Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
iteretarasrayata 1
itha 1
ithah 1
iti 15976
itih 3
itihasah 1
itikaranah 10
Frequency    [«  »]
-----
-----
-----
15976 iti
9870 na
9538 v
8344 ca
Patañjali
Mahabhasya

IntraText - Concordances

iti

1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976

      Part,  -
5501 2 2 | rājapuruṣaḥ takṣapuruṣaḥ iti .~(2.2.24.1). P I.420.2 - 5502 2 2 | 699 - 704 {13/72} śeṣaḥ iti vartate .~(2.2.24.1). P 5503 2 2 | saṅkhyāsamānādhikaraṇanañsamāseṣu bahuvrīhipratiṣedhaḥ iti .~(2.2.24.1). P I.420.2 - 5504 2 2 | kimartham. anyapadārthe iti iyati ucyamāne ekasya api 5505 2 2 | 699 - 704 {26/72} sup supā iti vartate .~(2.2.24.1). P 5506 2 2 | kartavyam cārthe dvandvaḥ anekam iti .~(2.2.24.1). P I.420.2 - 5507 2 2 | plakṣanyagrodhakhadirapalāśāḥ iti .~(2.2.24.1). P I.420.2 - 5508 2 2 | bahūnām api samāsaḥ bhavati iti yat ayam uttarapade dvigum 5509 2 2 | prathamānirdiṣṭam samāse upasarjanam iti anekasya supaḥ upasarjanasañjñā 5510 2 2 | 42/72} citraguḥ śabalaguḥ iti .~(2.2.24.1). P I.420.2 - 5511 2 2 | ekavibhakti ca apūrvnipāte iti upasarjanasañjñā bhaviṣyati .~( 5512 2 2 | 48/72} citraguḥ śabalaguḥ iti .~(2.2.24.1). P I.420.2 - 5513 2 2 | citrāḥ yasya gāvaḥ he citrago iti .~(2.2.24.1). P I.420.2 - 5514 2 2 | kumārī he rājakumāri iti .~(2.2.24.1). P I.420.2 - 5515 2 2 | vibhaktiyuktam ca apūrvanipāte iti eva brūyāt .~(2.2.24.2). 5516 2 2 | 90} citraguḥ devadattaḥ iti .~(2.2.24.2). P I. 421.17 - 5517 2 2 | citraguśabdena abhihitaḥ saḥ arthaḥ iti kṛtvā anuprayogaḥ na prāpnoti .~( 5518 2 2 | citraguśabdena anabhihitaḥ saḥ arthaḥ iti kṛtvā anuprayogaḥ bhaviṣyati .~( 5519 2 2 | anuprayogānupapattiḥ abhihitatvāt iti .~(2.2.24.2). P I. 421.17 - 5520 2 2 | 710 {18/90} devadattaḥ iti. bhavet siddham yadā sāmānye 5521 2 2 | devadattasya citraguḥ devadattaḥ iti .~(2.2.24.2). P I. 421.17 - 5522 2 2 | 710 {30/90} devadattaḥ iti. sāmānyasya eva tarhi anuprayogaḥ 5523 2 2 | 710 {33/90} citragu sarvam iti .~(2.2.24.2). P I. 421.17 - 5524 2 2 | 704 - 710 {35/90} citragu iti ukte sandehaḥ syāt .~(2. 5525 2 2 | 90} sarvam viśvam iti .~(2.2.24.2). P I. 421.17 - 5526 2 2 | sarvapaścāt padam vartate asya iti .~(2.2.24.2). P I. 421.17 - 5527 2 2 | bahuyavaḥ bahuyavau bahuhavāḥ iti .~(2.2.24.2). P I. 421.17 - 5528 2 2 | bahuyavaḥ bahuyavau bahuhavāḥ iti .~(2.2.24.2). P I. 421.17 - 5529 2 2 | āśrayataḥ liṅgavacanāni bhavanti iti .~(2.2.24.2). P I. 421.17 - 5530 2 2 | kambalau śuklāḥ kambalāḥ iti .~(2.2.24.2). P I. 421.17 - 5531 2 2 | 90} iha anekam anyapade iti iyatā siddham .~(2.2.24. 5532 2 2 | sadravyaḥ saliṅgaḥ sasaṅkhyaḥ ca iti .~(2.2.24.2). P I. 421.17 - 5533 2 2 | prātipadikaviśeṣaṇatvāt svārthe ṭābādayaḥ iti .~(2.2.24.2). P I. 421.17 - 5534 2 2 | karmādīnām anuktāḥ ekatvādayaḥ iti kṛtvā sāṅkhyāḥ bhaviṣyanti .~( 5535 2 2 | ekatvādiṣu prathamā yathā syāt iti .~(2.2.24.2). P I. 421.17 - 5536 2 2 | prātipadikārthe prathamā iti prathamā bhaviṣyati .~(2. 5537 2 2 | vyadhikaraṇānām bhūt iti .~(2.2.24.3) P I.423.16 - 5538 2 2 | pañcabhiḥ bhuktam asya iti .~(2.2.24.3) P I.423.16 - 5539 2 2 | pañcabhiḥ bhuktam asya iti .~(2.2.24.3) P I.423.16 - 5540 2 2 | pañca bhuktavantaḥ asya iti .~(2.2.24.3) P I.423.16 - 5541 2 2 | matvarthe yaḥ saḥ bahuvrīhiḥ iti vaktavyam .~(2.2.24.3) P 5542 2 2 | bhūt : kaṣṭam śritam anena iti .~(2.2.24.3) P I.423.16 - 5543 2 2 | tāvat āhuḥ : yat vṛttisūtre iti .~(2.2.24.3) P I.423.16 - 5544 2 2 | saṅkhyāvyayāsannādūrādhikasaṅkhyāḥ saṅkhyeye iti .~(2.2.24.3) P I.423.16 - 5545 2 2 | aparaḥ āha : yat vārttike iti .~(2.2.24.3) P I.423.16 - 5546 2 2 | 44/65} yadi karmavacanena iti ucyate kartṛvacanena katham .~( 5547 2 2 | 47/65} kartṛvacanena api iti vaktavyam .~(2.2.24.3) P 5548 2 2 | 714 {48/65} aprathamāyāḥ iti kimartham .~(2.2.24.3) P 5549 2 2 | 714 {50/65} aprathamāyāḥ iti ucyamāne iha kasmāt na bhavati .~( 5550 2 2 | vṛṣṭe deve gatam paśya iti .~(2.2.24.3) P I.423.16 - 5551 2 2 | ca nipātasañjñāḥ bhavanti iti nipātasñjñā .~(2.2.24.3) 5552 2 2 | 65/65} nipātaḥ avyayam iti avyayasañjñā .~(2.2.24.4). 5553 2 2 | 101} atha kiṃsabrahmacārī iti kaḥ ayam samāsaḥ .~(2.2. 5554 2 2 | 719 {2/101} bahuvrīhiḥ iti aha .~(2.2.24.4). P I.425. 5555 2 2 | ke sabrahmacāriṇaḥ asya iti .~(2.2.24.4). P I.425.14 - 5556 2 2 | 5/101} yadi evam kaṭhaḥ iti prativacanam na upapadyate .~( 5557 2 2 | sabrahmacārī kiṃsbrahmacārī iti .