4741 1 4 | virāmaḥ lopaḥ avasānam ca iti .~(1.4.110) P I.356.15 - 4742 1 4 | 45/79} upari yaḥ virāmaḥ iti vaktavyam .~(1.4.110) P 4743 1 4 | 49/79} tataḥ avasānam ca iti .~(1.4.110) P I.356.15 - 4744 1 4 | virāmaḥ lopaḥ avasānam ca iti .~(1.4.110) P I.356.15 - 4745 1 4 | 52/79} upari yaḥ virāmaḥ iti vaktavyam .~(1.4.110) P 4746 1 4 | ca uktam ārambhapūrvakaḥ iti .~(1.4.110) P I.356.15 - 4747 1 4 | 79} uparataḥ svādhyāyaḥ iti .~(1.4.110) P I.356.15 - 4748 1 4 | idam bhāvāvirāmabhāvitvāt iti .~(1.4.110) P I.356.15 - 4749 1 4 | bhāvāvirāmaḥ bhāvāvirāmeṇa bhavati iti bhāvāvirāmabhāvī bhāvāvirāmabhāvinaḥ 4750 1 4 | avasānalakṣaṇam na upapadyate iti .~(1.4.110) P I.356.15 - 4751 1 4 | 488 {67/79} <V>tatparaḥ iti varṇasya avasānam </V>. 4752 1 4 | varṇaḥ vasānasañjñaḥ bhavati iti vaktavyam .~(1.4.110) P 4753 1 4 | varṇaḥ vasānasañjñaḥ bhavati iti .~(1.4.110) P I.356.15 - 4754 1 4 | 73/79} samhitā avasānam iti lokaviditau etau arthau .~( 4755 1 4 | śannodevīyam samhitayā adhīṣva iti .~(1.4.110) P I.356.15 - 4756 1 4 | aparaḥ āha : kena vasyasi iti .~(1.4.110) P I.356.15 - 4757 1 4 | akāreṇa ikāreṇa ukāreṇa iti .~(1.4.110) P I.356.15 - 4758 1 4 | tayoḥ lokaviditatvāt siddham iti .~ 4759 2 1 | 491 - 496 {1/28} vidhiḥ iti kaḥ ayam śabdaḥ .~(2.1.1. 4760 2 1 | 3/28} vidhīyate vidhiḥ iti .~(2.1.1.1) P I.359.2 - 4761 2 1 | pratiyogam tasya anirdeśārthaḥ iti yoge yoge upatiṣṭhate .~( 4762 2 1 | sāmarthyam syāt vyapekṣā iti .~(2.1.1.1) P I.359.2 - 4763 2 1 | sāmarthye na cavāhāhaivayukte iti .~(2.1.1.1) P I.359.2 - 4764 2 1 | sāmarthyam paribhāṣā ca iti evam sūtram abhinnatarakam 4765 2 1 | samarthānām prathamāt iti .~(2.1.1.1) P I.359.2 - 4766 2 1 | kriyate karmaṇi aṇ samarthāt iti .~(2.1.1.1) P I.359.2 - 4767 2 1 | kumbhakāraḥ nagarakāraḥ iti .~(2.1.1.1) P I.359.2 - 4768 2 1 | kaṣṭaśritaḥ narakaśritaḥ iti .~(2.1.1.2) P I.359.21 - 4769 2 1 | bhavati mahat kaṣṭam śritaḥ iti .~(2.1.1.2) P I.359.21 - 4770 2 1 | bhavati mahākaṣṭaśritaḥ iti .~(2.1.1.2) P I.359.21 - 4771 2 1 | mahākaṣṭam śritaḥ mahākaṣṭaśritaḥ iti .~(2.1.1.2) P I.359.21 - 4772 2 1 | bhavati : mahat kaṣṭam śritaḥ iti tadā na bhavitavyam tadā 4773 2 1 | 496 - 504 {38/96} sup supā iti vartate .