1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976
Part, -
5501 2 2 | rājapuruṣaḥ takṣapuruṣaḥ iti .~(2.2.24.1). P I.420.2 -
5502 2 2 | 699 - 704 {13/72} śeṣaḥ iti vartate .~(2.2.24.1). P
5503 2 2 | saṅkhyāsamānādhikaraṇanañsamāseṣu bahuvrīhipratiṣedhaḥ iti .~(2.2.24.1). P I.420.2 -
5504 2 2 | kimartham. anyapadārthe iti iyati ucyamāne ekasya api
5505 2 2 | 699 - 704 {26/72} sup supā iti vartate .~(2.2.24.1). P
5506 2 2 | kartavyam cārthe dvandvaḥ anekam iti .~(2.2.24.1). P I.420.2 -
5507 2 2 | plakṣanyagrodhakhadirapalāśāḥ iti .~(2.2.24.1). P I.420.2 -
5508 2 2 | bahūnām api samāsaḥ bhavati iti yat ayam uttarapade dvigum
5509 2 2 | prathamānirdiṣṭam samāse upasarjanam iti anekasya supaḥ upasarjanasañjñā
5510 2 2 | 42/72} citraguḥ śabalaguḥ iti .~(2.2.24.1). P I.420.2 -
5511 2 2 | ekavibhakti ca apūrvnipāte iti upasarjanasañjñā bhaviṣyati .~(
5512 2 2 | 48/72} citraguḥ śabalaguḥ iti .~(2.2.24.1). P I.420.2 -
5513 2 2 | citrāḥ yasya gāvaḥ he citrago iti .~(2.2.24.1). P I.420.2 -
5514 2 2 | yā kumārī he rājakumāri iti .~(2.2.24.1). P I.420.2 -
5515 2 2 | vibhaktiyuktam ca apūrvanipāte iti eva brūyāt .~(2.2.24.2).
5516 2 2 | 90} citraguḥ devadattaḥ iti .~(2.2.24.2). P I. 421.17 -
5517 2 2 | citraguśabdena abhihitaḥ saḥ arthaḥ iti kṛtvā anuprayogaḥ na prāpnoti .~(
5518 2 2 | citraguśabdena anabhihitaḥ saḥ arthaḥ iti kṛtvā anuprayogaḥ bhaviṣyati .~(
5519 2 2 | anuprayogānupapattiḥ abhihitatvāt iti .~(2.2.24.2). P I. 421.17 -
5520 2 2 | 710 {18/90} devadattaḥ iti. bhavet siddham yadā sāmānye
5521 2 2 | devadattasya citraguḥ devadattaḥ iti .~(2.2.24.2). P I. 421.17 -
5522 2 2 | 710 {30/90} devadattaḥ iti. sāmānyasya eva tarhi anuprayogaḥ
5523 2 2 | 710 {33/90} citragu sarvam iti .~(2.2.24.2). P I. 421.17 -
5524 2 2 | 704 - 710 {35/90} citragu iti ukte sandehaḥ syāt .~(2.
5525 2 2 | 90} sarvam vā viśvam vā iti .~(2.2.24.2). P I. 421.17 -
5526 2 2 | sarvapaścāt padam vartate asya iti .~(2.2.24.2). P I. 421.17 -
5527 2 2 | bahuyavaḥ bahuyavau bahuhavāḥ iti .~(2.2.24.2). P I. 421.17 -
5528 2 2 | bahuyavaḥ bahuyavau bahuhavāḥ iti .~(2.2.24.2). P I. 421.17 -
5529 2 2 | āśrayataḥ liṅgavacanāni bhavanti iti .~(2.2.24.2). P I. 421.17 -
5530 2 2 | kambalau śuklāḥ kambalāḥ iti .~(2.2.24.2). P I. 421.17 -
5531 2 2 | 90} iha anekam anyapade iti iyatā siddham .~(2.2.24.
5532 2 2 | sadravyaḥ saliṅgaḥ sasaṅkhyaḥ ca iti .~(2.2.24.2). P I. 421.17 -
5533 2 2 | prātipadikaviśeṣaṇatvāt svārthe ṭābādayaḥ iti .~(2.2.24.2). P I. 421.17 -
5534 2 2 | karmādīnām anuktāḥ ekatvādayaḥ iti kṛtvā sāṅkhyāḥ bhaviṣyanti .~(
5535 2 2 | ekatvādiṣu prathamā yathā syāt iti .~(2.2.24.2). P I. 421.17 -
5536 2 2 | prātipadikārthe prathamā iti prathamā bhaviṣyati .~(2.
5537 2 2 | vyadhikaraṇānām mā bhūt iti .~(2.2.24.3) P I.423.16 -
5538 2 2 | pañcabhiḥ bhuktam asya iti .~(2.2.24.3) P I.423.16 -
5539 2 2 | pañcabhiḥ bhuktam asya iti .~(2.2.24.3) P I.423.16 -
5540 2 2 | pañca bhuktavantaḥ asya iti .~(2.2.24.3) P I.423.16 -
5541 2 2 | matvarthe yaḥ saḥ bahuvrīhiḥ iti vaktavyam .~(2.2.24.3) P
5542 2 2 | bhūt : kaṣṭam śritam anena iti .~(2.2.24.3) P I.423.16 -
5543 2 2 | tāvat āhuḥ : yat vṛttisūtre iti .~(2.2.24.3) P I.423.16 -
5544 2 2 | saṅkhyāvyayāsannādūrādhikasaṅkhyāḥ saṅkhyeye iti .~(2.2.24.3) P I.423.16 -
5545 2 2 | aparaḥ āha : yat vārttike iti .~(2.2.24.3) P I.423.16 -
5546 2 2 | 44/65} yadi karmavacanena iti ucyate kartṛvacanena katham .~(
5547 2 2 | 47/65} kartṛvacanena api iti vaktavyam .~(2.2.24.3) P
5548 2 2 | 714 {48/65} aprathamāyāḥ iti kimartham .~(2.2.24.3) P
5549 2 2 | 714 {50/65} aprathamāyāḥ iti ucyamāne iha kasmāt na bhavati .~(
5550 2 2 | vṛṣṭe deve gatam paśya iti .~(2.2.24.3) P I.423.16 -
5551 2 2 | ca nipātasañjñāḥ bhavanti iti nipātasñjñā .~(2.2.24.3)
5552 2 2 | 65/65} nipātaḥ avyayam iti avyayasañjñā .~(2.2.24.4).
5553 2 2 | 101} atha kiṃsabrahmacārī iti kaḥ ayam samāsaḥ .~(2.2.
5554 2 2 | 719 {2/101} bahuvrīhiḥ iti aha .~(2.2.24.4). P I.425.
5555 2 2 | ke sabrahmacāriṇaḥ asya iti .~(2.2.24.4). P I.425.14 -
5556 2 2 | 5/101} yadi evam kaṭhaḥ iti prativacanam na upapadyate .~(
5557 2 2 | sabrahmacārī kiṃsbrahmacārī iti .~(2.2.24.4). P I.425.14 -
5558 2 2 | 9/101} kiṃsabrahmacārī iti evam svaraḥ prasajyeta .~(
5559 2 2 | 10/101} kiṃsabrahmacārī iti ca iṣyate .~(2.2.24.4).
