1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976
Part, -
7001 3 1 | III.125 - 130 {25/85} luṅi iti ucyate .~(3.1.43). P II.
7002 3 1 | ghasahvaraṇaśavṛdahādvṛckṛgamijanibhyaḥ leḥ iti āmaḥ iti ca .~(3.1.43).
7003 3 1 | ghasahvaraṇaśavṛdahādvṛckṛgamijanibhyaḥ leḥ iti āmaḥ iti ca .~(3.1.43). P II.49.2 -
7004 3 1 | clyutsargaḥ sāmānyagrahaṇārthaḥ iti .~(3.1.43). P II.49.2 -
7005 3 1 | 85} clu luṅi cleḥ sic leḥ iti .~(3.1.43). P II.49.2 -
7006 3 1 | 130 {37/85} yat etat leḥ iti tat parārtham bhaviṣyati .~(
7007 3 1 | gātisthāghupābhūbhyaḥ sicaḥ parasmaipadeṣu iti atra sicaḥ grahaṇam etat
7008 3 1 | sicaḥ grahaṇam etat leḥ iti vakṣyāmi .~(3.1.43). P II.
7009 3 1 | 125 - 130 {40/85} yadi leḥ iti ucyate dheṭaḥ cātuḥśabdyam
7010 3 1 | 125 - 130 {42/85} adadhāt iti api prāpnoti .~(3.1.43).
7011 3 1 | III.125 - 130 {45/85} caṅi iti ucyate .~(3.1.43). P II.
7012 3 1 | 48/85} na lumatā tasmin iti pratyayalakṣaṇapratiṣedhaḥ .~(
7013 3 1 | 125 - 130 {51/85} adhān iti api prāpnoti .~(3.1.43).
7014 3 1 | III.125 - 130 {53/85} ātaḥ iti jusbhāvaḥ bhaviṣyati .~(
7015 3 1 | yadi nivartate abhūvan iti pratyayalakṣaṇena jusbhāvaḥ
7016 3 1 | mā hi dātām mā hi dhātām iti atra ādiḥ sicaḥ anyatarasyām
7017 3 1 | ādiḥ sicaḥ anyatarasyām iti eṣaḥ svaraḥ na prāpnoti .~(
7018 3 1 | śakyam vaktum luk sijapavādaḥ iti .~(3.1.43). P II.49.2 -
7019 3 1 | 85} na cet ucyate abhūvan iti pratyayalakṣaṇena jusbhāvaḥ
7020 3 1 | 130 {62/85} tasmāt ātaḥ iti atra sijgrahaṇam anuvartyam .~(
7021 3 1 | gātisthāghupābhūbhyaḥ sicaḥ parasmaipadeṣu iti atra sicaḥ grahaṇam kartavyam .~(
7022 3 1 | bhavanti cli luṅi cleḥ sic leḥ iti .~(3.1.43). P II.49.2 -
7023 3 1 | aniḍvacane clisampratyayārthaḥ iti .~(3.1.43). P II.49.2 -
7024 3 1 | 130 {68/85} dhātoḥ aniṭaḥ iti .~(3.1.43). P II.49.2 -
7025 3 1 | tasmāt iṭ asti saḥ ayam aniṭ iti .~(3.1.43). P II.49.2 -
7026 3 1 | viśeṣyamāṇe kva yaḥ aniṭ iti viśeṣayiṣyasi .~(3.1.43).
7027 3 1 | vijñāyate niṣṭhāyām aniṭaḥ iti bhūyiṣṭhebhyaḥ prāpnoti .~(
7028 3 1 | vijñāyate liṭi yaḥ aniṭ iti na kutaḥ cit prāpnoti .~(
7029 3 1 | api ucyate ghasḷbhāve ca iti .~(3.1.43). P II.49.2 -
7030 3 1 | ghasḷbhāve kṛte lṛditaḥ iti aṅ bhaviṣyati .~(3.1.44.
7031 3 1 | sici vṛddhiḥ parasmaipadeṣu iti .~(3.1.44.1) P II.51.2 -
7032 3 1 | 132 {5/56} sau vṛddhiḥ iti ucyamāne agniḥ vāyuḥ iti
7033 3 1 | iti ucyamāne agniḥ vāyuḥ iti atra api prasajyeta .~(3.