~(2.1.1.2) P I. 4774 2 1 | tat yathā prātipadikāt iti vartamāne anyasmāt ca anyasmāt 4775 2 1 | parisamāpyate prātipadikāt iti tāvataḥ utpattyā bhavitavyam .~( 4776 2 1 | etat parisamāpyate sup supā iti tāvataḥ samāsena bhavitavyam .~( 4777 2 1 | sāpekṣam asamartham bhavati iti .~(2.1.1.2) P I.359.21 - 4778 2 1 | sāpekṣam asamartham bhavati iti ucyate rājapuruṣaḥ abhirūpaḥ 4779 2 1 | devadattasya dāsabhāryā iti .~(2.1.1.2) P I.359.21 - 4780 2 1 | devadattasya dāsabhāryā iti : yadi eṣā samudāyapekṣā 4781 2 1 | yaḥ guruḥ tasya yaḥ putraḥ iti .~(2.1.1.2) P I.359.21 - 4782 2 1 | guruputraḥ devadattasya kim cit iti eṣaḥ arthaḥ gamyeta .~(2. 4783 2 1 | yaḥ guruḥ tasya yaḥ putraḥ iti eṣaḥ arthaḥ gamyate ataḥ 4784 2 1 | na samudāyapekṣā ṣaṣṭḥī iti .~(2.1.1.2) P I.359.21 - 4785 2 1 | brāhamaṇasya sarpiḥ karoti iti .~(2.1.1.2) P I.359.21 - 4786 2 1 | sāpekṣam asamartham bhavati iti .~(2.1.1.2) P I.359.21 - 4787 2 1 | bhavati mahat kaṣṭam śritaḥ iti .~(2.1.1.2) P I.359.21 - 4788 2 1 | viśeṣaṇam na prayujyate iti vaktavyam .~(2.1.1.2) P 4789 2 1 | viśeṣaṇam na prayujyate iti ucyate devadattasya gurukulam 4790 2 1 | devadattasya dāsabhāryā iti atra vṛttiḥ na prāpnoti .~( 4791 2 1 | 96} agurukulaputrādīnām iti vaktavyam .~(2.1.1.2) P 4792 2 1 | prayujyate agurukulaputrādīnām iti .~(2.1.1.2) P I.359.21 - 4793 2 1 | gamyate mahat kaṣṭam śritaḥ iti na jātu cit samāsena asau 4794 2 1 | gamyate mahat kaṣṭaśritaḥ iti .~(2.1.1.2) P I.359.21 - 4795 2 1 | hetoḥ brūmaḥ agamakatvāt iti .~(2.1.1.2) P I.359.21 - 4796 2 1 | na brūmaḥ apaśabdaḥ syāt iti .~(2.1.1.2) P I.359.21 - 4797 2 1 | devadattasya dāsabhāryā iti .~(2.1.1.2) P I.359.21 - 4798 2 1 | rājñaḥ puruṣaḥ devadattasya iti yaḥ arthaḥ vākyena gamyate 4799 2 1 | rājapuruṣaḥ devadattasya iti .~(2.1.1.2) P I.359.21 - 4800 2 1 | haramāṇam agādhāt utsṛṣṭam iti .~(2.1.1.2) P I.359.21 - 4801 2 1 | sādhutvam bhavati na anyasya iti .~(2.1.1.2) P I.359.21 - 4802 2 1 | samarthagrahaṇe samartham iti ucyate kim samartham nāma .~( 4803 2 1 | ekārthībhāvaḥ samartham iti ucyate .~(2.1.1.3). P I. 4804 2 1 | pṛthagarthāni rājñaḥ puruṣaḥ iti .~(2.1.1.3). P I.361.25 - 4805 2 1 | punaḥ ekārthāni rājapuruṣaḥ iti .~(2.1.1.3). P I.361.25 - 4806 2 1 | kim ucyate pṛthagarthāni iti yāvatā rājñaḥ puruṣaḥ ānīyatām 4807 2 1 | rājñaḥ puruṣaḥ ānīyatām iti ukte rājapuruṣaḥ iti ca 4808 2 1 | ānīyatām iti ukte rājapuruṣaḥ iti ca saḥ eva .