5560 2 2 | sabrahmacārī kiṃsabrahmacārī iti .~(2.2.24.4). P I.425.14 -
5561 2 2 | tava kiṃsabrahmacārī tvam iti .~(2.2.24.4). P I.425.14 -
5562 2 2 | ke sabrahmacāriṇaḥ asya iti .~(2.2.24.4). P I.425.14 -
5563 2 2 | 101} nanu ca uktam kaṭhaḥ iti prativacanam na upapadyate .~(
5564 2 2 | 22/101} agnau karavāṇi iti .~(2.2.24.4). P I.425.14 -
5565 2 2 | 714 - 719 {23/101} kuru iti kartari anujñāte karma api
5566 2 2 | aparaḥ āha : agnau kariṣyate iti .~(2.2.24.4). P I.425.14 -
5567 2 2 | 719 {25/101} kriyatām iti karmaṇi anujñāte kartā api
5568 2 2 | ke sabrahmacāriṇaḥ asya iti kaṭhāḥ iti ukte sambandhāt
5569 2 2 | sabrahmacāriṇaḥ asya iti kaṭhāḥ iti ukte sambandhāt etat gamyate .~(
5570 2 2 | 101} nūnam saḥ api kaṭha iti .~(2.2.24.4). P I.425.14 -
5571 2 2 | 719 {28/101} evam kaṭhaḥ iti ukte sambandhāt etat gantavyam
5572 2 2 | 101} nūnam te api kaṭhāḥ iti .~(2.2.24.4). P I.425.14 -
5573 2 2 | 32/101} atha arthatṛtīyāḥ iti kaḥ ayam samāsaḥ .~(2.2.
5574 2 2 | 719 {33/101} bahuvrīhiḥ iti āha .~(2.2.24.4). P I.425.
5575 2 2 | 101} ardham tṛtīyam eṣām iti .~(2.2.24.4). P I.425.14 -
5576 2 2 | 101} ardham tṛtīyam anayoḥ iti .~(2.2.24.4). P I.425.14 -
5577 2 2 | vigrahaḥ ardham tṛtīyam eṣām iti .~(2.2.24.4). P I.425.14 -
5578 2 2 | samāsārthaḥ na upapadyate iti .~(2.2.24.4). P I.425.14 -
5579 2 2 | balam kṛṣṇasya vardhatām iti. dvayoḥ dvivacanam prāpnoti .~(
5580 2 2 | ṣaṣṭhyarthaḥ na upapadyate iti .~(2.2.24.4). P I.425.14 -
5581 2 2 | iha devadattasya bhrātā iti kaḥ ṣaṣṭhyarthaḥ .~(2.2.
5582 2 2 | 101} ekasmāt prādurbhāvaḥ iti .~(2.2.24.4). P I.425.14 -
5583 2 2 | tarhi ardhatṛtīyāḥ ānīyantām iti ukte ardhasya ānayanam na
5584 2 2 | vigrahaḥ ardham tṛtīyam eṣām iti .~(2.2.24.4). P I.425.14 -
5585 2 2 | balam kṛṣṇasya vardhatām iti. dvayoḥ dvivacanam prāpnoti
5586 2 2 | dvayoḥ dvivacanam prāpnoti iti .~(2.2.24.4). P I.425.14 -
5587 2 2 | asidvitīyaḥ asisahāyaḥ iti gamyate .~(2.2.24.4). P
5588 2 2 | 101} evam api ardhatṛtīyāḥ iti ekasmin ekavacanam iti ekavacanam
5589 2 2 | ardhatṛtīyāḥ iti ekasmin ekavacanam iti ekavacanam prāpnoti .~(2.
5590 2 2 | yathā śatam yūtham vanam iti .~(2.2.24.4). P I.425.14 -
5591 2 2 | vigrahaḥ ardham tṛtīyam anayoḥ iti .~(2.2.24.4). P I.425.14 -
5592 2 2 | uktam ardhatṛtīyāḥ ānīyantām iti ukte ardhasya ānayanam na
5593 2 2 | ardhasya ānayanam na prāpnoti iti .~(2.2.24.4). P I.425.14 -
5594 2 2 | lohitoṣṇīṣāḥ ṛtvijaḥ pracaranti iti .~(2.2.24.4). P I.425.14 -
5595 2 2 | vigrahaḥ ardham tṛtīyam eṣām iti .~(2.2.24.4). P I.425.14 -
5596 2 2 | uktam ekavacanam prāpnoti iti .~(2.2.24.4). P I.425.14 -
5597 2 2 | tarhi ardhatṛtīyāḥ droṇāḥ iti ayam droṇaśabdaḥ samudāye
5598 2 2 | śuklaḥ nīlaḥ kapilaḥ kṛṣṇaḥ iti .~(2.2.24.4). P I.425.14 -
5599 2 2 | kartavyam ardhatṛtīyāḥ droṇāḥ iti .~(2.2.24.4). P I.425.14 -
5600 2 2 | 1/65} dvitrāḥ tricaturāḥ iti kaḥ ayam samāsaḥ .~(2.2.
5601 2 2 | 724 {2/65} bahuvrīhiḥ iti āha .~(2.2.25) P I.427.7 -
5602 2 2 | 4/65} dvau vā trayaḥ vā iti .~(2.2.25) P I.427.7 - 428.
5603 2 2 | bahuvacanam prayoktavyam iti .~(2.2.25) P I.427.7 - 428.
5604 2 2 | 65} kati bhavataḥ bhāryāḥ iti .~(2.2.25) P I.427.7 - 428.
5605 2 2 | 65} aparaḥ āha : dvau vā iti ukte trayaḥ vā iti gamyate .~(
5606 2 2 | dvau vā iti ukte trayaḥ vā iti gamyate .~(2.2.25) P I.427.
5607 2 2 | 724 {12/65} trayaḥ vā iti ukte dvau vā iti gamyate .~(
5608 2 2 | trayaḥ vā iti ukte dvau vā iti gamyate .~(2.2.25) P I.427.
5609 2 2 | atha dvidaśāḥ tridaśāḥ iti kaḥ ayam samāsaḥ .~(2.2.
5610 2 2 | 724 {16/65} bahuvrīhiḥ iti āha .~(2.2.25) P I.427.7 -
5611 2 2 | 18/65} dviḥ daśa dviśaśāḥ iti .~(2.2.25) P I.427.7 - 428.
5612 2 2 | saṅkhyāsamāse sujantatvāt saṅkhyā iti aprasiddhiḥ .~(2.2.25) P
5613 2 2 | 65} dvau daśatau dvidaśāḥ iti .~(2.2.25) P I.427.7 - 428.
5614 2 2 | api atkārāntatvāt saṅkhyā iti aprasiddhiḥ .~(2.2.25) P
5615 2 2 | vigrahaḥ dviḥ daśa dviśaśāḥ iti .~(2.2.25) P I.427.7 - 428.
5616 2 2 | saṅkhyāsamāse sujantatvāt saṅkhyā iti aprasiddhiḥ iti .~(2.2.25)
5617 2 2 | saṅkhyā iti aprasiddhiḥ iti .~(2.2.25) P I.427.7 - 428.
5618 2 2 | 719 - 724 {32/65} sujantā iti ucyate .~(2.2.25) P I.427.
5619 2 2 | abhihitaḥ sujarthaḥ samāsena iti kṛtvā samāse suc na bhaviṣyati .
5620 2 2 | bhaviṣyati .kim ca bhoḥ sujarthe iti samāsaḥ ucyate .~(2.2.25)
5621 2 2 | 40/65} na khalu sujarthe iti ucyate gamyate tu sujarthaḥ .~(
5622 2 2 | 65} saḥ ca uktaḥ samāsena iti kṛtvā samāse suc na bhaviṣyati .~(
5623 2 2 | 49/65} tatra anyapadārthe iti eva siddham .~(2.2.25) P
5624 2 2 | adhikaviṃśāḥ adhikatriṃśāḥ iti yatra etat vicāryate .~(
5625 2 2 | daśadarthe vā syuḥ parimāṇini vā iti .~(2.2.25) P I.427.7 - 428.
