1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976
Part, -
4501 1 4 | 2/37} śabdaḥ yeṣām kriyā iti āhosvit śabdaḥ yeṣām karma
4502 1 4 | āhosvit śabdaḥ yeṣām karma iti .~(1.4.52.1) P I.336.19 -
4503 1 4 | śabdakarmanirdeśe śabdakriyāṇām iti cet hvayatyādīnām pratiṣedhaḥ </
4504 1 4 | śabdāyayati devadattena iti .~(1.4.52.1) P I.336.19 -
4505 1 4 | tarhi śabdaḥ yeṣām karma iti .~(1.4.52.1) P I.336.19 -
4506 1 4 | 26/37} <V>śabdakarmaṇaḥ iti cet jalpatiprabhṛtīnām upasamkhyānam </
4507 1 4 | upasamkhyānam </V>. śabdakarmaṇa iti cet jalpatiprabhṛtīnāmupasaṅkhyānam
4508 1 4 | pratyavasānakāryam adeḥ na bhavati iti vaktavyam , parasmaipadam
4509 1 4 | vaheḥ aniyantṛkartṛkasya iti vaktavyam</V> .~(1.4.52.
4510 1 4 | 17/26} aniyantṛkartṛkasya iti kimartham .~(1.4.52.2) P
4511 1 4 | 26} bhakṣeḥ ahimsārthasya iti vaktavyam .~(1.4.52.2) P
4512 1 4 | 432 {24/26} ahimsārthasya iti kimartham .~(1.4.52.2) P
4513 1 4 | kālakarmakāḥ akarmakavat bhavanti iti vaktavyam .~(1.4.52.3) P
4514 1 4 | 435 {13/19} akarmakāṇām iti ucyate na ca ke cit kadā
4515 1 4 | 19} kva cit ye akarmakāḥ iti .~(1.4.52.3) P I.338.1 -
4516 1 4 | aṇau i ti aparasya ṇicaḥ ca iti .~(1.4.54.1) P I.338.17 -
4517 1 4 | 435 - 436 {8/12} vitānaḥ iti gamyate .~(1.4.54.1) P I.
4518 1 4 | svatantraḥ asau brāhmaṇaḥ iti ucyate .~(1.4.54.1) P I.
4519 1 4 | 436 {11/12} svapradhānaḥ iti gamyate .~(1.4.54.1) P I.
4520 1 4 | devadattaḥ yajñadattena iti .~(1.4.54.2) P I.338.21 -
4521 1 4 | hi akurvati api kārayati iti syāt</V> .~(1.4.54.2) P
4522 1 4 | hi akurvati api kārayati iti syāt .~(1.4.54.2) P I.338.
4523 1 4 | akurvati api tasya kārayati iti etat syāt .~(1.4.54.2) P
4524 1 4 | 438 {13/18} na akurvat i iti cet svatantraḥ .~(1.4.54.
4525 1 4 | akurvati tasmin kārayati iti etat bhavati svatantraḥ
4526 1 4 | kurvan svatantraḥ akurvan na iti .~(1.4.54.2) P I.338.21 -
4527 1 4 | kurvan svatantraḥ akurvan na iti .~(1.4.54.2) P I.338.21 -
4528 1 4 | svatantraḥ asau bhavati iti .~(1.4.55) P I.339.11 -
4529 1 4 | svatantraprayojakaḥ hetusañjñaḥ bhavati iti ucyate .~(1.4.55) P I.339.
4530 1 4 | V>svatantratvāt siddham iti cet svatantraparatantratvam
4531 1 4 | prayojyaḥ svatantraḥ ca iti vipratiṣiddham .~(1.4.55)
4532 1 4 | hi akurvati api kārayati iti syāt iti .~(1.4.55) P I.
4533 1 4 | akurvati api kārayati iti syāt iti .~(1.4.55) P I.339.11 -
4534 1 4 | svatantraprayojakatvāt aprayojakaḥ iti cet muktamasamśayena tulyam
4535 1 4 | muktamasamśayena tulyam iti .~(1.4.56) P I.340.2 - 25
4536 1 4 | 440 - 442 {3/26} rīśvarāt iti ucyate vīśvarāt mā bhūt .~(
4537 1 4 | ṇamulkamulau īśvare tosunkasunau iti .~(1.4.56) P I.340.2 - 25
4538 1 4 | īśvaraśabdaḥ tasya grahaṇam iti yat ayam kṛt mejantaḥ iti
4539 1 4 | iti yat ayam kṛt mejantaḥ iti kṛtaḥ māntasya ejantasya
4540 1 4 | īśvaraśabdaḥ tasya grahaṇam iti .~(1.4.56) P I.340.2 - 25
4541 1 4 | avyayasañjñaḥ bhavati na anyaḥ iti .~(1.4.56) P I.340.2 - 25
4542 1 4 | priyam pānthaman uvrajet iti yaḥ eva prathamaḥ vanāntaḥ
4543 1 4 | 23/26} tāḥ mā bādhiṣata iti prāgvacanam kriyate .~(1.
4544 1 4 | brāhmaṇaḥ sattvamiyam brāhmaṇī iti .~(1.4.57) P I.341.2 - 9
4545 1 4 | 4/18} sadbhāvaḥ sattvam iti .~(1.4.57) P I.341.2 - 9
4546 1 4 | yat anyat sattvavacanāt iti .~(1.4.57) P I.341.2 - 9
4547 1 4 | 12/18} sattvavacane na iti .~(1.4.57) P I.341.2 - 9
4548 1 4 | yadi paryudāsaḥ vipraḥ iti atra api prāpnoti .~(1.4.
4549 1 4 | asti ca prādibhiḥ sāmānyam iti kṛtvā tadantavidhinā nipātasañjñā
4550 1 4 | II.444 {1/9} <V>prādayaḥ iti yogavibhāgaḥ</V> .~(1.4.
4551 1 4 | R II.444 {2/9} prādayaḥ iti yogavibhāgaḥ kartavyaḥ .~(
4552 1 4 | tataḥ upasargāḥ kriyāyoge iti .~(1.4.58 - 59.1). P I.341.
4553 1 4 | 445 {4/7} aca upasargāt iti tattvam yathā syāt .~(1.
4554 1 4 | chandasi gatisañjñau bhavataḥ iti vaktavyam .~(1.4.60.1) P
4555 1 4 | yatkriyāyuktāḥ tam prati iti vacanam</V> .~(1.4.60.2)
4556 1 4 | gatyupasargasañjñāḥ bhavanti iti vaktavyam .~(1.4.60.2) P
4557 1 4 | 448 {7/55} anupasarge iti pratiṣedhaḥ mā bhūt .~(1.
4558 1 4 | 448 {10/55} upasargāt iti ṣatvam mā bhūt .~(1.4.60.
4559 1 4 | 55} upasargāt ṛti dhātau iti .~(1.4.60.2) P I.342.7 -
4560 1 4 | mā bhūt prarṣabham vanam iti .~(1.4.60.2) P I.342.7 -
4561 1 4 | dhātugrahaṇe prarcchaka iti atra prāpnoti .~(1.4.60.
4562 1 4 | yatkriyāyuktāḥ tam prati iti vacanāt na bhavati .~(1.
4563 1 4 | 448 {32/55} upasargāt iti ete vidhayaḥ na prāpnuvanti .~(
4564 1 4 | 448 {39/55} upasargāt iti num mā bhūt iti .~(1.4.60.