~(2.2.24.4). P I.425.14 - 5558 2 2 | 9/101} kiṃsabrahmacārī iti evam svaraḥ prasajyeta .~( 5559 2 2 | 10/101} kiṃsabrahmacārī iti ca iṣyate .~(2.2.24.4). 5560 2 2 | sabrahmacārī kiṃsabrahmacārī iti .~(2.2.24.4). P I.425.14 - 5561 2 2 | tava kiṃsabrahmacārī tvam iti .~(2.2.24.4). P I.425.14 - 5562 2 2 | ke sabrahmacāriṇaḥ asya iti .~(2.2.24.4). P I.425.14 - 5563 2 2 | 101} nanu ca uktam kaṭhaḥ iti prativacanam na upapadyate .~( 5564 2 2 | 22/101} agnau karavāṇi iti .~(2.2.24.4). P I.425.14 - 5565 2 2 | 714 - 719 {23/101} kuru iti kartari anujñāte karma api 5566 2 2 | aparaḥ āha : agnau kariṣyate iti .~(2.2.24.4). P I.425.14 - 5567 2 2 | 719 {25/101} kriyatām iti karmaṇi anujñāte kartā api 5568 2 2 | ke sabrahmacāriṇaḥ asya iti kaṭhāḥ iti ukte sambandhāt 5569 2 2 | sabrahmacāriṇaḥ asya iti kaṭhāḥ iti ukte sambandhāt etat gamyate .~( 5570 2 2 | 101} nūnam saḥ api kaṭha iti .~(2.2.24.4). P I.425.14 - 5571 2 2 | 719 {28/101} evam kaṭhaḥ iti ukte sambandhāt etat gantavyam 5572 2 2 | 101} nūnam te api kaṭhāḥ iti .~(2.2.24.4). P I.425.14 - 5573 2 2 | 32/101} atha arthatṛtīyāḥ iti kaḥ ayam samāsaḥ .~(2.2. 5574 2 2 | 719 {33/101} bahuvrīhiḥ iti āha .~(2.2.24.4). P I.425. 5575 2 2 | 101} ardham tṛtīyam eṣām iti .~(2.2.24.4). P I.425.14 - 5576 2 2 | 101} ardham tṛtīyam anayoḥ iti .~(2.2.24.4). P I.425.14 - 5577 2 2 | vigrahaḥ ardham tṛtīyam eṣām iti .~(2.2.24.4). P I.425.14 - 5578 2 2 | samāsārthaḥ na upapadyate iti .~(2.2.24.4). P I.425.14 - 5579 2 2 | balam kṛṣṇasya vardhatām iti. dvayoḥ dvivacanam prāpnoti .~( 5580 2 2 | ṣaṣṭhyarthaḥ na upapadyate iti .~(2.2.24.4). P I.425.14 - 5581 2 2 | iha devadattasya bhrātā iti kaḥ ṣaṣṭhyarthaḥ .~(2.2. 5582 2 2 | 101} ekasmāt prādurbhāvaḥ iti .~(2.2.24.4). P I.425.14 - 5583 2 2 | tarhi ardhatṛtīyāḥ ānīyantām iti ukte ardhasya ānayanam na 5584 2 2 | vigrahaḥ ardham tṛtīyam eṣām iti .~(2.2.24.4). P I.425.14 - 5585 2 2 | balam kṛṣṇasya vardhatām iti. dvayoḥ dvivacanam prāpnoti 5586 2 2 | dvayoḥ dvivacanam prāpnoti iti .~(2.2.24.4). P I.425.14 - 5587 2 2 | asidvitīyaḥ asisahāyaḥ iti gamyate .~(2.2.24.4). P 5588 2 2 | 101} evam api ardhatṛtīyāḥ iti ekasmin ekavacanam iti ekavacanam 5589 2 2 | ardhatṛtīyāḥ iti ekasmin ekavacanam iti ekavacanam prāpnoti .~(2. 5590 2 2 | yathā śatam yūtham vanam iti .~(2.2.24.4). P I.425.14 - 5591 2 2 | vigrahaḥ ardham tṛtīyam anayoḥ iti .~(2.2.24.4). P I.425.14 - 5592 2 2 | uktam ardhatṛtīyāḥ ānīyantām iti ukte ardhasya ānayanam na 5593 2 2 | ardhasya ānayanam na prāpnoti iti .~(2.2.24.4). P I.425.14 - 5594 2 2 | lohitoṣṇīṣāḥ ṛtvijaḥ pracaranti iti .~(2.2.24.4). P I.425.14 - 5595 2 2 | vigrahaḥ ardham tṛtīyam eṣām iti .~(2.2.24.4). P I.425.14 - 5596 2 2 | uktam ekavacanam prāpnoti iti .~(2.2.24.4). P I.425.14 - 5597 2 2 | tarhi ardhatṛtīyāḥ droṇāḥ iti ayam droṇaśabdaḥ samudāye 5598 2 2 | śuklaḥ nīlaḥ kapilaḥ kṛṣṇaḥ iti .~(2.2.24.4). P I.425.14 - 5599 2 2 | kartavyam ardhatṛtīyāḥ droṇāḥ iti .~(2.2.24.4). P I.425.14 - 5600 2 2 | 1/65} dvitrāḥ tricaturāḥ iti kaḥ ayam samāsaḥ .~(2.2. 5601 2 2 | 724 {2/65} bahuvrīhiḥ iti āha .~(2.2.25) P I.427.7 - 5602 2 2 | 4/65} dvau trayaḥ iti .~(2.2.25) P I.427.7 - 428. 5603 2 2 | bahuvacanam prayoktavyam iti .~(2.2.25) P I.427.7 - 428. 5604 2 2 | 65} kati bhavataḥ bhāryāḥ iti .~(2.2.25) P I.427.7 - 428. 5605 2 2 | 65} aparaḥ āha : dvau iti ukte trayaḥ iti gamyate .~( 5606 2 2 | dvau iti ukte trayaḥ iti gamyate .~(2.2.25) P I.427. 5607 2 2 | 724 {12/65} trayaḥ iti ukte dvau iti gamyate .~( 5608 2 2 | trayaḥ iti ukte dvau iti gamyate .~(2.2.25) P I.427. 5609 2 2 | atha dvidaśāḥ tridaśāḥ iti kaḥ ayam samāsaḥ .~(2.2. 5610 2 2 | 724 {16/65} bahuvrīhiḥ iti āha .~(2.2.25) P I.427.7 - 5611 2 2 | 18/65} dviḥ daśa dviśaśāḥ iti .~(2.2.25) P I.427.7 - 428. 5612 2 2 | saṅkhyāsamāse sujantatvāt saṅkhyā iti aprasiddhiḥ .~(2.2.25) P 5613 2 2 | 65} dvau daśatau dvidaśāḥ iti .~(2.2.25) P I.427.7 - 428. 5614 2 2 | api atkārāntatvāt saṅkhyā iti aprasiddhiḥ .~(2.2.25) P 5615 2 2 | vigrahaḥ dviḥ daśa dviśaśāḥ iti .~(2.2.25) P I.427.7 - 428. 5616 2 2 | saṅkhyāsamāse sujantatvāt saṅkhyā iti aprasiddhiḥ iti .~(2.2.25) 5617 2 2 | saṅkhyā iti aprasiddhiḥ iti .~(2.2.25) P I.427.7 - 428. 5618 2 2 | 719 - 724 {32/65} sujantā iti ucyate .~(2.2.25) P I.427. 5619 2 2 | abhihitaḥ sujarthaḥ samāsena iti kṛtvā samāse suc na bhaviṣyati . 5620 2 2 | bhaviṣyati .kim ca bhoḥ sujarthe iti samāsaḥ ucyate .