5626 2 2 | na sidhyati adhikadaśāḥ iti yatra niyogataḥ saṅkhyeye
5627 2 2 | 724 {53/65} atha upadaśāḥ iti kaḥ ayam samāsaḥ .~(2.2.
5628 2 2 | 724 {54/65} bahuvrīhiḥ iti āha .~(2.2.25) P I.427.7 -
5629 2 2 | daśānām samīpe upadaśāḥ iti .~(2.2.25) P I.427.7 - 428.
5630 2 2 | 65} atha va kap mā bhūt iti .~(2.2.26, 28) P I.428.19 -
5631 2 2 | 6/33} tatra anyapadārthe iti eva siddham .~(2.2.26, 28)
5632 2 2 | eva dakṣiṇā sā eva pūrvā iti kṛtvā samānādhikaraṇalakṣaṇaḥ
5633 2 2 | 727 {15/33} dakṣiṇā pūrvā iti dikśabdau .~(2.2.26, 28)
5634 2 2 | 16/33} dakṣiṇaḥ pūrvaḥ iti vyavasthāśabdau .~(2.2.26,
5635 2 2 | ramaṇīyā dik śobhanā dik iti .~(2.2.26, 28) P I.428.19 -
5636 2 2 | diśam yaḥ na vyabhicarati iti ramaṇīyādiṣu atiprasaṅgaḥ
5637 2 2 | vaktavyaḥ dakṣiṇottarapūrvāṇām iti evamartham .~(2.2.26, 28)
5638 2 2 | antarālapradhānābhidhānāt iti eva .~(2.2.26, 28) P I.428.
5639 2 2 | puṃvadbhāvaḥ na prāpnoti iti .~(2.2.26, 28) P I.428.19 -
5640 2 2 | 33} atha va kap mā bhūt iti .~(2.2.27) P I.429.18 -
5641 2 2 | 6/20} tatra anyapadārthe iti eva siddham .~(2.2.27) P
5642 2 2 | idānīm anyeṣām api dṛśyate iti dīrghatvam na prayojanam
5643 2 2 | 20} atha va kap mā bhūt iti .~(2.2.29.1) P I.430.8 -
5644 2 2 | 729 - 730 {1/28} cārthe iti ucyate caḥ ca avyayam .~(
5645 2 2 | idānīm kaḥ cit arthavān iti kṛtvā sarvaiḥ arthavadbhiḥ
5646 2 2 | bhavitum kaḥ cit anarthakaḥ iti kṛtvā sarvaiḥ anarthakaiḥ .~(
5647 2 2 | kambalau śuklāḥ kambalāḥ iti .~(2.2.29.1) P I.430.8 -
5648 2 2 | aukthikaḥ ca ayam mīmāṃsakaḥ ca iti .~(2.2.29.1) P I.430.8 -
5649 2 2 | 729 - 730 {24/28} śeṣaḥ iti vartate .~(2.2.29.1) P I.
5650 2 2 | 730 {26/28} yadi śeṣaḥ iti vartate <V>upāsnātam sthūlasiktam
5651 2 2 | tvā tāptām kṛtākṛte</V> iti etat na sidhyati .~(2.2.
5652 2 2 | tvaṣṭā varuṇaḥ vāyuḥ ādityaḥ iti .~(2.2.29.2). P I.431.1 -
5653 2 2 | yugapadadhikaraṇavacane dvandvaḥ bhavati iti vaktavyam .~(2.2.29.2).
5654 2 2 | tatra puṃvadbhāvapratiṣedhaḥ iti .~(2.2.29.2). P I.431.1 -
5655 2 2 | darśanīyāyāḥ mātā darśanīyāmātā iti .~(2.2.29.2). P I.431.1 -
5656 2 2 | tatra puṃvadbhāvaḥ bhavati iti iha api na doṣaḥ bhavati .~(
5657 2 2 | vipratiṣiddheṣu ca anupapattiḥ iti .~(2.2.29.2). P I.431.1 -
5658 2 2 | iha api plakṣanyagrodhau iti plakṣaśabdaḥ prayujyamānaḥ
5659 2 2 | plakṣanyagrodhau plakṣanyagrodhāḥ iti .~(2.2.29.2). P I.431.1 -
5660 2 2 | arthapaurvāparyābhidhānam iti cet dvivacanabahuvacanānupapattiḥ</
5661 2 2 | arthapaurvāparyābhidhānam iti cet dvivacanabahuvacanānupapattiḥ :
5662 2 2 | plakṣanyagrodhau plakṣanyagrodhāḥ iti .~(2.2.29.2). P I.431.1 -
5663 2 2 | cit asmai pṛthivī namete iti .~(2.2.29.2). P I.431.1 -
5664 2 2 | kim etat samudāyāt siddham iti .~(2.2.29.2). P I.431.1 -
5665 2 2 | dvivacanabahuvacanaprasiddhiḥ iti coditam .~(2.2.29.2). P
5666 2 2 | 134} <V>samudāyāt siddham iti cet na ekārthatvāt samudāyasya</
5667 2 2 | 47/134} samudāyāt siddham iti cet tat na .~(2.2.29.2).
5668 2 2 | yathā śatam yūtham vanam iti .~(2.2.29.2). P I.431.1 -
5669 2 2 | anekārthatvāt bahuṣu bahuvacanam iti bahuvacanam prāpnoti .~(
5670 2 2 | anekārthatvāt bahuvacanaprasaṅgaḥ iti cet na bahutvābhāvāt</V> .~(
5671 2 2 | anekārthatvāt bahuvacanaprasaṅgaḥ iti cet tat na .~(2.2.29.2).
5672 2 2 | kim ucyate bahutvābhāvāt iti yāvatā idānīm eva uktam
5673 2 2 | nyagrodhaḥ api dvyarthaḥ iti .~(2.2.29.2). P I.431.1 -
5674 2 2 | anyasya vacanānupapattiḥ iti cet plakṣasya nyagrodhatvāt
5675 2 2 | anyasya vacanānupapattiḥ iti cet ucyate tat na .~(2.2.
5676 2 2 | kāraṇāt dravye śabdaniveśaḥ iti cet tulyakāraṇatvāt siddham</
5677 2 2 | kāraṇāt dravye śabdaniveśaḥ iti cet evam ucyate : tat na
5678 2 2 | 134} yadi tāvat prakṣarati iti plakṣaḥ syān nyagrodhe api
5679 2 2 | tathā yadi nyak rohati iti nyagrodhaḥ plakṣe api etat
5680 2 2 | 80/134} <V>darśanam hetuḥ iti cet tulyam</V> .~(2.2.29.
