1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976
Part, -
6501 3 1 | jugupsayati mīmāṃsayati iti atra api prāpnoti .~(3.1.
6502 3 1 | apavādāḥ utsargān na bādhante iti evam dīrghatvam ucyamānam
6503 3 1 | mānbadhadānśanbhyaḥ ī ca abhyāsasya iti vakṣyāmi .~(3.1.6). P II.
6504 3 1 | 31 - 32 {16/27} ī ca acaḥ iti vakṣyāmi .~(3.1.6). P II.
6505 3 1 | dīrghaḥ ca itaḥ abhyāsasya iti vakṣyāmi .~(3.1.6). P II.
6506 3 1 | avarṇasya dīrghaprasaṅgaḥ iti .~(3.1.6). P II.11.11 -
6507 3 1 | apavādasya utsargābādhakatvāt iti .~(3.1.6). P II.11.11 -
6508 3 1 | vijñāyate dīrghaḥ ca abhyāsasya iti .~(3.1.6). P II.11.11 -
6509 3 1 | 27} dīrghaḥ ca ābhyāsasya iti .~(3.1.6). P II.11.11 -
6510 3 1 | 27} kim idam ābhyāsasya iti .~(3.1.6). P II.11.11 -
6511 3 1 | abhyāsavikāraḥ ābhyāsaḥ tasya iti .~(3.1.7.1). P II.12- 14.
6512 3 1 | III.33 - 39 {1/90} dhātoḥ iti kimartham .~(3.1.7.1). P
6513 3 1 | samānakartṛkāt icchāyām vā sambhavati iti eva dhātoḥ utpattiḥ bhaviṣyati .~(
6514 3 1 | 90} <V>sopasargam karma iti cet karmaviśeṣakatvāt upasargasya
6515 3 1 | 10/90} sopasargam karma iti cet karmaviśeṣakaḥ upasargaḥ .~(
6516 3 1 | vijñeyam anupasargam karma iti .~(3.1.7.1). P II.12- 14.
6517 3 1 | manyate sopasargam karma iti kriyamāṇe api tasya dhātugrahaṇe
6518 3 1 | yat ucyate anabhidhānāt iti .~(3.1.7.1). P II.12- 14.
6519 3 1 | aprasaṅgaḥ kyajādīnām apavādatvāt iti .~(3.1.7.1). P II.12- 14.
6520 3 1 | rājñaḥ putram icchati iti .~(3.1.7.1). P II.12- 14.
6521 3 1 | 39 {35/90} samānakartṛkāt iti ucyate .~(3.1.7.1). P II.
6522 3 1 | icchati śayanam icchati iti .~(3.1.7.1). P II.12- 14.
6523 3 1 | tām kriyām kartum icchati iti na asau iha gamyate āsanam
6524 3 1 | icchati śayanam icchati iti .~(3.1.7.1). P II.12- 14.
6525 3 1 | anyasya api āsanam icchati iti eṣaḥ api arthaḥ gamyate .~(
6526 3 1 | tasmin tena bhavitavyam iti kriyamāṇe api tasya dhātugrahaṇe
6527 3 1 | devadattaḥ yajñadattena iti .~(3.1.7.1). P II.12- 14.
6528 3 1 | aṅgaparimāṇam jñāsyāmi iti .~(3.1.7.1). P II.12- 14.
6529 3 1 | ārdhadhātukasañjñaḥ bhavati iti sanaḥ ārdhadhātukasañjñā
6530 3 1 | dhātugrahaṇānarthakyam sopasargam karma iti cet karmaviśeṣakatvāt upasargasya
6531 3 1 | sanaḥ avidhānam akarmatvāt iti svapakṣaḥ anena varṇitaḥ .~(
6532 3 1 | draṣṭavyam kim nyāyyam karma iti .~(3.1.7.1). P II.12- 14.
6533 3 1 | sanaḥ avidhānam akarmatvāt iti .~(3.1.7.1). P II.12- 14.
6534 3 1 | 33 - 39 {67/90} karmaṇaḥ iti na eṣā dhātusamānādhikaraṇā
6535 3 1 | 68/90} karmaṇaḥ dhātoḥ iti .~(3.1.7.1). P II.12- 14.
6536 3 1 | 90} cikīrṣati jihīrṣati iti .~(3.1.7.1). P II.12- 14.
6537 3 1 | karmaṇaḥ yat subantam avayayaḥ iti .~(3.1.7.1). P II.12- 14.
6538 3 1 | sāpekṣam asamartham bhavati iti .~(3.1.7.1). P II.12- 14.
6539 3 1 | III.39 - 42 {6/48} kuryām iti icchati cikīrṣati .~(3.1.
6540 3 1 | 10/48} kūlam pipatiṣati iti .~(3.1.7.2). P II.14.8 -
6541 3 1 | cetanāvataḥ etat bhavati icchā iti .~(3.1.7.2). P II.14.8 -
6542 3 1 | 39 - 42 {16/48} āśaṅkāyām iti eva .~(3.1.7.2). P II.14.
6543 3 1 | 28/48} kaṭam kariṣyāmi iti .~(3.1.7.2). P II.14.8 -
6544 3 1 | 46/48} āskanda kapilaka iti ukte tṛṇam āskandati .~(
6545 3 1 | ayam arthe san vidhīyate iti .~(3.1.7.3). P II.15. 5 -
6546 3 1 | tarhi yasya striyām icchā iti etat rūpam nipātyate .~(
6547 3 1 | iha grāmam gantum icchati iti kasya kim karma .~(3.1.7.
6548 3 1 | icchati grāmāya gantum icchati iti gatyarthakarmaṇi dvitīyācaturthyau
6549 3 1 | api iṣyate grāmaḥ gantum iti parasādhane utpadyamānena
6550 3 1 | icchati jihīrṣitum icchati iti .~(3.1.7.3). P II.15. 5 -
6551 3 1 | artham sampratyāyayiṣyāmi iti śabdaḥ prayujyate .~(3.1.
6552 3 1 | eṣitum icchati eṣiṣiṣati iti .~(3.1.7.3). P II.15. 5 -
6553 3 1 | icchati jihīrṣitum icchati iti tena eva hetunā vṛttiḥ api
6554 3 1 | ca api bruvatā iṣisanaḥ iti vaktavyam .~(3.1.7.3). P
6555 3 1 | jugupsiṣate mīmāṃsiṣate iti .~(3.1.7.3). P II.15. 5 -
6556 3 1 | citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt .~(
6557 3 1 | 10/84} asya cvau kyaci ca iti .~(3.1.8.1) P II.16.2 -
6558 3 1 | III.45 - 48 {11/84} kye ca iti ucyamāne api kākaḥ śyenāyate
6559 3 1 | atadanubandhakasya grahaṇam na iti evam etasya na bhaviṣyati .~(
6560 3 1 | 45 - 48 {16/84} naḥ kye iti .~(3.1.8.1) P II.16.2 -
6561 3 1 | 84} parecchāyām mā bhūt iti .~(3.1.8.1) P II.16.2 -
6562 3 1 | 84} rājñaḥ putram icchati iti .~(3.1.8.1) P II.16.2 -
6563 3 1 | 45 - 48 {23/84} ātmanaḥ iti iyam kartari ṣaṣṭhī .~(3.