~(2.2.25) 5621 2 2 | 40/65} na khalu sujarthe iti ucyate gamyate tu sujarthaḥ .~( 5622 2 2 | 65} saḥ ca uktaḥ samāsena iti kṛtvā samāse suc na bhaviṣyati .~( 5623 2 2 | 49/65} tatra anyapadārthe iti eva siddham .~(2.2.25) P 5624 2 2 | adhikaviṃśāḥ adhikatriṃśāḥ iti yatra etat vicāryate .~( 5625 2 2 | daśadarthe syuḥ parimāṇini iti .~(2.2.25) P I.427.7 - 428. 5626 2 2 | na sidhyati adhikadaśāḥ iti yatra niyogataḥ saṅkhyeye 5627 2 2 | 724 {53/65} atha upadaśāḥ iti kaḥ ayam samāsaḥ .~(2.2. 5628 2 2 | 724 {54/65} bahuvrīhiḥ iti āha .~(2.2.25) P I.427.7 - 5629 2 2 | daśānām samīpe upadaśāḥ iti .~(2.2.25) P I.427.7 - 428. 5630 2 2 | 65} atha va kap bhūt iti .~(2.2.26, 28) P I.428.19 - 5631 2 2 | 6/33} tatra anyapadārthe iti eva siddham .~(2.2.26, 28) 5632 2 2 | eva dakṣiṇā eva pūrvā iti kṛtvā samānādhikaraṇalakṣaṇaḥ 5633 2 2 | 727 {15/33} dakṣiṇā pūrvā iti dikśabdau .~(2.2.26, 28) 5634 2 2 | 16/33} dakṣiṇaḥ pūrvaḥ iti vyavasthāśabdau .~(2.2.26, 5635 2 2 | ramaṇīyā dik śobhanā dik iti .~(2.2.26, 28) P I.428.19 - 5636 2 2 | diśam yaḥ na vyabhicarati iti ramaṇīyādiṣu atiprasaṅgaḥ 5637 2 2 | vaktavyaḥ dakṣiṇottarapūrvāṇām iti evamartham .~(2.2.26, 28) 5638 2 2 | antarālapradhānābhidhānāt iti eva .~(2.2.26, 28) P I.428. 5639 2 2 | puṃvadbhāvaḥ na prāpnoti iti .~(2.2.26, 28) P I.428.19 - 5640 2 2 | 33} atha va kap bhūt iti .~(2.2.27) P I.429.18 - 5641 2 2 | 6/20} tatra anyapadārthe iti eva siddham .~(2.2.27) P 5642 2 2 | idānīm anyeṣām api dṛśyate iti dīrghatvam na prayojanam 5643 2 2 | 20} atha va kap bhūt iti .~(2.2.29.1) P I.430.8 - 5644 2 2 | 729 - 730 {1/28} cārthe iti ucyate caḥ ca avyayam .~( 5645 2 2 | idānīm kaḥ cit arthavān iti kṛtvā sarvaiḥ arthavadbhiḥ 5646 2 2 | bhavitum kaḥ cit anarthakaḥ iti kṛtvā sarvaiḥ anarthakaiḥ .~( 5647 2 2 | kambalau śuklāḥ kambalāḥ iti .~(2.2.29.1) P I.430.8 - 5648 2 2 | aukthikaḥ ca ayam mīmāṃsakaḥ ca iti .~(2.2.29.1) P I.430.8 - 5649 2 2 | 729 - 730 {24/28} śeṣaḥ iti vartate .~(2.2.29.1) P I. 5650 2 2 | 730 {26/28} yadi śeṣaḥ iti vartate <V>upāsnātam sthūlasiktam 5651 2 2 | tvā tāptām kṛtākṛte</V> iti etat na sidhyati .~(2.2. 5652 2 2 | tvaṣṭā varuṇaḥ vāyuḥ ādityaḥ iti .~(2.2.29.2). P I.431.1 - 5653 2 2 | yugapadadhikaraṇavacane dvandvaḥ bhavati iti vaktavyam .~(2.2.29.2). 5654 2 2 | tatra puṃvadbhāvapratiṣedhaḥ iti .~(2.2.29.2). P I.431.1 - 5655 2 2 | darśanīyāyāḥ mātā darśanīyāmātā iti .~(2.2.29.2). P I.431.1 - 5656 2 2 | tatra puṃvadbhāvaḥ bhavati iti iha api na doṣaḥ bhavati .~( 5657 2 2 | vipratiṣiddheṣu ca anupapattiḥ iti .~(2.2.29.2). P I.431.1 - 5658 2 2 | iha api plakṣanyagrodhau iti plakṣaśabdaḥ prayujyamānaḥ 5659 2 2 | plakṣanyagrodhau plakṣanyagrodhāḥ iti .~(2.2.29.2). P I.431.1 - 5660 2 2 | arthapaurvāparyābhidhānam iti cet dvivacanabahuvacanānupapattiḥ</ 5661 2 2 | arthapaurvāparyābhidhānam iti cet dvivacanabahuvacanānupapattiḥ : 5662 2 2 | plakṣanyagrodhau plakṣanyagrodhāḥ iti .~(2.2.29.2). P I.431.1 - 5663 2 2 | cit asmai pṛthivī namete iti .~(2.2.29.2). P I.431.1 - 5664 2 2 | kim etat samudāyāt siddham iti .~(2.2.29.2). P I.431.1 - 5665 2 2 | dvivacanabahuvacanaprasiddhiḥ iti coditam .~(2.2.29.2). P 5666 2 2 | 134} <V>samudāyāt siddham iti cet na ekārthatvāt samudāyasya</ 5667 2 2 | 47/134} samudāyāt siddham iti cet tat na .~(2.2.29.2). 5668 2 2 | yathā śatam yūtham vanam iti .~(2.2.29.2). P I.431.1 - 5669 2 2 | anekārthatvāt bahuṣu bahuvacanam iti bahuvacanam prāpnoti .~( 5670 2 2 | anekārthatvāt bahuvacanaprasaṅgaḥ iti cet na bahutvābhāvāt</V> .~( 5671 2 2 | anekārthatvāt bahuvacanaprasaṅgaḥ iti cet tat na .~(2.2.29.2). 5672 2 2 | kim ucyate bahutvābhāvāt iti yāvatā idānīm eva uktam 5673 2 2 | nyagrodhaḥ api dvyarthaḥ iti .~(2.2.29.2). P I.431.1 - 5674 2 2 | anyasya vacanānupapattiḥ iti cet plakṣasya nyagrodhatvāt 5675 2 2 | anyasya vacanānupapattiḥ iti cet ucyate tat na .~(2.2. 5676 2 2 | kāraṇāt dravye śabdaniveśaḥ iti cet tulyakāraṇatvāt siddham</ 5677 2 2 | kāraṇāt dravye śabdaniveśaḥ iti cet evam ucyate : tat na 5678 2 2 | 134} yadi tāvat prakṣarati iti plakṣaḥ syān nyagrodhe api 5679 2 2 | tathā yadi nyak rohati iti nyagrodhaḥ plakṣe api etat 5680 2 2 | 80/134} <V>darśanam hetuḥ iti cet tulyam</V> .~(2.2.29. 5681 2 2 | 81/134} darśanam hetuḥ iti cet tulyam etat bhavati .~( 5682 2 2 | na hi plakṣaḥ ānīyatām iti ukte nyragrodhaḥ ānīyate .~( 5683 2 2 | rakte varṇe gauḥ lohitaḥ iti bhavati āsvaḥ śoṇaḥ iti .~( 5684 2 2 | iti bhavati āsvaḥ śoṇaḥ iti .