5681 2 2 | 81/134} darśanam hetuḥ iti cet tulyam etat bhavati .~(
5682 2 2 | na hi plakṣaḥ ānīyatām iti ukte nyragrodhaḥ ānīyate .~(
5683 2 2 | rakte varṇe gauḥ lohitaḥ iti bhavati āsvaḥ śoṇaḥ iti .~(
5684 2 2 | iti bhavati āsvaḥ śoṇaḥ iti .~(2.2.29.2). P I.431.1 -
5685 2 2 | ca kāle varṇe gauḥ kṛṣṇaḥ iti bhavati aśvaḥ hemaḥ iti .~(
5686 2 2 | iti bhavati aśvaḥ hemaḥ iti .~(2.2.29.2). P I.431.1 -
5687 2 2 | śukle varṇe gauḥ śvetaḥ iti bhavati aśvaḥ karkaḥ iti .~(
5688 2 2 | iti bhavati aśvaḥ karkaḥ iti .~(2.2.29.2). P I.431.1 -
5689 2 2 | aparasya prayogaḥ anupapannaḥ iti cet anuktatvāt plakṣeṇa
5690 2 2 | aparasya prayogaḥ anupapannaḥ iti cet tat na .~(2.2.29.2).
5691 2 2 | plakṣeṇa nyagrodhārthaḥ iti kṛtvā nyagrodhaśabdaḥ prayujyate .~(
5692 2 2 | nyagrodhaḥ nyagrodhaḥ api plakṣaḥ iti .~(2.2.29.2). P I.431.1 -
5693 2 2 | nyagrodhaḥ iva ayam nyagrodhaḥ iti .~(2.2.29.2). P I.431.1 -
5694 2 2 | 110/134} tatra plakṣau iti ukte sandehaḥ syāt : kim
5695 2 2 | āhosvit plakṣanyagrodhau iti .~(2.2.29.2). P I.431.1 -
5696 2 2 | nibandhanam uktam dyāvā ha kṣāmā iti tat api chāndasam .~(2.2.
5697 2 2 | tatra supām supaḥ bhavanti iti eva siddham .~(2.2.29.2).
5698 2 2 | cārthasampratyayāt aniṣṭaprasaṅgaḥ iti .~(2.2.29.2). P I.431.1 -
5699 2 2 | 119/134} iha ce dvandve iti iyatā siddham .~(2.2.29.
5700 2 2 | cena kṛtaḥ artaḥ cārthaḥ iti .~(2.2.29.2). P I.431.1 -
5701 2 2 | itaretarayogaḥ samāhāraḥ iti .~(2.2.29.2). P I.431.1 -
5702 2 2 | 741 {127/134} plakṣaḥ ca iti ukte gamyate etat nyagrodhaḥ
5703 2 2 | gamyate etat nyagrodhaḥ ca iti .~(2.2.29.2). P I.431.1 -
5704 2 2 | 741 {129/134} plakṣaḥ ca iti ukte gamyate etat sāpaekṣaḥ
5705 2 2 | sāpaekṣaḥ ayam prayujyate iti .~(2.2.29.2). P I.431.1 -
5706 2 2 | plakṣaḥ ca nyagrodhaḥ ca iti ukte gamyate etat plakṣaḥ
5707 2 2 | nyagrodhaḥ api plakṣasahāyaḥ iti .~(2.2.29.2). P I.431.1 -
5708 2 2 | kriyate plakṣanyagrodham iti .~(2.2.29.2). P I.431.1 -
5709 2 2 | 743 {1/19} ekādaśa dvādaśa iti kaḥ ayam samāsaḥ .~(2.2.
5710 2 2 | ekādīnām daśādibhiḥ dvandvaḥ iti cet viṃśatyādiṣu vacanaprasaṅgaḥ</
5711 2 2 | ekādīnām daśādibhiḥ dvandvaḥ iti cet viṃśatyādiṣu vacanam
5712 2 2 | adhikaśabdasya ca lopaḥ bhavati iti .~(2.2.29.3) P I.434.15 -
5713 2 2 | pūrvapadam prakṛtisvaram bhavati iti dvandve iti tat .~(2.2.29.
5714 2 2 | prakṛtisvaram bhavati iti dvandve iti tat .~(2.2.29.3) P I.434.
5715 2 2 | kim punaḥ kāraṇam dvandve iti evam tat .~(2.2.29.3) P
5716 2 2 | iha mā bhūt śatasahasram iti .~(2.2.29.3) P I.434.15 -
5717 2 2 | ekādīnām daśādibhiḥ dvandvaḥ iti cet viṃśatyādiṣu vacanaprasaṅgaḥ
5718 2 2 | viṃśatyādiṣu vacanaprasaṅgaḥ iti. na eṣaḥ doṣaḥ .~(2.2.29.
5719 2 2 | kriyate paraprayogaḥ mā bhūt iti .~(2.2.30) P I.435.5 - 16
5720 2 2 | na hi kaḥ cit rājapuruṣaḥ iti prayoktavye puruṣarājaḥ
5721 2 2 | prayoktavye puruṣarājaḥ iti prayuṅkte .~(2.2.30) P I.
5722 2 2 | puruṣasya rājapuruṣasya iti .~(2.2.30) P I.435.5 - 16
5723 2 2 | bhavati upasarjanam pūrvam iti arthaḥ ca abhinnaḥ iti kṛtvā
5724 2 2 | pūrvam iti arthaḥ ca abhinnaḥ iti kṛtvā pradhānasya pūrvanipātaḥ
5725 2 2 | 25} śaṅkhadundubhivīṅānām iti na sidhyati .~(2.2.34.1)
5726 2 2 | prāsāde dhanapatirāmakeśavānām iti etat na sidhyati .~(2.2.
5727 2 2 | niyamaḥ bahuṣu aniyamaḥ iti .~(2.2.34.1) P I.435.18 -
5728 2 2 | tatra śaṅkhadundubhivīṅānām iti na sidhyati .~(2.2.34.1)
5729 2 2 | api pūrvnipātaḥ prāpnoti iti .~(2.2.34.1) P I.435.18 -
5730 2 2 | 25} yat etat alpāctaram iti tat alpāc iti vakṣyāmi .~(
5731 2 2 | alpāctaram iti tat alpāc iti vakṣyāmi .~(2.2.34.1) P
5732 2 2 | prāsāde dhanapatirāmakeśavānām iti etat na sidhyati iti .~(
5733 2 2 | dhanapatirāmakeśavānām iti etat na sidhyati iti .~(2.2.34.1) P I.435.18 -
5734 2 2 | teṣām dhanapatirāmakeśavānām iti .~(2.2.34.1) P I.435.18 -
5735 2 2 | paṭumṛduśuklāḥ paṭuśuklamṛdavaḥ iti .~(2.2.34.2) P I.436.15 -
5736 2 2 | abhyarhitam pūrvam nipatati iti vaktavyam .~(2.2.34.2) P
5737 2 2 | laghvakṣaram pūrvam nipatati iti vaktavyam .~(2.2.34.2) P
5738 2 2 | abhyarhitam pūrvam nipatati iti vaktavyam .~(2.2.34.2) P
5739 2 2 | 11/24} laghvakṣarāt api iti .~(2.2.34.2) P I.436.15 -
5740 2 2 | ānupūrvyeṇa pūrvanipātaḥ bhavati iti vaktavyam .~(2.2.34.2) P
5741 2 2 | jyāyasaḥ pūrvanipātaḥ bhavati iti vaktavyam .~(2.2.34.2) P
5742 2 2 | ubhayam pūrvam nipatati iti vaktavyam .~(2.2.34.2) P
5743 2 2 | gaḍvādibhyaḥ parā saptamībhavati iti vaktavyam .~(2.2.35) P I.
5744 2 2 | jātikālasukhādibhyaḥ parā niṣṭhā bhavati iti vaktavyam .~(2.2.36) P I.
