1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976
Part, -
6001 2 3 | iha tāvat rājñaḥ puruṣaḥ iti rājā kartā puruṣaḥ sampradānam .~(
6002 2 3 | 825 {6/72} vṛkṣasya śākhā iti vṛkṣaḥ śākhyāyāḥ adhikaraṇam .~(
6003 2 3 | apaharaṇāt yāñcāyāḥ vinimayāt iti .~(2.3.50). P I.463.9 -
6004 2 3 | 825 {13/72} anudarā kanyā iti .~(2.3.50). P I.463.9 -
6005 2 3 | 72} vindhyaḥ vardhitakam iti .~(2.3.50). P I.463.9 -
6006 2 3 | ṣaṣṭhī bhavati na anyatra iti .~(2.3.50). P I.463.9 -
6007 2 3 | ṣaṣṭhī eva bhavati na anyā iti .~(2.3.50). P I.463.9 -
6008 2 3 | vakṣyāmi ṣaṣṭhī bhavati iti .~(2.3.50). P I.463.9 -
6009 2 3 | ṣaṣṭhī eva tatra bhavati iti .~(2.3.50). P I.463.9 -
6010 2 3 | 825 {32/72} ṣaṣṭhī śeṣe iti cet viśeṣyasya pratiṣedhaḥ</
6011 2 3 | 825 {33/72} ṣaṣṭhī śeṣe iti cet viśeṣyasya pratiṣedhaḥ
6012 2 3 | 825 {34/72} rājñaḥ puruṣaḥ iti atra rājā viśeṣaṇam puruṣaḥ
6013 2 3 | prātipadikārthaḥ vyatiriktaḥ iti kṛtvā prathamā na prāpnoti .~(
6014 2 3 | 825 {40/72} rājñaḥ puruṣaḥ iti .~(2.3.50). P I.463.9 -
6015 2 3 | 72} na vā vākyārthatvāt iti .~(2.3.50). P I.463.9 -
6016 2 3 | ādikhyam saḥ vākyārthaḥ iti na punaḥ rājani yat ādhikyam
6017 2 3 | sampradānam adhikaraṇam iti .~(2.3.50). P I.463.9 -
6018 2 3 | sampradānam adhikaraṇam iti .~(2.3.50). P I.463.9 -
6019 2 3 | ṣaṣṭhyā abhihitaḥ saḥ arthaḥ iti kṛtvā puruṣaśabdāt ṣaṣṭhī
6020 2 3 | idam bhavati puruṣasya rājā iti .~(2.3.50). P I.463.9 -
6021 2 3 | bhavati : rājñaḥ puruṣasya iti .~(2.3.50). P I.463.9 -
6022 2 3 | 827 {10/39} pitā smaryate iti .~(2.3.52) P I.465.2 - 17
6023 2 3 | 15/39} māṭṛṛṇām smṛtam iti .~(2.3.52) P I.465.2 - 17
6024 2 3 | smṛtaśabdena bhihitam karma iti kṛtvā ṣaṣṭhī na prāpnoti .~(
6025 2 3 | II.826 - 827 {33/39} śeṣe iti vartate .~(2.3.52) P I.465.
6026 2 3 | 39} smarāmi aham pitaram iti .~(2.3.54) P I.465.19 -
6027 2 3 | 828 {1/8} ajvarisantāpyoḥ iti vaktavyam .~(2.3.54) P I.
6028 2 3 | kimartham bhāvavacanānām iti ucyate yāvatā rujārthāḥ
6029 2 3 | 8/8} nadī kūlāni rujati iti .~(2.3.60) P I.466.2 - 3
6030 2 3 | 3} haviṣaḥ aprasthitasya iti vaktavyam .~(2.3.61) P I.
6031 2 3 | 17 R II.830 {4/12} tasyāḥ iti prāpte .~(2.3.62) P I.466.
6032 2 3 | tataḥ arthe bahulam chandasi iti .~(2.3.65) P I.466.19 -
6033 2 3 | pacati odanam devadattaḥ iti .~(2.3.65) P I.466.19 -
6034 2 3 | tatra ṣaṣthī laprayoge na iti .~(2.3.65) P I.466.19 -
6035 2 3 | kartṛkarmaṇī tatra mā bhūt iti .~(2.3.65) P I.466.19 -
6036 2 3 | karmakartrartham kṛdgrahaṇam kartavyam iti .~(2.3.65) P I.466.19 -
6037 2 3 | 18/68} avyayaprayoge na iti ṣaṣṭhyāḥ pratiṣedham vakṣyati .~(
6038 2 3 | kartṛkarmaṇī tatra mā bhūt iti .~(2.3.65) P I.466.19 -
6039 2 3 | 68} uccaiḥ kaṭānām sraṣṭā iti .~(2.3.65) P I.466.19 -
6040 2 3 | V>tasya karmakartrartham iti cet pratiṣedhe api tadantakarmakartṛtvāt
6041 2 3 | kartṛkarmaṇī tatra mā bhūt iti .~(2.3.65) P I.466.19 -
6042 2 3 | brāhmaṇānām ca prādurbhāvaḥ iti .~(2.3.65) P I.466.19 -
6043 2 3 | 836 {31/68} ubhayaprāptau iti na evam vijñāyate ubhayoḥ
6044 2 3 | ubhayaprāptiḥ ubhayaprāptau iti .~(2.3.65) P I.466.19 -
6045 2 3 | ubhayaprāptiḥ kṛt ubhayaprāptau iti .~(2.3.65) P I.466.19 -
6046 2 3 | kartṛkarmaṇī tatra mā bhūt iti .~(2.3.65) P I.466.19 -
6047 2 3 | 37/68} bhuktapūrvī odanam iti .~(2.3.65) P I.466.19 -
6048 2 3 | 68} ktena abhihitam karma iti kṛtvā .~(2.3.65) P I.466.
6049 2 3 | sāpekṣam asamartham bhavati iti .~(2.3.65) P I.466.19 -
6050 2 3 | 68} ktena abhihitam karma iti kṛtvā iti .~(2.3.65) P I.
6051 2 3 | abhihitam karma iti kṛtvā iti .~(2.3.65) P I.466.19 -
6052 2 3 | karoteḥ kaṭena sāmarthyam iti kṛtvā dvitīyā bhaviṣyati .~(
6053 2 3 | sāpekṣam asamartham bhavati iti .~(2.3.65) P I.466.19 -
6054 2 3 | 831 - 836 {66/68} odanam iti .~(2.3.65) P I.466.19 -
6055 2 3 | yajñadattasya kāṣṭhānām iti .~(2.3.66) P I.468.6 - 12
6056 2 3 | akādiprayoge pratiṣedhaḥ na bhavati iti vaktavyam .~(2.3.66) P I.
6057 2 3 | akākārayoḥ prayoge pratiṣedhaḥ na iti vaktavyam .~(2.3.66) P I.
6058 2 3 | dākṣāyeṇa saṅgrahasya kṛtiḥ iti .~(2.3.67) P I.468.14 -
6059 2 3 | nṛttam , kokilasya vyāhṛtam iti .~(2.3.67) P I.468.14 -
6060 2 3 | II.837 - 838 {4/15} śeṣaḥ iti ucyate .~(2.3.67) P I.468.
6061 2 3 | alomikā eḍakā , anudarā kanyā iti .~(2.3.67) P I.468.14 -
6062 2 3 | 15} vindhyaḥ vardhitakam iti .~(2.3.67) P I.468.14 -
6063 2 3 | grāmasya pārśve grāmasya madhye iti .~(2.3.67) P I.468.14 -
6064 2 3 | 59} salliṭoḥ prayoge na iti vaktavyam .~(2.3.69) P I.