6564 3 1 | III.45 - 48 {24/84} icchā iti akāraḥ bhāve .~(3.1.8.1)
6565 3 1 | 84} ātmanaḥ yat subantam iti .~(3.1.8.1) P II.16.2 -
6566 3 1 | rājñaḥ putram icchati iti .~(3.1.8.1) P II.16.2 -
6567 3 1 | sāpekṣam asamartham bhavati iti .~(3.1.8.1) P II.16.2 -
6568 3 1 | 48 {46/84} agham icchati iti .~(3.1.8.1) P II.16.2 -
6569 3 1 | aghaśabdāt parecchāyām kyac iti yat ayam aśvāghasyāt iti
6570 3 1 | iti yat ayam aśvāghasyāt iti kyaci pratkṛte ītvabādhanārtham
6571 3 1 | 84} prātipadikāt mā bhūt iti .~(3.1.8.1) P II.16.2 -
6572 3 1 | 59/84} ārabhyate naḥ kye iti .~(3.1.8.1) P II.16.2 -
6573 3 1 | 48 {64/84} dhātoḥ mā bhūt iti .~(3.1.8.1) P II.16.2 -
6574 3 1 | 48 {73/84} samānakartṛkāt iti ucyate .~(3.1.8.1) P II.
6575 3 1 | 77/84} vākyāt māt bhūt iti .~(3.1.8.1) P II.16.2 -
6576 3 1 | mahāntam putram icchati iti .~(3.1.8.1) P II.16.2 -
6577 3 1 | vā bhavati mahāputrīyati iti .~(3.1.8.1) P II.16.2 -
6578 3 1 | mahāputram icchati mahāputrīyati iti .~(3.1.8.1) P II.16.2 -
6579 3 1 | mahāntam putram icchati iti tadā na bhavitavyam tadā
6580 3 1 | 48 {84/84} tadā mā bhūt iti .~(3.1.8.2) P II.17.12 -
6581 3 1 | tadādeḥ grahaṇam bhavati iti .~(3.1.8.2) P II.17.12 -
6582 3 1 | 63} mahat kaṣṭam śritaḥ iti .~(3.1.8.2) P II.17.12 -
6583 3 1 | 15 R III.48 - 50 {17/63} iti .~(3.1.8.2) P II.17.12 -
6584 3 1 | ṛddhasya rājñaḥ puruṣaḥ iti ṣaṣṭhyantena subantena sāmarthye
6585 3 1 | ṛddhasya upagoḥ apatyam iti ca .~(3.1.8.2) P II.17.12 -
6586 3 1 | 29/63} samānādhikaraṇānām iti ucyate .~(3.1.8.2) P II.
6587 3 1 | 63} rājñaḥ putram icchati iti .~(3.1.8.2) P II.17.12 -
6588 3 1 | mahāntam putram icchati iti .~(3.1.8.2) P II.17.12 -
6589 3 1 | vaktum na putraḥ iṣikarma iti .~(3.1.8.2) P II.17.12 -
6590 3 1 | viśeṣaṇam na prayujyate iti vaktavyam .~(3.1.8.2) P
6591 3 1 | viśeṣaṇam na prayujyate iti ucyate muṇḍayati māṇavakam
6592 3 1 | ucyate muṇḍayati māṇavakam iti atra vṛttiḥ na prāpnoti .~(
6593 3 1 | 50 {53/63} amuṇḍādīnām iti vaktavyam .~(3.1.8.2) P
6594 3 1 | na prayujyate amuṇḍādīnām iti .~(3.1.8.2) P II.17.12 -
6595 3 1 | mahāntam putram icchati iti .~(3.1.8.2) P II.17.12 -
6596 3 1 | mahāntam putram icchati iti na asau jātu cit pratyayāntena
6597 3 1 | gamyate mahāntam putrīyati iti .~(3.1.8.2) P II.17.12 -
6598 3 1 | hetoḥ brūmaḥ agamakatvāt iti .~(3.1.8.2) P II.17.12 -
6599 3 1 | na brūmaḥ apaśabdaḥ syāt iti .~(3.1.8.2) P II.17.12 -
6600 3 1 | yathā muṇḍayati māṇavakam iti .~(3.1.8.3) P II.18.16 -
6601 3 1 | ācarati putrīyati māṇavakam iti .~(3.1.8.3) P II.18.16 -
6602 3 1 | 72} api kākaḥ śyenāyate iti atra dvau kartārau upamānakartā
6603 3 1 | 72} muṇḍayati māṇavakam iti .~(3.1.8.3) P II.18.16 -
6604 3 1 | sāpekṣam asamartham bhavati iti .~(3.1.8.3) P II.18.16 -
6605 3 1 | karoti muṇḍam ca enam karoti iti .~(3.1.8.3) P II.18.16 -
6606 3 1 | māṇavakam muṇḍam icchati iti .~(3.1.8.3) P II.18.16 -
6607 3 1 | 32/72} na ubhau iṣiyuktau iti .~(3.1.8.3) P II.18.16 -
6608 3 1 | prāpnoti muṇḍayati māṇavakam iti .~(3.1.8.3) P II.18.16 -
6609 3 1 | 50 - 55 {53/72} māṇavakam iti .~(3.1.8.3) P II.18.16 -
6610 3 1 | atra vyāpāraḥ anugantavyaḥ iti .~(3.1.8.3) P II.18.16 -
6611 3 1 | 72} muṇḍayati māṇavakam iti .~(3.1.8.3) P II.18.16 -
6612 3 1 | 55 {61/72} iṣyate putraḥ iti .~(3.1.8.3) P II.18.16 -
6613 3 1 | 72} svaśabdena uktatvāt iti .~(3.1.8.3) P II.18.16 -
6614 3 1 | apare āhuḥ : bhavitavyam iti .~(3.1.8.3) P II.18.16 -
6615 3 1 | eva śabdena nirdeṣṭavyaḥ iti .~(3.1.8.3) P II.18.16 -
6616 3 1 | ihabhavantaḥ tu āhuḥ na bhavitavyam iti .~(3.1.8.3) P II.18.16 -
6617 3 1 | iṣṭaḥ putraḥ iṣyate putraḥ iti na asau jātu cit pratyayāntena
6618 3 1 | V>gosamānākṣaranāntāt iti eke</V> .~(3.1.8.4) P II.
6619 3 1 | citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt .~(
6620 3 1 | III.56 - 57 {20/38} kiti iti guṇapratiṣedhaḥ yathā syāt .~(
6621 3 1 | III.56 - 57 {27/38} kiti iti samprasāraṇam yathā syāt ..
6622 3 1 | 29/38} yajādīnām yaḥ kit iti .~(3.1.9) P II.19.25 - 20.
6623 3 1 | yajādibhyaḥ yaḥ vihitaḥ iti .~(3.1.9) P II.19.25 - 20.
6624 3 1 | ātmanaḥ kyac ckāmyat ca iti .~(3.1.9) P II.19.25 - 20.
6625 3 1 | 57 {2/3} adhikaraṇāt ca iti vaktavyam .~(3.1.10) P II.
6626 3 1 | kuṭyām kuṭīyati prāsāde iti atra api yathā syāt .~(3.
6627 3 1 | yatra ca sakāram paśyasi iti .~(3.1.11.1). P II.20.21 -
6628 3 1 | cara devadattam ca ānaya iti .~(3.1.11.1). P II.20.21 -
6629 3 1 | III.58 {15/25} salopaḥ vā iti vaktavyam .~(3.1.11.1).
6630 3 1 | III.58 {22/25} payasyate iti eva bhavitavyam iti .~(3.