7034 3 1 | 132 {7/56} parasmaipadeṣu iti ucyate .~(3.1.44.1) P II.
7035 3 1 | citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt .~(
7036 3 1 | R III.130 - 132 {14/56} iṭi kṛte sāckaḥ bhaviṣyati .~(
7037 3 1 | āgamāḥ anudāttāḥ bhavanti iti anudāttatvam prāpnoti .~(
7038 3 1 | kriyate nakāralopaḥ mā bhūt iti .~(3.1.44.1) P II.51.2 -
7039 3 1 | aniditām halaḥ upadhāyāḥ kṅiti iti .~(3.1.44.1) P II.51.2 -
7040 3 1 | 40/56} yat ayam hanaḥ sic iti hanteḥ sicaḥ kittvam śāsti
7041 3 1 | sijantasya nakārlopaḥ bhavati iti .~(3.1.44.1) P II.51.2 -
7042 3 1 | parasmin nimitte mā bhūt iti .~(3.1.44.1) P II.51.2 -
7043 3 1 | bahiraṅgalakṣaṇam antaraṅgalakṣaṇe iti ṭat etat hanteḥ sicaḥ kitkaraṇam
7044 3 1 | sijantasya nalopaḥ bhavati iti .~(3.1.44.1) P II.51.2 -
7045 3 1 | spṛśmṛśakṛṣatṛpadṛpaḥ sic vā iti vaktavyam .~(3.1.44.2) P
7046 3 1 | siddhaḥ śalaḥ igupadhāt aniṭaḥ iti .~(3.1.44.2) P II.52.9 -
7047 3 1 | saḥ anekālśit sarvasya iti sarvādeśaḥ bhaviṣyati .~(
7048 3 1 | saḥ anekālśit sarvasya iti sarvādeśaḥ bhaviṣyati .~(
7049 3 1 | saprayojanam citkaraṇam iti .~(3.1.44.2) P II.52.9 -
7050 3 1 | aspṛkṣat asprākṣīt aspārkṣīt iti na sidhyati .~(3.1.44.2)
7051 3 1 | spṛśmṛśakṛṣatṛpadṛpaḥ sic vā iti~(3.1.45) P II.53.7 - 25
7052 3 1 | eva guṇe kṛte igupadhāt iti ksaḥ na prāpnoti .~(3.1.
7053 3 1 | 17/35} tatra cleḥ aniṭaḥ iti ksaḥ na prāpnoti .~(3.1.
7054 3 1 | 136 {35/35} akoṣīt amoṣīt iti .~(3.1.46) P II.54.2 - 24
7055 3 1 | samāśliṣat brāhmaṇakulam iti .~(3.1.46) P II.54.2 - 24
7056 3 1 | 12/52} vidheyam na asti iti kṛtvā .~(3.1.46) P II.54.
7057 3 1 | apūrvaḥ vidhiḥ astu niyamaḥ vā iti apūrvaḥ eva vidhiḥ syāt
7058 3 1 | upāśleṣi kanyā devadattena iti .~(3.1.46) P II.54.2 - 24
7059 3 1 | aciṇviṣaye ksaḥ bhavati iti vaktavyam .~(3.1.46) P II.
7060 3 1 | aṅvidhāne ca śliṣaḥ anāliṅgane iti vaktavyam .~(3.1.46) P II.