6065 2 3 | ādṛgamahanajanaḥ kikinau liṭ ca iti liḍvat iti vakṣyāmi .~(2.
6066 2 3 | kikinau liṭ ca iti liḍvat iti vakṣyāmi .~(2.3.69) P I.
6067 2 3 | abrahmadattam brahmadattaḥ iti āha .~(2.3.69) P I.469.2 -
6068 2 3 | brahmadattavat ayam bhavati iti .~(2.3.69) P I.469.2 - 470.
6069 2 3 | evam iha api aliṭam liṭ iti āha .~(2.3.69) P I.469.2 -
6070 2 3 | 838 - 840 {24/59} liḍvat iti vijñāsyate .~(2.3.69) P
6071 2 3 | 25/59} ukāraprayoge na iti vaktavyam .~(2.3.69) P I.
6072 2 3 | 59} u uka ūka la ūka loka iti .~(2.3.69) P I.469.2 - 470.
6073 2 3 | bhāṣāyām pratiṣedhaḥ na bhavati iti vaktavyam .~(2.3.69) P I.
6074 2 3 | tosunkasunoḥ pratiṣedhaḥ na bhavati iti vaktavyam .~(2.3.69) P I.
6075 2 3 | 840 {47/59} laprayoge na iti pratiṣedhaḥ na prāpnoti .~(
6076 2 3 | II.838 - 840 {49/59} tṛn iti evam bhaviṣyati .~(2.3.69)
6077 2 3 | II.838 - 840 {51/59} tṛn iti na idam pratyayagrahaṇam .~(
6078 2 3 | 840 {55/59} laṭaḥ śatṛ iti ataḥ prabhṛti ā tṛnaḥ nakārāt .~(
6079 2 3 | vāvacanam </V>. dviṣaḥ śatuḥ vā iti vaktavyam .~(2.3.69) P I.
6080 2 3 | 2/9} akasya bhaviṣyati iti vaktavyam .~(2.3.70) P I.
6081 2 3 | ādhamarṇye ca bhaviṣyati ca iti vaktavyam .~(2.3.70) P I.
6082 2 3 | 842 {2/24} karmaṇi mā bhūt iti .~(2.3.71) P I.470.15 -
6083 2 3 | karma kṛtyaiḥ anabhitam iti .~(2.3.71) P I.470.15 -
6084 2 3 | ākraṣṭavyā grāṃam śākhā iti .~(2.3.71) P I.470.15 -
6085 2 3 | prayoge ṣaṣṭhī na bhavati iti .~(2.3.71) P I.470.15 -
6086 2 3 | 18/24} tataḥ kartari vā iti .~(2.3.71) P I.470.15 -
6087 2 3 | geyaḥ māṇavakaḥ sāmnām iti .~(2.3.71) P I.470.15 -
6088 2 3 | 842 {21/24} ubhayaprāptau iti vartate .~(2.3.71) P I.470.
6089 2 3 | geyaḥ māṇavakaḥ sāmnām iti ca geyāni māṇavakena sāmāni
6090 2 3 | geyāni māṇavakena sāmāni iti ca bhavati .~(2.3.71) P
6091 2 3 | kartari na tadā karmaṇi iti.~~
6092 2 4 | kim idam pratyadhikaraṇam iti .~~(2.4.1) P I.472.2 - 473.
6093 2 4 | saṅkhyāsāmānādhikaraṇyāt ca bahuṣu bahuvacanam iti bahuvacanam prāpnoti .~~(
6094 2 4 | iṣyate ca ekavacanam syāt iti .~~(2.4.1) P I.472.2 - 473.
6095 2 4 | antareṇa yatnam na sidhyati iti dvigoḥ ekavacanavidhānam .~~(
6096 2 4 | 846 {13/58} kim tarhi iti .~~(2.4.1) P I.472.2 - 473.
6097 2 4 | prāpnoti : pañcapūlī iyam iti .~~(2.4.1) P I.472.2 - 473.
6098 2 4 | 18/58} dvigoḥ ekavacanm iti ucyate .~~(2.4.1) P I.472.
6099 2 4 | dvigvarthaḥ ekavat bhavati iti vaktavyam .~~(2.4.1) P I.
6100 2 4 | yaḥ dviguḥ tasya mā bhūt iti .~~(2.4.1) P I.472.2 - 473.
6101 2 4 | pañcakapālau pañcakapālāḥ iti .~~(2.4.1) P I.472.2 - 473.
6102 2 4 | prāṇyaṅgānām prāṇyaṅaiḥ iti vaktavyam .~(2.4.2) P I.
6103 2 4 | 16} senāṅgānām senāṅgaiḥ iti .~(2.4.2) P I.473.12 - 19
6104 2 4 | 7/16} vyatikaraḥ mā bhūt iti .~(2.4.2) P I.473.12 - 19
6105 2 4 | 13/16} tataḥ senāṅgānām iti .~(2.4.2) P I.473.12 - 19
6106 2 4 | R II.847 {5/11} stheṇoḥ iti vaktavyam .~(2.4.3) P I.
6107 2 4 | api tiṣṭhantu kaṭhakālāpāḥ iti atra api prāpnoti .~(2.4.
6108 2 4 | 847 {8/11} adyatanyām ca iti vaktavyam .~(2.4.3) P I.
6109 2 4 | 11 R II.848 {2/9} agrāmāḥ iti atra anagarāṇām iti vaktavyam .~(
6110 2 4 | agrāmāḥ iti atra anagarāṇām iti vaktavyam .~(2.4.7) P I.
6111 2 4 | 4/9} mathurāpāṭaliputram iti .~(2.4.7) P I.474.7 - 11
6112 2 4 | 848 {1/9} kṣudrjantavaḥ iti ucyate .~(2.4.8) P I.474.
6113 2 4 | yūkālikṣam kīṭapipīlikam iti na sidhyati .~(2.4.8) P
6114 2 4 | yat prāpnoti tat mā bhūt iti .~(2.4.9) P I.474.19 - 21
6115 2 4 | virodhinām pūrvavipratiṣiddham iti uktam saḥ pūrvavipratiṣedhaḥ
6116 2 4 | 850 {1/15} aniravasitānām iti ucyate .~(2.4.10) P I.475.
6117 2 4 | śakayavanam śauryakrauñcam iti na sidhyati .~(2.4.10) P
6118 2 4 | ghoṣaḥ nagaram saṃvāhaḥ iti .~(2.4.10) P I.475.2 - 10
6119 2 4 | vasanti tatra caṇḍālamṛtapāḥ iti na sidhyati .~(2.4.10) P
6120 2 4 | takṣāyaskāram rajakatantuvāyam iti na sidhyati .~(2.4.10) P
6121 2 4 | ekavat bhavati bahuprakṛtiḥ iti vaktavyam .~(2.4.12) P I.