~(2.1.1.3). 4809 2 1 | anyasya ānayanam bhavati iti .~(2.1.1.3). P I.361.25 - 4810 2 1 | 11/109} rājñaḥ puruṣaḥ iti .~(2.1.1.3). P I.361.25 - 4811 2 1 | 516 {13/109} rājapuruṣaḥ iti .~(2.1.1.3). P I.361.25 - 4812 2 1 | rājñaḥ ṛddhasya puruṣaḥ iti .~(2.1.1.3). P I.361.25 - 4813 2 1 | 516 {17/109} rājapuruṣaḥ iti .~(2.1.1.3). P I.361.25 - 4814 2 1 | rajñaḥ puruṣaḥ puruṣaḥ rājñaḥ iti .~(2.1.1.3). P I.361.25 - 4815 2 1 | 516 {21/109} rājapuruṣaḥ iti .~(2.1.1.3). P I.361.25 - 4816 2 1 | 516 {25/109} rājapuruṣaḥ iti .~(2.1.1.3). P I.361.25 - 4817 2 1 | samāsasya antaḥ udāttaḥ bhavati iti .~(2.1.1.3). P I.361.25 - 4818 2 1 | lkupasarjanaviśeṣaṇam cayogaḥ</V> iti .~(2.1.1.3). P I.361.25 - 4819 2 1 | rājñoḥ puruṣaḥ rājñām puruṣaḥ iti .~(2.1.1.3). P I.361.25 - 4820 2 1 | 516 {35/109} rājapuruṣaḥ iti .~(2.1.1.3). P I.361.25 - 4821 2 1 | atra viśeṣaḥ na gamyate iti .~(2.1.1.3). P I.361.25 - 4822 2 1 | atra viśeṣaḥ na gamyate iti iha tasya viśeṣaḥ gamyeta : 4823 2 1 | apsucaraḥ goṣucaraḥ varṣāsujaḥ iti .~(2.1.1.3). P I.361.25 - 4824 2 1 | brāhmaṇasya kambalaḥ tiṣṭhati iti .~(2.1.1.3). P I.361.25 - 4825 2 1 | brāhmaṇakambalaḥ tiṣṭhati iti .~(2.1.1.3). P I.361.25 - 4826 2 1 | sambuddhiḥ syāt ṣaṣṭhīsamāsaḥ iti .~(2.1.1.3). P I.361.25 - 4827 2 1 | ardham paśoḥ devadattasya iti .~(2.1.1.3). P I.361.25 - 4828 2 1 | paśuḥ nāma tasya yat ardham iti .~(2.1.1.3). P I.361.25 - 4829 2 1 | ardhhapaśuḥ devadattasya iti .~(2.1.1.3). P I.361.25 - 4830 2 1 | ṛddhasya rājñaḥ puruṣaḥ iti .~(2.1.1.3). P I.361.25 - 4831 2 1 | 516 {62/109} rājapuruṣaḥ iti .~(2.1.1.3). P I.361.25 - 4832 2 1 | devadattasya dāsabhāryā iti .~(2.1.1.3). P I.361.25 - 4833 2 1 | gauḥ ca aśvaḥ ca puruṣaḥ ca iti .~(2.1.1.3). P I.361.25 - 4834 2 1 | 109} rājñaḥ gavāśvapuruṣāḥ iti .~(2.1.1.3). P I.361.25 - 4835 2 1 | ca viṣṇumitrasya ca gauḥ iti .~(2.1.1.3). P I.361.25 - 4836 2 1 | devadattayajñadattaviṣṇumitrāṇām gauḥ iti .~(2.1.1.3). P I.361.25 - 4837 2 1 | 516 {75/109} svābhāvikam iti āha .~(2.1.1.3). P I.361. 4838 2 1 | dvandvaḥ apatye rakte nirvṛtte iti .~(2.1.1.3). P I.361.25 - 4839 2 1 | abhre candramasam paśya iti .~(2.1.1.3). P I.361.25 - 4840 2 1 | anyapadārthaḥ yaḥ saḥ bahuvrīhiḥ iti .