7061 3 1 | niyamānupapattiḥ vidheyabhāvāt iti .~(3.1.46) P II.54.2 - 24
7062 3 1 | samāśliṣat brāhmaṇakulam iti .~(3.1.46) P II.54.2 - 24
7063 3 1 | bādhate evam ciṇam api bādheta iti .~(3.1.46) P II.54.2 - 24
7064 3 1 | vidhīn bādhante na uttarān iti evam ksaḥ aṅam bādhiṣyate .~(
7065 3 1 | anyat prāpnoti tat mā bhūt iti .~(3.1.48) P II.55.2 - 16
7066 3 1 | ca karmakartari kartṛtvam iti kṛtvā caṅ bhaviṣyati .~(
7067 3 1 | 18/24} ciṇ bhāvakarmaṇoḥ iti .~(3.1.48) P II.55.2 - 16
7068 3 1 | hetumaṇṇiśribrūñām upasaṅkhyānam iti .~(3.1.48) P II.55.2 - 16
7069 3 1 | ātmanepadākarmakāṇām upasaṅkhyānam iti .~(3.1.52) P II.55.18 -
7070 3 1 | kim ucyate ātmanepadārtham iti .~(3.1.52) P II.55.18 -
7071 3 1 | kartṛtvāt ca karmakartuḥ siddham iti eva .~(3.1.58) P II.56.2 -
7072 3 1 | 13 R III.141 {1/8} ciṇ iti vartamāne punaḥ ciṇgrahaṇam
7073 3 1 | 13 R III.141 {2/8} na iti evam tat abhūt .~(3.1.66)
7074 3 1 | III.141 {4/8} atha vā vā iti evam tat abhūt .~(3.1.66)
7075 3 1 | III.141 {6/8} atha vā ciṇ iti vartamāne punaḥ ciṇgrahaṇasya
7076 3 1 | anyat prāpnoti tat mā bhūt iti .~(3.1.67.1) P II.56.15 -
7077 3 1 | odanau , pacyante odanāḥ iti .~(3.1.67.1) P II.56.15 -
7078 3 1 | bhavadbhyām , āsyate bhavadbhiḥ iti .~(3.1.67.1) P II.56.15 -
7079 3 1 | 146 {9/45} pākau pākāḥ iti .~(3.1.67.1) P II.56.15 -
7080 3 1 | 146 {16/45} pākau pākāḥ iti .~(3.1.67.1) P II.56.15 -
7081 3 1 | 45} hataśāyikāḥ śayyante iti .~(3.1.67.1) P II.56.15 -
7082 3 1 | 28/45} kim idam dravyavat iti .~(3.1.67.1) P II.56.15 -
7083 3 1 | 146 {33/45} pākaḥ vartate iti .~(3.1.67.1) P II.56.15 -
7084 3 1 | 35/45} kim idam kriyāvat iti .~(3.1.67.1) P II.56.15 -
7085 3 1 | 146 {37/45} pacati paṭhati iti .~(3.1.67.1) P II.56.15 -
7086 3 1 | 146 {39/45} pākaḥ vartate iti .~(3.1.67.1) P II.56.15 -
7087 3 1 | liṅgakṛtaḥ saṅkhyākṛtaḥ ca iti .~(3.1.67.2) P II.57.18 -
7088 3 1 | vā syuḥ vikaraṇārthāḥ vā iti .~(3.1.67.2) P II.57.18 -
7089 3 1 | śarvadhātuke śap bhavati iti sārvadhātukārthāḥ .~(3.1.
7090 3 1 | śap bhavati sārvadhātuke iti vikaraṇārthāḥ .~(3.1.67.
7091 3 1 | 14/53} <V>vikaraṇārthāḥ iti cet kṛtā abhihite vikaraṇābhāvaḥ</
7092 3 1 | 149 {15/53} vikaraṇārthāḥ iti cet kṛtā abhihite vikaraṇaḥ
7093 3 1 | 16/53} dhārayaḥ pārayaḥ iti .~(3.1.67.2) P II.57.18 -
7094 3 1 | vā syuḥ vikaraṇārthāḥ vā iti .~(3.1.67.2) P II.57.18 -
7095 3 1 | ca bhāve ca akarmakebhyaḥ iti .~(3.1.67.2) P II.57.18 -
7096 3 1 | lena abhidhānam bhavati iti .~(3.1.67.2) P II.57.18 -
7097 3 1 | pratyayārtham saha brūtaḥ iti .~(3.1.67.2) P II.57.18 -
7098 3 1 | sārvadhātukārthāḥ eva iti .~(3.1.67.2) P II.57.18 -
7099 3 1 | niyamānupapattiḥ atadarthatvāt iti .~(3.1.67.2) P II.57.18 -
7100 3 1 | bahuvacanam na dvayoḥ na ekasmin iti .~(3.1.67.3) P II.58.24 -
7101 3 1 | asya kim cit rujati rogaḥ iti .~(3.1.67.3) P II.58.24 -
7102 3 1 | 149 - 153 {31/87} karmaṇi iti anuvartate .~(3.1.67.3)
7103 3 1 | 149 - 153 {32/87} bhāve iti nivṛttam .~(3.1.67.3) P
7104 3 1 | 149 - 153 {35/87} kartari iti eva .~(3.1.67.3) P II.58.