4565 1 4 | upasargāt iti num mā bhūt iti .~(1.4.60.2) P I.342.7 -
4566 1 4 | 8 R II.446 - 448 {41/55} iti etat na vaktavyam bhavati .~(
4567 1 4 | 46/55} acaḥ upasargāt taḥ iti tatvam mā bhūt iti .~(1.
4568 1 4 | upasargāt taḥ iti tatvam mā bhūt iti .~(1.4.60.2) P I.342.7 -
4569 1 4 | 448 {49/55} upasargāt iti ṣatvam mā bhūtiti .~(1.4.
4570 1 4 | 448 {50/55} suḥ pūjāyām iti etat na vaktavyam bhavati .~(
4571 1 4 | 448 {55/55} upasargāt iti ṇatvam mā bhūt iti .~(1.
4572 1 4 | upasargāt iti ṇatvam mā bhūt iti .~(1.4.61) P I.343.10 -12
4573 1 4 | 449 {1/8} kṛbhvastiyoge iti vaktavyam .~(1.4.61) P I.
4574 1 4 | R II.449 {8/8} kriyāyoge iti anuvartate na ca anyayā
4575 1 4 | itiparam na itiparam anitiparam iti āhosvit itiḥ paro yasmāt
4576 1 4 | itiparam na itiparam anitiparam iti khāṭ iti kṛtvā niraṣṭhīvat
4577 1 4 | itiparam anitiparam iti khāṭ iti kṛtvā niraṣṭhīvat iti atra
4578 1 4 | khāṭ iti kṛtvā niraṣṭhīvat iti atra prāpnoti .~(1.4.62.
4579 1 4 | anitiparamiti śrauṣaṭ vauṣaṭ iti kṛtvā niraṣṭhīvat iti atra
4580 1 4 | vauṣaṭ iti kṛtvā niraṣṭhīvat iti atra prāpnoti .~(1.4.62.
4581 1 4 | ca uktam śrauṣaṭ vauṣaṭ iti kṛtvā niraṣṭhīvat iti atra
4582 1 4 | vauṣaṭ iti kṛtvā niraṣṭhīvat iti atra prāpnoti iti .~(1.4.
4583 1 4 | niraṣṭhīvat iti atra prāpnoti iti .~(1.4.62.1) P I.343.14 -
4584 1 4 | atha iha te prāk dhātoḥ iti katham gatimātrasya pūrvaprayogḥ
4585 1 4 | 450 {11/13} upoddharati iti .~(1.4.62.1) P I.343.14 -
4586 1 4 | aniṣṭhaśabdatā mā bhūt iti .~(1.4.62.2) P I.343.23 -
4587 1 4 | syāt sañjñāniyamārtham vā iti .~(1.4.62.2) P I.343.23 -
4588 1 4 | kriyate ādare anādare sat asat iti .~(1.4.63) P I.344.5 - 10
4589 1 4 | 450 - 451 {2/14} ādāre sat iti eva siddham .~(1.4.63) P
4590 1 4 | 3/14} katham asatkṛtya iti .~(1.4.63) P I.344.5 - 10
4591 1 4 | 451 {7/14} nādare anādare iti .~(1.4.63) P I.344.5 - 10
4592 1 4 | avidyamānādare anādare iti .~(1.4.63) P I.344.5 - 10
4593 1 4 | cit kriyate tadā mā bhūt iti .~(1.4.74) P I.344.16 -
4594 1 4 | ca gatisañjñāsanniyuktam iti uktam .~(1.4.74) P I.344.
4595 1 4 | tat cvyantasya mā bhūt iti .~(1.4.74) P I.344.16 -
4596 1 4 | evam sati siddham bhavati iti .~(1.4.80) P I.345.9 - 346.
4597 1 4 | prayujyamānānām gatisañjñā bhavati iti .~(1.4.80) P I.345.9 - 346.
4598 1 4 | prāgdhātuvacanam prayoganiyamārtham iti cet anukaraṇasya itikaraṇaparapratiṣedhaḥ
4599 1 4 | prāgdhātuvacanam prayoganiyamārtham iti cet anukaraṇasya itikaraṇaparapratiṣedhaḥ
4600 1 4 | 43} aniṣṭaśabatā mā bhūt iti .~(1.4.80) P I.345.9 - 346.
4601 1 4 | chandasi pare api vyavahitāḥ ca iti vaktavyam .~(1.4.80) P I.
4602 1 4 | na hi kaḥ citprapacati iti prayoktavye pacatipra iti
4603 1 4 | iti prayoktavye pacatipra iti prayuṅkte .~(1.4.80) P I.
4604 1 4 | sukaṭamkarāṇi vīraṇān i iti atra gateḥ prāk dhātoḥ prayogaḥ
4605 1 4 | gateḥ prākprayogaḥ bhavati iti yat ayam īṣadduḥsuṣu kṛcchrākṛcchārtheṣu
4606 1 4 | kṛcchrākṛcchārtheṣu khal iti khakāram anubandham karoti .~(
4607 1 4 | khitkaraṇe etat prayojanam khiti iti mum yathā syāt iti .~(1.
4608 1 4 | khiti iti mum yathā syāt iti .~(1.4.80) P I.345.9 - 346.
4609 1 4 | 456 {30/43} anavyayasya iti pratiṣedhaḥ bhaviṣyati .~(
4610 1 4 | dhatoḥ prayogaḥ bhavati iti tataḥ khakāram anubandham
4611 1 4 | gatikārakapūrvasya api grahaṇam bhavati iti .~(1.4.80) P I.345.9 - 346.
4612 1 4 | rujivahibhyām kūle upapade iti .~(1.4.83) P I.346.16 -
4613 1 4 | proktavantaḥ karmapravacanīyāḥ iti .~(1.4.83) P I.346.16 -
4614 1 4 | gatyupasargasañjñe mā bhūtām iti .~(1.4.84) P I.346.20 -
4615 1 4 | prāvarṣat : gatiḥ gatau iti nighātaḥ prasajyeta .~(1.
4616 1 4 | prādeśam vimāya parilikhati iti .~(1.4.84) P I.346.20 -
4617 1 4 | karmapravacanīyayukte dvitīyā iti .~(1.4.84) P I.346.20 -
4618 1 4 | lakṣaṇetthambhūtākhyānabhāgavīpsāsu pratiparyanavaḥ iti .~(1.4.84) P I.346.20 -
4619 1 4 | nirdeśaḥ kartavyaḥ anuḥ hetau iti .~(1.4.84) P I.346.20 -
4620 1 4 | kamaṇḍulapāṇim chātram adrakṣīt iti .~(1.4.84) P I.346.20 -
4621 1 4 | karmapravacanīyayukte dvitīyā iti .~(1.4.84) P I.346.20 -
4622 1 4 | dvitīyā karmapravacanīyayukte iti eva .~(1.4.84) P I.346.20 -
4623 1 4 | 6} āṅ maryādābhividhyoḥ iti vaktavyam .~(1.4.89) P I.