6631 3 1 | payasyate iti eva bhavitavyam iti .~(3.1.11.1). P II.20.21 -
6632 3 1 | ojāyamānam yaḥ ahim jaghana iti .~(3.1.11.1). P II.20.21 -
6633 3 1 | 59 {16/29} a pratyayāt iti akāraḥ yathā syāt .~(3.1.
6634 3 1 | 59 {18/29} guroḥ ca halaḥ iti evam bhaviṣyati .~(3.1.11.
6635 3 1 | kāspratyayāt ām amantre iti ām yathā syāt .~(3.1.11.
6636 3 1 | vaktavyaḥ aśvati gardabhati iti evamartham .~(3.1.11.2)
6637 3 1 | ātmanepadārtham anubandhān āsaṅkṣyāmi iti .~(3.1.11.2) P II.21.8 -
6638 3 1 | yatra ca halam paśyasi iti .~(3.1.12.2) P II.21.23 -
6639 3 1 | kva divā bhṛśāḥ bhavanti iti .~(3.1.12.2) P II.21.23 -
6640 3 1 | 30} lohitādiḍājbhyaḥ kyaṣ iti .~(3.1.12.2) P II.21.23 -
6641 3 1 | kva divā bhṛśāḥ bhavanti iti .~(3.1.12.2) P II.21.23 -
6642 3 1 | 26/30} abrāhmaṇam ānaya iti ukte brāhmaṇasadṛśaḥ ānīyate .~(
6643 3 1 | 28/30} evam iha api acveḥ iti cvipratiṣedhāt anyasmin
6644 3 1 | subhavatau udbhavatau durbhavatau iti .~(3.1.12.3) P II.22.18 -
6645 3 1 | unmanasśabdāt durmanasśabdāt iti .~(3.1.12.3) P II.22.18 -
6646 3 1 | upasargaḥ pratyayārthaviśeṣaṇam iti cet svare doṣaḥ</V> .~(3.
6647 3 1 | upasargaḥ pratyayārthaviśeṣaṇam iti cet svare doṣaḥ bhavati .~(
6648 3 1 | 64 {16/49} tiṅ atiṅaḥ iti nighātaḥ prasajyate .~(3.
6649 3 1 | 64 {18/49} <V>sopasargāt iti cet aṭi doṣaḥ </V>. sopasargāt
6650 3 1 | aṭi doṣaḥ </V>. sopasargāt iti cet aṭi doṣaḥ bhavati .~(
6651 3 1 | 64 {19/49} svamanayata iti .~(3.1.12.3) P II.22.18 -
6652 3 1 | ucyate : aṭi doṣaḥ bhavati iti .~(3.1.12.3) P II.22.18 -
6653 3 1 | 21/49} aḍlyavdvirvacaneṣu iti vaktavyam .~(3.1.12.3) P
6654 3 1 | vaktavyā asaṅgrāmayata śūraḥ iti evamartham .~(3.1.12.3)
6655 3 1 | sopasargāt na anyasmāt sopasargāt iti .~(3.1.12.3) P II.22.18 -
6656 3 1 | 64 {32/49} svaravidhau iti vakṣyāmi .~(3.1.12.3) P
6657 3 1 | upasargaḥ pratyayārthaviśeṣaṇam iti cet svare doṣaḥ iti .~(3.
6658 3 1 | pratyayārthaviśeṣaṇam iti cet svare doṣaḥ iti .~(3.1.12.3) P II.22.18 -
6659 3 1 | 49} uktārthānām aprayogaḥ iti .~(3.1.12.3) P II.22.18 -
6660 3 1 | 49} api kākaḥ śyenāyate iti kyaṅā uktatvāt ācārārthasya
6661 3 1 | 64 {44/49} tatra manāyate iti ukte sandehaḥ syāt abhibhavatau
6662 3 1 | abhibhavatau subhavatau durbhavatau iti .~(3.1.12.3) P II.22.18 -
6663 3 1 | vyasane pucchāt paryasane iti .~(3.1.13.1) P II.23.22 -
6664 3 1 | III.64 - 66 {2/51} kṅiti iti guṇapratiṣedhaḥ yathā syāt .~(
6665 3 1 | 64 - 66 {10/51} naḥ kye iti .~(3.1.13.1) P II.23.22 -
6666 3 1 | yasya halaḥ kyasya vibhāṣā iti .~(3.1.13.1) P II.23.22 -
6667 3 1 | taddhite anāti kyacvyoḥ ca iti .~(3.1.13.1) P II.23.22 -
6668 3 1 | 66 {19/51} kyāt chandasi iti .~(3.1.13.1) P II.23.22 -
6669 3 1 | 66 {20/51} yāt chandasi iti etāvat vaktavyam caraṇyūḥ
6670 3 1 | caraṇyūḥ turaṇyuḥ bhuraṇyuḥ iti evamartham .~(3.1.13.1)
6671 3 1 | 22/51} yat tat akṛtyakāre iti dīrghatvam tatra kṅidgrahaṇam
6672 3 1 | 66 {27/51} uruyā dhṛṣṇuyā iti .~(3.1.13.1) P II.23.22 -
6673 3 1 | kṅidgrahaṇam anuvartate ;itryam iti pituḥ rīṅbhāvaḥ na prāpnoti .~(
6674 3 1 | dṛṣṭānuvidhiḥ ca chandasi bhavati iti .~(3.1.13.1) P II.23.22 -
6675 3 1 | na bhavati uruyā dhṛṣṇuyā iti .~(3.1.13.1) P II.23.22 -
6676 3 1 | patnayaḥ garbhiṇayaḥ yuvatayaḥ iti .~(3.1.13.1) P II.23.22 -
6677 3 1 | 64 - 66 {43/51} vā kyaṣaḥ iti .~(3.1.13.1) P II.23.22 -
6678 3 1 | III.64 - 66 {44/51} vā yāt iti hi ucyamāne ataḥ api prasajyeta .~(
6679 3 1 | 66 {46/51} parasmaipadam iti ucyate .~(3.1.13.1) P II.
6680 3 1 | 66 {50/51} kyāt chandasi iti .~(3.1.13.1) P II.23.22 -
6681 3 1 | 66 {51/51} yāt chandasi iti evam vaktavyam caraṇyūḥ
6682 3 1 | caraṇyūḥ turaṇyuḥ bhuraṇyuḥ iti evamartham .~(3.1.13.2)
6683 3 1 | 25 R III.66 {8/8} ṅitaḥ iti ātmanepadam yathā syāt iti .~(
6684 3 1 | iti ātmanepadam yathā syāt iti .~(3.1.14) P II.215.2 -
6685 3 1 | III.67 - 68 {1/26} kaṣṭāya iti kim nipātyate .~(3.1.14)
6686 3 1 | atyalpam idam ucyate : kaṣṭāya iti .~(3.1.14) P II.215.2 -
6687 3 1 | sattrakakṣakaṣṭagahanebhyaḥ kaṇvacikīrṣāyām iti vaktavyam .~(3.1.14) P II.
6688 3 1 | 68 {16/26} sattrādibhyaḥ iti kimartham .~(3.1.14) P II.
6689 3 1 | 18/26} caturthyantebhyaḥ iti kimartham .~(3.1.14) P II.
6690 3 1 | kaṣṭārthe yat prātipadikam iti .~(3.1.15) P II.25.13 -
6691 3 1 | R III.68 {1/16} romanthe iti ucyate .~(3.1.15) P II.25.