5745 2 2 | parā atra niṣṭhā bhavati iti .~(2.2.36) P I.437.19 -
5746 2 2 | 33} akṛtamitapratipannāḥ iti .~(2.2.36) P I.437.19 -
5747 2 2 | jñāpakam parā niṣṭhā bhavati iti .~(2.2.36) P I.437.19 -
5748 2 2 | niṣṭhāsaptamyau bhavataḥ iti vaktavyam .~(2.2.36) P I.
5749 2 2 | 749 {19/33} dvandve ghi iti asmāt ajādyantam iti etat
5750 2 2 | ghi iti asmāt ajādyantam iti etat bhavati vipratiṣedhena .~(
5751 2 2 | 749 {20/33} dvandve ghi iti asya avakāśaḥ paṭuguptau .~(
5752 2 2 | 749 {21/33} ajādyadantam iti asya avakāśaḥ uṣṭrakharau .~(
5753 2 2 | 749 {23/33} ajādyadantam iti etat bhavati vipratiṣedhena .~(
5754 2 2 | 33} ubhābhyām alpāctaram iti etat bhavati .~(2.2.36)
5755 2 2 | 749 {26/33} dvandve ghi iti asya avakāśaḥ paṭuguptau .~(
5756 2 2 | 749 {27/33} alpāctaram iti asya avakāśaḥ vāgdṛṣadau .~(
5757 2 2 | 749 {29/33} alpāctaram iti etat bhavati vipratiṣedhena .~(
5758 2 2 | 749 {30/33} ajādyadantam iti asya avakāśaḥ uṣṭrakharau .~(
5759 2 2 | 749 {31/33} alpāctaram iti asya avakāśaḥ saḥ eva .~(
5760 2 2 | 749 {33/33} alpāctaram iti etat bhavati vipratiṣedhena .~(
5761 2 2 | II.750 {1/5} kaḍārādayaḥ iti vaktavyam iha api yathā
5762 2 2 | bahuvacananirdeśāt kaḍārādayaḥ iti vijñāsyate .~
5763 2 3 | 762 {1/122} anabhihite iti ucyate .~(2.3.1.1) P I.439.
5764 2 3 | uktam nirdiṣṭam abhihitam iti anarthāntaram .~(2.3.1.1)
5765 2 3 | brūyāt anukte anirdiṣṭe iti tāvat anabhihite iti .~(
5766 2 3 | anirdiṣṭe iti tāvat anabhihite iti .~(2.3.1.1) P I.439.2 -
5767 2 3 | matvarthīyaḥ na bhavati iti .~(2.3.1.1) P I.439.2 -
5768 2 3 | nyāyyotpattiḥ na bhavati iti .~(2.3.1.1) P I.439.2 -
5769 2 3 | samarthānām prathamāt vā iti vartate .~(2.3.1.1) P I.
5770 2 3 | ucyate saptaparṇaḥ aṣṭāpadam iti samāsena uktatvāt vīpsāyāḥ
5771 2 3 | vīpsāyāḥ dvirvacanam na bhavati iti .~(2.3.1.1) P I.439.2 -
5772 2 3 | paṅktau paṅktau aṣṭau padāni iti .~(2.3.1.1) P I.439.2 -
5773 2 3 | bahukṛtam , bahubhinnam iti .~(2.3.1.1) P I.439.2 -
5774 2 3 | kalpabādayaḥ na bhavanti iti .~(2.3.1.1) P I.439.2 -
5775 2 3 | akac : uccakaiḥ , nīcakaiḥ iti .~(2.3.1.1) P I.439.2 -
5776 2 3 | utpattau nimittatvāya mā bhūvan iti .~(2.3.1.1) P I.439.2 -
5777 2 3 | ekatvādayaḥ vibhaktyarthāḥ iti .~(2.3.1.1) P I.439.2 -
5778 2 3 | vibhaktīnām utpattiḥ na bhaviṣyati iti prathamā tasya na prāpnoti .~(
5779 2 3 | prātipadikena uktaḥ prātipadikārthaḥ iti .~(2.3.1.1) P I.439.2 -
5780 2 3 | abhihite prathamābhāvaḥ iti .~(2.3.1.1) P I.439.2 -
5781 2 3 | pacati odanam devadattaḥ iti .~(2.3.1.1) P I.439.2 -
5782 2 3 | tiṅā uktāḥ ekatvādayaḥ iti .~(2.3.1.1) P I.439.2 -
5783 2 3 | anabhidhānam vṛkṣaḥ plakṣaḥ iti .~(2.3.1.1) P I.439.2 -
5784 2 3 | aprayujyamānaḥ api asti iti .~(2.3.1.1) P I.439.2 -
5785 2 3 | 751 - 762 {70/122} asti iti gamyate .~(2.3.1.1) P I.
5786 2 3 | abhihite prathamābhāvaḥ iti .~(2.3.1.1) P I.439.2 -
5787 2 3 | udāram śobhanam darśanīyam iti .~(2.3.1.1) P I.439.2 -
5788 2 3 | dvitīyayā abhihitam karma iti kṛtvā bhīṣādibhyaḥ dvitīyā
5789 2 3 | udāraḥ śobhanaḥ darśanīyaḥ iti .~(2.3.1.1) P I.439.2 -
5790 2 3 | utpadyamānena ktena abhihitam karma iti kṛtvā bhīṣmādibhyaḥ dvitīyā
5791 2 3 | 762 {90/122} tatra karmaṇi iti eva siddham .~(2.3.1.1)
5792 2 3 | bhīṣmamudāram śobhanam darśanīyam iti ca kṛtaḥ kaṭo bhīṣmaḥ udāraḥ
5793 2 3 | udāraḥ śobhanaḥ darśanīyaḥ iti ca .~(2.3.1.1) P I.439.2 -
5794 2 3 | abhihite prathamābhāvaḥ iti .~(2.3.1.1) P I.439.2 -
5795 2 3 | 98/122} ekaḥ dvau bahavaḥ iti .~(2.3.1.1) P I.439.2 -
5796 2 3 | prātipadikena uktāḥ ekatvādayaḥ iti .~(2.3.1.1) P I.439.2 -
5797 2 3 | dvitve karmaṇaḥ bahutve iti .~(2.3.1.1) P I.439.2 -
5798 2 3 | tasya anuktāḥ ekatvādayaḥ iti kṛtvā prathamā bhaviṣyati .~(
5799 2 3 | ekatvādiṣu prathamā yathā syāt iti .~(2.3.1.1) P I.439.2 -
5800 2 3 | udāram śobhanam darśanīyam iti .~(2.3.1.2) P I.441.19 -
5801 2 3 | dvitīyayā abhihitam karma iti kṛtvā bhīṣmādibhyaḥ dvitīyā
5802 2 3 | proktavyā na kevalaḥ pratyayaḥ iti .~(2.3.1.2) P I.441.19 -
5803 2 3 | abhisambandham utsahante vaktum iti kṛtvā dvitīyā bhaviṣyati .~(
5804 2 3 | 764 {26/29} tatra karmaṇi iti eva siddham .~(2.3.1.2)
5805 2 3 | prāsāde āste , śayane āste iti .~(2.3.1.3) P I.442.6 -
5806 2 3 | sadipratyayena abhihitam adhikaraṇam iti kṛtvā saptamī na prāpnoti .~(
5807 2 3 | abhihitāśrayaḥ pratiṣedhaḥ iti .~(2.3.1.3) P I.442.6 -
5808 2 3 | 767 {18/39} śayane śete iti .~(2.3.1.3) P I.442.6 -
5809 2 3 | 764 - 767 {30/39} guṇaḥ iti āha .~(2.3.1.3) P I.442.