4624 1 4 | syāt ākumāram yaśaḥ pāṇineḥ iti .~(1.4.89) P I.347.23 -
4625 1 4 | 461 {5/6} maryādāvacane iti eva siddham .~(1.4.89) P
4626 1 4 | gatyupasargasañjñe mā bhūtām iti .~(1.4.90) P I.348.2 - 6
4627 1 4 | karmapravacanīyayukte dvitīyā iti .~(1.4.90) P I.348.2 - 6
4628 1 4 | 10} vṛkṣamanu vidyotate iti .~(1.4.93) P I.348.8 - 20
4629 1 4 | gatyupasargasañjñe mā bhūtām iti .~(1.4.93) P I.348.8 - 20
4630 1 4 | syāt pañcamī apāṅparibhiḥ iti .~(1.4.93) P I.348.8 - 20
4631 1 4 | 7/24} kutaḥ paryāgamyata iti .~(1.4.93) P I.348.8 - 20
4632 1 4 | siddhā atra pañcamī apādāne iti eva .~(1.4.93) P I.348.8 -
4633 1 4 | 11/24} kutaḥ adhyāgamyata iti .~(1.4.93) P I.348.8 - 20
4634 1 4 | eṣām bhavati arthavatkṛtam iti .~(1.4.93) P I.348.8 - 20
4635 1 4 | 24} kim tarhi anarthakau iti ucyate .~(1.4.93) P I.348.
4636 1 4 | prāpnoti uktārthānām aprayogaḥ iti .~(1.4.93) P I.348.8 - 20
4637 1 4 | 24} brāhmaṇau dvau anaya iti .~(1.4.96) P I.348.22 -
4638 1 4 | karmapravacanīyayukte dvitīyā iti .~(1.4.96) P I.348.22 -
4639 1 4 | karmapravacanīyasañjñaḥ bhavati iti .~(1.4.96) P I.348.22 -
4640 1 4 | kārakavibhaktiḥ balīyasī iti prathamā bhaviṣyati iti .~(
4641 1 4 | iti prathamā bhaviṣyati iti .~(1.4.97) P I.349.6 - 9
4642 1 4 | yasya ca īśvaravacanam iti kartṛnirdeśaḥ cet avacanāt
4643 1 4 | 5/6} svavacanāt siddham iti .~(1.4.97) P I.349.6 - 9
4644 1 4 | karmapravacanīyasañjñaḥ bhavati iti vaktavyam .~(1.4.99) P I.
4645 1 4 | sici vṛddhiḥ parasmaipadeṣu iti parasmaipadagrahaṇam karoti
4646 1 4 | parasmaipadasañjñām bādhate iti .~(1.4.101) P I.350.2 -
4647 1 4 | prathamamadhyamottamasañjñāḥ bhavanti iti vaktavyam .~(1.4.101) P
4648 1 4 | kartavyam samasaṅkhyārtham iti .~(1.4.101) P I.350.2 -
4649 1 4 | ca prathamamadhyamottamāḥ iti .~(1.4.101) P I.350.2 -
4650 1 4 | ca prathamamadhyamottamāḥ iti .~(1.4.101) P I.350.2 -
4651 1 4 | 468 - 469 {30/38} ubhayam iti āha .~(1.4.101) P I.350.
4652 1 4 | ānurpūrvyavacanam kartavyam iti .~(1.4.101) P I.350.2 -
4653 1 4 | dvābhyām agniḥ upstheyaḥ iti .~(1.4.101) P I.350.2 -
4654 1 4 | na ca ucyate ānupūrvyeṇa iti ānupūrvyeṇa ca upasthīyata
4655 1 4 | ānupūrvyeṇa ca upasthīyata iti .~(1.4.104) P I.351.2 -
4656 1 4 | 471 {1/17} trīṇi trīṇi iti anuvartate utāho na .~(1.
4657 1 4 | anuvartate aṣṭhanaḥ ā vibhaktau iti ātvam na prāpnoti .~(1.4.
4658 1 4 | prathamayoḥ pūrvasavarṇaḥ iti atra pratyayayoḥ eva grahaṇam
4659 1 4 | 17} astu tāvat anuvartate iti .~(1.4.104) P I.351.2 -
4660 1 4 | uktam aṣṭhana ā vibhaktau iti ātvam na prāpnoti iti .~(
4661 1 4 | vibhaktau iti ātvam na prāpnoti iti .~(1.4.104) P I.351.2 -
4662 1 4 | prathamayoḥ pūrvasavarṇaḥ iti atra pratyayayoḥ eva grahaṇam
4663 1 4 | pratyayayoḥ eva grahaṇam prāpnoti iti .~(1.4.104) P I.351.2 -
4664 1 4 | II.470 - 471 {12/17} aci iti anuvartate .~(1.4.104) P
4665 1 4 | ajādīnām vā yau prathamau iti .~(1.4.104) P I.351.2 -
4666 1 4 | tarhi tasmāt śasaḥ naḥ pumsi iti anukrāntam pūrvasavarṇadīrgham
4667 1 4 | ācāryaḥ vibhaktyoḥ grahaṇam iti .~(1.4.104) P I.351.2 -
4668 1 4 | 17} aujasoḥ pūrvasavarṇaḥ iti .~(1.4.105, 107 - 108.1)
4669 1 4 | madhyamaḥ asmadi eva uttamaḥ iti .~(1.4.105, 107 - 108.1)
4670 1 4 | kartavyam śeṣe prathamaḥ iti .~(1.4.105, 107 - 108.1)
4671 1 4 | prathamaḥ bhavati na anyatra iti .~(1.4.105, 107 - 108.1)
4672 1 4 | kartavyam śeṣe prathamaḥ iti .~(1.4.105, 107 - 108.1)
4673 1 4 | prathamaḥ eva bhavati na anyaḥ iti .~(1.4.105, 107 - 108.1)
4674 1 4 | vakṣyāmi prathamaḥ bhavati iti .~(1.4.105, 107 - 108.1)
4675 1 4 | tatra prathamaḥ bhavati iti .~(1.4.105, 107 - 108.1)
4676 1 4 | 28/100} śeṣe prathamaḥ iti prathamaḥ prāpnoti .~(1.
4677 1 4 | prathamḥ yuṣmadasmadoḥ na iti vaktavyam .~(1.4.105, 107 -
4678 1 4 | madhyamāt asmadi uttamaḥ iti etat bhavati vipratiṣedhena .~(
4679 1 4 | 36/100} yuṣmadi madhyamaḥ iti asya avakāśaḥ tvam pacasi .~(
4680 1 4 | 37/100} asmadi uttamaḥ iti asya avakāśaḥ aham pacāmi .~(
4681 1 4 | 39/100} asmadi uttamaḥ iti etat bhavati virpratiṣedhena .~(
4682 1 4 | yat param tat tat śiṣyate iti evam asmadaḥ śeṣaḥ bhaviṣyati .~(
4683 1 4 | 100} tatra asmadi uttamaḥ iti eva siddham .~(1.4.105,
4684 1 4 | aham ca pacasi pacāmi ca iti .~(1.4.105, 107 - 108.1)
4685 1 4 | pacāmi ca tvam ca aham ca iti .~(1.4.105, 107 - 108.1)
4686 1 4 | kriyayoḥ ekaśeṣaḥ na bhavati iti .~(1.4.105, 107 - 108.1)
4687 1 4 | prathamapratiṣedhaḥ śeṣatvāt iti .~(1.4.105, 107 - 108.1)
4688 1 4 | devadattaḥ ca pacāmi pacati ca iti .~(1.4.105, 107 - 108.1)
4689 1 4 | anekaśeṣabhāvāt avipratiṣedhaḥ iti .~(1.4.105, 107 - 108.1)
4690 1 4 | vṛttrahan ubhau samprayujyāvahai iti .~(1.4.105, 107 - 108.1)
4691 1 4 | uttaratra anekaśeṣabhāvasya iti .~(1.4.105, 107 - 108.1)
4692 1 4 | api dravyaikaśeṣaḥ bhavati iti dṛśyate .~(1.4.105, 107 -
4693 1 4 | bhajyantām bhakṣyantām dīvyantām iti .~(1.4.105, 107 - 108.1)
4694 1 4 | prathamapratiṣedhaḥ śeṣatvāt iti .~(1.4.105, 107 - 108.1)
4695 1 4 | yuṣmadasmadoḥ pratiṣedhāt iti .~(1.4.105, 107 - 108.1)
4696 1 4 | tyadādīni sarvaiḥ nityam iti evam atra yuṣmadasmadoḥ
4697 1 4 | madhyamaḥ asmadi uttamaḥ iti eva siddham .~(1.4.105,
4698 1 4 | 476 {99/100} sthānini api iti prathamaḥ prāpnoti .~(1.