6692 3 1 | avagīrṇasya vā manthaḥ romanthaḥ iti .~(3.1.15) P II.25.13 -
6693 3 1 | 16} yadi evam hanucalane iti vaktavyam .~(3.1.15) P II.
6694 3 1 | kīṭaḥ romatham vartayati iti .~(3.1.15) P II.25.13 -
6695 3 1 | tapasaḥ parasmaipadam ca iti vaktavyam .~(3.1.15) P II.
6696 3 1 | R III.69 {1/2} phenāt ca iti vaktavyam .~(3.1.16) P II.
6697 3 1 | 24} sudinadurdinābhyām ca iti vaktavyam .~(3.1.17) P II.
6698 3 1 | III.69 {23/24} nīhārāt ca iti vaktavyam .~(3.1.17) P II.
6699 3 1 | 69 {1/12} kartṛvedanāyām iti kimartham .~(3.1.18) P II.
6700 3 1 | 69 {4/12} kartṛvedanāyām iti ucyamāne api atra prāpnoti .~(
6701 3 1 | 14 R III.69 {6/12} kartuḥ iti iyam kartari ṣaṣṭhī .~(3.
6702 3 1 | III.69 {7/12} vedanāyām iti ca anaḥ bhāve .~(3.1.18)
6703 3 1 | kārakavibhaktiḥ balīyasī iti dvitīyā bhaviṣyati .~(3.
6704 3 1 | pucchāt udasane vysasane ca iti .~(3.1.19.2) P II.27.1 -
6705 3 1 | kriyāvacanāḥ kyajādayaḥ iti yat ayam sanādyantāḥ dhātavaḥ
6706 3 1 | ayam sanādyantāḥ dhātavaḥ iti dhātusañjñām śāsti .~(3.
6707 3 1 | etat prayojanam : dhātoḥ iti tavyadādīnām utpattiḥ yathā
6708 3 1 | kriyāvacanāḥ kyajādayaḥ iti tataḥ sanādyantāḥ dhātavaḥ
6709 3 1 | tataḥ sanādyantāḥ dhātavaḥ iti dhātusañjñām śāsti .~(3.
6710 3 1 | parasādhane utpattim vakṣyāmi iti .~(3.1.19.2) P II.27.1 -
6711 3 1 | 70 - 72 {25/43} sādhanam iti sambandhiśabdaḥ ayam .~(
6712 3 1 | vartitatvyam , pitari śuśrūṣitavyam iti .~(3.1.19.2) P II.27.1 -
6713 3 1 | mātari svasmin vā pitari iti , sambandhāt ca etat gamyate
6714 3 1 | yasya mātā yaḥ ca yasya pitā iti .~(3.1.19.2) P II.27.1 -
6715 3 1 | yasya dhātoḥ yat sādhanam iti .~(3.1.19.2) P II.27.1 -
6716 3 1 | katham ime abudhāḥ budhyeran iti .~(3.1.19.2) P II.27.1 -
6717 3 1 | III.70 - 72 {42/43} karaṇe iti vartate .~(3.1.19.2) P II.
6718 3 1 | kriyate sanvadbhāvaḥ mā bhūt iti .~(3.1.21) P II.27.25 -
6719 3 1 | ikāralope kṛte aglopinām na iti pratiṣedhaḥ bhaviṣyati .~(
6720 3 1 | vṛddhiḥ kriyatām aglopaḥ iti .~(3.1.21) P II.27.25 -
6721 3 1 | sati vṛddhiḥ kriyatām lopaḥ iti yadi api paratvāt vṛddhiḥ
6722 3 1 | 75 {1/12} samabhihāraḥ iti kaḥ ayam śabdaḥ .~(3.1.22.
6723 3 1 | puṣpābhihāraḥ phalābhihāraḥ iti .~(3.1.22.1) P II.28.13 -
6724 3 1 | karoti saḥ ucyate pāpacyate iti .~(3.1.22.1) P II.28.13 -
6725 3 1 | punaḥ vā pacati pāpacyate iti .~(3.1.22.2) P II.28.19 -
6726 3 1 | iha mā bhūt prāṭati bhṛśam iti .~(3.1.22.2) P II.28.19 -
6727 3 1 | 7/28} sopasargam karma iti cet karmaviśeṣakatvāt upasargasya
6728 3 1 | sanaḥ avidhānam akarmatvāt iti .~(3.1.22.2) P II.28.19 -
6729 3 1 | sopasargaḥ kriyāsamabhihāraḥ iti cet kriyāsamabhihāraviśeṣakatvāt
6730 3 1 | avidhānam akriyāsamabhihāratvāt iti .~(3.1.22.2) P II.28.19 -
6731 3 1 | asamānakartṛkāt vā anabhidhānam iti .~(3.1.22.2) P II.28.19 -
6732 3 1 | ahalādeḥ hi anabhidhānam iti .~(3.1.22.2) P II.28.19 -
6733 3 1 | atyalpam idam ucyate : ūrṇoteḥ iti .~(3.1.22.3) P II.29.13 -
6734 3 1 | kriyāsamabhihāre yaṅ bhavati iti asya avakāśaḥ dhātuḥ yaḥ
6735 3 1 | saḥ bhavān jāgṛhi jāgṛhi iti eva ayam jāgarti .~(3.1.
6736 3 1 | saḥ bhavān īhasva īhasva iti eva ayam īhate .~(3.1.22.
6737 3 1 | saḥ bhavān lunīhi lunīhi iti eva ayam lunāti .~(3.1.22.
6738 3 1 | bhavān lolūyasva lolūyasva iti eva ayam lolūyate .~(3.1.
6739 3 1 | saḥ bhavān lunīhi lunīhi iti eva ayam lunāti .~(3.1.22.
6740 3 1 | 8} na hi kuṭilam krāmati iti caṅkramyate iti gamyate .~(
6741 3 1 | krāmati iti caṅkramyate iti gamyate .~(3.1.24) P II.
6742 3 1 | 8} bhṛśam samidaḥ dahati iti eva.~(3.1.25) P II.30.17 -
6743 3 1 | III.79 - 80 {1/25} satyāpa iti kim nipātyate .~(3.1.25)
6744 3 1 | arthavedasatyānām apuk ca iti vaktavyam .~(3.1.25) P II.
6745 3 1 | 18/25} ṭilopaḥ prāpnoti iti .~(3.1.25) P II.30.17 -
6746 3 1 | evam api ṭilopaḥ prāpnoti iti .~(3.1.25) P II.30.17 -
6747 3 1 | evam api ṭilopaḥ prāpnoti iti .~(3.1.25) P II.30.17 -
6748 3 1 | hetumati abhidheye ṇic bhavati iti .~(3.1.26.1) P II.31.7 -
6749 3 1 | hetumati yaḥ dhātuḥ vartate iti .~(3.1.26.1) P II.31.7 -
6750 3 1 | bhavitavyam yāvatā hetumati iti ucyate .~(3.1.26.1) P II.
6751 3 1 | prakṛtarthaviśeṣaṇam syāt hetumataḥ iti evam brūyāt .~(3.1.26.1)
6752 3 1 | yat prātipadikam vartate iti .~(3.1.26.1) P II.31.7 -
6753 3 1 | hetumati yaḥ dhātuḥ vartate iti jāyate vicāraṇā .~(3.1.26.
6754 3 1 | 86 {13/70} <V>hetumati iti kārakopādānam pratyayārthaparigrahārtham
6755 3 1 | 80 - 86 {14/70} hetumati iti kārakam upādīyate .~(3.1.