~(2.1.1.3). P I.361.25 - 4841 2 1 | cit kṛtaḥ tasya kena kṛtaḥ iti anavasthā .~(2.1.1.3). P 4842 2 1 | prakṛtyarthaḥ anirdiṣṭaḥ iti .~(2.1.1.3). P I.361.25 - 4843 2 1 | tat yathā śuklaḥ kṛṣṇaḥ iti .~(2.1.1.3). P I.361.25 - 4844 2 1 | tu khalu niyogataḥ vṛkṣaḥ iti ukte svabhāvataḥ kasmin 4845 2 1 | manyāmahe na ime sāmānyaśabdāḥ iti .~(2.1.1.3). P I.361.25 - 4846 2 1 | guḍaḥ kaṭukam śṛṅgaveram iti kim tena kṛtam syāt .~(2. 4847 2 1 | parārthābhidhānam vṛttiḥ iti āhuḥ .~(2.1.1.5). P I.364. 4848 2 1 | vṛttiḥ rājapuruṣam ānaya iti ukte puruṣamātrasya ānayanam 4849 2 1 | prāpnoti aupagavam ānaya iti ukte apatyamātrasya .~(2. 4850 2 1 | vidyamānasvārthayoḥ dvayoḥ dvivacanam iti dvivacanam prāpnoti .~(2. 4851 2 1 | uktam rājapuruṣam ānaya iti ukte puruṣamātrasya ānayanam 4852 2 1 | prāpnoti aupagavam ānaya iti ukte apatyamātrasya iti .~( 4853 2 1 | iti ukte apatyamātrasya iti .~(2.1.1.5). P I.364.6 - 4854 2 1 | ghṛtaghaṭaḥ tailaghaṭaḥ iti niṣikte ghṛte taile anvyayāt 4855 2 1 | ghṛtaghaṭaḥ ayam tailaghaṭaḥ iti .~(2.1.1.5). P I.364.6 - 4856 2 1 | mallikāpuṭaḥ campakaputaḥ iti niṣkīrṇāsu api sumanaḥsu 4857 2 1 | mallikapuṭaḥ ayam campakapuṭaḥ iti .~(2.1.1.5). P I.364.6 - 4858 2 1 | bhedasaṃsargau sāmarthyam iti .~(2.1.1.5). P I.364.6 - 4859 2 1 | 525 {34/65} iha rājñaḥ iti ukte sarvam svam prasaktam 4860 2 1 | sarvam svam prasaktam puruṣaḥ iti ukte sarvaḥ svāmi prasaktaḥ .~( 4861 2 1 | iha idānīm rājapuruṣaḥ iti ukte rājā puruṣam nivartayati 4862 2 1 | vidyamānasvārthayoḥ dvayoḥ dvivacanam iti dvivacanam prāpnoti iti .~( 4863 2 1 | iti dvivacanam prāpnoti iti .~(2.1.1.5). P I.364.6 - 4864 2 1 | na prathamāsamarthaḥ rājā iti .~(2.1.1.5). P I.364.6 - 4865 2 1 | prātipadikārthe prathamā iti prathamāyāḥ eva dvivacanam 4866 2 1 | 59/65} na brūmaḥ śabdayoḥ iti .~(2.1.1.5). P I.364.6 - 4867 2 1 | 62/65} iha rājñaḥ puruṣaḥ iti ukte rājā puruṣam apekṣate 4868 2 1 | puruṣam apekṣate mama ayam iti .~(2.1.1.5). P I.364.6 - 4869 2 1 | rājānam apekṣate aham asya iti .~(2.1.1.5). P I.364.6 - 4870 2 1 | 65} tathā kaṣṭam śritaḥ iti kriyākārakayoḥ abhisambandhasya 4871 2 1 | II.525 - 531 {2/91} gatam iti āha .~(2.1.1.6). P I.365. 4872 2 1 | prayujyate yena samaḥ sāmarthyam iti .