4699 1 4 | yat param tat tat śiṣyate iti yadā bhavataḥ śeṣaḥ tadā
4700 1 4 | madhyamaḥ asmadi uttamaḥ iti eva ucyate. tau iha na prāpnutaḥ :
4701 1 4 | 2/30} paramāham pacāmi iti .~(1.4.105, 107 - 108.2)
4702 1 4 | 478 {5/30} atyaham pacati iti .~(1.4.105, 107 - 108.2)
4703 1 4 | tvattaraḥ pacasi mattaraḥ pacāmi iti .~(1.4.105, 107 - 108.2)
4704 1 4 | tvadrūpaḥ pacasi madrūpaḥ pacāmi iti .~(1.4.105, 107 - 108.2)
4705 1 4 | 9/30} matkalpaḥ pacāmi iti. evam tarhi yuṣmadvati asmadvati
4706 1 4 | tarhi yuṣmadvati asmadvati iti evam bhaviṣyati .~(1.4.105,
4707 1 4 | 478 {11/30} atyaham pacati iti .~(1.4.105, 107 - 108.2)
4708 1 4 | yuṣmadi sādhane asmadi sādhane iti evam bhaviṣyati .~(1.4.105,
4709 1 4 | prathamapratiṣedhaḥ śeṣatvāt iti .~(1.4.105, 107 - 108.2)
4710 1 4 | ca asmadgandhaḥ ca asti iti kṛtvā madhyamottamau bhaviṣyataḥ .~(
4711 1 4 | sampadyate tvadbhavati madbhavati iti .~(1.4.105, 107 - 108.2)
4712 1 4 | āhosvit tvadbhavasi madbhavāmi iti .~(1.4.105, 107 - 108.2)
4713 1 4 | tvadbhavati madbhavati iti evam bhavitavyam .~(1.4.
4714 1 4 | anubandhyaḥ ajaḥ agnīṣhomīyaḥ iti na bāhīkaḥ anubadhyate .~(
4715 1 4 | 478 {27/30} gām ānaya iti .~(1.4.105, 107 - 108.2)
4716 1 4 | cirāciravacanāt vṛttayaḥ viśiṣyante iti .~(1.4.109) P I.354.17 -
4717 1 4 | vā śabdāvirāmaḥ saṃhitā iti etat lakṣaṇam kariṣyate .~(
4718 1 4 | 53} kim idam prativarṇam iti .~(1.4.109) P I.354.17 -
4719 1 4 | vijñāsyate : sādhīyaḥ yaḥ virāmaḥ iti .~(1.4.109) P I.354.17 -
4720 1 4 | atha vā hrādāvirāmaḥ saṃhā iti etat lakṣaṇam kariṣyate .~(
4721 1 4 | kukkuṭaḥ pippakā pittam iti .~(1.4.109) P I.354.17 -
4722 1 4 | 31/53} kim ucyate saṃyoge iti .~(1.4.109) P I.354.17 -
4723 1 4 | atha yatra ekaḥ pacati iti ekaḥ pūrvaparayoḥ hrādena
4724 1 4 | paurvāparyam akālavyapetam saṃhitā iti etat lakṣaṇam kariṣyate. <
4725 1 4 | II.478 - 484 {44/53} gauḥ iti yāvat gakāre vāk vartate
4726 1 4 | varṇaḥ tataḥ ayam tataḥ ayam iti .~(1.4.110) P I.356.15 -
4727 1 4 | avasānalakṣaṇam syād virāmaḥ vā iti .~(1.4.110) P I.356.15 -
4728 1 4 | 4/79} upari yaḥ abhāvaḥ iti vaktavyam .~(1.4.110) P
4729 1 4 | śabdasya abhāvaḥ tatra mā bhūt iti .~(1.4.110) P I.356.15 -
4730 1 4 | kharavasānayorvisarjanīyaḥ iti visarjanīyaḥ prasajyeta .~(
4731 1 4 | 15/79} tataḥ avasānam ca iti .~(1.4.110) P I.356.15 -
4732 1 4 | virāmaḥ lopaḥ avasānam ca iti .~(1.4.110) P I.356.15 -
4733 1 4 | 18/79} upari yaḥ virāmaḥ iti vaktavyam .~(1.4.110) P
4734 1 4 | śabdasya virāmaḥ tatra mā bhūt iti .~(1.4.110) P I.356.15 -
4735 1 4 | kharavasānayorvisarjanīyaḥ iti visarjanīyaḥ prasajyeta .~(
4736 1 4 | vasānasañjñī syāt virāmaḥ vā iti .~(1.4.110) P I.356.15 -
4737 1 4 | 31/79} upari yaḥ bhāvaḥ iti vaktavyam .~(1.4.110) P
4738 1 4 | śabdasya abhāvaḥ tatra mā bhūt iti .~(1.4.110) P I.356.15 -
4739 1 4 | kharavasānayorvisarjanīyaḥ iti visarjanīyaḥ prasajyeta .~(
4740 1 4 | 42/79} tataḥ avasānam ca iti .~(1.4.110) P I.356.15 -
4741 1 4 | virāmaḥ lopaḥ avasānam ca iti .~(1.4.110) P I.356.15 -
4742 1 4 | 45/79} upari yaḥ virāmaḥ iti vaktavyam .~(1.4.110) P
4743 1 4 | 49/79} tataḥ avasānam ca iti .~(1.4.110) P I.356.15 -
4744 1 4 | virāmaḥ lopaḥ avasānam ca iti .~(1.4.110) P I.356.15 -
4745 1 4 | 52/79} upari yaḥ virāmaḥ iti vaktavyam .~(1.4.110) P
4746 1 4 | ca uktam ārambhapūrvakaḥ iti .~(1.4.110) P I.356.15 -
4747 1 4 | 79} uparataḥ svādhyāyaḥ iti .~(1.4.110) P I.356.15 -
4748 1 4 | idam bhāvāvirāmabhāvitvāt iti .~(1.4.110) P I.356.15 -
4749 1 4 | bhāvāvirāmaḥ bhāvāvirāmeṇa bhavati iti bhāvāvirāmabhāvī bhāvāvirāmabhāvinaḥ
4750 1 4 | avasānalakṣaṇam na upapadyate iti .~(1.4.110) P I.356.15 -
4751 1 4 | 488 {67/79} <V>tatparaḥ iti vā varṇasya avasānam </V>.