5810 2 3 | 767 {33/39} kva devadattaḥ iti .~(2.3.1.3) P I.442.6 -
5811 2 3 | 767 {35/39} asau vṛkṣe iti .~(2.3.1.3) P I.442.6 -
5812 2 3 | 767 {37/39} yaḥ tiṣṭhati iti .~(2.3.1.3) P I.442.6 -
5813 2 3 | 769 {9/30} vṛkṣaḥ plakṣaḥ iti .~(2.3.1.4) P I.443.1 -
5814 2 3 | 30} <V>avakāśaḥ akārakam iti cet na astiḥ bhavantīparaḥ
5815 2 3 | 11/30} avakāśaḥ akārakam iti cet tat na .~(2.3.1.4) P
5816 2 3 | aprayujyamānaḥ api asti iti gamyate .~(2.3.1.4) P I.
5817 2 3 | II.767 - 769 {15/30} asti iti gamyate. <V>vipratiṣedhāt
5818 2 3 | dvitīyādayaḥ kriyantām prathamā vā iti prathamā bhaviṣyati vipratiṣedhena .~(
5819 2 3 | udāram śobhanamdarśanīyam iti .~(2.3.1.4) P I.443.1 -
5820 2 3 | akārakam vṛkṣaḥ plakṣaḥ iti .~(2.3.1.4) P I.443.1 -
5821 2 3 | udāraḥ śobhanaḥ darśanīyaḥ iti .~(2.3.1.4) P I.443.1 -
5822 2 3 | 27/30} kartavyaḥ kaṭaḥ iti .~(2.3.1.4) P I.443.1 -
5823 2 3 | 770 {15/25} ubhaya sarva iti etābhyām tasantābhyām dvitīyā
5824 2 3 | 772 {4/27} siddhā karmaṇi iti eva .~(2.3.3) P I.444.13 -
5825 2 3 | 27} supām supaḥ bhavanti iti eva .~(2.3.3) P I.444.13 -
5826 2 3 | etasmin supām supaḥ bhavanti iti tṛtīyārthaḥ ayam ārambhaḥ .~(
5827 2 3 | 772 {12/27} kartṛkaraṇayoḥ iti eva .~(2.3.3) P I.444.13 -
5828 2 3 | agnihotram prajvalayati iti .~(2.3.3) P I.444.13 - 22
5829 2 3 | 18/27} agnihotram juhoti iti .~(2.3.3) P I.444.13 - 22
5830 2 3 | bābhravaśālaṅkāyanānām antareṇa gatena iti .~(2.3.4) P I.444.24 - 445.
5831 2 3 | lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti .~(2.3.4) P I.444.24 - 445.
5832 2 3 | asya goḥ dvitīyena arthaḥ iti gauḥ eva ānīyate na aśvaḥ
5833 2 3 | apradhāne dvīiyā bhavati iti vaktavyam .~(2.3.4) P I.
5834 2 3 | tvām ca mām ca kamaṇḍaluḥ iti .~(2.3.4) P I.444.24 - 445.
5835 2 3 | kamaṇḍaloḥ dvitīyā mā bhūt iti .~(2.3.4) P I.444.24 - 445.
5836 2 3 | kārakavibhaktiḥ balīyasī iti prathamā bhaviṣyati .~(2.
5837 2 3 | kālādhvānau karmavat bhavataḥ iti vaktavyam .~(2.3.5) P I.
5838 2 3 | akarmakāṇām bhāve laḥ bhavati iti bhāve laḥ yathā syāt .~(
5839 2 3 | kaṭam karoti śakaṭam karoti iti .~(2.3.5) P I.445.13 - 446.
5840 2 3 | upajāyate tat nyāyyam karma iti .~(2.3.5) P I.445.13 - 446.
5841 2 3 | kaṭam karoti śakaṭam karoti iti .~(2.3.5) P I.445.13 - 446.
5842 2 3 | akarmakāṇām bhāve laḥ bhavati iti bhāve laḥ na prāpnoti. āsyate
5843 2 3 | āsyate māsam devadattena iti .~(2.3.5) P I.445.13 - 446.
5844 2 3 | 777 {28/40} akarmakāṇām iti ucyate na ca ke cit kālabhāvādhvabhiḥ
5845 2 3 | 40} kva cit ye akarmakāḥ iti .~(2.3.5) P I.445.13 - 446.
5846 2 3 | 777 {1/3} kriyāparvarge iti vaktavyam .~(2.3.6) P I.
5847 2 3 | anuvāko na ca anena gṛhītaḥ iti .~(2.3.7) P I.446.9 - 13
5848 2 3 | 778 {1/9} kriyāmadhye iti vaktavyam .~(2.3.7) P I.
5849 2 3 | 778 {4/9} kārakamadhye iti iyati ucyamāne iha eva syāt :
5850 2 3 | bhavati tatra kārakamadhye iti eva siddham .~(2.3.8) P
5851 2 3 | saptamīpañcamyau mā bhūtām iti .~(2.3.8) P I.446.15 - 447.
5852 2 3 | sādhunipuṇābhyām arcāyām saptamī iti saptamī .~(2.3.8) P I.446.
5853 2 3 | 23} pañcamī apāṅparibhiḥ iti pañcamī .~(2.3.8) P I.446.
5854 2 3 | ayam api arthaḥ aprateḥ iti na vaktavyam bhavati .~(
5855 2 3 | ekatra tāvat uktam aprateḥ iti .~(2.3.8) P I.446.15 - 447.
5856 2 3 | asya goḥ dvitīyena arthaḥ iti gauḥ eva ānīyate na aśvaḥ
5857 2 3 | tasmāt karmapravacanīyayuktāt iti .~(2.3.9). P I.447.7 - 448.
5858 2 3 | tasmāt karmapravacanīyayuktāt iti .~(2.3.9). P I.447.7 - 448.
5859 2 3 | V>yasya ca īśvaravacanam iti kartṛnirdeśaḥ cet avacanāt
5860 2 3 | yasya ca īśvaravacanam iti kartṛnirdeśaḥ cet antareṇa
5861 2 3 | 16/55} svāmīśvarādhipati iti .~(2.3.9). P I.447.7 - 448.
5862 2 3 | karoti : adhipatidāyāda iti .~(2.3.9). P I.447.7 - 448.
5863 2 3 | karmapravacanīyayukte dvitīyā iti .~(2.3.9). P I.447.7 - 448.
5864 2 3 | tasmāt karmapravacanīyayuktāt iti .~(2.3.9). P I.447.7 - 448.
5865 2 3 | 40/55} svāmīśvarādhipati iti .~(2.3.9). P I.447.7 - 448.
5866 2 3 | 782 {46/55} adhipatidāyāda iti .~(2.3.9). P I.447.7 - 448.
5867 2 3 | karmapravacanīyayukte dvitīyā iti .~(2.3.9). P I.447.7 - 448.
5868 2 3 | karmapravacanīyasañjñaḥ bhavati iti vaktavyam .~(2.3.9). P I.
5869 2 3 | karmapravacanīyayukte dvitīya iti .~(2.3.9). P I.447.7 - 448.
5870 2 3 | kārakavibhaktiḥ balīyasī iti prathamā bhaviṣyati~(2.3.
5871 2 3 | 4/29} vīvadham gacchat i iti .~(2.3.12) P I.448.13 -
5872 2 3 | gacchati pathe gacchati iti eva tatra bhavitavyam .~(
5873 2 3 | 784 {11/29} siddhā karmaṇi iti eva .~(2.3.12) P I.448.13 -
5874 2 3 | 784 {14/29} sampradāne iti eva .~(2.3.12) P I.448.13 -
5875 2 3 | abhipraiti saḥ sampradānam iti ucyate .~(2.3.12) P I.448.