~(2.1.1.6). P I.365.15 - 4873 2 1 | dhūmam dṛṣṭvā agniḥ atra iti gamyate triviṣṭabdhakam 4874 2 1 | triviṣṭabdhakam ca dṛṣṭvā parivrājakaḥ iti .~(2.1.1.6). P I.365.15 - 4875 2 1 | sambaddhārtham samartham iti .~(2.1.1.6). P I.365.15 - 4876 2 1 | saṃsṛṣṭārthaḥ samarthaḥ iti .~(2.1.1.6). P I.365.15 - 4877 2 1 | saṅgatam ghṛtam saṅgatam tailam iti ucyate .~(2.1.1.6). P I. 4878 2 1 | 531 {16/91} ekībhūtam iti gamyate .~(2.1.1.6). P I. 4879 2 1 | sambaddhārthaḥ samarthaḥ iti .~(2.1.1.6). P I.365.15 - 4880 2 1 | 531 {19/91} sambaddhaḥ iti ucyate yaḥ rajjvā ayasā 4881 2 1 | yathā sambaddhau imau damyau iti ucyete yau anyonyam na jahītaḥ .~( 4882 2 1 | 525 - 531 {28/91} saṃyogaḥ iti arthaḥ .~(2.1.1.6). P I. 4883 2 1 | daṇḍasya harateḥ ca vyapekṣā iti kṛtvā nighātaḥ prāpnoti .~( 4884 2 1 | yuṣmadasmadoḥ ca vyapekṣā iti kṛtvā vāmnāvādayaḥ prāpnuvanti .~( 4885 2 1 | kim ucyate nānākārakāt iti yadā tena eva āsajya hriyate .~( 4886 2 1 | brūmaḥ anyena āsajya hriyate iti .~(2.1.1.6). P I.365.15 - 4887 2 1 | II.525 - 531 {50/91} asti iti gamyate .~(2.1.1.6). P I. 4888 2 1 | 531 {54/91} kva devadattaḥ iti .~(2.1.1.6). P I.365.15 - 4889 2 1 | 531 {56/91} asau vṛkṣe iti .~(2.1.1.6). P I.365.15 - 4890 2 1 | 531 {58/91} yaḥ tiṣṭhati iti .~(2.1.1.6). P I.365.15 - 4891 2 1 | puruṣaḥ ca rājagavāśvapuruṣāḥ iti .~(2.1.1.6). P I.365.15 - 4892 2 1 | ayam māṇavakaḥ adhyayanāya iti ucyate .~(2.1.1.6). P I. 4893 2 1 | 70/91} āśrutaragranthaḥ iti gamyate .~(2.1.1.6). P I. 4894 2 1 | 531 {84/91} asmin pakṣe iti etat asamarthitam bhavati .~( 4895 2 1 | 79} sakriyāviśeṣaṇam ca iti vaktavyam .~(2.1.1.7). P 4896 2 1 | āha : ākhyātam saviśeṣaṇam iti eva .~(2.1.1.7). P I.367. 4897 2 1 | 537 {19/79} samānavākye iti prakṛtya nighātayuṣmadasmadādeśāḥ 4898 2 1 | nānāvākye bhūvan nighātādayaḥ iti .~(2.1.1.7). P I.367.10 - 4899 2 1 | sarvam etat vikalpate iti .~(2.1.1.7). P I.367.10 - 4900 2 1 | yathānyāsam eva bhavati iti .~(2.1.1.7). P I.367.10 - 4901 2 1 | 54/79} rājñaḥ goḥ kṣīram iti .~(2.1.1.7). P I.367.10 - 4902 2 1 | ucyate dvisamāsaprasaṅgaḥ iti yāvatā sup saha supā iti 4903 2 1 | iti yāvatā sup saha supā iti vartate .~(2.1.1.7). P I. 4904 2 1 | 56/79} dvisamāsaprasaṅgaḥ iti na evam vijñāyate dvayoḥ 4905 2 1 | samāsaprasaṅgaḥ dvisamāsaprasaṅgaḥ iti .