4752 1 4 | varṇaḥ vasānasañjñaḥ bhavati iti vaktavyam .~(1.4.110) P
4753 1 4 | varṇaḥ vasānasañjñaḥ bhavati iti .~(1.4.110) P I.356.15 -
4754 1 4 | 73/79} samhitā avasānam iti lokaviditau etau arthau .~(
4755 1 4 | śannodevīyam samhitayā adhīṣva iti .~(1.4.110) P I.356.15 -
4756 1 4 | aparaḥ āha : kena vasyasi iti .~(1.4.110) P I.356.15 -
4757 1 4 | akāreṇa ikāreṇa ukāreṇa iti .~(1.4.110) P I.356.15 -
4758 1 4 | tayoḥ lokaviditatvāt siddham iti .~
4759 2 1 | 491 - 496 {1/28} vidhiḥ iti kaḥ ayam śabdaḥ .~(2.1.1.
4760 2 1 | 3/28} vidhīyate vidhiḥ iti .~(2.1.1.1) P I.359.2 -
4761 2 1 | pratiyogam tasya anirdeśārthaḥ iti yoge yoge upatiṣṭhate .~(
4762 2 1 | sāmarthyam syāt vyapekṣā vā iti .~(2.1.1.1) P I.359.2 -
4763 2 1 | sāmarthye na cavāhāhaivayukte iti .~(2.1.1.1) P I.359.2 -
4764 2 1 | sāmarthyam paribhāṣā ca iti evam sūtram abhinnatarakam
4765 2 1 | samarthānām prathamāt vā iti .~(2.1.1.1) P I.359.2 -
4766 2 1 | kriyate karmaṇi aṇ samarthāt iti .~(2.1.1.1) P I.359.2 -
4767 2 1 | kumbhakāraḥ nagarakāraḥ iti .~(2.1.1.1) P I.359.2 -
4768 2 1 | kaṣṭaśritaḥ narakaśritaḥ iti .~(2.1.1.2) P I.359.21 -
4769 2 1 | bhavati mahat kaṣṭam śritaḥ iti .~(2.1.1.2) P I.359.21 -
4770 2 1 | bhavati mahākaṣṭaśritaḥ iti .~(2.1.1.2) P I.359.21 -
4771 2 1 | mahākaṣṭam śritaḥ mahākaṣṭaśritaḥ iti .~(2.1.1.2) P I.359.21 -
4772 2 1 | bhavati : mahat kaṣṭam śritaḥ iti tadā na bhavitavyam tadā
4773 2 1 | 496 - 504 {38/96} sup supā iti vartate .~(2.1.1.2) P I.
4774 2 1 | tat yathā prātipadikāt iti vartamāne anyasmāt ca anyasmāt
4775 2 1 | parisamāpyate prātipadikāt iti tāvataḥ utpattyā bhavitavyam .~(
4776 2 1 | etat parisamāpyate sup supā iti tāvataḥ samāsena bhavitavyam .~(
4777 2 1 | sāpekṣam asamartham bhavati iti .~(2.1.1.2) P I.359.21 -
4778 2 1 | sāpekṣam asamartham bhavati iti ucyate rājapuruṣaḥ abhirūpaḥ
4779 2 1 | devadattasya dāsabhāryā iti .~(2.1.1.2) P I.359.21 -
4780 2 1 | devadattasya dāsabhāryā iti : yadi eṣā samudāyapekṣā
4781 2 1 | yaḥ guruḥ tasya yaḥ putraḥ iti .~(2.1.1.2) P I.359.21 -
4782 2 1 | guruputraḥ devadattasya kim cit iti eṣaḥ arthaḥ gamyeta .~(2.
4783 2 1 | yaḥ guruḥ tasya yaḥ putraḥ iti eṣaḥ arthaḥ gamyate ataḥ
4784 2 1 | na samudāyapekṣā ṣaṣṭḥī iti .~(2.1.1.2) P I.359.21 -
4785 2 1 | brāhamaṇasya sarpiḥ karoti iti .~(2.1.1.2) P I.359.21 -
4786 2 1 | sāpekṣam asamartham bhavati iti .~(2.1.1.2) P I.359.21 -
4787 2 1 | bhavati mahat kaṣṭam śritaḥ iti .~(2.1.1.2) P I.359.21 -
4788 2 1 | viśeṣaṇam na prayujyate iti vaktavyam .~(2.1.1.2) P
4789 2 1 | viśeṣaṇam na prayujyate iti ucyate devadattasya gurukulam
4790 2 1 | devadattasya dāsabhāryā iti atra vṛttiḥ na prāpnoti .~(
4791 2 1 | 96} agurukulaputrādīnām iti vaktavyam .~(2.1.1.2) P
4792 2 1 | prayujyate agurukulaputrādīnām iti .~(2.1.1.2) P I.359.21 -
4793 2 1 | gamyate mahat kaṣṭam śritaḥ iti na jātu cit samāsena asau
4794 2 1 | gamyate mahat kaṣṭaśritaḥ iti .~(2.1.1.2) P I.359.21 -
4795 2 1 | hetoḥ brūmaḥ agamakatvāt iti .~(2.1.1.2) P I.359.21 -
4796 2 1 | na brūmaḥ apaśabdaḥ syāt iti .~(2.1.1.2) P I.359.21 -
4797 2 1 | devadattasya dāsabhāryā iti .~(2.1.1.2) P I.359.21 -
4798 2 1 | rājñaḥ puruṣaḥ devadattasya iti yaḥ arthaḥ vākyena gamyate
4799 2 1 | rājapuruṣaḥ devadattasya iti .~(2.1.1.2) P I.359.21 -
4800 2 1 | haramāṇam agādhāt utsṛṣṭam iti .~(2.1.1.2) P I.359.21 -
4801 2 1 | sādhutvam bhavati na anyasya iti .~(2.1.1.2) P I.359.21 -
4802 2 1 | samarthagrahaṇe samartham iti ucyate kim samartham nāma .~(
4803 2 1 | ekārthībhāvaḥ samartham iti ucyate .~(2.1.1.3). P I.
4804 2 1 | pṛthagarthāni rājñaḥ puruṣaḥ iti .~(2.1.1.3). P I.361.25 -
4805 2 1 | punaḥ ekārthāni rājapuruṣaḥ iti .~(2.1.1.3). P I.361.25 -
4806 2 1 | kim ucyate pṛthagarthāni iti yāvatā rājñaḥ puruṣaḥ ānīyatām
4807 2 1 | rājñaḥ puruṣaḥ ānīyatām iti ukte rājapuruṣaḥ iti ca
4808 2 1 | ānīyatām iti ukte rājapuruṣaḥ iti ca saḥ eva .~(2.1.1.3).