7105 3 1 | 149 - 153 {36/87} karmaṇi iti api nivṛttam .~(3.1.67.3)
7106 3 1 | vā bhavati pratiṣedhaḥ vā iti .~(3.1.67.3) P II.58.24 -
7107 3 1 | 153 {64/87} kartari śap iti .~(3.1.67.3) P II.58.24 -
7108 3 1 | 153 {66/87} divādibhyaḥ iti eṣā pañcamī śap iti prathamāyāḥ
7109 3 1 | divādibhyaḥ iti eṣā pañcamī śap iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati
7110 3 1 | ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti .~(3.1.67.
7111 3 1 | prakalpayiṣyati tasmāt iti uttarasya iti .~(3.1.67.3) P II.58.24 -
7112 3 1 | atha vā <V>bhāvakarmaṇoḥ iti anuvṛttyā eva siddhe sati
7113 3 1 | V> .iha sārvadhātuke yak iti antareṇa bhāvakarmaṇoḥ iti
7114 3 1 | iti antareṇa bhāvakarmaṇoḥ iti anuvṛttim siddham .~(3.1.
7115 3 1 | siddhe sati yat bhāvakarmaṇoḥ iti anuvartayati tasya etat
7116 3 1 | 153 {75/87} <V>kartari iti ca yogavibhāgaḥ śyanaḥ pūrvavipratiṣedhāvacanāya</
7117 3 1 | 149 - 153 {76/87} kartari iti yogavibhāgaḥ kartavyaḥ śyanaḥ
7118 3 1 | pūrvavipratiṣedham mā vocam iti .~(3.1.67.3) P II.58.24 -
7119 3 1 | bhavati karmakartari yak iti yat ayam na duhasnnunamām
7120 3 1 | na duhasnnunamām yakciṇau iti yakciṇoḥ pratiṣedham śāsti .~(
7121 3 1 | III.153 {1/6} anupasargāt iti kimartham .~(3.1.71) P II.
7122 3 1 | III.153 {3/6} anupasargāt iti śakyam akartum .~(3.1.71)
7123 3 1 | III.153 {5/6} saṃyasaḥ ca iti etat niyamārtham bhaviṣyati .~(
7124 3 1 | sampūrvāt yasaḥ na anyapūrvāt iti .~(3.1.78) P II.60.17 -
7125 3 1 | 3/64} śit sārvadhātukam iti sārvadhātukasañjñā .~(3.
7126 3 1 | 4/64} sārvadhātukam apit iti ṅittvam .~(3.1.78) P II.
7127 3 1 | III.153 - 154 {5/64} ṅiti iti guṇapratiṣedhaḥ yathā syāt .~(
7128 3 1 | 6/64} bhinatti chinatti iti .~(3.1.78) P II.60.17 -
7129 3 1 | ārdhadhātukasañjñā mā bhūt iti .~(3.1.78) P II.60.17 -
7130 3 1 | 154 {23/64} pṛṇasi mṛṇasi iti .~(3.1.78) P II.60.17 -
7131 3 1 | lasārvadhātukam anudāttam bhavati iti eṣaḥ svaraḥ na prāpnoti .~(
7132 3 1 | yadi śnam snasoḥ allopaḥ iti lopaḥ prāpnoti .~(3.1.78)
7133 3 1 | 154 {37/64} upadhāyāḥ iti vartate .~(3.1.78) P II.
7134 3 1 | na saḥ śakhyaḥ upadhāyāḥ iti vijñātum .~(3.1.78) P II.
7135 3 1 | patnayaḥ garbhiṇayaḥ yuvatayaḥ iti evamartham .~(3.1.78) P
7136 3 1 | 154 {54/64} śnāt nalopaḥ iti .~(3.1.78) P II.60.17 -
7137 3 1 | 154 {55/64} nāt nalopaḥ iti ucyamāne yajñānām yatnānām
7138 3 1 | ucyamāne yajñānām yatnānām iti atra api prasajyeta .~(3.