6122 2 4 | plakṣanyagrodhau jātiḥ aprāṇinām iti nityaḥ dvandvaikavadbhāvaḥ
6123 2 4 | yeṣām ca virodhaḥ śāśvatikaḥ iti etat bhavati pūrvavipratiṣedhena .~(
6124 2 4 | 29/70} yeṣām ca virodhaḥ iti asya avakāśaḥ śramaṇabrāhmaṇam .~(
6125 2 4 | 70} kākolūkam śvaśṛgālam iti .~(2.4.12) P I.475.17 -
6126 2 4 | 32/70} yeṣām ca virodhaḥ iti etat bhavati pūrvavipratiṣedhena .~(
6127 2 4 | yat prāpnoti tat mā bhūt iti .~(2.4.12) P I.475.17 -
6128 2 4 | 70} aśvavaḍavapūrvāpara iti .~(2.4.12) P I.475.17 -
6129 2 4 | nityaḥ vidhiḥ iha vibhāṣā iti .~(2.4.12) P I.475.17 -
6130 2 4 | dvandvaḥ vibhāṣā ekavat bhavati iti yat ayam tiṣyapunarvasvoḥ
6131 2 4 | bahuvacanasya dvivacanam nityam iti āha .~(2.4.12) P I.475.17 -
6132 2 4 | 855 {64/70} saḥ napuṃsakam iti vakṣyāmi iti .~(2.4.12)
6133 2 4 | napuṃsakam iti vakṣyāmi iti .~(2.4.12) P I.475.17 -
6134 2 4 | vyabhicārārtham vibhāṣā vṛkṣamṛga iti .~(2.4.16) P I.477.7 - 11
6135 2 4 | anuprayujyate ekārthasya ekārthaḥ iti .~(2.4.16) P I.477.7 - 11
6136 2 4 | bahvarthasya bahvarthaḥ iti .~(2.4.19) P I.477.13 -
6137 2 4 | sañjñāyām kanthośīnareṣu iti vakṣyati .~(2.4.19) P I.
6138 2 4 | karmadhārayasya vā mā bhūt iti .~(2.4.19) P I.477.13 -
6139 2 4 | upajñopakramam tadādyācikhyāsāyām iti vakṣyati .~(2.4.19) P I.
6140 2 4 | karmadhārayasya vā mā bhūt iti .~(2.4.19) P I.477.13 -
6141 2 4 | 857 {12/28} chāyā bāhulye iti vakṣyati .~(2.4.19) P I.
6142 2 4 | karmadhārayasya vā mā bhūt iti .~(2.4.19) P I.477.13 -
6143 2 4 | rājāmanuṣyapūrvā aśālā ca iti vakṣyati .~(2.4.19) P I.
6144 2 4 | karmadhārayasya vā mā bhūt iti .~(2.4.19) P I.477.13 -
6145 2 4 | 22/28} vibhāṣā senāsurā iti vakṣyati .~(2.4.19) P I.
6146 2 4 | karmadhārayasya vā mā bhūt iti .~(2.4.19) P I.477.13 -
6147 2 4 | II.856 - 857 {25/28} anañ iti kimartham .~(2.4.19) P I.
6148 2 4 | 857 {27/28} akarmadhārayaḥ iti kimartham .~(2.4.19) P I.
6149 2 4 | liṅgam tat samāsasya syāt iti .~(2.4.26) P I.478.5 - 479
6150 2 4 | antareṇa yatnam na sidhyati iti paravat liṅgam dvandvatatpuruṣayoḥ
6151 2 4 | liṅgam dvandvatatpuruṣayoḥ iti .~(2.4.26) P I.478.5 - 479
6152 2 4 | ekadeśisamāsaḥ ardhapippalī iti .~(2.4.26) P I.478.5 - 479
6153 2 4 | liṅgam dvandvatatpuruṣayoḥ iti cet prāptāpannālampūrvagatisamāseṣu
6154 2 4 | liṅgam dvandvatatpuruṣayoḥ iti cet prāptāpannālampūrvagatisamāseṣu
6155 2 4 | V>samāsāt anyat liṅgam iti cet aśvavaḍavayoḥ ṭāblugvacanam</
6156 2 4 | 68} samāsāt anyat liṅgam iti cet aśvavaḍavayoḥ ṭāpaḥ
6157 2 4 | 68} āśvavaḍavapūrvāpara iti .~(2.4.26) P I.478.5 - 479
6158 2 4 | 68} atha vā upasarjanasya iti hrasvatvam bhaviṣyati .~(
6159 2 4 | 33/68} <V>paravat liṅgam iti śabdaśabdārthau</V> .~(2.
6160 2 4 | 862 {34/68} paravat liṅgam iti śabdaśabdārthau atidiśyete .~(
6161 2 4 | śabdaśabdārthau atidiśyete iti .~(2.4.26) P I.478.5 - 479
6162 2 4 | uktam samāsāt anyat liṅgam iti cet aśvavaḍavayoḥ ṭāblugvacanam
6163 2 4 | aśvavaḍavayoḥ ṭāblugvacanam iti .~(2.4.26) P I.478.5 - 479
6164 2 4 | etat : nipātanāt siddham iti .~(2.4.26) P I.478.5 - 479
6165 2 4 | vijñāyate parasya eva paravat iti .~(2.4.26) P I.478.5 - 479
6166 2 4 | 68} parasya iva paravat iti .~(2.4.26) P I.478.5 - 479
6167 2 4 | 52/68} dvandvaikadeśinoḥ iti vakṣyāmi .~(2.4.26) P I.
6168 2 4 | 68} katham ardhapippalī iti .~(2.4.26) P I.478.5 - 479
6169 2 4 | pippalī ca ardhapippalī iti .~(2.4.26) P I.478.5 - 479
6170 2 4 | grāmārdham mayā labdham iti .~(2.4.26) P I.478.5 - 479
6171 2 4 | 66/68} evam pippalyardham iti bhavitavyam .~(2.4.26) P
6172 2 4 | 68} katham ardhapippalī iti .~(2.4.26) P I.478.5 - 479
6173 2 4 | anuvākādayaḥ puṃsi bhāṣyante iti vaktavyam .~(2.4.29) P I.
6174 2 4 | pathaḥ saṅkhyāvyayādeḥ iti vaktavyam .~(2.4.30) P I.
6175 2 4 | napuṃsakaliṅgaḥ bhavati iti vaktavyam .~(2.4.30) P I.
6176 2 4 | dviguḥ striyām bhāṣyate iti vaktavyam .~(2.4.30) P I.
6177 2 4 | ābantaḥ striyām bhāṣyate iti vaktavyam .~(2.4.30) P I.
6178 2 4 | ca vā ca striyām bhāṣyate iti vaktavyam .~(2.4.30) P I.
6179 2 4 | 864 {1/5} ardharcādayaḥ iti vaktavyam .~(2.4.31) P I.
6180 2 4 | devadattam bhojaya imam ca iti aprasaṅgārtham</V> .~(2.
6181 2 4 | ca yajña dattam bhojaya iti .~(2.4.32.1). P I.480.18 -
6182 2 4 | kathitam idamā yadā anukathyate iti .~(2.4.32.1). P I.480.18 -
6183 2 4 | kathitānukathanamātram draṣṭavyam iti .~(2.4.32.2) P I.481.5 -
6184 2 4 | aśādeśaḥ kriyate na tṛtīyādiṣu iti eva ucyeta .~(2.4.32.2)
6185 2 4 | 867 {12/32} śit sarvasya iti sarvādeśaḥ yathā syāt :
6186 2 4 | atho* ābhyām api adhītam iti .~(2.4.32.2) P I.481.5 -
6187 2 4 | antyasya vidhayaḥ bhavanti iti antyasya prasajyeta .~(2.