4809 2 1 | anyasya ānayanam bhavati iti .~(2.1.1.3). P I.361.25 -
4810 2 1 | 11/109} rājñaḥ puruṣaḥ iti .~(2.1.1.3). P I.361.25 -
4811 2 1 | 516 {13/109} rājapuruṣaḥ iti .~(2.1.1.3). P I.361.25 -
4812 2 1 | rājñaḥ ṛddhasya puruṣaḥ iti .~(2.1.1.3). P I.361.25 -
4813 2 1 | 516 {17/109} rājapuruṣaḥ iti .~(2.1.1.3). P I.361.25 -
4814 2 1 | rajñaḥ puruṣaḥ puruṣaḥ rājñaḥ iti .~(2.1.1.3). P I.361.25 -
4815 2 1 | 516 {21/109} rājapuruṣaḥ iti .~(2.1.1.3). P I.361.25 -
4816 2 1 | 516 {25/109} rājapuruṣaḥ iti .~(2.1.1.3). P I.361.25 -
4817 2 1 | samāsasya antaḥ udāttaḥ bhavati iti .~(2.1.1.3). P I.361.25 -
4818 2 1 | lkupasarjanaviśeṣaṇam cayogaḥ</V> iti .~(2.1.1.3). P I.361.25 -
4819 2 1 | rājñoḥ puruṣaḥ rājñām puruṣaḥ iti .~(2.1.1.3). P I.361.25 -
4820 2 1 | 516 {35/109} rājapuruṣaḥ iti .~(2.1.1.3). P I.361.25 -
4821 2 1 | atra viśeṣaḥ na gamyate iti .~(2.1.1.3). P I.361.25 -
4822 2 1 | atra viśeṣaḥ na gamyate iti iha tasya viśeṣaḥ gamyeta :
4823 2 1 | apsucaraḥ goṣucaraḥ varṣāsujaḥ iti .~(2.1.1.3). P I.361.25 -
4824 2 1 | brāhmaṇasya kambalaḥ tiṣṭhati iti .~(2.1.1.3). P I.361.25 -
4825 2 1 | brāhmaṇakambalaḥ tiṣṭhati iti .~(2.1.1.3). P I.361.25 -
4826 2 1 | sambuddhiḥ syāt ṣaṣṭhīsamāsaḥ vā iti .~(2.1.1.3). P I.361.25 -
4827 2 1 | ardham paśoḥ devadattasya iti .~(2.1.1.3). P I.361.25 -
4828 2 1 | paśuḥ nāma tasya yat ardham iti .~(2.1.1.3). P I.361.25 -
4829 2 1 | ardhhapaśuḥ devadattasya iti .~(2.1.1.3). P I.361.25 -
4830 2 1 | ṛddhasya rājñaḥ puruṣaḥ iti .~(2.1.1.3). P I.361.25 -
4831 2 1 | 516 {62/109} rājapuruṣaḥ iti .~(2.1.1.3). P I.361.25 -
4832 2 1 | devadattasya dāsabhāryā iti .~(2.1.1.3). P I.361.25 -
4833 2 1 | gauḥ ca aśvaḥ ca puruṣaḥ ca iti .~(2.1.1.3). P I.361.25 -
4834 2 1 | 109} rājñaḥ gavāśvapuruṣāḥ iti .~(2.1.1.3). P I.361.25 -
4835 2 1 | ca viṣṇumitrasya ca gauḥ iti .~(2.1.1.3). P I.361.25 -
4836 2 1 | devadattayajñadattaviṣṇumitrāṇām gauḥ iti .~(2.1.1.3). P I.361.25 -
4837 2 1 | 516 {75/109} svābhāvikam iti āha .~(2.1.1.3). P I.361.
4838 2 1 | dvandvaḥ apatye rakte nirvṛtte iti .~(2.1.1.3). P I.361.25 -
4839 2 1 | abhre candramasam paśya iti .~(2.1.1.3). P I.361.25 -
4840 2 1 | anyapadārthaḥ yaḥ saḥ bahuvrīhiḥ iti .~(2.1.1.3). P I.361.25 -
4841 2 1 | cit kṛtaḥ tasya kena kṛtaḥ iti anavasthā .~(2.1.1.3). P
4842 2 1 | prakṛtyarthaḥ anirdiṣṭaḥ iti .~(2.1.1.3). P I.361.25 -
4843 2 1 | tat yathā śuklaḥ kṛṣṇaḥ iti .~(2.1.1.3). P I.361.25 -
4844 2 1 | tu khalu niyogataḥ vṛkṣaḥ iti ukte svabhāvataḥ kasmin
4845 2 1 | manyāmahe na ime sāmānyaśabdāḥ iti .~(2.1.1.3). P I.361.25 -
4846 2 1 | guḍaḥ kaṭukam śṛṅgaveram iti kim tena kṛtam syāt .~(2.
4847 2 1 | parārthābhidhānam vṛttiḥ iti āhuḥ .~(2.1.1.5). P I.364.
4848 2 1 | vṛttiḥ rājapuruṣam ānaya iti ukte puruṣamātrasya ānayanam
4849 2 1 | prāpnoti aupagavam ānaya iti ukte apatyamātrasya .~(2.
4850 2 1 | vidyamānasvārthayoḥ dvayoḥ dvivacanam iti dvivacanam prāpnoti .~(2.
4851 2 1 | uktam rājapuruṣam ānaya iti ukte puruṣamātrasya ānayanam
4852 2 1 | prāpnoti aupagavam ānaya iti ukte apatyamātrasya iti .~(
4853 2 1 | iti ukte apatyamātrasya iti .~(2.1.1.5). P I.364.6 -
4854 2 1 | ghṛtaghaṭaḥ tailaghaṭaḥ iti niṣikte ghṛte taile vā anvyayāt
4855 2 1 | ghṛtaghaṭaḥ ayam tailaghaṭaḥ iti .~(2.1.1.5). P I.364.6 -
4856 2 1 | mallikāpuṭaḥ campakaputaḥ iti niṣkīrṇāsu api sumanaḥsu
4857 2 1 | mallikapuṭaḥ ayam campakapuṭaḥ iti .~(2.1.1.5). P I.364.6 -
4858 2 1 | bhedasaṃsargau vā sāmarthyam iti .~(2.1.1.5). P I.364.6 -
4859 2 1 | 525 {34/65} iha rājñaḥ iti ukte sarvam svam prasaktam
4860 2 1 | sarvam svam prasaktam puruṣaḥ iti ukte sarvaḥ svāmi prasaktaḥ .~(
4861 2 1 | iha idānīm rājapuruṣaḥ iti ukte rājā puruṣam nivartayati
4862 2 1 | vidyamānasvārthayoḥ dvayoḥ dvivacanam iti dvivacanam prāpnoti iti .~(
4863 2 1 | iti dvivacanam prāpnoti iti .~(2.1.1.5). P I.364.6 -
4864 2 1 | na prathamāsamarthaḥ rājā iti .~(2.1.1.5). P I.364.6 -
4865 2 1 | prātipadikārthe prathamā iti prathamāyāḥ eva dvivacanam
4866 2 1 | 59/65} na brūmaḥ śabdayoḥ iti .~(2.1.1.5). P I.364.6 -
4867 2 1 | 62/65} iha rājñaḥ puruṣaḥ iti ukte rājā puruṣam apekṣate
4868 2 1 | puruṣam apekṣate mama ayam iti .~(2.1.1.5). P I.364.6 -
4869 2 1 | rājānam apekṣate aham asya iti .~(2.1.1.5). P I.364.6 -
4870 2 1 | 65} tathā kaṣṭam śritaḥ iti kriyākārakayoḥ abhisambandhasya
4871 2 1 | II.525 - 531 {2/91} gatam iti āha .~(2.1.1.6). P I.365.
4872 2 1 | prayujyate yena samaḥ sāmarthyam iti .~(2.1.1.6). P I.365.15 -
4873 2 1 | dhūmam dṛṣṭvā agniḥ atra iti gamyate triviṣṭabdhakam
4874 2 1 | triviṣṭabdhakam ca dṛṣṭvā parivrājakaḥ iti .~(2.1.1.6). P I.365.15 -
4875 2 1 | sambaddhārtham samartham iti .~(2.1.1.6). P I.365.15 -
4876 2 1 | saṃsṛṣṭārthaḥ samarthaḥ iti .~(2.1.1.6). P I.365.15 -
4877 2 1 | saṅgatam ghṛtam saṅgatam tailam iti ucyate .~(2.1.1.6). P I.