~(2.2.29.2). P I.431.1 - 5685 2 2 | ca kāle varṇe gauḥ kṛṣṇaḥ iti bhavati aśvaḥ hemaḥ iti .~( 5686 2 2 | iti bhavati aśvaḥ hemaḥ iti .~(2.2.29.2). P I.431.1 - 5687 2 2 | śukle varṇe gauḥ śvetaḥ iti bhavati aśvaḥ karkaḥ iti .~( 5688 2 2 | iti bhavati aśvaḥ karkaḥ iti .~(2.2.29.2). P I.431.1 - 5689 2 2 | aparasya prayogaḥ anupapannaḥ iti cet anuktatvāt plakṣeṇa 5690 2 2 | aparasya prayogaḥ anupapannaḥ iti cet tat na .~(2.2.29.2). 5691 2 2 | plakṣeṇa nyagrodhārthaḥ iti kṛtvā nyagrodhaśabdaḥ prayujyate .~( 5692 2 2 | nyagrodhaḥ nyagrodhaḥ api plakṣaḥ iti .~(2.2.29.2). P I.431.1 - 5693 2 2 | nyagrodhaḥ iva ayam nyagrodhaḥ iti .~(2.2.29.2). P I.431.1 - 5694 2 2 | 110/134} tatra plakṣau iti ukte sandehaḥ syāt : kim 5695 2 2 | āhosvit plakṣanyagrodhau iti .~(2.2.29.2). P I.431.1 - 5696 2 2 | nibandhanam uktam dyāvā ha kṣāmā iti tat api chāndasam .~(2.2. 5697 2 2 | tatra supām supaḥ bhavanti iti eva siddham .~(2.2.29.2). 5698 2 2 | cārthasampratyayāt aniṣṭaprasaṅgaḥ iti .~(2.2.29.2). P I.431.1 - 5699 2 2 | 119/134} iha ce dvandve iti iyatā siddham .~(2.2.29. 5700 2 2 | cena kṛtaḥ artaḥ cārthaḥ iti .~(2.2.29.2). P I.431.1 - 5701 2 2 | itaretarayogaḥ samāhāraḥ iti .~(2.2.29.2). P I.431.1 - 5702 2 2 | 741 {127/134} plakṣaḥ ca iti ukte gamyate etat nyagrodhaḥ 5703 2 2 | gamyate etat nyagrodhaḥ ca iti .~(2.2.29.2). P I.431.1 - 5704 2 2 | 741 {129/134} plakṣaḥ ca iti ukte gamyate etat sāpaekṣaḥ 5705 2 2 | sāpaekṣaḥ ayam prayujyate iti .~(2.2.29.2). P I.431.1 - 5706 2 2 | plakṣaḥ ca nyagrodhaḥ ca iti ukte gamyate etat plakṣaḥ 5707 2 2 | nyagrodhaḥ api plakṣasahāyaḥ iti .~(2.2.29.2). P I.431.1 - 5708 2 2 | kriyate plakṣanyagrodham iti .~(2.2.29.2). P I.431.1 - 5709 2 2 | 743 {1/19} ekādaśa dvādaśa iti kaḥ ayam samāsaḥ .~(2.2. 5710 2 2 | ekādīnām daśādibhiḥ dvandvaḥ iti cet viṃśatyādiṣu vacanaprasaṅgaḥ</ 5711 2 2 | ekādīnām daśādibhiḥ dvandvaḥ iti cet viṃśatyādiṣu vacanam 5712 2 2 | adhikaśabdasya ca lopaḥ bhavati iti .~(2.2.29.3) P I.434.15 - 5713 2 2 | pūrvapadam prakṛtisvaram bhavati iti dvandve iti tat .~(2.2.29. 5714 2 2 | prakṛtisvaram bhavati iti dvandve iti tat .~(2.2.29.3) P I.434. 5715 2 2 | kim punaḥ kāraṇam dvandve iti evam tat .~(2.2.29.3) P 5716 2 2 | iha bhūt śatasahasram iti .~(2.2.29.3) P I.434.15 - 5717 2 2 | ekādīnām daśādibhiḥ dvandvaḥ iti cet viṃśatyādiṣu vacanaprasaṅgaḥ 5718 2 2 | viṃśatyādiṣu vacanaprasaṅgaḥ iti. na eṣaḥ doṣaḥ .~(2.2.29. 5719 2 2 | kriyate paraprayogaḥ bhūt iti .~(2.2.30) P I.435.5 - 16 5720 2 2 | na hi kaḥ cit rājapuruṣaḥ iti prayoktavye puruṣarājaḥ 5721 2 2 | prayoktavye puruṣarājaḥ iti prayuṅkte .~(2.2.30) P I. 5722 2 2 | puruṣasya rājapuruṣasya iti .~(2.2.30) P I.435.5 - 16 5723 2 2 | bhavati upasarjanam pūrvam iti arthaḥ ca abhinnaḥ iti kṛtvā 5724 2 2 | pūrvam iti arthaḥ ca abhinnaḥ iti kṛtvā pradhānasya pūrvanipātaḥ 5725 2 2 | 25} śaṅkhadundubhivīṅānām iti na sidhyati .~(2.2.34.1) 5726 2 2 | prāsāde dhanapatirāmakeśavānām iti etat na sidhyati .~(2.2. 5727 2 2 | niyamaḥ bahuṣu aniyamaḥ iti .~(2.2.34.1) P I.435.18 - 5728 2 2 | tatra śaṅkhadundubhivīṅānām iti na sidhyati .~(2.2.34.1) 5729 2 2 | api pūrvnipātaḥ prāpnoti iti .~(2.2.34.1) P I.435.18 - 5730 2 2 | 25} yat etat alpāctaram iti tat alpāc iti vakṣyāmi .~( 5731 2 2 | alpāctaram iti tat alpāc iti vakṣyāmi .~(2.2.34.1) P 5732 2 2 | prāsāde dhanapatirāmakeśavānām iti etat na sidhyati iti .~( 5733 2 2 | dhanapatirāmakeśavānām iti etat na sidhyati iti .~(2.2.34.1) P I.435.18 - 5734 2 2 | teṣām dhanapatirāmakeśavānām iti .~(2.2.34.1) P I.435.18 - 5735 2 2 | paṭumṛduśuklāḥ paṭuśuklamṛdavaḥ iti .~(2.2.34.2) P I.436.15 - 5736 2 2 | abhyarhitam pūrvam nipatati iti vaktavyam .~(2.2.34.2) P 5737 2 2 | laghvakṣaram pūrvam nipatati iti vaktavyam .~(2.2.34.2) P 5738 2 2 | abhyarhitam pūrvam nipatati iti vaktavyam .~(2.2.34.2) P 5739 2 2 | 11/24} laghvakṣarāt api iti .~(2.2.34.2) P I.436.15 - 5740 2 2 | ānupūrvyeṇa pūrvanipātaḥ bhavati iti vaktavyam .~(2.2.34.2) P 5741 2 2 | jyāyasaḥ pūrvanipātaḥ bhavati iti vaktavyam .~(2.2.34.2) P 5742 2 2 | ubhayam pūrvam nipatati iti vaktavyam .~(2.2.34.2) P 5743 2 2 | gaḍvādibhyaḥ parā saptamībhavati iti vaktavyam .~(2.2.35) P I. 5744 2 2 | jātikālasukhādibhyaḥ parā niṣṭhā bhavati iti vaktavyam .~(2.2.36) P I. 5745 2 2 | parā atra niṣṭhā bhavati iti .~(2.2.36) P I.437.19 - 5746 2 2 | 33} akṛtamitapratipannāḥ iti .~(2.2.36) P I.437.19 - 5747 2 2 | jñāpakam parā niṣṭhā bhavati iti .