6756 3 1 | yathā tanūkaraṇe takṣaḥ iti tanūkaraṇam upādīyate .~(
6757 3 1 | tanūkaraṇakriyāyām takṣaḥ iti .~(3.1.26.1) P II.31.7 -
6758 3 1 | uktaḥ karoti preṣitaḥ karoti iti ṇic prāpnoti .~(3.1.26.1)
6759 3 1 | devadattaḥ yajñadattena iti ubhayoḥ kartroḥ lena abhidhānam
6760 3 1 | pradhānakartari lādayaḥ bhavanti iti pradhānakartā lena abhidhīyate .~(
6761 3 1 | apradhānam siddha tatra kartari iti eva tṛtīyā .~(3.1.26.1)
6762 3 1 | devadattaḥ yajñadattanea iti avyatiriktaḥ gatyarthaḥ
6763 3 1 | avyatiriktaḥ gatyarthaḥ iti kṛtvā gatyarthānām kartari
6764 3 1 | kṛtvā gatyarthānām kartari iti kartari ktaḥ prāpnoti .~(
6765 3 1 | vyatibhedayante vyaticchedayante iti avyatiriktaḥ hiṃsārthaḥ
6766 3 1 | avyatiriktaḥ hiṃsārthaḥ iti kṛtvā na gatihiṃsārthebhyaḥ
6767 3 1 | kṛtvā na gatihiṃsārthebhyaḥ iti pratiṣedhaḥ prāpnoti .~(
6768 3 1 | devadattaḥ yajñadattena iti prayojye kartari karmasañjñā
6769 3 1 | gamayati grāmāya gamayati iti vyatiriktaḥ gatyarthaḥ iti
6770 3 1 | iti vyatiriktaḥ gatyarthaḥ iti kṛtvā gatyarthakarmaṇi dvitīyācaturthyau
6771 3 1 | edhodakasya upaskārayati iti vyatiriktaḥ karotyarthaḥ
6772 3 1 | vyatiriktaḥ karotyarthaḥ iti kṛtvā kṛñaḥ pratiyatne iti
6773 3 1 | iti kṛtvā kṛñaḥ pratiyatne iti ṣaṣṭhī na prāpnoti .~(3.
6774 3 1 | yajñadattasya kāṣṭhānām iti prayojye kartari ṣaṣṭhī
6775 3 1 | abhiṣāvayati pariṣāvayati iti vyatiriktaḥ sunotyarthaḥ
6776 3 1 | vyatiriktaḥ sunotyarthaḥ iti kṛtvā upasargāt sunotyādīnām
6777 3 1 | kṛtvā upasargāt sunotyādīnām iti ṣatvam na prāpnoti .~(3.
6778 3 1 | devadattaḥ yajñadattena iti prayojye kartari karmasañjñā
6779 3 1 | kartari karmasañjñā prāpnoti iti .~(3.1.26.1) P II.31.7 -
6780 3 1 | gatibuddhipratyavasānārthaśabdakarmākarmakāṇām aṇi iti etat niyamārtham bhaviṣyati .~(
6781 3 1 | karmasañjñaḥ bhavati na anyeṣām iti .~(3.1.26.1) P II.31.7 -
6782 3 1 | gamayati grāmāya gamayati iti vyatiriktaḥ gatyarthaḥ iti
6783 3 1 | iti vyatiriktaḥ gatyarthaḥ iti kṛtvā gatyarthakarmaṇi dvitīyācaturthyau
6784 3 1 | dvitīyācaturthyau na prāpnutaḥ iti .~(3.1.26.1) P II.31.7 -
6785 3 1 | evam preṣyate gaccha grāmam iti .~(3.1.26.1) P II.31.7 -
6786 3 1 | 86 {52/70} grāmāya gaccha iti .~(3.1.26.1) P II.31.7 -
6787 3 1 | edhodakasya upaskārayati iti vyatiriktaḥ karotyarthaḥ
6788 3 1 | vyatiriktaḥ karotyarthaḥ iti kṛtvā kṛñaḥ pratiyatne iti
6789 3 1 | iti kṛtvā kṛñaḥ pratiyatne iti ṣaṣṭhī na prāpnoti iti .~(
6790 3 1 | pratiyatne iti ṣaṣṭhī na prāpnoti iti .~(3.1.26.1) P II.31.7 -
6791 3 1 | upaskuruṣva edhodakasya iti .~(3.1.26.1) P II.31.7 -
6792 3 1 | edhodakasya upaskuruṣva iti .~(3.1.26.1) P II.31.7 -
6793 3 1 | yajñadattasya kāṣṭhānām iti prayojye kartari ṣaṣṭhī
6794 3 1 | kartari ṣaṣṭhī na prāpnoti iti .~(3.1.26.1) P II.31.7 -
6795 3 1 | kartṛbhūtapūrvamātre api ṣaṣṭhī yathā syāt iti .~(3.1.26.1) P II.31.7 -
6796 3 1 | abhiṣāvayati pariṣāvayati iti vyatiriktaḥ sunotyarthaḥ
6797 3 1 | vyatiriktaḥ sunotyarthaḥ iti kṛtvā upasargāt sunotyādīnām
6798 3 1 | kṛtvā upasargāt sunotyādīnām iti ṣatvam na prāpnoti iti .~(
6799 3 1 | sunotyādīnām iti ṣatvam na prāpnoti iti .~(3.1.26.1) P II.31.7 -
6800 3 1 | evam preṣyate sunu abhi iti .~(3.1.26.1) P II.31.7 -
6801 3 1 | 80 - 86 {63/70} abhiṣunu iti .~(3.1.26.1) P II.31.7 -
6802 3 1 | gamyate pacati pācayati iti ca .~(3.1.26.1) P II.31.
6803 3 1 | brūyāt nimittam kāraṇam iti tāvt hetuḥ iti .~(3.1.26.