6188 2 4 | akāravacane prayojanam na asti iti kṛtvā antareṇa api śakāram
6189 2 4 | 32} maḥ rāji samaḥ kvau iti : makārasya makāravacane
6190 2 4 | makāravacane prayojanam na asti iti kṛtvā anusvārādayaḥ bādhyante .~(
6191 2 4 | II.866 - 867 {29/32} a* a iti .~(2.4.32.2) P I.481.5 -
6192 2 4 | 30/32} anekālśit sarvasya iti sarvādeśaḥ bhaviṣyati .~(
6193 2 4 | 2/13} udāttau mā bhūtām iti .~(2.4.33) P I.482.2 - 8
6194 2 4 | anudāttatvam kriyatām litsvaraḥ iti .~(2.4.33) P I.482.2 - 8
6195 2 4 | pūrvaḥ udāttabhāvī na asti iti kṛtvā yathāprāptaḥ pratyayasvaraḥ
6196 2 4 | goṣpadapram vṛṣṭaḥ devaḥ iti ūlope kṛte pūrvaḥ udāttabhāvī
6197 2 4 | pūrvaḥ udāttabhāvī na asti iti kṛtvā yathāprāptaḥ pratyayasvaraḥ
6198 2 4 | anvādeśe aś anudāttaḥ tṛtīyādau iti .~(2.4.34) P I.482.10 -
6199 2 4 | tratasoḥ tratasau ca anudāttau iti idamaḥ ca iti idamaḥ api
6200 2 4 | anudāttau iti idamaḥ ca iti idamaḥ api prāpnoti .~(2.
6201 2 4 | 869 {15/30} tṛtīyādau iti nivṛttam .~(2.4.34) P I.
6202 2 4 | anvādeśe aś anudāttaḥ tṛtīyādau iti etadaḥ tratasoḥ tratasau
6203 2 4 | 868 - 869 {23/30} <V>enat iti napuṃsakaikavacane</V> .~(
6204 2 4 | II.868 - 869 {24/30} enat iti napuṃsakaikavacanekartavyam .~(
6205 2 4 | enam atho ene atho enān iti ṭyadādyatvena siddham .~(
6206 2 4 | 869 {29/30} enacchritakaḥ iti pāpnoti .~(2.4.34) P I.482.
6207 2 4 | sāmānyāśrayatvāt viśeṣasya anāśrayaḥ iti cet uvarṇākārāntebhyaḥ ṇyadvidhiprasaṅgaḥ</
6208 2 4 | sāmānyāśrayatvāt viśeṣasya anāśrayaḥ iti cet uvarṇākārāntebhyaḥ ṇyat
6209 2 4 | 872 {16/40} lavyam pavyam iti .~(2.4.35). P I.463.2 -
6210 2 4 | pratyayasāmānya ca vāntādeśe halantāt iti ṇyat prāpnoti .~(2.4.35).
6211 2 4 | akāralope kṛte halantāt iti ṇyat prāpnoti .~(2.4.35).
6212 2 4 | jagdhyādīn uktvā sārvadhātuke na iti pratiṣedham vakṣyāmi .~(
6213 2 4 | ārdhadhātukāśrayatvāt sati tasmin vidhānam iti .~(2.4.35). P I.463.2 -
6214 2 4 | sāmānyāśrayatvāt viśeṣasya anāśrayaḥ iti .~(2.4.35). P I.463.2 -
6215 2 4 | sāmānyāśrayatvāt viśeṣasya anāśrayaḥ iti cet uvarṇākārāntebhyaḥ ṇyadvidhiprasaṅgaḥ
6216 2 4 | uvarṇākārāntebhyaḥ ṇyadvidhiprasaṅgaḥ iti .~(2.4.35). P I.463.2 -
6217 2 4 | ajantabhūtapūrvamātrāt api yathā syāt iti .~(2.4.35). P I.463.2 -
6218 2 4 | ca sāmānyena anupapattiḥ iti .~(2.4.35). P I.463.2 -
6219 2 4 | 37/40} ārdhadhātukaviṣaye iti .~(2.4.35). P I.463.2 -
6220 2 4 | atha vā ārdhadhātukāsu iti vakṣyāmi .~(2.4.35). P I.
6221 2 4 | lyabgrahaṇam kimartham na ti kiti iti eva siddham .~(2.4.36) P
6222 2 4 | 15} lyap kriyatām ādeśaḥ iti .~(2.4.36) P I.484.11 -
6223 2 4 | bahiraṅgaḥ lyap bādhate iti .~(2.4.36) P I.484.11 -
6224 2 4 | anādiṣṭārtham bahiraṅgalakṣaṇatvāt iti vakṣyati .~(2.4.36) P I.
6225 2 4 | akasmāt siddham asti kiti iti vidhānāt .~(2.4.36) P I.
6226 2 4 | bahiraṅgaḥ lya</V>P<V> bharati iti kṛtam tat u viddhi</V> .~(
6227 2 4 | siddhe antaraṅgatvāt ti kiti iti lyap ucyate .~(2.4.36) P
6228 2 4 | 24 R II.874 {2/2} prātti iti praghasaḥ .~(2.4.42 - 43)
6229 2 4 | vṛddhitatvapratiṣedhaḥ iḍvidhiḥ ca iti .~(2.4.42 - 43) P I.485.
6230 2 4 | II.874 {2/4} iṇvat ikaḥ iti vaktavyam .~(2.4.45) P I.
6231 2 4 | II.875 {1/2} iṇvat ikaḥ iti eva .~(2.4.46) P I.484.11
6232 2 4 | II.875 {1/2} iṇvat ikaḥ iti eva .~(2.4.47) P I.484.13
6233 2 4 | gāṅkuṭādibhyaḥ añṇit ṅit iti .~(2.4.49) P I.485.15 -
6234 2 4 | gākuṭādibhyaḥ añṇit ṅit iti iyati ucyamāne iṇādeśasya
6235 2 4 | ādeśe itkāryam na bhavati iti .~(2.4.49) P I.485.15 -
6236 2 4 | cakṣiṅaḥ khyāñ </V>. ṅitaḥ iti ātmanepadam na bhavati .~(
6237 2 4 | 37} pacamānaḥ yajamānaḥ iti .~(2.4.49) P I.485.15 -
6238 2 4 | 875 - 877 {13/37} ṭitaḥ iti etvam na bhavati .~(2.4.
6239 2 4 | nandanaḥ kārakaḥ nandanā kārikā iti .~(2.4.49) P I.485.15 -
6240 2 4 | 877 {22/37} tiptibmipām iti vaktavyam .~(2.4.49) P I.
6241 2 4 | 877 {30/37} cakṣiṅaḥ khyāñ iti .~(2.4.49) P I.485.15 -
6242 2 4 | 32/37} laṭaḥ śatṛśānacau iti .~(2.4.49) P I.485.15 -
6243 2 4 | ātmanepadānām etvam bhavati iti .~(2.4.49) P I.485.15 -
6244 2 4 | 877 {35/37} yuvoḥ anākau iti .~(2.4.49) P I.485.15 -
6245 2 4 | tu yuvoḥ ananunāsikatvāt iti .~(2.4.54.1) P I.486.23 -
6246 2 4 | 879 {13/23} sauprakhyaḥ iti yopadhalakṣaṇaḥ vuñvidhiḥ
6247 2 4 | 877 - 879 {17/23} ākhyātaḥ iti niṣṭhānatvam na bhavati .~(
6248 2 4 | 879 {19/23} puṅkhyānam iti ruvidhiḥ na bhavati .~(2.
6249 2 4 | 879 {21/23} paryākhyānam iti ṇatvam na bhavati .~(2.4.