~(2.2.36) P I.437.19 - 5748 2 2 | niṣṭhāsaptamyau bhavataḥ iti vaktavyam .~(2.2.36) P I. 5749 2 2 | 749 {19/33} dvandve ghi iti asmāt ajādyantam iti etat 5750 2 2 | ghi iti asmāt ajādyantam iti etat bhavati vipratiṣedhena .~( 5751 2 2 | 749 {20/33} dvandve ghi iti asya avakāśaḥ paṭuguptau .~( 5752 2 2 | 749 {21/33} ajādyadantam iti asya avakāśaḥ uṣṭrakharau .~( 5753 2 2 | 749 {23/33} ajādyadantam iti etat bhavati vipratiṣedhena .~( 5754 2 2 | 33} ubhābhyām alpāctaram iti etat bhavati .~(2.2.36) 5755 2 2 | 749 {26/33} dvandve ghi iti asya avakāśaḥ paṭuguptau .~( 5756 2 2 | 749 {27/33} alpāctaram iti asya avakāśaḥ vāgdṛṣadau .~( 5757 2 2 | 749 {29/33} alpāctaram iti etat bhavati vipratiṣedhena .~( 5758 2 2 | 749 {30/33} ajādyadantam iti asya avakāśaḥ uṣṭrakharau .~( 5759 2 2 | 749 {31/33} alpāctaram iti asya avakāśaḥ saḥ eva .~( 5760 2 2 | 749 {33/33} alpāctaram iti etat bhavati vipratiṣedhena .~( 5761 2 2 | II.750 {1/5} kaḍārādayaḥ iti vaktavyam iha api yathā 5762 2 2 | bahuvacananirdeśāt kaḍārādayaḥ iti vijñāsyate .~ 5763 2 3 | 762 {1/122} anabhihite iti ucyate .~(2.3.1.1) P I.439. 5764 2 3 | uktam nirdiṣṭam abhihitam iti anarthāntaram .~(2.3.1.1) 5765 2 3 | brūyāt anukte anirdiṣṭe iti tāvat anabhihite iti .~( 5766 2 3 | anirdiṣṭe iti tāvat anabhihite iti .~(2.3.1.1) P I.439.2 - 5767 2 3 | matvarthīyaḥ na bhavati iti .~(2.3.1.1) P I.439.2 - 5768 2 3 | nyāyyotpattiḥ na bhavati iti .~(2.3.1.1) P I.439.2 - 5769 2 3 | samarthānām prathamāt iti vartate .~(2.3.1.1) P I. 5770 2 3 | ucyate saptaparṇaḥ aṣṭāpadam iti samāsena uktatvāt vīpsāyāḥ 5771 2 3 | vīpsāyāḥ dvirvacanam na bhavati iti .~(2.3.1.1) P I.439.2 - 5772 2 3 | paṅktau paṅktau aṣṭau padāni iti .~(2.3.1.1) P I.439.2 - 5773 2 3 | bahukṛtam , bahubhinnam iti .~(2.3.1.1) P I.439.2 - 5774 2 3 | kalpabādayaḥ na bhavanti iti .~(2.3.1.1) P I.439.2 - 5775 2 3 | akac : uccakaiḥ , nīcakaiḥ iti .~(2.3.1.1) P I.439.2 - 5776 2 3 | utpattau nimittatvāya bhūvan iti .~(2.3.1.1) P I.439.2 - 5777 2 3 | ekatvādayaḥ vibhaktyarthāḥ iti .~(2.3.1.1) P I.439.2 - 5778 2 3 | vibhaktīnām utpattiḥ na bhaviṣyati iti prathamā tasya na prāpnoti .~( 5779 2 3 | prātipadikena uktaḥ prātipadikārthaḥ iti .~(2.3.1.1) P I.439.2 - 5780 2 3 | abhihite prathamābhāvaḥ iti .~(2.3.1.1) P I.439.2 - 5781 2 3 | pacati odanam devadattaḥ iti .~(2.3.1.1) P I.439.2 - 5782 2 3 | tiṅā uktāḥ ekatvādayaḥ iti .~(2.3.1.1) P I.439.2 - 5783 2 3 | anabhidhānam vṛkṣaḥ plakṣaḥ iti .~(2.3.1.1) P I.439.2 - 5784 2 3 | aprayujyamānaḥ api asti iti .~(2.3.1.1) P I.439.2 - 5785 2 3 | 751 - 762 {70/122} asti iti gamyate .~(2.3.1.1) P I. 5786 2 3 | abhihite prathamābhāvaḥ iti .~(2.3.1.1) P I.439.2 - 5787 2 3 | udāram śobhanam darśanīyam iti .~(2.3.1.1) P I.439.2 - 5788 2 3 | dvitīyayā abhihitam karma iti kṛtvā bhīṣādibhyaḥ dvitīyā 5789 2 3 | udāraḥ śobhanaḥ darśanīyaḥ iti .~(2.3.1.1) P I.439.2 - 5790 2 3 | utpadyamānena ktena abhihitam karma iti kṛtvā bhīṣmādibhyaḥ dvitīyā 5791 2 3 | 762 {90/122} tatra karmaṇi iti eva siddham .~(2.3.1.1) 5792 2 3 | bhīṣmamudāram śobhanam darśanīyam iti ca kṛtaḥ kaṭo bhīṣmaḥ udāraḥ 5793 2 3 | udāraḥ śobhanaḥ darśanīyaḥ iti ca .~(2.3.1.1) P I.439.2 - 5794 2 3 | abhihite prathamābhāvaḥ iti .~(2.3.1.1) P I.439.2 - 5795 2 3 | 98/122} ekaḥ dvau bahavaḥ iti .~(2.3.1.1) P I.439.2 - 5796 2 3 | prātipadikena uktāḥ ekatvādayaḥ iti .~(2.3.1.1) P I.439.2 - 5797 2 3 | dvitve karmaṇaḥ bahutve iti .~(2.3.1.1) P I.439.2 - 5798 2 3 | tasya anuktāḥ ekatvādayaḥ iti kṛtvā prathamā bhaviṣyati .~( 5799 2 3 | ekatvādiṣu prathamā yathā syāt iti .~(2.3.1.1) P I.439.2 - 5800 2 3 | udāram śobhanam darśanīyam iti .~(2.3.1.2) P I.441.19 - 5801 2 3 | dvitīyayā abhihitam karma iti kṛtvā bhīṣmādibhyaḥ dvitīyā 5802 2 3 | proktavyā na kevalaḥ pratyayaḥ iti .~(2.3.1.2) P I.441.19 - 5803 2 3 | abhisambandham utsahante vaktum iti kṛtvā dvitīyā bhaviṣyati .~( 5804 2 3 | 764 {26/29} tatra karmaṇi iti eva siddham .~(2.3.1.2) 5805 2 3 | prāsāde āste , śayane āste iti .~(2.3.1.3) P I.442.6 - 5806 2 3 | sadipratyayena abhihitam adhikaraṇam iti kṛtvā saptamī na prāpnoti .~( 5807 2 3 | abhihitāśrayaḥ pratiṣedhaḥ iti .~(2.3.1.3) P I.442.6 - 5808 2 3 | 767 {18/39} śayane śete iti .~(2.3.1.3) P I.442.6 - 5809 2 3 | 764 - 767 {30/39} guṇaḥ iti āha .~(2.3.1.3) P I.442. 5810 2 3 | 767 {33/39} kva devadattaḥ iti .~(2.3.1.3) P I.442.6 - 5811 2 3 | 767 {35/39} asau vṛkṣe iti .