5876 2 3 | striyam gacchati ajām nayati iti atiprasaṅgaḥ</V> .~(2.3.
5877 2 3 | striyam gacchati ajām nayati iti atiprasaṅgaḥ bhavati .~(
5878 2 3 | dvitīyācaturthyau bhavataḥ iti vaktavyam .~(2.3.12) P I.
5879 2 3 | evam ca kṛtvā anadhvani iti etat api na vaktavyam bhavati .~(
5880 2 3 | karma adhvānam gacchati iti .~(2.3.13) P I.449.5 - 450.
5881 2 3 | 40} kim idam tādarthyam iti .~(2.3.13) P I.449.5 - 450.
5882 2 3 | arthaśabdena yoge caturthī iti yat ayam carturthī tadarthārtha
5883 2 3 | ayam carturthī tadarthārtha iti caturthyantasya arthaśabdena
5884 2 3 | 40} guroḥ idam gurvartham iti .~(2.3.13) P I.449.5 - 450.
5885 2 3 | 23/40} tatra tādarthye iti eva siddham .~(2.3.13) P
5886 2 3 | 26/40} chātrāya svaditam iti .~(2.3.13) P I.449.5 - 450.
5887 2 3 | bhavati tādarthye caturthī iti yat ayam caturthī tadarthārtha
5888 2 3 | ayam caturthī tadarthārtha iti caturthyantasya tadarthena
5889 2 3 | uccārāya kalpate yavānnam iti .~(2.3.13) P I.449.5 - 450.
5890 2 3 | gobhyaḥ svasti brāhmaṇebhyaḥ iti .~(2.3.16) P I.450.5 - 14
5891 2 3 | 12/17} alaṅkurute kanyām iti .~(2.3.16) P I.450.5 - 14
5892 2 3 | 13/17} aparaḥ āha : alam iti paryāptyarthagrahaṇam kartavyam .~(
5893 2 3 | prabhavati mallaḥ mallāya iti .~(2.3.17) P I.450.16 -
5894 2 3 | 788 - 789 {1/13} aprāṇiṣu iti ucyate .~(2.3.17) P I.450.
5895 2 3 | manye , na tvā śune manye iti .~(2.3.17) P I.450.16 -
5896 2 3 | 13} aprāṇiṣu ca vibhāṣā iti .~(2.3.17) P I.450.16 -
5897 2 3 | manye , na tvā śukam manye iti .~(2.3.17) P I.450.16 -
5898 2 3 | 8/13} yat etat aprāṇiṣu iti etat anāvādiṣu iti vakṣyāmi .~(
5899 2 3 | aprāṇiṣu iti etat anāvādiṣu iti vakṣyāmi .~(2.3.17) P I.
5900 2 3 | bhūt : tvām tṛṇam manye iti .~(2.3.18) P I.452.2 - 15
5901 2 3 | kartṛkaraṇayoḥ tṛtīyā iti eva siddham .~(2.3.18) P
5902 2 3 | abhirūpaḥ prakṛtyā darśanīyaḥ iti prakṛtikṛtam tasya ābhirūpyam .~(
5903 2 3 | yājñikāḥ prāyeṇa vaiyākaraṇāḥ iti .~(2.3.18) P I.452.2 - 15
5904 2 3 | gotreṇa. gārgyaḥ asmi gotreṇa iti .~(2.3.18) P I.452.2 - 15
5905 2 3 | hiraṇyena dhānyam krīṇāti iti .~(2.3.18) P I.452.2 - 15
5906 2 3 | pañcakena paśūn krīṇāti iti .~(2.3.18) P I.452.2 - 15
5907 2 3 | pañcakena paśūn krīṇāti iti .~(2.3.18) P I.452.2 - 15
5908 2 3 | sāhasreṇa aśvān krīṇāti iti. sahasraparimāṇam sāhasram .~(
5909 2 3 | hiraṇyena aśvān krīṇāti iti.~(2.3.19) P I.452.17 - 453.
5910 2 3 | tilaiḥ saha māṣān vapati iti .~(2.3.19) P I.452.17 -
5911 2 3 | 793 {5/28} tatra karaṇe iti eva siddham .~(2.3.19) P
5912 2 3 | putreṇa saha āgataḥ devadattaḥ iti .~(2.3.19) P I.452.17 -
5913 2 3 | kartari lādayaḥ bhavanti iti pradhānakartā ktena abhidhīyate
5914 2 3 | apradhānam siddhā tatra kartari iti eva tṛtīyā .~(2.3.19) P
5915 2 3 | saha āgamanam devadattasya iti .~(2.3.19) P I.452.17 -
5916 2 3 | 28} putreṇa saha piṅgalaḥ iti .~(2.3.19) P I.452.17 -
5917 2 3 | tilaiḥ saha māṣān vapati iti .~(2.3.19) P I.452.17 -
5918 2 3 | 793 {19/28} tatra karaṇe iti eva siddham iti .~(2.3.19)
5919 2 3 | tatra karaṇe iti eva siddham iti .~(2.3.19) P I.452.17 -
5920 2 3 | yadi bhaviṣyati bhaviṣyati iti tadā na sidhyati .~(2.3.
5921 2 3 | kārakavibhaktirbalīyasī iti prathamā bhaviṣyati .~(2.
5922 2 3 | 28/28} gāḥ svāmī vrajati iti .~(2.3.20) P I.453.9 - 14
5923 2 3 | 794 {2/8} akṣi kāṇam asya iti .~(2.3.20) P I.453.9 - 14
5924 2 3 | cet vikāreṇa aṅgī dyotyate iti vaktavyam .~(2.3.20) P I.
5925 2 3 | ayam samudāyaśabdaḥ yena iti ca karaṇe eṣā tṛtīyā .~(
5926 2 3 | bhavānkamaṇḍalupāṇim chātrama drākṣīt iti .~(2.3.21) P I.453.16 -
5927 2 3 | tasmin nitthambhūtalakṣaṇe iti .~(2.3.22) P I.454.2 - 16
5928 2 3 | sañjñaḥ anyatarasyām karmaṇi iti etasmāt kṛprayoge ṣaṣṭhī
5929 2 3 | 31} sañjñaḥ anyatarasyām iti asya avakāśaḥ .~(2.3.22)
5930 2 3 | 796 {9/31} pituḥ sañjñātā iti .~(2.3.22) P I.454.2 - 16
5931 2 3 | anyārāditarertadikśabdāñcūttarapadājāhiyukte iti asya avakāśaḥ .~(2.3.22)
5932 2 3 | svāmīśvarādhipatidāyādasākṣipratibhūprasūtaiḥ ca iti asya avakāśaḥ .~(2.3.22)
5933 2 3 | 18/31} anyaḥ gavāṃ svāmī iti .~(2.3.22) P I.454.2 - 16
5934 2 3 | 19/31} svāmīśvarādhipati iti etat bhavati vipratiṣedhena .~(
5935 2 3 | atulopamābhyām tṛtīyā anyatarasyām iti asya avakāśaḥ .~(2.3.22)
5936 2 3 | 26/31} tulyaḥ devadattena iti .~(2.3.22) P I.454.2 - 16
5937 2 3 | 27/31} svāmīśvarādhipati iti asya vakāśaḥ saḥ eva .~(
5938 2 3 | 30/31} tulyaḥ gavāṃ svāmī iti .~(2.3.22) P I.454.2 - 16
5939 2 3 | tulyārthaḥ ratulopamābhyām iti etat bhavati vipratiṣedhena .~(
5940 2 3 | vibhaktayaḥ prāyeṇa dṛśyante iti vaktavyam .~(2.3.23) P I.