6250 2 4 | 879 {23/23} namaḥ khyātre iti sasthānatvam na bhavati.~(
6251 2 4 | II.879 {6/22} vicakṣaṇaḥ iti .~(2.4.54.2) P I.487.19 -
6252 2 4 | 879 {8/22} bahulam taṇi iti vaktavyam .~(2.4.54.2) P
6253 2 4 | 879 {9/22} kim idam taṇi iti .~(2.4.54.2) P I.487.19 -
6254 2 4 | 4/49} samajanam samajyā iti .~(2.4.56) P I.488.8 -24
6255 2 4 | II.880 - 881 {7/49} api iti eva bhaviṣyati .~(2.4.56)
6256 2 4 | II.880 - 881 {9/49} api iti na idam pratyayagrahaṇam .~(
6257 2 4 | cakṣiṅaḥ khyāñ vā liṭi iti .~(2.4.56) P I.488.8 -24
6258 2 4 | vā vyavasthitavibhāṣā ca iti .~(2.4.56) P I.488.8 -24
6259 2 4 | pravītaḥ rathaḥ , saṃvītiḥ iti .~(2.4.56) P I.488.8 -24
6260 2 4 | samajanam udajanam , samajyā iti .~(2.4.56) P I.488.8 -24
6261 2 4 | siddham bhavati : prājitā iti .~(2.4.56) P I.488.8 -24
6262 2 4 | kaḥ asya rathasya pravetā iti .~(2.4.56) P I.488.8 -24
6263 2 4 | 49} āyuṣman aham prājitā iti .~(2.4.56) P I.488.8 -24
6264 2 4 | 881 {31/49} apaśabdaḥ iti .~(2.4.56) P I.488.8 -24
6265 2 4 | 34/49} iṣyate etat rūpam iti .~(2.4.56) P I.488.8 -24
6266 2 4 | anena durutena bādhyāmahe iti .~(2.4.56) P I.488.8 -24
6267 2 4 | 881 {41/49} duḥsūtena iti vaktavyam .~(2.4.56) P I.
6268 2 4 | tarhi idānīm idam vā yau iti vaktavyam .~(2.4.56) P I.
6269 2 4 | II.880 - 881 {48/49} vā iti ayam ādeśaḥ bhavati ajeḥ
6270 2 4 | 880 - 881 {49/49} vāyuḥ iti .~(2.4.58) P I.489.2 - 9
6271 2 4 | upasaṅkhyānam</V> kartavyam iti .~(2.4.58) P I.489.2 - 9
6272 2 4 | upasaṅkhyānam</V> kartavyam iti .~(2.4.58) P I.489.2 - 9
6273 2 4 | eṣām te ime priyavāṅgāḥ iti .~(2.4.62) P I.490.2 - 492.
6274 2 4 | samāsabahutve pratiṣedhaḥ iti yāvatā tena eva cet kṛtam
6275 2 4 | tena eva cet kṛtam bahutvam iti ucyate na ca atra tena eva
6276 2 4 | kartavyam tena eva cet bahutvam iti samāsabahutve vā pratiṣedhaḥ
6277 2 4 | vā pratiṣedhaḥ vaktavyaḥ iti .~(2.4.62) P I.490.2 - 492.
6278 2 4 | bahuvacane parataḥ yaḥ tadrājaḥ iti evam kṛtvā codyate .~(2.
6279 2 4 | punaḥ idam na bahuvacane iti eva siddham .~(2.4.62) P
6280 2 4 | 893 {14/129} bahuvacane iti ucyate na ca atra bahuvacanam
6281 2 4 | 16/129} na lumatā tasmin iti pratyayalakṣaṇasya pratiṣedhaḥ .~(
6282 2 4 | 17/129} na lumatā āṅgasya iti vakṣyāmi .~(2.4.62) P I.
6283 2 4 | pañcagārgyaḥ daśagārgyaḥ iti .~(2.4.62) P I.490.2 - 492.
6284 2 4 | 23/129} gargavatsavājāḥ iti .~(2.4.62) P I.490.2 - 492.
6285 2 4 | āgatam gargarūpyam gargamayam iti .~(2.4.62) P I.490.2 - 492.
6286 2 4 | 26/129} iha ca atrayaḥ iti udāttanivṛttisvaraḥ prāpnoti .~(
6287 2 4 | pratyayārthabahutve luk ucyate astriyām iti vaktavyam .~(2.4.62) P I.
6288 2 4 | striyaḥ , vāṅgyaḥ striyaḥ iti .~(2.4.62) P I.490.2 - 492.
6289 2 4 | ucyate tena api astriyām iti vaktavyam āmbaṣṭhyāḥ striyaḥ
6290 2 4 | striyaḥ sauvīryāḥ striyaḥ iti evamartham .~(2.4.62) P
6291 2 4 | pūvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam
6292 2 4 | 40/129} gargavatsavājāḥ iti .~(2.4.62) P I.490.2 - 492.
6293 2 4 | 129} kimartham idam na aci iti eva aluk siddhaḥ .~(2.4.
6294 2 4 | II.882 - 893 {45/129} aci iti ucyate .~(2.4.62) P I.490.
6295 2 4 | yaḥ bahuṣu yañ yaḥ bahuṣu iti ucyamānaḥ luk na prāpnoti .~(
6296 2 4 | bahuṣu yañantam yat bahuṣu iti evam bhaviṣyati .~(2.4.62)
6297 2 4 | kāśyapapratikṛtayaḥ kāśyapāḥ iti .~(2.4.62) P I.490.2 - 492.
6298 2 4 | dvandve abahuṣu lugvacanam iti .~(2.4.62) P I.490.2 - 492.
6299 2 4 | 71/129} na lumatā tasmin iti pratyayalakṣaṇasya pratiṣedhaḥ .~(
6300 2 4 | 72/129} na lumatā āṅgasya iti vakṣyāmi .~(2.4.62) P I.
6301 2 4 | pañcagārgyaḥ daśagārgyaḥ iti .~(2.4.62) P I.490.2 - 492.
6302 2 4 | pañcagargaḥ daśagargaḥ iti eva bhavitavyam .~(2.4.62)
6303 2 4 | 129} atra api bahuvacane iti eva siddham katham .~(2.
6304 2 4 | pravṛttau dvyekayoḥ aluk iti .~(2.4.62) P I.490.2 - 492.
6305 2 4 | II.882 - 893 {90/129} aci iti evam aluk siddhaḥ .~(2.4.
6306 2 4 | II.882 - 893 {91/129} aci iti ucyate .~(2.4.62) P I.490.
6307 2 4 | na asti pratyayalakṣaṇam iti .~(2.4.62) P I.490.2 - 492.
6308 2 4 | aviśeṣeṇa alukam uktvā hali na iti vakṣyāmi .~(2.4.62) P I.
6309 2 4 | aviśeṣeṇa alukam uktvā hali na iti ucyate bidānām apatyam bahavaḥ
6310 2 4 | bhṛgvaṅgirasikā kutsakuśikā iti evamartham .~(2.4.62) P
6311 2 4 | aluk bhavati na anyasya iti .~(2.4.62) P I.490.2 - 492.
6312 2 4 | bahuṣu lopaḥ yūni vaktavyaḥ iti .~(2.4.62) P I.490.2 - 492.
6313 2 4 | yaḥ bahuṣu yañ yaḥ bahuṣu iti .~(2.4.62) P I.490.2 - 492.
6314 2 4 | yatbahuṣu yañantam yat bahuṣu iti evam bhaviṣyati .~(2.4.62)
6315 2 4 | kāśyapapratikṛtayaḥ kāśyapāḥ iti .~(2.4.62) P I.490.2 - 492.