~(2.3.1.3) P I.442.6 - 5812 2 3 | 767 {37/39} yaḥ tiṣṭhati iti .~(2.3.1.3) P I.442.6 - 5813 2 3 | 769 {9/30} vṛkṣaḥ plakṣaḥ iti .~(2.3.1.4) P I.443.1 - 5814 2 3 | 30} <V>avakāśaḥ akārakam iti cet na astiḥ bhavantīparaḥ 5815 2 3 | 11/30} avakāśaḥ akārakam iti cet tat na .~(2.3.1.4) P 5816 2 3 | aprayujyamānaḥ api asti iti gamyate .~(2.3.1.4) P I. 5817 2 3 | II.767 - 769 {15/30} asti iti gamyate. <V>vipratiṣedhāt 5818 2 3 | dvitīyādayaḥ kriyantām prathamā iti prathamā bhaviṣyati vipratiṣedhena .~( 5819 2 3 | udāram śobhanamdarśanīyam iti .~(2.3.1.4) P I.443.1 - 5820 2 3 | akārakam vṛkṣaḥ plakṣaḥ iti .~(2.3.1.4) P I.443.1 - 5821 2 3 | udāraḥ śobhanaḥ darśanīyaḥ iti .~(2.3.1.4) P I.443.1 - 5822 2 3 | 27/30} kartavyaḥ kaṭaḥ iti .~(2.3.1.4) P I.443.1 - 5823 2 3 | 770 {15/25} ubhaya sarva iti etābhyām tasantābhyām dvitīyā 5824 2 3 | 772 {4/27} siddhā karmaṇi iti eva .~(2.3.3) P I.444.13 - 5825 2 3 | 27} supām supaḥ bhavanti iti eva .~(2.3.3) P I.444.13 - 5826 2 3 | etasmin supām supaḥ bhavanti iti tṛtīyārthaḥ ayam ārambhaḥ .~( 5827 2 3 | 772 {12/27} kartṛkaraṇayoḥ iti eva .~(2.3.3) P I.444.13 - 5828 2 3 | agnihotram prajvalayati iti .~(2.3.3) P I.444.13 - 22 5829 2 3 | 18/27} agnihotram juhoti iti .~(2.3.3) P I.444.13 - 22 5830 2 3 | bābhravaśālaṅkāyanānām antareṇa gatena iti .~(2.3.4) P I.444.24 - 445. 5831 2 3 | lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti .~(2.3.4) P I.444.24 - 445. 5832 2 3 | asya goḥ dvitīyena arthaḥ iti gauḥ eva ānīyate na aśvaḥ 5833 2 3 | apradhāne dvīiyā bhavati iti vaktavyam .~(2.3.4) P I. 5834 2 3 | tvām ca mām ca kamaṇḍaluḥ iti .~(2.3.4) P I.444.24 - 445. 5835 2 3 | kamaṇḍaloḥ dvitīyā bhūt iti .~(2.3.4) P I.444.24 - 445. 5836 2 3 | kārakavibhaktiḥ balīyasī iti prathamā bhaviṣyati .~(2. 5837 2 3 | kālādhvānau karmavat bhavataḥ iti vaktavyam .~(2.3.5) P I. 5838 2 3 | akarmakāṇām bhāve laḥ bhavati iti bhāve laḥ yathā syāt .~( 5839 2 3 | kaṭam karoti śakaṭam karoti iti .~(2.3.5) P I.445.13 - 446. 5840 2 3 | upajāyate tat nyāyyam karma iti .~(2.3.5) P I.445.13 - 446. 5841 2 3 | kaṭam karoti śakaṭam karoti iti .~(2.3.5) P I.445.13 - 446. 5842 2 3 | akarmakāṇām bhāve laḥ bhavati iti bhāve laḥ na prāpnoti. āsyate 5843 2 3 | āsyate māsam devadattena iti .~(2.3.5) P I.445.13 - 446. 5844 2 3 | 777 {28/40} akarmakāṇām iti ucyate na ca ke cit kālabhāvādhvabhiḥ 5845 2 3 | 40} kva cit ye akarmakāḥ iti .~(2.3.5) P I.445.13 - 446. 5846 2 3 | 777 {1/3} kriyāparvarge iti vaktavyam .~(2.3.6) P I. 5847 2 3 | anuvāko na ca anena gṛhītaḥ iti .~(2.3.7) P I.446.9 - 13 5848 2 3 | 778 {1/9} kriyāmadhye iti vaktavyam .~(2.3.7) P I. 5849 2 3 | 778 {4/9} kārakamadhye iti iyati ucyamāne iha eva syāt : 5850 2 3 | bhavati tatra kārakamadhye iti eva siddham .~(2.3.8) P 5851 2 3 | saptamīpañcamyau bhūtām iti .~(2.3.8) P I.446.15 - 447. 5852 2 3 | sādhunipuṇābhyām arcāyām saptamī iti saptamī .~(2.3.8) P I.446. 5853 2 3 | 23} pañcamī apāṅparibhiḥ iti pañcamī .~(2.3.8) P I.446. 5854 2 3 | ayam api arthaḥ aprateḥ iti na vaktavyam bhavati .~( 5855 2 3 | ekatra tāvat uktam aprateḥ iti .~(2.3.8) P I.446.15 - 447. 5856 2 3 | asya goḥ dvitīyena arthaḥ iti gauḥ eva ānīyate na aśvaḥ 5857 2 3 | tasmāt karmapravacanīyayuktāt iti .~(2.3.9). P I.447.7 - 448. 5858 2 3 | tasmāt karmapravacanīyayuktāt iti .~(2.3.9). P I.447.7 - 448. 5859 2 3 | V>yasya ca īśvaravacanam iti kartṛnirdeśaḥ cet avacanāt 5860 2 3 | yasya ca īśvaravacanam iti kartṛnirdeśaḥ cet antareṇa 5861 2 3 | 16/55} svāmīśvarādhipati iti .~(2.3.9). P I.447.7 - 448. 5862 2 3 | karoti : adhipatidāyāda iti .~(2.3.9). P I.447.7 - 448. 5863 2 3 | karmapravacanīyayukte dvitīyā iti .~(2.3.9). P I.447.7 - 448. 5864 2 3 | tasmāt karmapravacanīyayuktāt iti .~(2.3.9). P I.447.7 - 448. 5865 2 3 | 40/55} svāmīśvarādhipati iti .~(2.3.9). P I.447.7 - 448. 5866 2 3 | 782 {46/55} adhipatidāyāda iti .~(2.3.9). P I.447.7 - 448. 5867 2 3 | karmapravacanīyayukte dvitīyā iti .~(2.3.9). P I.447.7 - 448. 5868 2 3 | karmapravacanīyasañjñaḥ bhavati iti vaktavyam .~(2.3.9). P I. 5869 2 3 | karmapravacanīyayukte dvitīya iti .~(2.3.9). P I.447.7 - 448. 5870 2 3 | kārakavibhaktiḥ balīyasī iti prathamā bhaviṣyati~(2.3. 5871 2 3 | 4/29} vīvadham gacchat i iti .~(2.3.12) P I.448.13 - 5872 2 3 | gacchati pathe gacchati iti eva tatra bhavitavyam .~( 5873 2 3 | 784 {11/29} siddhā karmaṇi iti eva .~(2.3.12) P I.448.13 - 5874 2 3 | 784 {14/29} sampradāne iti eva .