7139 3 1 | dīrghatvam kriyatām nalopaḥ iti .~(3.1.78) P II.60.17 -
7140 3 1 | 63/64} viśnānām praśnānām iti .~(3.1.78) P II.60.17 -
7141 3 1 | lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti .~(3.1.79) P II.61.24 -
7142 3 1 | pṛthaggrahaṇam kriyate na tanādibhyaḥ iti eva ucyate .~(3.1.79) P
7143 3 1 | tanotyādikāryāṇi mā bhūvan iti .~(3.1.79) P II.61.24 -
7144 3 1 | bhūt tanādibhyaḥ tathāsoḥ iti .~(3.1.79) P II.61.24 -
7145 3 1 | bhavati eva atra hrasvāt aṅgāt iti .~(3.1.79) P II.61.24 -
7146 3 1 | 156 {10/21} anena mā bhūt iti .~(3.1.79) P II.61.24 -
7147 3 1 | ataḥ lopaḥ ārdhadhātuke iti .~(3.1.80) P II.62.10 -
7148 3 1 | na dhātulope ārdhadhātuke iti pratiṣedhaḥ bhaviṣyati .~(
7149 3 1 | grahaṇam kriyate na dhivikṛvyoḥ iti eva ucyate .~(3.1.80) P
7150 3 1 | 157 {14/27} dhivikṛvyoḥ iti ucyamāne atve kṛte aniṣṭe
7151 3 1 | 16/27} atvam kriyatām num iti .~(3.1.80) P II.62.10 -
7152 3 1 | upadeśivadvacanam pratyayavidhyartham iti .~(3.1.80) P II.62.10 -
7153 3 1 | 27/27} tasmāt dhivikṛvyoḥ iti vaktavyam .~(3.1.83) P II.
7154 3 1 | 2/58} śit sārvadhātukam iti sārvadhātukasañjñā sārvadhātukam
7155 3 1 | sārvadhātukasañjñā sārvadhātukam apit iti ṅittvam ṅiti iti pratiṣedhaḥ
7156 3 1 | sārvadhātukam apit iti ṅittvam ṅiti iti pratiṣedhaḥ yathā syāt .~(
7157 3 1 | 160 {3/58} kuṣāṇa puṣāṇa iti .~(3.1.83) P II.62.24 -
7158 3 1 | anubandhāḥ na sthānivat bhavanti iti .~(3.1.83) P II.62.24 -
7159 3 1 | anubandhāḥ na sthānivat bhavanti iti na ayam pit bhaviṣyati .~(
7160 3 1 | anubandhāḥ na sthānivat bhavanti iti na ayam pit bhaviṣyati .~(
7161 3 1 | anubandhāḥ na sthānivat bhavanti iti na ime ṅitaḥ bhavanti .~(
7162 3 1 | anubandhāḥ na sthānivat bhavanti iti na ayam pit syāt .~(3.1.
7163 3 1 | 35/58} tipsibmipām ādeśāḥ iti vaktavyam .~(3.1.83) P II.
7164 3 1 | anubandhāḥ na sthānivat bhavanti iti na ayam śit syāt .~(3.1.
7165 3 1 | ṅit ca na pidvat bhavati iti .~(3.1.83) P II.62.24 -
7166 3 1 | asaṃyogāt liṭ kit bhavati iti ṅit ca pit na bhavati .~(
7167 3 1 | śāyac chandasi sarvatra iti vaktavyam .~(3.1.84) P II.
7168 3 1 | vyatyayaḥ bhavati syādīnām iti .~(3.1.85) P II.64.17 -
7169 3 1 | 160 - 162 {4/43} bhinatti iti prāpte .~(3.1.85) P II.64.
7170 3 1 | 160 - 162 {6/43} miryate iti prāpte .~(3.1.85) P II.64.
7171 3 1 | sarve vidhayaḥ bhavanti iti .~(3.1.85) P II.64.17 -
7172 3 1 | 162 {18/43} dakṣiṇāyām iti prāpte .~(3.1.85) P II.64.
7173 3 1 | 160 - 162 {21/43} takṣanti iti prāpte .~(3.1.85) P II.64.
7174 3 1 | 160 - 162 {24/43} suhitam iti prāpte .~(3.1.85) P II.64.