6316 2 4 | tena eva cet kṛtam bahutvam iti vā vaktavyam .~(2.4.62)
6317 2 4 | pratyayārthabahutve luk tena astriyām iti vaktavyam .~(2.4.62) P I.
6318 2 4 | ayam adhikaḥ doṣaḥ atraḥ iti udāttanivṛttisvaraḥ prāpnoti .~(
6319 2 4 | pratyayārthabahutve luk iti eṣaḥ pakṣaḥ jyāyān .~(2.
6320 2 4 | 129} gārgī ca bātsyaḥ ca iti .~(2.4.62) P I.490.2 - 492.
6321 2 4 | āśrīyate asti atra astrī iti kṛtvā bhavitavyam lukā .~(
6322 2 4 | āśrīyate asti atra strī iti kṛtvā bhavitavyam pratiṣedhena .~(
6323 2 4 | agārgyakāśyapagālavānām iti .~(2.4.64). P I.493.2 -
6324 2 4 | II.893 {7/13} yañādīnām iti kimartham .~(2.4.64). P
6325 2 4 | II.893 {9/13} ekadvayoḥ iti kimartham .~(2.4.64). P
6326 2 4 | II.893 {11/13} tatpuruṣe iti kimartham. gārgyasya samīpam
6327 2 4 | II.893 {12/13} ṣaṣṭhyāḥ iti kim .~(2.4.64). P I.493.
6328 2 4 | 18} prākṣu bharateṣu ca iti .~(2.4.66) P I.493.10 -
6329 2 4 | 18} prāñcaḥ ye bharatāḥ iti .~(2.4.66) P I.493.10 -
6330 2 4 | hi anyatra bharatā santi iti .~(2.4.66) P I.493.10 -
6331 2 4 | bharatagrahaṇam na bhavati iti .~(2.4.66) P I.493.10 -
6332 2 4 | pitā auddālakāyanaḥ putraḥ iti .~(2.4.67) P I.493.18 -
6333 2 4 | 1/8} kimartham advandve iti ucyate .~(2.4.69) P I.494.
6334 2 4 | 895 {2/8} dvandve mā bhūt iti .~(2.4.69) P I.494.2 - 6
6335 2 4 | bhraṣṭakakapiṣṭhalāḥ bhrāṣṭakikāpiṣthalayaḥ iti .~(2.4.69) P I.494.2 - 6
6336 2 4 | uttaram paṭhati <V>advandve iti dvandvādhikāranivṛttyartham</
6337 2 4 | 894 - 895 {6/8} advandve iti ucyate dvandvādhikāranivṛttyartham .~(
6338 2 4 | 896 {2/21} agastikauṇḍinac iti etau prakṛtyādeśau bhavataḥ
6339 2 4 | etau prakṛtyādeśau bhavataḥ iti vaktavyam .~(2.4.70) P I.
6340 2 4 | 21} āgastīyāḥ kauṇḍinyāḥ iti .~(2.4.70) P I.494.8 - 495.
6341 2 4 | 21} tataḥ agastikuṇḍinac iti etau prakṛtyādeśau bhavataḥ
6342 2 4 | bhavataḥ āgastyakauṇḍinyayoḥ iti .~(2.4.70) P I.494.8 - 495.
6343 2 4 | 21} āgastyakauṇḍinyayoḥ iti .~(2.4.70) P I.494.8 - 495.
6344 2 4 | pratyayasya lukślulupaḥ bhavanti iti pratyayasya eva bhaviṣyati .~(
6345 2 4 | V>ūtaḥ aci</V> .ūtaḥ aci iti vaktavyam .~(2.4.74) P I.
6346 2 4 | sanīsrasaḥ danīdhvasaḥ iti .~(2.4.74) P I.495.4 - 15
6347 2 4 | 896 - 897 {4/11} atha ūtaḥ iti ucyamāne iha kasmāt na bhavati .~(
6348 2 4 | 11} ūkārāntāt yaḥ vihitaḥ iti .~(2.4.74) P I.495.4 - 15
6349 2 4 | sanīsraṃsaḥ danīdhvaṃsaḥ iti eva bhavitavyam .~(2.4.77)
6350 2 4 | gāśabdaḥ pibateḥ yaḥ pāśabdaḥ iti vaktavyam .~(2.4.77) P I.
6351 2 4 | 898 {5/11} apāsīt dhanam iti .~(2.4.77) P I.495.10 -
6352 2 4 | lugvikaraṇasya grahaṇam iti .~(2.4.77) P I.495.10 -
6353 2 4 | alugvikaraṇasya grahaṇam iti .~(2.4.79) P I.495.17 -
6354 2 4 | ātmanepadam yau tathāsau iti vaktavyam .~(2.4.79) P I.
6355 2 4 | vā ekavacane ye tathāsī iti vaktavyam .~(2.4.79) P I.
6356 2 4 | 898 {10/16} asaniṣṭa yūpam iti .~(2.4.79) P I.495.17 -
6357 2 4 | asyas goḥ dvitīyena arthaḥ iti .~(2.4.79) P I.495.17 -
6358 2 4 | kṛñ ca anuprayujyate liṭi iti .~(2.4.81.1) P I.496.9 -
6359 2 4 | 25} vṛddhau kṛtyāyām āmaḥ iti luk prāpnoti .~(2.4.81.1)
6360 2 4 | bhavati : śaśāma tatāma iti .~(2.4.81.1) P I.496.9 -
6361 2 4 | arthavadgrahaṇāt ṇalaḥ apratiṣedhaḥ iti cet amaḥ pratiṣedhaḥ </V>.
6362 2 4 | arthavadgrahaṇāt ṇalaḥ apratiṣedhaḥ iti cet amaḥ pratiṣedhaḥ vaktavyaḥ .~(
6363 2 4 | animittam tadvighātasya iti .~(2.4.81.2) P I.496.24 -
6364 2 4 | 902 {8/39} subantam padam iti padasañjñā bhaviṣyati .~(
6365 2 4 | 11/39} kṛt prātipadikam iti prātipadikasañjñā .~(2.4.
6366 2 4 | 900 - 902 {15/39} avyayāt iti luk bhaviṣyati .~(2.4.81.
6367 2 4 | māntam avyayasañjñam bhavati iti avyayasañjñā bhaviṣyati .~(
6368 2 4 | uttarapadam prakṛtisvaram bhavati iti eṣaḥ svaraḥ bhaviṣyati .~(
6369 2 4 | 902 {26/39} tiṅ atiṅaḥ iti tasya ca anighātaḥ .~(2.
6370 2 4 | subantena saha samasyate iti samāsaḥ prāpnoti .~(2.4.
6371 2 4 | 902 {34/39} asāmarthyāt iti .~(2.4.81.2) P I.496.24 -
6372 2 4 | 39/39} na cakāra hārayām iti .~(2.4.82) P I.498.2 - 12
6373 2 4 | bahuvacanam na ekasmin na dvayoḥ iti .~(2.4.82) P I.498.2 - 12
6374 2 4 | utpadyante avyayebhyaḥ svādayaḥ iti yat ayam avyayāt āpasupaḥ
6375 2 4 | yat ayam avyayāt āpasupaḥ iti sublukam śāsti .~(2.4.83.
6376 2 4 | V>na avyayībhāvāt ataḥ iti yogavyavasānam</V> .~(2.
6377 2 4 | 14} na avyayībhāvāt ataḥ iti yogaḥ vyavaseyaḥ .~(2.4.