~(2.1.1.7). P I.367.10 - 4906 2 1 | prasaṅgaḥ dvisamāsaprasaṅgaḥ iti .~(2.1.1.7). P I.367.10 - 4907 2 1 | 537 {59/79} rājagokṣīram iti api prāpnoti na ca evam 4908 2 1 | rājñaḥ gokṣīram rājagokṣīram iti .~(2.1.1.7). P I.367.10 - 4909 2 1 | bhavati rājñaḥ goḥ kṣīram iti tadā na bhavitavyam tadā 4910 2 1 | gauḥ tasyāḥ yat kṣīram iti .~(2.1.1.7). P I.367.10 - 4911 2 1 | sāpekṣam asamartham bhavati iti .~(2.1.1.7). P I.367.10 - 4912 2 1 | kumārī chatram hara devadatta iti .~(2.1.1.8). P I.368.25 - 4913 2 1 | brūyāt samarthaḥ samāsaḥ iti tāvat samarthaḥ padavidhiḥ .~( 4914 2 1 | 10/30} na ca rājapuruṣaḥ iti etasyām avasthāyām samarthādhikāreṇa 4915 2 1 | V>siddham tu samarthānām iti vacanāt</V> .~(2.1.1.8). 4916 2 1 | samarthānām padānām vidhiḥ iti vaktavyam .~(2.1.1.8). P 4917 2 1 | samarthānām ca samarthānām iti .~(2.1.1.8). P I.368.25 - 4918 2 1 | vākyaparisamāptiḥ dṛṣṭā iti dvyekayoḥ api bhaviṣyati .~( 4919 2 1 | samarthāt samarthe padāt pade iti .~(2.1.1.8). P I.368.25 - 4920 2 1 | 90} <V>dravyam padārthaḥ iti cet</V>. yadi dravyam padārthaḥ 4921 2 1 | 10/90} na anyatvam asti iti iyatā sāmarthyam bhavati .~( 4922 2 1 | 546 {19/90} na hi guḍaḥ iti ukte madhuratvam gamyate 4923 2 1 | madhuratvam gamyate śṛṅgaveram iti kaṭukatvam .~(2.1.1.9). 4924 2 1 | idam syāt samānādhikaraṇena iti .~(2.1.1.9). P I.370.1 - 4925 2 1 | kanduḥ koṣṭhaḥ kuśūlaḥ iti .~(2.1.1.9). P I.370.1 - 4926 2 1 | artham pratyāyayiṣyāmi iti śabdaḥ prayujyate .~(2.1. 4927 2 1 | 90} uktārthānām aprayogaḥ iti .~(2.1.1.9). P I.370.1 - 4928 2 1 | bhavati bhṛtyabharaṇīyaḥ iti .~(2.1.1.9). P I.370.1 - 4929 2 1 | bharaṇīyaḥ bhṛtyabharaṇīyaḥ iti .~(2.1.1.9). P I.370.1 - 4930 2 1 | darśanīyāyāḥ mātā darśanīyamātā iti .~(2.1.1.9). P I.370.1 - 4931 2 1 | ucyate ca samānādhikaraṇena iti .~(2.1.1.9). P I.370.1 - 4932 2 1 | atha samānādhikaraṇena iti tat samānam āśrīyate yat 4933 2 1 | yāvat brūyāt samānadravyeṇa iti tāvat samānādhikaraṇena 4934 2 1 | tāvat samānādhikaraṇena iti .~(2.1.1.9). P I.370.1 - 4935 2 1 | dravyam hi loke adhikaraṇam iti ucyate .~(2.1.1.9). P I. 4936 2 1 | ekasmin adhikaraṇe vyuditam iti .~(2.1.1.9). P I.370.1 - 4937 2 1 | vipratiṣiddham ca anadhikaraṇavāci iti adravyavāci iti gamyate .~( 4938 2 1 | anadhikaraṇavāci iti adravyavāci iti gamyate .