4878 2 1 | 531 {16/91} ekībhūtam iti gamyate .~(2.1.1.6). P I.
4879 2 1 | sambaddhārthaḥ samarthaḥ iti .~(2.1.1.6). P I.365.15 -
4880 2 1 | 531 {19/91} sambaddhaḥ iti ucyate yaḥ rajjvā ayasā
4881 2 1 | yathā sambaddhau imau damyau iti ucyete yau anyonyam na jahītaḥ .~(
4882 2 1 | 525 - 531 {28/91} saṃyogaḥ iti arthaḥ .~(2.1.1.6). P I.
4883 2 1 | daṇḍasya harateḥ ca vyapekṣā iti kṛtvā nighātaḥ prāpnoti .~(
4884 2 1 | yuṣmadasmadoḥ ca vyapekṣā iti kṛtvā vāmnāvādayaḥ prāpnuvanti .~(
4885 2 1 | kim ucyate nānākārakāt iti yadā tena eva āsajya hriyate .~(
4886 2 1 | brūmaḥ anyena āsajya hriyate iti .~(2.1.1.6). P I.365.15 -
4887 2 1 | II.525 - 531 {50/91} asti iti gamyate .~(2.1.1.6). P I.
4888 2 1 | 531 {54/91} kva devadattaḥ iti .~(2.1.1.6). P I.365.15 -
4889 2 1 | 531 {56/91} asau vṛkṣe iti .~(2.1.1.6). P I.365.15 -
4890 2 1 | 531 {58/91} yaḥ tiṣṭhati iti .~(2.1.1.6). P I.365.15 -
4891 2 1 | puruṣaḥ ca rājagavāśvapuruṣāḥ iti .~(2.1.1.6). P I.365.15 -
4892 2 1 | ayam māṇavakaḥ adhyayanāya iti ucyate .~(2.1.1.6). P I.
4893 2 1 | 70/91} āśrutaragranthaḥ iti gamyate .~(2.1.1.6). P I.
4894 2 1 | 531 {84/91} asmin pakṣe vā iti etat asamarthitam bhavati .~(
4895 2 1 | 79} sakriyāviśeṣaṇam ca iti vaktavyam .~(2.1.1.7). P
4896 2 1 | āha : ākhyātam saviśeṣaṇam iti eva .~(2.1.1.7). P I.367.
4897 2 1 | 537 {19/79} samānavākye iti prakṛtya nighātayuṣmadasmadādeśāḥ
4898 2 1 | nānāvākye mā bhūvan nighātādayaḥ iti .~(2.1.1.7). P I.367.10 -
4899 2 1 | sarvam etat vikalpate iti .~(2.1.1.7). P I.367.10 -
4900 2 1 | yathānyāsam eva bhavati iti .~(2.1.1.7). P I.367.10 -
4901 2 1 | 54/79} rājñaḥ goḥ kṣīram iti .~(2.1.1.7). P I.367.10 -
4902 2 1 | ucyate dvisamāsaprasaṅgaḥ iti yāvatā sup saha supā iti
4903 2 1 | iti yāvatā sup saha supā iti vartate .~(2.1.1.7). P I.
4904 2 1 | 56/79} dvisamāsaprasaṅgaḥ iti na evam vijñāyate dvayoḥ
4905 2 1 | samāsaprasaṅgaḥ dvisamāsaprasaṅgaḥ iti .~(2.1.1.7). P I.367.10 -
4906 2 1 | prasaṅgaḥ dvisamāsaprasaṅgaḥ iti .~(2.1.1.7). P I.367.10 -
4907 2 1 | 537 {59/79} rājagokṣīram iti api prāpnoti na ca evam
4908 2 1 | rājñaḥ gokṣīram rājagokṣīram iti .~(2.1.1.7). P I.367.10 -
4909 2 1 | bhavati rājñaḥ goḥ kṣīram iti tadā na bhavitavyam tadā
4910 2 1 | yā gauḥ tasyāḥ yat kṣīram iti .~(2.1.1.7). P I.367.10 -
4911 2 1 | sāpekṣam asamartham bhavati iti .~(2.1.1.7). P I.367.10 -
4912 2 1 | kumārī chatram hara devadatta iti .~(2.1.1.8). P I.368.25 -
4913 2 1 | brūyāt samarthaḥ samāsaḥ iti tāvat samarthaḥ padavidhiḥ .~(
4914 2 1 | 10/30} na ca rājapuruṣaḥ iti etasyām avasthāyām samarthādhikāreṇa
4915 2 1 | V>siddham tu samarthānām iti vacanāt</V> .~(2.1.1.8).
4916 2 1 | samarthānām padānām vidhiḥ iti vaktavyam .~(2.1.1.8). P
4917 2 1 | samarthānām ca samarthānām iti .~(2.1.1.8). P I.368.25 -
4918 2 1 | vākyaparisamāptiḥ dṛṣṭā iti dvyekayoḥ api bhaviṣyati .~(
4919 2 1 | samarthāt samarthe padāt pade iti .~(2.1.1.8). P I.368.25 -
4920 2 1 | 90} <V>dravyam padārthaḥ iti cet</V>. yadi dravyam padārthaḥ
4921 2 1 | 10/90} na anyatvam asti iti iyatā sāmarthyam bhavati .~(
4922 2 1 | 546 {19/90} na hi guḍaḥ iti ukte madhuratvam gamyate
4923 2 1 | madhuratvam gamyate śṛṅgaveram iti vā kaṭukatvam .~(2.1.1.9).
4924 2 1 | idam syāt samānādhikaraṇena iti .~(2.1.1.9). P I.370.1 -
4925 2 1 | kanduḥ koṣṭhaḥ kuśūlaḥ iti .~(2.1.1.9). P I.370.1 -
4926 2 1 | artham pratyāyayiṣyāmi iti śabdaḥ prayujyate .~(2.1.
4927 2 1 | 90} uktārthānām aprayogaḥ iti .~(2.1.1.9). P I.370.1 -
4928 2 1 | bhavati bhṛtyabharaṇīyaḥ iti .~(2.1.1.9). P I.370.1 -
4929 2 1 | bharaṇīyaḥ bhṛtyabharaṇīyaḥ iti .~(2.1.1.9). P I.370.1 -
4930 2 1 | darśanīyāyāḥ mātā darśanīyamātā iti .~(2.1.1.9). P I.370.1 -
4931 2 1 | ucyate ca samānādhikaraṇena iti .~(2.1.1.9). P I.370.1 -
4932 2 1 | atha vā samānādhikaraṇena iti tat samānam āśrīyate yat
4933 2 1 | yāvat brūyāt samānadravyeṇa iti tāvat samānādhikaraṇena
4934 2 1 | tāvat samānādhikaraṇena iti .~(2.1.1.9). P I.370.1 -
4935 2 1 | dravyam hi loke adhikaraṇam iti ucyate .~(2.1.1.9). P I.
4936 2 1 | ekasmin adhikaraṇe vyuditam iti .~(2.1.1.9). P I.370.1 -
4937 2 1 | vipratiṣiddham ca anadhikaraṇavāci iti adravyavāci iti gamyate .~(
4938 2 1 | anadhikaraṇavāci iti adravyavāci iti gamyate .~(2.1.1.9). P I.
4939 2 1 | samānādhikaraṇam asamarthavat bhavati iti .~(2.1.1.9). P I.370.1 -
4940 2 1 | sarpiḥ kālakam yajuḥ pītakam iti evamartham .~(2.1.1.9).