6378 2 4 | tataḥ am tu apañcamyāḥ iti .~(2.4.83.1). P I.498.14 -
6379 2 4 | 14/14} am eva apañcamyāḥ iti .~(2.4.83.2) P I.499.1 -
6380 2 4 | 3/14} apādānapañcamyāḥ iti vaktavyam .~(2.4.83.2) P
6381 2 4 | upakumbhāt ā upamaṇikāt iti .~(2.4.84) P I.499.11 -
6382 2 4 | ṛddhinadīsamāsasaṅkhyāvayavebhyaḥ nityam iti vaktavyam .~(2.4.84) P I.
6383 2 4 | 60} <V>ātmanepadānām ca iti vacanāt siddham</V> .~(2.
6384 2 4 | ātmanepadānām ca ḍāraurasaḥ bhavanti iti vaktavyam .~(2.4.85.1) P
6385 2 4 | ḍāraurasaḥ kriyantām ṭeḥ etvam iti .~(2.4.85.1) P I.499.16 -
6386 2 4 | rau ca raḥ ca ḍāraurasaḥ iti .~(2.4.85.1) P I.499.16 -
6387 2 4 | ḍāraurasaḥ ca ḍāraurasaḥ iti .~(2.4.85.1) P I.499.16 -
6388 2 4 | 905 - 907 {53/60} ubhayam iti āha .~(2.4.85.1) P I.499.
6389 2 4 | 911 {5/83} śit sarvasya iti sarvādeśaḥ yathā syāt .~(
6390 2 4 | antyasya vidhayaḥ bhavanti iti antasya prasajyeta .~(2.
6391 2 4 | lasārvadhātukam anudāttam bhavati iti eṣaḥ svaraḥ prāpnoti .~(
6392 2 4 | śitkaraṇam sarvādeśārtham iti .~(2.4.85.2) P I.501.1 -
6393 2 4 | 23/83} kim idam anittvāt iti .~(2.4.85.2) P I.501.1 -
6394 2 4 | saḥ anekālśit sarvasya iti sarvādeśaḥ bhaviṣyati .~(
6395 2 4 | ekadeśavikṛtam ananyavat bhavati iti tiṅgrahaṇena grahaṇam bhaviṣyati
6396 2 4 | ḍāraurasaḥ kriyantām anudāttatvam iti kim atra kartavyam .~(2.
6397 2 4 | anudāttatvam kriyatām ṭilopaḥ iti kim atra kartavyam .~(2.
6398 2 4 | kriyatām udāttanivṛttisvaraḥ iti .~(2.4.85.2) P I.501.1 -
6399 2 4 | anudāttatvam kriyatām lopaḥ iti .~(2.4.85.2) P I.501.1 -
6400 3 1 | ādyudāttatvam aṅgasañjñā iti ete vidhayaḥ prasajyeran .~(
6401 3 1 | 109} kataraḥ yajñadattaḥ iti .~(3.1.1) P II.1.2 - 3.13
6402 3 1 | 109} yaḥ aśve yaḥ pīṭhe iti ukte nimittasya nimittikāryārthatvāt
6403 3 1 | devadattaḥ ayam yajñdatta iti .~(3.1.1) P II.1.2 - 3.13
6404 3 1 | aśvasya pīṭhasya vā devadattaḥ iti sañjñā bhavati .~(3.1.1)
6405 3 1 | 3 - 12 {43/109} kaḥ yāti iti .~(3.1.1) P II.1.2 - 3.13
6406 3 1 | 12 {44/109} saḥ āha rājā iti .~(3.1.1) P II.1.2 - 3.13
6407 3 1 | III.3 - 12 {45/109} rājā iti ukte pradhāne kāryasampratyayāt
6408 3 1 | 56/109} trapujatunoḥ ṣuk iti .~(3.1.1) P II.1.2 - 3.13
6409 3 1 | pratyayaḥ paraḥ bahvati iti ucyate .~(3.1.1) P II.1.
6410 3 1 | 109} iha tāvat hanaḥ te iti .~(3.1.1) P II.1.2 - 3.13
6411 3 1 | III.3 - 12 {78/109} dhātoḥ iti vartate. iha trapujatunoḥ
6412 3 1 | vartate. iha trapujatunoḥ ṣuk iti .~(3.1.1) P II.1.2 - 3.13
6413 3 1 | 12 {79/109} prātipadikāt iti vartate .~(3.1.1) P II.1.
6414 3 1 | ta ca dhātoḥ kyap bhavati iti dhātumātrāt kyap prāpnoti .~(
6415 3 1 | dhātumātrāt kyap bhavati iti yat ayam etistuśasvṛdṛjuṣaḥ
6416 3 1 | etistuśasvṛdṛjuṣaḥ kyap iti parigaṇanam karoti .~(3.
6417 3 1 | III.3 - 12 {87/109} hanteḥ iti .~(3.1.1) P II.1.2 - 3.13
6418 3 1 | 12 {94/109} pratyayaḥ iti mahatī sañjñā kriyate .~(
6419 3 1 | 12 {99/109} pratyāyayiti iti pratyayaḥ .~(3.1.1) P II.
6420 3 1 | 100/109} yadi pratyāyayiti iti pratyayaḥ avikādīnām pratyayasañjñā
6421 3 1 | tarhi pratyāyyate pratyayaḥ iti .~(3.1.1) P II.1.2 - 3.13
6422 3 1 | apūrvopadeśe trāpuṣam jātuṣam iti atra akāraḥ tam artham sampratyāyayati
6423 3 1 | sampratyāyayati na punaḥ ṣakāraḥ iti .~(3.1.1) P II.1.2 - 3.13
6424 3 1 | sampratyāyayatina ṣakāraḥ iti .~(3.1.1) P II.1.2 - 3.13
6425 3 1 | 19 {3/100} pūrvaḥ mā bhūt iti .~(3.1.2) P II.3.15 - 6.
6426 3 1 | supaḥ bahuc purastāt tu iti .~(3.1.2) P II.3.15 - 6.
6427 3 1 | 100} madhye tarhi mā bhūt iti .~(3.1.2) P II.3.15 - 6.
6428 3 1 | avyayasarvanāmnām akac prāk ṭeḥ iti .~(3.1.2) P II.3.15 - 6.
6429 3 1 | vacanam paraḥ eva bhaviṣyati iti nā arthaḥ paravacanena .~(
6430 3 1 | 100} paraḥ eva yathā syāt iti evamartham paravacanam .~(
6431 3 1 | 32/100} trapujatunoḥ ṣuk iti .~(3.1.2) P II.3.15 - 6.
6432 3 1 | pañcamīnirdeśāt siddham iti .~(3.1.2) P II.3.15 - 6.
6433 3 1 | 19 {42/100} kiti ṇiti iti kāryāṇi yathā syuḥ iti .~(
6434 3 1 | ṇiti iti kāryāṇi yathā syuḥ iti .~(3.1.2) P II.3.15 - 6.
6435 3 1 | atyantāparadṛṣṭāḥ parabhūtāḥ lupyante iti yat ayam teṣu kādīn anubandhān
6436 3 1 | etat prayojanam kiti ṇiti iti kāryāṇi yathā syuḥ iti .~(
6437 3 1 | ṇiti iti kāryāṇi yathā syuḥ iti .~(3.1.2) P II.3.15 - 6.
6438 3 1 | 100} aparabhūtānām mā bhūt iti .~(3.1.2) P II.3.15 - 6.