6804 3 1 | nimittam kāraṇam iti tāvt hetuḥ iti .~(3.1.26.2) P II.33.1 -
6805 3 1 | kāriṣaḥ agniḥ adhyāpayati iti .~(3.1.26.2) P II.33.1 -
6806 3 1 | bhavati preṣaṇam adhyeṣaṇam ca iti .~(3.1.26.2) P II.33.1 -
6807 3 1 | prayojayati yaḥ āha uṣyatām iti .~(3.1.26.2) P II.33.1 -
6808 3 1 | 28} anuyuṅktām mā bhavān iti .~(3.1.26.3) P II.33.9 -
6809 3 1 | 28} imām kriyām kariṣyati iti .~(3.1.26.3) P II.33.9 -
6810 3 1 | 18/28} imām kriyām kuru iti .~(3.1.26.3) P II.33.9 -
6811 3 1 | ca asyāḥ kriyāyāḥ bhava iti .~(3.1.26.3) P II.33.9 -
6812 3 1 | tat yathā āsaya śāyaya iti .~(3.1.26.4) P II.33.21 -
6813 3 1 | pañcabhiḥ halaiḥ kṛṣati iti .~(3.1.26.4) P II.33.21 -
6814 3 1 | pañcabhiḥ halaiḥ karṣayati iti .~(3.1.26.4) P II.33.21 -
6815 3 1 | 19/33} yājakāḥ yājayanti iti .~(3.1.26.4) P II.33.21 -
6816 3 1 | 22/33} yājakāḥ yajanti iti .~(3.1.26.4) P II.33.21 -
6817 3 1 | 90 {31/33} aho yajate iti ucyate yaḥ suṣṭhu tyāgam
6818 3 1 | 92 {1/12} <V>tat karoti iti upasaṅkhyānam sūtrayatyādyartham</
6819 3 1 | 91 - 92 {2/12} tat karoti iti upasaṅkhyānam kartavyam .~(
6820 3 1 | 12} vyākaraṇam sūtrayati iti .~(3.1.26.5) P II.34.8 -
6821 3 1 | karoteḥ vyākaraṇena sāmarthyam iti kṛtvā dvitīyā bhaviṣyati .~(
6822 3 1 | ākhyānāt kṛtaḥ tat ācaṣṭe iti kṛlluk prakṛtipratyāpattiḥ
6823 3 1 | ākhyānāt kṛdantāt tat ācaṣṭe iti etasmin arthe kṛlluk prakṛtipratyāpattiḥ
6824 3 1 | prakṛtivat ca kārakam bhavati iti vaktavyam .~(3.1.26.6) P
6825 3 1 | ṇic vaktayaḥ tat ācaṣṭe iti etasmin arthe kṛlluk prakṛtipratyāpattiḥ
6826 3 1 | prakṛtivat ca kārakam bhavati iti .~(3.1.26.6) P II.34.14 -
6827 3 1 | mṛgaramaṇam ācaṣṭe mṛgān ramayati iti .~(3.1.26.6) P II.34.14 -
6828 3 1 | 97 {16/80} dṛśyarthānām iti kimartham .~(3.1.26.6) P
6829 3 1 | ācaṣṭe mṛgaramaṇam ācaṣṭe iti eva tadā bhavati iti .~(
6830 3 1 | ācaṣṭe iti eva tadā bhavati iti .~(3.1.26.6) P II.34.14 -
6831 3 1 | ṇic vaktayaḥ tat ācaṣṭe iti etasmin arthe āṅlopaḥ ca
6832 3 1 | prakṛtivat ca kārakam bhavati iti .~(3.1.26.6) P II.34.14 -
6833 3 1 | ācaṣṭe rātrim vivāsayati iti .~(3.1.26.6) P II.34.14 -
6834 3 1 | prakṛtivat ca kārakam bhavati iti .~(3.1.26.6) P II.34.14 -
6835 3 1 | prakṛtivat ca kārakam bhavati iti .~(3.1.26.6) P II.34.14 -
6836 3 1 | 92 - 97 {34/80} hetumati iti .~(3.1.26.6) P II.34.14 -
6837 3 1 | svatantraprayojakaḥ hetusañjñaḥ bhavati iti ucyate .~(3.1.26.6) P II.
6838 3 1 | svatantraprayojakatvāt aprayojakaḥ iti cet muktasaṃśayena tulyam</
6839 3 1 | devadattaḥ yajñadattena iti tena etat tulyam .~(3.1.
6840 3 1 | cit paraḥ anugrahītavyaḥ iti pravartate .~(3.1.26.6)
6841 3 1 | prītaḥ guruḥ adhyāpayiṣyati iti .~(3.1.26.6) P II.34.14 -
6842 3 1 | paribhāṣāḥ ca na naḥ bhaviṣyanti iti .~(3.1.26.6) P II.34.14 -
6843 3 1 | mitrāṇi ca naḥ bhaviṣyanti iti .~(3.1.26.6) P II.34.14 -
6844 3 1 | pravartamāneṣu <V>kurvataḥ prayojakaḥ iti cet tulyam</V> .~(3.1.26.
6845 3 1 | suryodgamanam sambhāvayeya iti .~(3.1.26.6) P II.34.14 -
6846 3 1 | sambhāvayate sūryam udgamayati iti .~(3.1.26.6) P II.34.14 -
6847 3 1 | ghātayati balim bandhayati iti cirahate kaṃse cirabaddhe
6848 3 1 | pratyakṣam ca balim bandhayanti iti .~(3.1.26.6) P II.34.14 -
6849 3 1 | kim gatena hataḥ kaṃsaḥ iti .~(3.1.27) P II.37.2 - 38.
6850 3 1 | III.97 - 101 {2/59} kṅiti iti guṇapratiṣedhaḥ yathā syāt .~(
6851 3 1 | 9/59} kaṇḍvādibhyaḥ vā iti vaktavyam .~(3.1.27) P II.
6852 3 1 | śnudhātubhruvām yvoḥ iyaṅuvaṅau iti uvaṅadeśaḥ prasajyeta .~(
6853 3 1 | kaṇḍvā kaṇḍve na ūṅdhātvoḥ iti pratiṣedhaḥ prasajyeta .~(
6854 3 1 | 101 {19/59} valguḥ mantuḥ iti .~(3.1.27) P II.37.2 - 38.
6855 3 1 | 101 {23/59} valguḥ mantuḥ iti .~(3.1.27) P II.37.2 - 38.
6856 3 1 | antaraṅgatvāt akṛdyakāre iti dīrghatvam prāpnoti .~(3.
6857 3 1 | 59} kaṇḍūḥ valguḥ mantuḥ iti .~(3.1.27) P II.37.2 - 38.
6858 3 1 | kimartham idam na vali iti eva siddham .~(3.1.27) P
6859 3 1 | III.97 - 101 {30/59} vali iti ucyate .~(3.1.27) P II.37.
6860 3 1 | kviblopaḥ kriyatām vali lopaḥ iti .~(3.1.27) P II.37.2 - 38.
6861 3 1 | 59} anyebhyaḥ api dṛśyate iti ucyate .~(3.1.27) P II.37.
6862 3 1 | vāvacane anyebhyaḥ api dṛśyate iti evam atra kvip na bhavati
6863 3 1 | etāni rūpāṇi yathā syuḥ iti .~(3.1.27) P II.37.2 - 38.
6864 3 1 | 101 {56/59} kaṇḍūyati iti kriyām kurvāṇe prayujyate
6865 3 1 | prayujyate asti me kaṇḍūḥ iti vedanāmātrasya sānnidhye .~(
6866 3 1 | III.101 - 104 {3/84} ñṇiti iti vṛddhiḥ yathā syāt .~(3.
6867 3 1 | 101 - 104 {6/84} kṅiti ca iti pratiṣedhāt .~(3.1.30) P
6868 3 1 | 104 {14/84} ṇeḥ aniṭi iti .~(3.1.30) P II.38.13 -
6869 3 1 | anubandhaḥ āsaṅktavyaḥ ṅitaḥ iti ātmanepadam yathā syāt .~(
6870 3 1 | vṛddhipratiṣedhaḥ bhavati iti yat ayam na kamyamicamām
6871 3 1 | yat ayam na kamyamicamām iti mitsañjñāyā pratiṣedham
6872 3 1 | tasyāḥ hrasvatvam mā bhūt iti .~(3.1.30) P II.38.13 -
6873 3 1 | nanu etasyāḥ api kṅiti ca iti pratiṣedhena bhavitavyam .~(
6874 3 1 | pratiṣedhe tannimittagrahaṇam iti .~(3.1.30) P II.38.13 -
6875 3 1 | ṇiṅi eva tarhi mā bhūt iti .~(3.1.30) P II.38.13 -
6876 3 1 | bahiraṅgalakṣaṇam antaraṅgalakṣaṇe iti .~(3.1.30) P II.38.13 -
6877 3 1 | ciṇṇamuloḥ dīrghaḥ anyatarasyām iti dīrghatvam tat kameḥ ṇiṅi
6878 3 1 | dīrghatvam tat kameḥ ṇiṅi mā bhūt iti .~(3.1.30) P II.38.13 -
6879 3 1 | tatra dīrghaḥ anyatarasyām iti ucyate .~(3.1.30) P II.38.