4941 2 1 | samānādhikaraṇam asamarthavat bhavati iti ucyate sarpiḥ pīyate yajuḥ
4942 2 1 | sarpiḥ pīyate yajuḥ kriyate iti atra ṣatvam na prāpnoti .~(
4943 2 1 | 58/90} adhātvabhihitam iti evam tat .~(2.1.1.9). P
4944 2 1 | samānamadhyamadhyamavīrāḥ ca iti .~(2.1.1.9). P I.370.1 -
4945 2 1 | 76/90} kugatiprādayaḥ ca iti .~(2.1.1.9). P I.370.1 -
4946 2 1 | 546 {79/90} surājā atirājā iti .~(2.1.1.9). P I.370.1 -
4947 2 1 | vṛttisūtravacanaprāmāṇyāt iti .~(2.1.1.9). P I.370.1 -
4948 2 1 | vārttikavacanaprāmāṇyāt iti .~(2.1.1.9). P I.370.1 -
4949 2 1 | kvāṅksvatidurgativacanāt prādayaḥ ktārthe iti .~(2.1.1.9). P I.370.1 -
4950 2 1 | kim idam tadarthagateḥ iti .~(2.1.1.9). P I.370.1 -
4951 2 1 | tadarthagatiḥ tadarthagateḥ iti .~(2.1.1.9). P I.370.1 -
4952 2 1 | tadarthagatiḥ tadarthagateḥ iti .~(2.1.1.9). P I.370.1 -
4953 2 1 | 547 - 554 {6/110} anekam iti vaktavyam iha api yathā
4954 2 1 | plakṣanyagrodhakhadirapalāśāḥ iti .~(2.1.1.10). P I.371.25 -
4955 2 1 | V>dvayoḥ dvayoḥ samāsaḥ iti cet na bahuṣu dvitvābhāvāt</
4956 2 1 | 110} dvayoḥ dvayoḥ samāsaḥ iti cet tat na .~(2.1.1.10).
4957 2 1 | ca khadiraḥ ca palāśaḥ ca iti .~(2.1.1.10). P I.371.25 -
4958 2 1 | plakṣanyagrodhakhadirapalāśāḥ iti .~(2.1.1.10). P I.371.25 -
4959 2 1 | 110} hotāpotāneṣṭodgātāraḥ iti prāpnoti .~(2.1.1.10). P
4960 2 1 | ca hotāpotāneṣṭodgātāraḥ iti .~(2.1.1.10). P I.371.25 -
4961 2 1 | 110} vāktvaksrugdṛṣadam iti .~(2.1.1.10). P I.371.25 -
4962 2 1 | 110} vāktvacasrugdṛṣadam iti prāpnoti .~(2.1.1.10). P
4963 2 1 | tvaksrugdṛṣadam ca vāktvaksrugdṛṣadam iti .~(2.1.1.10). P I.371.25 -
4964 2 1 | kriyatām pūrvapadaprakṛtisvaraḥ iti antodāttatvam bhavati vipratiṣedhena .~(
4965 2 1 | 110} vipratiṣedhe param iti ucyate .~(2.1.1.10). P I.
4966 2 1 | nimittasvarāt nimittisvaraḥ balīyān iti vaktavyam .~(2.1.1.10).
4967 2 1 | nimittasvarāt nimittisvaraḥ balīyān iti .~(2.1.1.10). P I.371.25 -
4968 2 1 | nimittasvarāt nimittisvaraḥ balīyān iti .~(2.1.1.10). P I.371.25 -
4969 2 1 | ekaśitiḥ ekaḥ śitiḥ pādaḥ yasya iti .~(2.1.1.10). P I.371.25 -
4970 2 1 | ekaśitayaḥ ekaśitayaḥ pādāḥ yasya iti .~(2.1.1.10). P I.371.25 -
4971 2 1 | ekaśitiḥ ekaḥ śitiḥ pādaḥ yasya iti evam api na arthaḥ pāṭhena .~(
4972 2 1 | 554 {72/110} igante dvigau iti eṣaḥ svaraḥ atra bādhakaḥ
4973 2 1 | sunatājivāsanā samantaśitirandhreṇa iti .~(2.1.1.10). P I.371.25 -
4974 2 1 | antodāttatvam vipratiṣedhāt iti antodāttatvam syāt vipratiṣedhena .~(
4975 2 1 | viśeṣaṇam viśeṣyeṇa bahulam iti. bahulavacanāt na bhaviṣyati .~(
4976 2 1 | 82/110} adhikaṣaṣṭivarṣaḥ iti .~(2.1.1.10). P I.371.25 -
4977 2 1 | antodāttatvam vipratiṣedhāt iti antodāttatvam syāt vipratiṣedhena .~(
4978 2 1 | 554 {86/110} igante dvigau iti eṣaḥ svaraḥ bhaviṣyati .~(
4979 2 1 | igantaḥ adhikaśatavarṣaḥ iti .~(2.1.1.10). P I.371.25 -
4980 2 1 | ca api adhikaṣaṣṭivarṣaḥ iti samāsantaḥ prāpnoti .~(2.
4981 2 1 | upasaṅkhyānam nistriṃśādyartham iti .~(2.1.1.10). P I.371.25 -
4982 2 1 | 554 {91/110} avyayādeḥ iti evam tat .~(2.1.1.10). P
4983 2 1 | punaḥ kāraṇam avyayādeḥ iti evam tat .~(2.1.1.10). P
4984 2 1 | gotriṃśat gocatvāriṃśat iti .~(2.1.1.10). P I.371.25 -
4985 2 1 | avyayāsannādūrādhikasaṅhyāḥ saṅkhyeye iti .~(2.1.1.10). P I.371.25 -
4986 2 1 | adhikā ṣaṣṭiḥ varṣāṇām asya iti .~(2.1.1.10). P I.371.25 -
4987 2 1 | saṅkhyā iva abhidhāyitvāt iti .~(2.1.1.10). P I.371.25 -
4988 2 1 | adhikā ṣaṣṭiḥ varṣāṇi asya iti .~(2.1.1.10). P I.371.25 -
4989 2 1 | adhikā ṣaṣṭiḥ varṣāṇām asya iti .~(2.1.1.10). P I.371.25 -
4990 2 1 | adhikaṣaṣṭivarṣaḥ na sidhyati iti saḥ siddhaḥ bhavati .~(2.
4991 2 1 | adhikā ṣaṣṭiḥ varṣāṇi asya iti .~(2.1.1.10). P I.371.25 -
4992 2 1 | II.555 - 561 {1/80} sup iti kimartham .~(2.1.2) P I.
4993 2 1 | samānādhikaraṇam asamarthavat bhavati iti .~(2.1.2) P I.375.2 - 376.
4994 2 1 | samānādhikaraṇam asamarthavat bhavati iti .~(2.1.2) P I.375.2 - 376.
4995 2 1 | 14/80} adhātvabhihitam iti evam tat .~(2.1.2) P I.375.
4996 2 1 | parasya aṅgavat bhavati iti vaktavyam .~(2.1.2) P I.
4997 2 1 | parasya aṅgavat bhavati iti vaktavyam .~(2.1.2) P I.
4998 2 1 | pūrvasya aṅgavat bhavati iti vaktavyam .~(2.1.2) P I.
4999 2 1 | 54/80} anavyayībhāvasya iti vaktavyam .~(2.1.2) P I.
5000 2 1 | avadhāraṇam kriyate sublaḥ mā bhūt iti .~(2.1.2) P I.375.2 - 376.
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976 |