6439 3 1 | III.12 - 19 {53/100} asti iti āha .~(3.1.2) P II.3.15 -
6440 3 1 | yajñdattaḥ babhruḥ maṇḍuḥ lamakaḥ iti .~(3.1.2) P II.3.15 - 6.
6441 3 1 | bābhravyaḥ māṇḍavyaḥ lāmakāyanaḥ iti prayoktavye babhruḥ maṇḍuḥ
6442 3 1 | prayoktavye babhruḥ maṇḍuḥ lamakaḥ iti prayujyate .~(3.1.2) P II.
6443 3 1 | 19 {61/100} kā adya tithī iti .~(3.1.2) P II.3.15 - 6.
6444 3 1 | paragrahaṇe vāvacanena vā paraḥ iti etat abhisambadhyate .~(
6445 3 1 | ca tatra nityatvāt sanaḥ iti .~(3.1.2) P II.3.15 - 6.
6446 3 1 | prayoktavyaḥ aprakṛtiparaḥ na iti .~(3.1.2) P II.3.15 - 6.
6447 3 1 | prayoktavyā apratyayā na iti .~(3.1.2) P II.3.15 - 6.
6448 3 1 | yajñdattaḥ babhruḥ maṇḍuḥ lamakaḥ iti .~(3.1.2) P II.3.15 - 6.
6449 3 1 | 19 {87/100} kā adya tithī iti .~(3.1.2) P II.3.15 - 6.
6450 3 1 | pratyayaparā eva ca prakṛtiḥ iti .~(3.1.2) P II.3.15 - 6.
6451 3 1 | 100} paraḥ eva yathā syāt iti evamartham paragrahaṇam .~(
6452 3 1 | 3/15} antodāttaḥ mā bhūt iti .~(3.1.3.1) P II.6.4 - 14
6453 3 1 | āha ca citaḥ antaḥ udāttaḥ iti .~(3.1.3.1) P II.6.4 - 14
6454 3 1 | madhyodāttaḥ tarhi mā bhūt iti .~(3.1.3.1) P II.6.4 - 14
6455 3 1 | karoti āha ca upottamam riti iti .~(3.1.3.1) P II.6.4 - 14
6456 3 1 | anudāttaḥ tarhi mā bhūt iti .~(3.1.3.1) P II.6.4 - 14
6457 3 1 | āha ca anudāttau suppitau iti .~(3.1.3.1) P II.6.4 - 14
6458 3 1 | svaritaḥ tarhi mā bhūt iti .~(3.1.3.1) P II.6.4 - 14
6459 3 1 | anubandham āha ca tit svaritam iti .~(3.1.3.1) P II.6.4 - 14
6460 3 1 | ādyudāttaḥ eva bhaviṣyati iti na arthaḥ ādyudāttavacanena .~(
6461 3 1 | ādyudāttaḥ eva yathā syāt iti evam artham idam ucyate .~(
6462 3 1 | lasārvadhātukam anudāttam suppitau ca iti .~(3.1.3.2). P II.6.15 -
6463 3 1 | tadādeḥ grahaṇam bhavati iti tadādeḥ ādyudāttatvam prasajyeta
6464 3 1 | yat ayam ñniti ādiḥ nityam iti prakṛteḥ ādyudāttatvam śāsti
6465 3 1 | tadādeḥ ādyudāttatvam bhavati iti .~(3.1.3.2). P II.6.15 -
6466 3 1 | antaḥ prātipadikasya antaḥ iti prakṛteḥ antodāttatvam śāsti
6467 3 1 | tadantasya anudāttatvam bhavati iti .~(3.1.3.2). P II.6.15 -
6468 3 1 | āgamāḥ anudāttāḥ yathā syuḥ iti .~(3.1.3.2). P II.6.15 -
6469 3 1 | āgamāḥ anudāttāḥ bhavanti iti vakṣyāmi .~(3.1.3.2). P
6470 3 1 | iṭ kriyatām ādyudāttatvam iti .~(3.1.3.2). P II.6.15 -
6471 3 1 | 21 - 27 {38/113} kṛte api iṭi prāpnoti akṛte api prāpnoti .~(
6472 3 1 | 27 {45/113} anyasya kṛte iṭi prāpnoti anyasya akṛte .~(
6473 3 1 | pratyayasvaravidhau tadādividhiḥ bhavati iti .~(3.1.3.2). P II.6.15 -
6474 3 1 | āgamāḥ anudāttāḥ bhavanti iti .~(3.1.3.2). P II.6.15 -
6475 3 1 | āgamāḥ anudāttāḥ bhavanti iti yat ayam yāsuṭ parasamaipadeṣu
6476 3 1 | parasamaipadeṣu udāttaḥ ṅit ca iti āha .~(3.1.3.2). P II.6.
6477 3 1 | pidartham udāttavacanam ca iti .~(3.1.3.2). P II.6.15 -
6478 3 1 | bhavati apit ca liṅ bhavati iti .~(3.1.3.2). P II.6.15 -
6479 3 1 | āgamāḥ anudāttāḥ bhavanti iti .~(3.1.3.2). P II.6.15 -
6480 3 1 | āgamāḥ avidyamānavat bhavanti iti vakṣyāmi .~(3.1.3.2). P
6481 3 1 | āgamāḥ avidyamānavat bhavanti iti ucyate lavitā avādeśaḥ na
6482 3 1 | 27 {71/113} svaravidhau iti vakṣyāmi .~(3.1.3.2). P
6483 3 1 | udāttāt anudāttasya svaritaḥ iti svaritaḥ na prāpnoti .~(
6484 3 1 | 73/113} ṣāṣṭhike svare iti vakṣyāmi .~(3.1.3.2). P
6485 3 1 | 113} pratyayasvaravidhau iti vakṣyāmi .~(3.1.3.2). P
6486 3 1 | vaktavyam avidyamānavat bhavanti iti .~(3.1.3.2). P II.6.15 -
6487 3 1 | āgamāḥ avidyamānavat bhavanti iti yat ayam yāsuṭ parasamaipadeṣu
6488 3 1 | parasamaipadeṣu udāttaḥ ṅit ca iti āha .~(3.1.3.2). P II.6.
6489 3 1 | pidartham udāttavacanam ca iti .~(3.1.3.2). P II.6.15 -
6490 3 1 | bhavati apit ca liṅ bhavati iti .~(3.1.3.2). P II.6.15 -
6491 3 1 | āgamāḥ avidyamānavat bhavanti iti .~(3.1.3.2). P II.6.15 -
6492 3 1 | 113} autsī kaṃsikī ātreyī iti .~(3.1.3.2). P II.6.15 -
6493 3 1 | 110/113} idam tarhi ātreyī iti .~(3.1.3.2). P II.6.15 -
6494 3 1 | pratyayādyudāttatvāt dhātoḥ antaḥ iti etat bhavati vipratiṣedhena .~(
6495 3 1 | 30 {5/58} dhātoḥ antaḥ iti asya avakāśaḥ yatra anudāttaḥ
6496 3 1 | 30 {9/58} dhātoḥ antaḥ iti etat bhavati vipratiṣedhena. <
6497 3 1 | svaritatvam kriyatām ekādeśaḥ iti .~(3.1.3.3) P II.9.15 -
6498 3 1 | padagrahaṇam parimāṇārtham iti .~(3.1.3.3) P II.9.15 -
6499 3 1 | 31 {6/17} pūrvavat sanaḥ iti evam bhaviṣyati .~(3.1.5)
6500 3 1 | 31 {7/17} pūrvavat sanaḥ iti ucyate .~(3.1.5) P II.10.
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976 |