~(2.1.1.9). P I. 4939 2 1 | samānādhikaraṇam asamarthavat bhavati iti .~(2.1.1.9). P I.370.1 - 4940 2 1 | sarpiḥ kālakam yajuḥ pītakam iti evamartham .~(2.1.1.9). 4941 2 1 | samānādhikaraṇam asamarthavat bhavati iti ucyate sarpiḥ pīyate yajuḥ 4942 2 1 | sarpiḥ pīyate yajuḥ kriyate iti atra ṣatvam na prāpnoti .~( 4943 2 1 | 58/90} adhātvabhihitam iti evam tat .~(2.1.1.9). P 4944 2 1 | samānamadhyamadhyamavīrāḥ ca iti .~(2.1.1.9). P I.370.1 - 4945 2 1 | 76/90} kugatiprādayaḥ ca iti .~(2.1.1.9). P I.370.1 - 4946 2 1 | 546 {79/90} surājā atirājā iti .~(2.1.1.9). P I.370.1 - 4947 2 1 | vṛttisūtravacanaprāmāṇyāt iti .~(2.1.1.9). P I.370.1 - 4948 2 1 | vārttikavacanaprāmāṇyāt iti .~(2.1.1.9). P I.370.1 - 4949 2 1 | kvāṅksvatidurgativacanāt prādayaḥ ktārthe iti .~(2.1.1.9). P I.370.1 - 4950 2 1 | kim idam tadarthagateḥ iti .~(2.1.1.9). P I.370.1 - 4951 2 1 | tadarthagatiḥ tadarthagateḥ iti .~(2.1.1.9). P I.370.1 - 4952 2 1 | tadarthagatiḥ tadarthagateḥ iti .~(2.1.1.9). P I.370.1 - 4953 2 1 | 547 - 554 {6/110} anekam iti vaktavyam iha api yathā 4954 2 1 | plakṣanyagrodhakhadirapalāśāḥ iti .~(2.1.1.10). P I.371.25 - 4955 2 1 | V>dvayoḥ dvayoḥ samāsaḥ iti cet na bahuṣu dvitvābhāvāt</ 4956 2 1 | 110} dvayoḥ dvayoḥ samāsaḥ iti cet tat na .~(2.1.1.10). 4957 2 1 | ca khadiraḥ ca palāśaḥ ca iti .~(2.1.1.10). P I.371.25 - 4958 2 1 | plakṣanyagrodhakhadirapalāśāḥ iti .~(2.1.1.10). P I.371.25 - 4959 2 1 | 110} hotāpotāneṣṭodgātāraḥ iti prāpnoti .~(2.1.1.10). P 4960 2 1 | ca hotāpotāneṣṭodgātāraḥ iti .~(2.1.1.10). P I.371.25 - 4961 2 1 | 110} vāktvaksrugdṛṣadam iti .~(2.1.1.10). P I.371.25 - 4962 2 1 | 110} vāktvacasrugdṛṣadam iti prāpnoti .~(2.1.1.10). P 4963 2 1 | tvaksrugdṛṣadam ca vāktvaksrugdṛṣadam iti .~(2.1.1.10). P I.371.25 - 4964 2 1 | kriyatām pūrvapadaprakṛtisvaraḥ iti antodāttatvam bhavati vipratiṣedhena .~( 4965 2 1 | 110} vipratiṣedhe param iti ucyate .~(2.1.1.10). P I. 4966 2 1 | nimittasvarāt nimittisvaraḥ balīyān iti vaktavyam .~(2.1.1.10). 4967 2 1 | nimittasvarāt nimittisvaraḥ balīyān iti .~(2.1.1.10). P I.371.25 - 4968 2 1 | nimittasvarāt nimittisvaraḥ balīyān iti .~(2.1.1.10). P I.371.25 - 4969 2 1 | ekaśitiḥ ekaḥ śitiḥ pādaḥ yasya iti .~(2.1.1.10). P I.371.25 - 4970 2 1 | ekaśitayaḥ ekaśitayaḥ pādāḥ yasya iti .