5941 2 3 | 797 - 800 {22/44} apādāne iti eva siddham .~(2.3.28) P
5942 2 3 | 24/44} śayanāt prekṣate iti .~(2.3.28) P I.455.4 - 456.
5943 2 3 | praśnākhyānayoḥ ca pañcamī vaktavyā iti .~(2.3.28) P I.455.4 - 456.
5944 2 3 | pāṭaliputrāt āgacchami iti .~(2.3.28) P I.455.4 - 456.
5945 2 3 | adhvakālanirmāṇam tatra pañcamī vaktavyā iti .~(2.3.28) P I.455.4 - 456.
5946 2 3 | kārtikyāḥ āgrahāyaṇī māse iti .~(2.3.28) P I.455.4 - 456.
5947 2 3 | prabhṛti āgrahāyaṇī māsa iti .~(2.3.28) P I.455.4 - 456.
5948 2 3 | tadyuktāt kāle saptamī vaktavyā iti .~(2.3.28) P I.455.4 - 456.
5949 2 3 | kārttikyāḥ āgrahāyaṇī gate māse iti .~(2.3.28) P I.455.4 - 456.
5950 2 3 | adhvanaḥ prathamā ca saptamī ca iti .~(2.3.28) P I.455.4 - 456.
5951 2 3 | yojaneṣu gateṣu sāṅkāśyam iti .~(2.3.29). P I.456.7 -
5952 2 3 | kimartham na dikśabdaiḥ yoge iti eva siddham .~(2.3.29).
5953 2 3 | ṣaṣṭhī atasarthapratyayena iti vakṣyati .~(2.3.29). P I.
5954 2 3 | 11} ṣaṣṭhī ataspratyayena iti ucyamāne iha eva syāt .~(
5955 2 3 | grāmasya uttarato grāmasya iti .~(2.3.30) P I.456.10 -
5956 2 3 | grāmasya upariṣṭāt grāmasya iti .~(2.3.30) P I.456.10 -
5957 2 3 | 803 {6/38} apādāne pañcamī iti. <V>anadhikārāt</V> .~(2.
5958 2 3 | 21/38} apādāne pañcamī iti .~(2.3.32) P I.456.16 -
5959 2 3 | dvitīyāṣaṣṭhīviṣaye pratiṣedhaḥ iti .~(2.3.32) P I.456.16 -
5960 2 3 | anuvartate anyārādibhiḥ yoge iti nivṛttam .~(2.3.32) P I.
5961 2 3 | 38/38} yatnāt bhavanti iti .~(2.3.35) P I.457.17 -
5962 2 3 | abhāvalakṣaṇe upasaṅkhyānam iti .~(2.3.37) P I.458.21 -
5963 2 3 | kamaṇḍalupāṇim chātram adrākṣīt iti .~(2.3.37) P I.458.21 -
5964 2 3 | gavām sampannakṣīratamā iti .~(2.3.42) P I.459.12 -
5965 2 3 | R II.807 {3/13} vibhakte iti ucyate .~(2.3.42) P I.459.
5966 2 3 | 808 {1/4} apratyādibhiḥ iti vaktavyam .~(2.3.43) P I.
5967 2 3 | R II.808 {1/5} prasitaḥ iti ucyate kaḥ prasitaḥ nāma .~(
5968 2 3 | II.808 {3/4} adya maghā iti .~(2.3.45) P I.460.2 R II.
5969 2 3 | II.808 {4/4} adhikaraṇe iti vartate .~(2.3.46.1). P
5970 2 3 | 814 {2/47} uccaiḥ nīcaiḥ iti āpi yathā syāt .~(2.3.46.
5971 2 3 | sapūrvāyāḥ prathamāyāḥ vibhāṣā iti eṣaḥ vidhiḥ yathā syāt .~(
5972 2 3 | 47} strī pumān napuṃsakam iti ata api yathā syāt .~(2.
5973 2 3 | 47} kumārī vṛkṣaḥ kuṇḍam iti .~(2.3.46.1). P I.461.2 -
5974 2 3 | 47} droṇaḥ khārī āḍhakam iti atra api yathā syāt .~(2.
5975 2 3 | gargāḥ śatam daṇḍyantām iti .~(2.3.46.1). P I.461.2 -
5976 2 3 | 47} droṇaḥ khārī āḍhakam iti .~(2.3.46.1). P I.461.2 -
5977 2 3 | 47} kumārī vṛkṣaḥ kuṇḍam iti .~(2.3.46.1). P I.461.2 -
5978 2 3 | 31/47} ekaḥ dvau bahavaḥ iti .~(2.3.46.1). P I.461.2 -
5979 2 3 | syāt karmādiviśiṣṭe mā bhūt iti .~(2.3.46.1). P I.461.2 -
5980 2 3 | karmādiviśiṣṭe prathamā bhavati iti yat ayam sambodhane prathamām
5981 2 3 | 814 {41/47} sā āmantritam iti vakṣyāmi iti .~(2.3.46.1).
5982 2 3 | āmantritam iti vakṣyāmi iti .~(2.3.46.1). P I.461.2 -
5983 2 3 | hi sambodhane āmantritam iti eva brūyāt .~(2.3.46.1).
5984 2 3 | 45/47} ekaḥ dvau bahavaḥ iti .~(2.3.46.1). P I.461.2 -
5985 2 3 | vyatiriktaḥ prātipadikārthaḥ iti kṛtvā prathamā na prāpnoti .~(
5986 2 3 | atha vā abhihite prathamā iti etat lakṣaṇam kariyṣyate .~(
5987 2 3 | 818 {16/54} vṛkṣaḥ plakṣaḥ iti .~(2.3.46.2). P I.461.23 -
5988 2 3 | aprayujyamānaḥ api asti iti .~(2.3.46.2). P I.461.23 -
5989 2 3 | II.814 - 818 {20/54} asti iti gamyate .~(2.3.46.2). P
5990 2 3 | sadipratyayena abhihitam adhikaraṇam iti kṛtvā prathamā prāpnoti .~(
5991 2 3 | tiṅsamānādhikaraṇe prathamā iti etat lakṣaṇaṃ kariṣyate .~(
5992 2 3 | 54} <V>tiṅsamānādhikaraṇe iti cet tiṅaḥ aprayoge prathamāvidhiḥ </
5993 2 3 | V>. tiṅsamānādhikaraṇe iti cet tiṅaḥ aprayoge prathamā
5994 2 3 | 818 {28/54} vṛkṣaḥ plakṣa iti .~(2.3.46.2). P I.461.23 -
5995 2 3 | aprayujyamānaḥ api asti iti .~(2.3.46.2). P I.461.23 -
5996 2 3 | II.814 - 818 {33/54} asti iti gamyate .~(2.3.46.2). P
5997 2 3 | pacati odanam devadattaḥ iti .~(2.3.46.2). P I.461.23 -
5998 2 3 | prathamā vā pratiṣedhena iti .~(2.3.46.2). P I.461.23 -
5999 2 3 | vā syāt arthaniyamaḥ vā iti .~(2.3.46.2). P I.461.23 -
6000 2 3 | II.819 - 825 {1/72} śeṣe iti ucyate. kaḥ śeṣaḥ nāma .~(
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976 |