7175 3 1 | 160 - 162 {28/43} madhunaḥ iti prāpte .~(3.1.85) P II.64.
7176 3 1 | 162 {32/43} ādhātā yaṣṭā iti evam prāpte .~(3.1.85) P
7177 3 1 | 160 - 162 {35/43} viyūyāt iti prāpte .~(3.1.85) P II.64.
7178 3 1 | 160 - 162 {38/43} icchati iti prāpte .~(3.1.85) P II.64.
7179 3 1 | 160 - 162 {41/43} yudhyate iti prāpte .~(3.1.85) P II.64.
7180 3 1 | 162 {18/27} śakiruhoḥ ca iti vaktavyam .~(3.1.86) P II.
7181 3 1 | pitaram ca dṛśeyam mātaram ca iti evamartham .~(3.1.86) P
7182 3 1 | 23/27} iha upastheyāma iti āṭ api vaktavyaḥ .~(3.1.
7183 3 1 | 3/15} bhidyate kuśūlena iti .~(3.1.87.1) P II.66.2 -
7184 3 1 | akarmakāṇām bhāve laḥ bhavati iti laḥ yathā syāt .~(3.1.87.
7185 3 1 | 162 - 164 {5/15} karmaṇā iti kimartham .~(3.1.87.1) P
7186 3 1 | 164 {9/15} tulyakriyaḥ iti kimartham .~(3.1.87.1) P
7187 3 1 | 164 {11/15} tulyakriyaḥ iti ucyamāne api atra prāpnoti .~(
7188 3 1 | tulyakriyaḥ kartā karmavat bhavati iti .~(3.1.87.2) P II.66.9 -
7189 3 1 | akarmakasya kartā karmavat bhavati iti vaktavyam .~(3.1.87.2) P
7190 3 1 | sakarmakasya kartā karmavat mā bhūt iti .~(3.1.87.2) P II.66.9 -
7191 3 1 | dṛṣṭaḥ cet samānadhātau iti vaktavyam .~(3.1.87.2) P
7192 3 1 | vā kartā karmavat bhavati iti vaktavyam .~(3.1.87.2) P
7193 3 1 | vā kartā karmavat mā bhūt iti .~(3.1.87.2) P II.66.9 -
7194 3 1 | akarmakasya kartā karmavat bhavati iti vaktavyam iti .~(3.1.87.
7195 3 1 | karmavat bhavati iti vaktavyam iti .~(3.1.87.2) P II.66.9 -
7196 3 1 | pratiṣedhaḥ anyonyam āśliṣyataḥ iti .~(3.1.87.2) P II.66.9 -
7197 3 1 | dṛṣṭaḥ cet samānadhātau iti vaktavyam iti .~(3.1.87.
7198 3 1 | samānadhātau iti vaktavyam iti .~(3.1.87.2) P II.66.9 -
7199 3 1 | 164 - 167 {20/31} dhātoḥ iti vartate .~(3.1.87.2) P II.
7200 3 1 | karma tasya cet kartā syāt iti .~(3.1.87.2) P II.66.9 -
7201 3 1 | dhātoḥ karmaṇi aṇ bhavati iti .~(3.1.87.2) P II.66.9 -
7202 3 1 | gamyate yasya dhātoḥ yat karma iti .~(3.1.87.2) P II.66.9 -
7203 3 1 | āhara kumbham karoti kaṭam iti .~(3.1.87.2) P II.66.9 -
7204 3 1 | vā kartā karmavat bhavati iti vaktavyam .~(3.1.87.2) P
7205 3 1 | vā kartā karmavat mā bhūt iti .~(3.1.87.2) P II.66.9 -
7206 3 1 | III.167 {11/14} kim tarhi iti .~(3.1.87.3) P II.67.3 -
7207 3 1 | III.168 - 171 {7/68} sataḥ iti āha .~(3.1.87.4) P II.67.
7208 3 1 | 9/68} bhidyate kuśūlena iti .~(3.1.87.4) P II.67.10 -
7209 3 1 | lūyate kedāraḥ svayam eva iti yatra asu devadattaḥ dātrahastaḥ
7210 3 1 | 171 {17/68} kim tarhi iti .~(3.1.87.4) P II.67.10 -
7211 3 1 | lāntasya kartā karmavat bhavati iti vaktavyam .~(3.1.87.4) P
7212 3 1 | 24/68} bhettavyaḥ kuśūlaḥ iti karma .~(3.1.87.4) P II.