~(2.3.12) P I.448.13 - 5875 2 3 | abhipraiti saḥ sampradānam iti ucyate .~(2.3.12) P I.448. 5876 2 3 | striyam gacchati ajām nayati iti atiprasaṅgaḥ</V> .~(2.3. 5877 2 3 | striyam gacchati ajām nayati iti atiprasaṅgaḥ bhavati .~( 5878 2 3 | dvitīyācaturthyau bhavataḥ iti vaktavyam .~(2.3.12) P I. 5879 2 3 | evam ca kṛtvā anadhvani iti etat api na vaktavyam bhavati .~( 5880 2 3 | karma adhvānam gacchati iti .~(2.3.13) P I.449.5 - 450. 5881 2 3 | 40} kim idam tādarthyam iti .~(2.3.13) P I.449.5 - 450. 5882 2 3 | arthaśabdena yoge caturthī iti yat ayam carturthī tadarthārtha 5883 2 3 | ayam carturthī tadarthārtha iti caturthyantasya arthaśabdena 5884 2 3 | 40} guroḥ idam gurvartham iti .~(2.3.13) P I.449.5 - 450. 5885 2 3 | 23/40} tatra tādarthye iti eva siddham .~(2.3.13) P 5886 2 3 | 26/40} chātrāya svaditam iti .~(2.3.13) P I.449.5 - 450. 5887 2 3 | bhavati tādarthye caturthī iti yat ayam caturthī tadarthārtha 5888 2 3 | ayam caturthī tadarthārtha iti caturthyantasya tadarthena 5889 2 3 | uccārāya kalpate yavānnam iti .~(2.3.13) P I.449.5 - 450. 5890 2 3 | gobhyaḥ svasti brāhmaṇebhyaḥ iti .~(2.3.16) P I.450.5 - 14 5891 2 3 | 12/17} alaṅkurute kanyām iti .~(2.3.16) P I.450.5 - 14 5892 2 3 | 13/17} aparaḥ āha : alam iti paryāptyarthagrahaṇam kartavyam .~( 5893 2 3 | prabhavati mallaḥ mallāya iti .~(2.3.17) P I.450.16 - 5894 2 3 | 788 - 789 {1/13} aprāṇiṣu iti ucyate .~(2.3.17) P I.450. 5895 2 3 | manye , na tvā śune manye iti .~(2.3.17) P I.450.16 - 5896 2 3 | 13} aprāṇiṣu ca vibhāṣā iti .~(2.3.17) P I.450.16 - 5897 2 3 | manye , na tvā śukam manye iti .~(2.3.17) P I.450.16 - 5898 2 3 | 8/13} yat etat aprāṇiṣu iti etat anāvādiṣu iti vakṣyāmi .~( 5899 2 3 | aprāṇiṣu iti etat anāvādiṣu iti vakṣyāmi .~(2.3.17) P I. 5900 2 3 | bhūt : tvām tṛṇam manye iti .~(2.3.18) P I.452.2 - 15 5901 2 3 | kartṛkaraṇayoḥ tṛtīyā iti eva siddham .~(2.3.18) P 5902 2 3 | abhirūpaḥ prakṛtyā darśanīyaḥ iti prakṛtikṛtam tasya ābhirūpyam .~( 5903 2 3 | yājñikāḥ prāyeṇa vaiyākaraṇāḥ iti .~(2.3.18) P I.452.2 - 15 5904 2 3 | gotreṇa. gārgyaḥ asmi gotreṇa iti .~(2.3.18) P I.452.2 - 15 5905 2 3 | hiraṇyena dhānyam krīṇāti iti .~(2.3.18) P I.452.2 - 15 5906 2 3 | pañcakena paśūn krīṇāti iti .~(2.3.18) P I.452.2 - 15 5907 2 3 | pañcakena paśūn krīṇāti iti .~(2.3.18) P I.452.2 - 15 5908 2 3 | sāhasreṇa aśvān krīṇāti iti. sahasraparimāṇam sāhasram .~( 5909 2 3 | hiraṇyena aśvān krīṇāti iti.~(2.3.19) P I.452.17 - 453. 5910 2 3 | tilaiḥ saha māṣān vapati iti .~(2.3.19) P I.452.17 - 5911 2 3 | 793 {5/28} tatra karaṇe iti eva siddham .~(2.3.19) P 5912 2 3 | putreṇa saha āgataḥ devadattaḥ iti .~(2.3.19) P I.452.17 - 5913 2 3 | kartari lādayaḥ bhavanti iti pradhānakartā ktena abhidhīyate 5914 2 3 | apradhānam siddhā tatra kartari iti eva tṛtīyā .~(2.3.19) P 5915 2 3 | saha āgamanam devadattasya iti .~(2.3.19) P I.452.17 - 5916 2 3 | 28} putreṇa saha piṅgalaḥ iti .~(2.3.19) P I.452.17 - 5917 2 3 | tilaiḥ saha māṣān vapati iti .~(2.3.19) P I.452.17 - 5918 2 3 | 793 {19/28} tatra karaṇe iti eva siddham iti .~(2.3.19) 5919 2 3 | tatra karaṇe iti eva siddham iti .~(2.3.19) P I.452.17 - 5920 2 3 | yadi bhaviṣyati bhaviṣyati iti tadā na sidhyati .~(2.3. 5921 2 3 | kārakavibhaktirbalīyasī iti prathamā bhaviṣyati .~(2. 5922 2 3 | 28/28} gāḥ svāmī vrajati iti .~(2.3.20) P I.453.9 - 14 5923 2 3 | 794 {2/8} akṣi kāṇam asya iti .~(2.3.20) P I.453.9 - 14 5924 2 3 | cet vikāreṇa aṅgī dyotyate iti vaktavyam .~(2.3.20) P I. 5925 2 3 | ayam samudāyaśabdaḥ yena iti ca karaṇe eṣā tṛtīyā .~( 5926 2 3 | bhavānkamaṇḍalupāṇim chātrama drākṣīt iti .~(2.3.21) P I.453.16 - 5927 2 3 | tasmin nitthambhūtalakṣaṇe iti .~(2.3.22) P I.454.2 - 16 5928 2 3 | sañjñaḥ anyatarasyām karmaṇi iti etasmāt kṛprayoge ṣaṣṭhī 5929 2 3 | 31} sañjñaḥ anyatarasyām iti asya avakāśaḥ .~(2.3.22) 5930 2 3 | 796 {9/31} pituḥ sañjñātā iti .~(2.3.22) P I.454.2 - 16 5931 2 3 | anyārāditarertadikśabdāñcūttarapadājāhiyukte iti asya avakāśaḥ .~(2.3.22) 5932 2 3 | svāmīśvarādhipatidāyādasākṣipratibhūprasūtaiḥ ca iti asya avakāśaḥ .~(2.3.22) 5933 2 3 | 18/31} anyaḥ gavāṃ svāmī iti .~(2.3.22) P I.454.2 - 16 5934 2 3 | 19/31} svāmīśvarādhipati iti etat bhavati vipratiṣedhena .~( 5935 2 3 | atulopamābhyām tṛtīyā anyatarasyām iti asya avakāśaḥ .~(2.3.22) 5936 2 3 | 26/31} tulyaḥ devadattena iti .~(2.3.22) P I.454.2 - 16 5937 2 3 | 27/31} svāmīśvarādhipati iti asya vakāśaḥ saḥ eva .