6880 3 1 | na hrasvaḥ anyatarasyām iti eva ucyeta .~(3.1.30) P
6881 3 1 | 104 {57/84} mitām hrasvaḥ iti .~(3.1.30) P II.38.13 -
6882 3 1 | udāttopadeśasya māntasya anācameḥ iti vṛddhipratiṣedhaḥ prāpnoti .~(
6883 3 1 | 104 {66/84} janivadhyoḥ ca iti vṛddhipratiṣedhaḥ prāpnoti .~(
6884 3 1 | aṅgānām hrasvaḥ bhavati iti ucyate .~(3.1.30) P II.38.
6885 3 1 | atha dīrghaḥ anyatarasyām iti ucyamāne yāvatā sthānivadbhāvaḥ
6886 3 1 | prati ajādeśaḥ na sthānivat iti sthānivadbhāvapratiṣedhaḥ
6887 3 1 | taddhitakāmyoḥ ikprakaraṇāt iti .~(3.1.31). P II.40.4 -
6888 3 1 | āyādīnām utpattiḥ bhavati iti .~(3.1.31). P II.40.4 -
6889 3 1 | III.104 - 107 {5/68} gatam iti āha .~(3.1.31). P II.40.
6890 3 1 | āyādīnām nivṛttiḥ bhavati iti tadā aviśeṣeṇa sarvam āyādiprakaraṇam
6891 3 1 | āyādayaḥ ārdhadhātuke vā iti ucyate .~(3.1.31). P II.
6892 3 1 | āyādīnām utpattiḥ bhavati iti tadā ekam vākyam tat ca
6893 3 1 | kameḥ ṇiṅ ārdhadhātuke vā iti .~(3.1.31). P II.40.4 -
6894 3 1 | āyādiprakṛteḥ yat ārdhadhātukam iti ca ubhayathā aniṣṭaprasaṅgaḥ </
6895 3 1 | āyādiprakṛteḥ yat ārdhadhātukam iti ca ubhayathā aniṣṭam prāpnoti .~(
6896 3 1 | āyādīnām nivṛttiḥ bhavati iti guptiḥ jugopa iti ca iṣṭam
6897 3 1 | bhavati iti guptiḥ jugopa iti ca iṣṭam na sidhyati idam
6898 3 1 | 15/68} gopām cakāra gopā iti ca .~(3.1.31). P II.40.4 -
6899 3 1 | 68} gopāyām cakāra gopāya iti .~(3.1.31). P II.40.4 -
6900 3 1 | āyādīnām utpattiḥ bhavati iti guptiḥ jugopa iti ca iṣṭam
6901 3 1 | bhavati iti guptiḥ jugopa iti ca iṣṭam siddham bhavati .~(
6902 3 1 | 68} gopāyām cakāra gopāya iti .~(3.1.31). P II.40.4 -
6903 3 1 | 68} gopayām cakāra gopāya iti .~(3.1.31). P II.40.4 -
6904 3 1 | 107 {24/68} gopayām cakāra iti .~(3.1.31). P II.40.4 -
6905 3 1 | iṣṭam na sidhyati gopāyā iti .~(3.1.31). P II.40.4 -
6906 3 1 | uktvā sārvadhātuke nityam iti vakṣyāmi .~(3.1.31). P II.
6907 3 1 | gopāyiṣyati dhūpāyiṣyati iti .~(3.1.31). P II.40.4 -
6908 3 1 | prakḷptaḥ gopāyati dhūpāyati iti .~(3.1.31). P II.40.4 -
6909 3 1 | etat ucyate na asti viśeṣaḥ iti .~(3.1.31). P II.40.4 -
6910 3 1 | 68} gopāyantī dhūpāyantī iti : śapśyanoḥ nityam iti num
6911 3 1 | dhūpāyantī iti : śapśyanoḥ nityam iti num yathā syāt iti .~(3.
6912 3 1 | nityam iti num yathā syāt iti .~(3.1.31). P II.40.4 -
6913 3 1 | parihāraḥ yadi punaḥ śapi nityam iti ucyeta .~(3.1.31). P II.
6914 3 1 | āyādiprakṛteḥ yat ārdhadhātukam iti ca ubhayathā aniṣṭaprasaṅgaḥ
6915 3 1 | ubhayathā aniṣṭaprasaṅgaḥ iti .~(3.1.31). P II.40.4 -
6916 3 1 | 107 {64/68} ārdhadhātuke iti na eṣā parasaptamī .~(3.
6917 3 1 | 67/68} ārdhadhātukaviṣaye iti .~(3.1.31). P II.40.4 -
6918 3 1 | kimartham na sanādayaḥ dhātavaḥ iti eva ucyeta .~(3.1.32) P
6919 3 1 | tadantavidhipratiṣedhārtham iti .~(3.1.32) P II.41.21 -
6920 3 1 | ucyate na bhūvādayaḥ dhātavaḥ iti eva siddham .~(3.1.32) P
6921 3 1 | 109 {15/34} cakṣiṅaḥ khyāñ iti .~(3.1.32) P II.41.21 -
6922 3 1 | ādeśaḥ sthānivat bhavati iti ucyate .~(3.1.32) P II.41.
6923 3 1 | ādeśāḥ sthānivat bhavanti iti ucyate .~(3.1.32) P II.41.
6924 3 1 | karmaṇi aṇ ātaḥ anupasarge kaḥ iti ke api aṇkṛtam prāpnoti .~(
6925 3 1 | apavāde utsargakṛtam bhavati iti yat ayam śyanādīn kān cit
6926 3 1 | 109 {34/34} śnam śnā śnuḥ iti.~(3.1.33) P II.42.14 - 43.
6927 3 1 | kaḥ utsargaḥ kaḥ apavādaḥ iti .~(3.1.33) P II.42.14 -
6928 3 1 | ayam utsargaḥ ayam apavādaḥ iti .~(3.1.33) P II.42.14 -
6929 3 1 | 111 {35/50} kartari śap iti .~(3.1.33) P II.42.14 -
6930 3 1 | 111 {37/50} divādibhyaḥ iti eṣā pañcamī śap iti prathamāyāḥ
6931 3 1 | divādibhyaḥ iti eṣā pañcamī śap iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati
6932 3 1 | ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti .~(3.1.33)
6933 3 1 | prakalpayiṣyati tasmāt iti uttarasya iti .~(3.1.33) P II.42.14 -
6934 3 1 | 12/13} <V>neṣatu neṣṭāt iti darśanāt</V> .~(3.1.34.1)
6935 3 1 | 112 {13/13} neṣatu neṣṭāt iti dṛśyate .~(3.1.34.2) P II.
6936 3 1 | 3/29} anudāttau suppitau iti eṣaḥ svaraḥ yathā syāt .~(
6937 3 1 | R III.112 - 114 {10/29} iṭi kṛte sāckaḥ bhaviṣyati .~(
6938 3 1 | 29} <V>iṭaḥ anudāttārtham iti cet āgamānudāttatvāt siddham </
6939 3 1 | ekājlakṣaṇaḥ iṭpratiṣedhaḥ mā bhūt iti .~(3.1.34.2) P II.43.20 -
6940 3 1 | ataḥ lopaḥ ārdhadhātuke iti .~(3.1.34.2) P II.43.20 -
6941 3 1 | 23/29} udāttasya mā bhūt iti .~(3.1.34.2) P II.43.20 -
6942 3 1 | 115 {5/21} cakāspratayayāt iti vakṣyāmi .~(3.1.35) P II.