7213 3 1 | akarmakāṇām bhāve kṛtyā bhavanti iti bhāve yathā syāt .~(3.1.
7214 3 1 | 68} bhettavyam kuśūlena iti .~(3.1.87.4) P II.67.10 -
7215 3 1 | 30/68} bhinnaḥ kuśūlaḥ iti karma .~(3.1.87.4) P II.
7216 3 1 | akarmakāṇām bhāve ktaḥ bhavati iti bhāve ktaḥ yathā syāt .~(
7217 3 1 | 68} īṣadbhedyaḥ kuśūlaḥ iti karma .~(3.1.87.4) P II.
7218 3 1 | akarmakāṇām bhāve khal bhavati iti bhāve yathā syāt .~(3.1.
7219 3 1 | 68} īṣadbhedyam kuśūlena iti .~(3.1.87.4) P II.67.10 -
7220 3 1 | 171 {44/68} liṅi āśiṣi aṅ iti dvilakārakaḥ nirdeśaḥ .~(
7221 3 1 | prākṛtam eva etat karma iti .~(3.1.87.4) P II.67.10 -
7222 3 1 | 171 {55/68} hanyata ātmanā iti .~(3.1.87.4) P II.67.10 -
7223 3 1 | 171 {57/68} hanti ātmānam iti karma dṛśyate .~(3.1.87.
7224 3 1 | 171 {59/68} ātmanā hanyate iti kartā dṛśyate .~(3.1.87.
7225 3 1 | 68} ātmanā hanyate ātmā iti .~(3.1.87.4) P II.67.10 -
7226 3 1 | pratiṣedhaḥ anyonyam āśliṣyataḥ iti</V> .~(3.1.87.5) P II.68.
7227 3 1 | 6/74} anyonyam gṛhṇītaḥ iti .~(3.1.87.5) P II.68.23 -
7228 3 1 | na anyasya sakarmakasya iti .~(3.1.87.5) P II.68.23 -
7229 3 1 | bhavati na anyakarmakasya iti .~(3.1.87.5) P II.68.23 -
7230 3 1 | 176 {15/74} kim idam tapaḥ iti .~(3.1.87.5) P II.68.23 -
7231 3 1 | gopoṣam aśvapoṣam raipoṣam iti .~(3.1.87.5) P II.68.23 -
7232 3 1 | bahulam karmavat bhavati iti vaktavyam .~(3.1.87.5) P
7233 3 1 | bahulam karmavat bhavati iti vaktavyam .~(3.1.87.5) P
7234 3 1 | bahulam karmavat bhavati iti vaktavyam .~(3.1.87.5) P
7235 3 1 | parivārayante kaṇṭakāḥ vṛkṣam iti .~(3.1.87.5) P II.68.23 -
7236 3 1 | sravati valīkebhyaḥ udakam iti .~(3.1.87.5) P II.68.23 -
7237 3 1 | 176 {53/74} tulyakriyaḥ iti ucyate .~(3.1.87.5) P II.
7238 3 1 | tāvat sravati kuṇḍikā udakam iti .~(3.1.87.5) P II.68.23 -
7239 3 1 | 172 - 176 {56/74} visṛjati iti gamyate .~(3.1.87.5) P II.
7240 3 1 | sravati kuṇḍikāyāḥ udakam iti .~(3.1.87.5) P II.68.23 -
7241 3 1 | 176 {58/74} niṣkrāmati iti gamyate .~(3.1.87.5) P II.
7242 3 1 | sravanti valīkāni udakam iti .~(3.1.87.5) P II.68.23 -
7243 3 1 | 176 {60/74} visṛjanti iti gamyate .~(3.1.87.5) P II.
7244 3 1 | sravati valīkebhyaḥ udakam iti .~(3.1.87.5) P II.68.23 -
7245 3 1 | 172 - 176 {62/74} patati iti gamyate .~(3.1.87.5) P II.