~( 5938 2 3 | 30/31} tulyaḥ gavāṃ svāmī iti .~(2.3.22) P I.454.2 - 16 5939 2 3 | tulyārthaḥ ratulopamābhyām iti etat bhavati vipratiṣedhena .~( 5940 2 3 | vibhaktayaḥ prāyeṇa dṛśyante iti vaktavyam .~(2.3.23) P I. 5941 2 3 | 797 - 800 {22/44} apādāne iti eva siddham .~(2.3.28) P 5942 2 3 | 24/44} śayanāt prekṣate iti .~(2.3.28) P I.455.4 - 456. 5943 2 3 | praśnākhyānayoḥ ca pañcamī vaktavyā iti .~(2.3.28) P I.455.4 - 456. 5944 2 3 | pāṭaliputrāt āgacchami iti .~(2.3.28) P I.455.4 - 456. 5945 2 3 | adhvakālanirmāṇam tatra pañcamī vaktavyā iti .~(2.3.28) P I.455.4 - 456. 5946 2 3 | kārtikyāḥ āgrahāyaṇī māse iti .~(2.3.28) P I.455.4 - 456. 5947 2 3 | prabhṛti āgrahāyaṇī māsa iti .~(2.3.28) P I.455.4 - 456. 5948 2 3 | tadyuktāt kāle saptamī vaktavyā iti .~(2.3.28) P I.455.4 - 456. 5949 2 3 | kārttikyāḥ āgrahāyaṇī gate māse iti .~(2.3.28) P I.455.4 - 456. 5950 2 3 | adhvanaḥ prathamā ca saptamī ca iti .~(2.3.28) P I.455.4 - 456. 5951 2 3 | yojaneṣu gateṣu sāṅkāśyam iti .~(2.3.29). P I.456.7 - 5952 2 3 | kimartham na dikśabdaiḥ yoge iti eva siddham .~(2.3.29). 5953 2 3 | ṣaṣṭhī atasarthapratyayena iti vakṣyati .~(2.3.29). P I. 5954 2 3 | 11} ṣaṣṭhī ataspratyayena iti ucyamāne iha eva syāt .~( 5955 2 3 | grāmasya uttarato grāmasya iti .~(2.3.30) P I.456.10 - 5956 2 3 | grāmasya upariṣṭāt grāmasya iti .~(2.3.30) P I.456.10 - 5957 2 3 | 803 {6/38} apādāne pañcamī iti. <V>anadhikārāt</V> .~(2. 5958 2 3 | 21/38} apādāne pañcamī iti .~(2.3.32) P I.456.16 - 5959 2 3 | dvitīyāṣaṣṭhīviṣaye pratiṣedhaḥ iti .~(2.3.32) P I.456.16 - 5960 2 3 | anuvartate anyārādibhiḥ yoge iti nivṛttam .~(2.3.32) P I. 5961 2 3 | 38/38} yatnāt bhavanti iti .~(2.3.35) P I.457.17 - 5962 2 3 | abhāvalakṣaṇe upasaṅkhyānam iti .~(2.3.37) P I.458.21 - 5963 2 3 | kamaṇḍalupāṇim chātram adrākṣīt iti .~(2.3.37) P I.458.21 - 5964 2 3 | gavām sampannakṣīratamā iti .~(2.3.42) P I.459.12 - 5965 2 3 | R II.807 {3/13} vibhakte iti ucyate .~(2.3.42) P I.459. 5966 2 3 | 808 {1/4} apratyādibhiḥ iti vaktavyam .~(2.3.43) P I. 5967 2 3 | R II.808 {1/5} prasitaḥ iti ucyate kaḥ prasitaḥ nāma .~( 5968 2 3 | II.808 {3/4} adya maghā iti .~(2.3.45) P I.460.2 R II. 5969 2 3 | II.808 {4/4} adhikaraṇe iti vartate .~(2.3.46.1). P 5970 2 3 | 814 {2/47} uccaiḥ nīcaiḥ iti āpi yathā syāt .~(2.3.46. 5971 2 3 | sapūrvāyāḥ prathamāyāḥ vibhāṣā iti eṣaḥ vidhiḥ yathā syāt .~( 5972 2 3 | 47} strī pumān napuṃsakam iti ata api yathā syāt .~(2. 5973 2 3 | 47} kumārī vṛkṣaḥ kuṇḍam iti .~(2.3.46.1). P I.461.2 - 5974 2 3 | 47} droṇaḥ khārī āḍhakam iti atra api yathā syāt .~(2. 5975 2 3 | gargāḥ śatam daṇḍyantām iti .~(2.3.46.1). P I.461.2 - 5976 2 3 | 47} droṇaḥ khārī āḍhakam iti .~(2.3.46.1). P I.461.2 - 5977 2 3 | 47} kumārī vṛkṣaḥ kuṇḍam iti .~(2.3.46.1). P I.461.2 - 5978 2 3 | 31/47} ekaḥ dvau bahavaḥ iti .~(2.3.46.1). P I.461.2 - 5979 2 3 | syāt karmādiviśiṣṭe bhūt iti .~(2.3.46.1). P I.461.2 - 5980 2 3 | karmādiviśiṣṭe prathamā bhavati iti yat ayam sambodhane prathamām 5981 2 3 | 814 {41/47} āmantritam iti vakṣyāmi iti .~(2.3.46.1). 5982 2 3 | āmantritam iti vakṣyāmi iti .~(2.3.46.1). P I.461.2 - 5983 2 3 | hi sambodhane āmantritam iti eva brūyāt .~(2.3.46.1). 5984 2 3 | 45/47} ekaḥ dvau bahavaḥ iti .~(2.3.46.1). P I.461.2 - 5985 2 3 | vyatiriktaḥ prātipadikārthaḥ iti kṛtvā prathamā na prāpnoti .~( 5986 2 3 | atha abhihite prathamā iti etat lakṣaṇam kariyṣyate .~( 5987 2 3 | 818 {16/54} vṛkṣaḥ plakṣaḥ iti .~(2.3.46.2). P I.461.23 - 5988 2 3 | aprayujyamānaḥ api asti iti .~(2.3.46.2). P I.461.23 - 5989 2 3 | II.814 - 818 {20/54} asti iti gamyate .~(2.3.46.2). P 5990 2 3 | sadipratyayena abhihitam adhikaraṇam iti kṛtvā prathamā prāpnoti .~( 5991 2 3 | tiṅsamānādhikaraṇe prathamā iti etat lakṣaṇaṃ kariṣyate .~( 5992 2 3 | 54} <V>tiṅsamānādhikaraṇe iti cet tiṅaḥ aprayoge prathamāvidhiḥ </ 5993 2 3 | V>. tiṅsamānādhikaraṇe iti cet tiṅaḥ aprayoge prathamā 5994 2 3 | 818 {28/54} vṛkṣaḥ plakṣa iti .~(2.3.46.2). P I.461.23 - 5995 2 3 | aprayujyamānaḥ api asti iti .~(2.3.46.2). P I.461.23 - 5996 2 3 | II.814 - 818 {33/54} asti iti gamyate .~(2.3.46.2). P 5997 2 3 | pacati odanam devadattaḥ iti .~(2.3.46.2). P I.461.23 - 5998 2 3 | prathamā pratiṣedhena iti .~(2.3.46.2). P I.461.23 - 5999 2 3 | syāt arthaniyamaḥ iti .~(2.3.46.2). P I.461.23 - 6000 2 3 | II.819 - 825 {1/72} śeṣe iti ucyate. kaḥ śeṣaḥ nāma .~(


1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License