6943 3 1 | kāsgrahaṇe cakāsaḥ upasaṅkhyānam iti .~(3.1.35) P II.44.11 -
6944 3 1 | 13/21} tatra kāspratyayāt iti eva siddham .~(3.1.35) P
6945 3 1 | evam tarhi kāsi anekācaḥ iti vaktavyam .~(3.1.35) P II.
6946 3 1 | ijādeḥ ca gurumataḥ anṛcchaḥ iti ām prāpnoti .~(3.1.36.1)
6947 3 1 | gurumadvacanam kimartham iti cet ṇali uttame yajādipratiṣedhāṛtham</
6948 3 1 | gurumadvacanam kimartham iti cet ṇali uttame yajādīnām
6949 3 1 | uttame yajādīnām mā bhūt iti .~(3.1.36.1) P II.44.20 -
6950 3 1 | 10/64} upadeśe gurumataḥ iti vaktavyam .~(3.1.36.1) P
6951 3 1 | 12/64} vyucchām cakāra iti .~(3.1.36.1) P II.44.20 -
6952 3 1 | 14/64} yat ayam anṛcchaḥ iti pratiṣedham śāsti tat jñāpayati
6953 3 1 | gurumattā bhavati tasmāt ām iti .~(3.1.36.1) P II.44.20 -
6954 3 1 | 119 {18/64} ṛcchatyṛṛtām iti ṛccheḥ liṭi guṇavacanam
6955 3 1 | na ṛccheḥ liṭi ām bhavati iti .~(3.1.36.1) P II.44.20 -
6956 3 1 | 64} ṛcchiḥ liṭi na asti iti kṛtvā prakṛtyartham vijñāyate .~(
6957 3 1 | tiṣṭhateḥ it jighrateḥ vā iti caṅi tiṣṭhatijighratī na
6958 3 1 | tiṣṭhatijighratī na staḥ iti kṛtvā prakṛtyartham vijñāyate .~(
6959 3 1 | ṛṛkārāntānām liṭi guṇaḥ bhavati iti guṇe kṛte raparate aratuḥ
6960 3 1 | kṛte raparate aratuḥ aruḥ iti etat rūpam prasajyeta .~(
6961 3 1 | raparatvam halādiśeṣaḥ ataḥ ādeḥ iti dīrghatvam ātaḥ lopaḥ iṭi
6962 3 1 | iti dīrghatvam ātaḥ lopaḥ iṭi ca iti ākāralopaḥ atuḥ uḥ
6963 3 1 | dīrghatvam ātaḥ lopaḥ iṭi ca iti ākāralopaḥ atuḥ uḥ iti vacanam
6964 3 1 | ca iti ākāralopaḥ atuḥ uḥ iti vacanam eva śrūyeta .~(3.
6965 3 1 | ca dvirvacanam ataḥ ādeḥ iti dīrghatvam .~(3.1.36.1)
6966 3 1 | bhavati yathā āṭatuḥ āṭuḥ iti .~(3.1.36.1) P II.44.20 -
6967 3 1 | abhyāsavikārebhyaḥ aṅgādhikāraḥ iti .~(3.1.36.1) P II.44.20 -
6968 3 1 | raparatvam halādiśeṣaḥ ataḥ ādeḥ iti dīrghatvam parasya rūpasya
6969 3 1 | siddham bhavati āratuḥ āruḥ iti .~(3.1.36.1) P II.44.20 -
6970 3 1 | 119 {50/64} ṛcchatyṛṛtām iti ṛkāraḥ api nirdiśyate .~(
6971 3 1 | ṛcchati ṛ ṛtām ṛcchatyṛṛtām iti .~(3.1.36.1) P II.44.20 -
6972 3 1 | 55/64} cakratuḥ cakruḥ iti .~(3.1.36.1) P II.44.20 -
6973 3 1 | akevalasya na anyasya akevalasya iti .~(3.1.36.1) P II.44.20 -
6974 3 1 | animittam tadvighātasya iti .~(3.1.36.2). P II.46.10 -
6975 3 1 | anṛccha u anṛccho dayāyāsaḥ ca iti .~(3.1.38) P II.46.17 -
6976 3 1 | 11} yadi akārāntaḥ vetti iti guṇaḥ na sidhyati .~(3.1.
6977 3 1 | 120 {8/11} evam api viveda iti na sidhyati .~(3.1.38) P
6978 3 1 | nipātanāt vā aguṇatvam</V> iti .~(3.1.39) P II.46.23 -
6979 3 1 | tena aparisamāptaḥ arthaḥ iti kṛtvā anuprayogaḥ bhaviṣyati .~(
6980 3 1 | astibhuvoḥ anuprayogaḥ mā bhūt iti .~(3.1.40) P II.47.4 - 48.
6981 3 1 | III.121 - 124 {20/76} kṛñ iti na etat dhātugrahaṇam .~(
6982 3 1 | 124 {24/76} kṛbhvastiyoge iti ataḥ prabhṛti ā kṛñaḥ ñakārāt .~(
6983 3 1 | 25/76} <V>sarvānuprayogaḥ iti cet aśiṣyam arthābhāvāt</
6984 3 1 | 26/76} sarvānuprayogaḥ iti cet aśiṣyam kṛñaḥ anuprayogavacanam .~(
6985 3 1 | tena aparisamāptaḥ arthaḥ iti kṛtvā anuprayogaḥ bhaviṣyati .~(
6986 3 1 | yathā syāt pacādīnām mā bhūt iti .~(3.1.40) P II.47.4 - 48.
6987 3 1 | 76} anyaparasya mā bhūt iti .~(3.1.40) P II.47.4 - 48.
6988 3 1 | 55/76} haśaśvatoḥ laṅ ca iti .~(3.1.40) P II.47.4 - 48.
6989 3 1 | 56/76} tatparasya mā bhūt iti .~(3.1.40) P II.47.4 - 48.
6990 3 1 | yathā goṣu svāmi aśveṣu ca iti .~(3.1.40) P II.47.4 - 48.
6991 3 1 | goṣu ca aśvānām ca svāmī iti .~(3.1.40) P II.47.4 - 48.
6992 3 1 | āmantena parisamāptaḥ arthaḥ iti kṛtvā anuprayogaḥ na syāt .~(
6993 3 1 | tena aparisamāptaḥ arthaḥ iti kṛtvā anuprayogaḥ bhaviṣyati
6994 3 1 | kṛtvā anuprayogaḥ bhaviṣyati iti .~(3.1.40) P II.47.4 - 48.
6995 3 1 | 124 {70/76} cakre īhām iti mā bhūt .~(3.1.40) P II.
6996 3 1 | 76} īhām devadattaḥ cakre iti .~(3.1.43). P II.49.2 -
6997 3 1 | ghasahvaraṇaśavṛdahādvṛckṛgamijanibhyaḥ leḥ iti .~(3.1.43). P II.49.2 -
6998 3 1 | ca clav eva kṛte lṛditaḥ iti aṅ siddhaḥ bhavati .~(3.
6999 3 1 | 125 - 130 {22/85} cleḥ sic iti .~(3.1.43). P II.49.2 -
7000 3 1 | 125 - 130 {23/85} leḥ sic iti ucyamāne liṅliṭoḥ api prasajyeta .~(
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976 |