~(2.1.1.10). P I.371.25 - 4971 2 1 | ekaśitiḥ ekaḥ śitiḥ pādaḥ yasya iti evam api na arthaḥ pāṭhena .~( 4972 2 1 | 554 {72/110} igante dvigau iti eṣaḥ svaraḥ atra bādhakaḥ 4973 2 1 | sunatājivāsanā samantaśitirandhreṇa iti .~(2.1.1.10). P I.371.25 - 4974 2 1 | antodāttatvam vipratiṣedhāt iti antodāttatvam syāt vipratiṣedhena .~( 4975 2 1 | viśeṣaṇam viśeṣyeṇa bahulam iti. bahulavacanāt na bhaviṣyati .~( 4976 2 1 | 82/110} adhikaṣaṣṭivarṣaḥ iti .~(2.1.1.10). P I.371.25 - 4977 2 1 | antodāttatvam vipratiṣedhāt iti antodāttatvam syāt vipratiṣedhena .~( 4978 2 1 | 554 {86/110} igante dvigau iti eṣaḥ svaraḥ bhaviṣyati .~( 4979 2 1 | igantaḥ adhikaśatavarṣaḥ iti .~(2.1.1.10). P I.371.25 - 4980 2 1 | ca api adhikaṣaṣṭivarṣaḥ iti samāsantaḥ prāpnoti .~(2. 4981 2 1 | upasaṅkhyānam nistriṃśādyartham iti .~(2.1.1.10). P I.371.25 - 4982 2 1 | 554 {91/110} avyayādeḥ iti evam tat .~(2.1.1.10). P 4983 2 1 | punaḥ kāraṇam avyayādeḥ iti evam tat .~(2.1.1.10). P 4984 2 1 | gotriṃśat gocatvāriṃśat iti .~(2.1.1.10). P I.371.25 - 4985 2 1 | avyayāsannādūrādhikasaṅhyāḥ saṅkhyeye iti .~(2.1.1.10). P I.371.25 - 4986 2 1 | adhikā ṣaṣṭiḥ varṣāṇām asya iti .~(2.1.1.10). P I.371.25 - 4987 2 1 | saṅkhyā iva abhidhāyitvāt iti .~(2.1.1.10). P I.371.25 - 4988 2 1 | adhikā ṣaṣṭiḥ varṣāṇi asya iti .~(2.1.1.10). P I.371.25 - 4989 2 1 | adhikā ṣaṣṭiḥ varṣāṇām asya iti .~(2.1.1.10). P I.371.25 - 4990 2 1 | adhikaṣaṣṭivarṣaḥ na sidhyati iti saḥ siddhaḥ bhavati .~(2. 4991 2 1 | adhikā ṣaṣṭiḥ varṣāṇi asya iti .~(2.1.1.10). P I.371.25 - 4992 2 1 | II.555 - 561 {1/80} sup iti kimartham .~(2.1.2) P I. 4993 2 1 | samānādhikaraṇam asamarthavat bhavati iti .~(2.1.2) P I.375.2 - 376. 4994 2 1 | samānādhikaraṇam asamarthavat bhavati iti .~(2.1.2) P I.375.2 - 376. 4995 2 1 | 14/80} adhātvabhihitam iti evam tat .~(2.1.2) P I.375. 4996 2 1 | parasya aṅgavat bhavati iti vaktavyam .~(2.1.2) P I. 4997 2 1 | parasya aṅgavat bhavati iti vaktavyam .~(2.1.2) P I. 4998 2 1 | pūrvasya aṅgavat bhavati iti vaktavyam .~(2.1.2) P I. 4999 2 1 | 54/80} anavyayībhāvasya iti vaktavyam .~(2.1.2) P I. 5000 2 1 | avadhāraṇam kriyate sublaḥ bhūt iti .~(2.1.2) P I.375.2 - 376.


1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License