7246 3 1 | ṇiśrigranthibrūñātmanepadākarmakāṇām upasaṅkhyānam iti .~(3.1.90) P II.70.17 -
7247 3 1 | sārvadhātukagrahaṇam kartavyam iti .~(3.1.90) P II.70.17 -
7248 3 1 | 18/57} sārvadhātuke yak iti .~(3.1.90) P II.70.17 -
7249 3 1 | 57} le ca sārvadhātuke ca iti .~(3.1.90) P II.70.17 -
7250 3 1 | kati iha bhindānāḥ kuśūlāḥ iti atra api prāpnoti .~(3.1.
7251 3 1 | bhitsīṣṭa kuśūlaḥ svayam eva iti .~(3.1.90) P II.70.17 -
7252 3 1 | uktam liṅliṭoḥ na sidhyati iti .~(3.1.90) P II.70.17 -
7253 3 1 | amantre liṭi liṅi āśiṣi āṅ iti .~(3.1.90) P II.70.17 -
7254 3 1 | kati iha kuṣṇāṇāḥ pādāḥ iti prāpnoti .~(3.1.90) P II.
7255 3 1 | tataḥ śyan parasmaipadam ca iti .~(3.1.90) P II.70.17 -
7256 3 1 | arañji vastram svayam eva iti .~(3.1.90) P II.70.17 -
7257 3 1 | cli luṅi cleḥ sic bhavati iti .~(3.1.90) P II.70.17 -
7258 3 1 | vikaraṇāḥ kriyantām āḍeśāḥ iti .~(3.1.91.1) P II.71.24 -
7259 3 1 | 183 {25/95} śit sarvasya iti sarvādeśaḥ yathā syāt .~(
7260 3 1 | akriyamāṇe hi śakāre tasmāt iti uttarasya ādeḥ iti takārasya
7261 3 1 | tasmāt iti uttarasya ādeḥ iti takārasya etve kṛte dvayoḥ
7262 3 1 | antyasya vidhayaḥ bhavanti iti ekārasya ekārvacanane prayojanam
7263 3 1 | ekārvacanane prayojanam na asti iti kṛtvā antareṇa api śakāram
7264 3 1 | seḥ hi apit ca vā chandasi iti .~(3.1.91.1) P II.71.24 -
7265 3 1 | parasmaipadeṣu udāttaḥ ṅit ca iti .~(3.1.91.1) P II.71.24 -
7266 3 1 | 183 {38/95} śit sarvasya iti sarvādeśaḥ yathā syāt .~(
7267 3 1 | lādeśe dhātvadhikāre tasmāt iti uttarasya ādeḥ iti thakārasya
7268 3 1 | tasmāt iti uttarasya ādeḥ iti thakārasya atve kṛte dvayoḥ
7269 3 1 | 183 {41/95} cakra yūyam iti .~(3.1.91.1) P II.71.24 -
7270 3 1 | antyasya vidhayaḥ bhavanti iti akārasya akārvacanane prayojanam
7271 3 1 | akārvacanane prayojanam na asti iti kṛtvā antareṇa api śakāram
7272 3 1 | akāravacanam samasaṅkhyārtham iti .~(3.1.91.1) P II.71.24 -
7273 3 1 | bhūt : vṛkṣtvam vṛkṣatā iti .~(3.1.91.1) P II.71.24 -
7274 3 1 | yoge na vyavāye tiṅaḥ syuḥ iti .~(3.1.91.1) P II.71.24 -
7275 3 1 | dhātoḥ vihitasya lasya iti .~(3.1.91.1) P II.71.24 -
7276 3 1 | 61/95} yadi evam vindati iti ṇalādayaḥ prāpnuvanti .~(
7277 3 1 | lasya videḥ anantarasya iti .~(3.1.91.1) P II.71.24 -
7278 3 1 | tarhi ajakṣiṣyan ajāgairṣyan iti abhyastāt jheḥ jus bhavati
7279 3 1 | abhyastāt jheḥ jus bhavati iti jusbhāvaḥ prāpnoti .~(3.
7280 3 1 | vihitasya abhastāt anantarasya iti .~(3.1.91.1) P II.71.24 -
7281 3 1 | III.179 - 183 {67/95} ātaḥ iti atra katham viśeṣayiṣyasi .~(
7282 3 1 | ānantaryaviśeṣaṇam alunan iti atra api prāpnoti .~(3.1.
7283 3 1 | ānantaryaviśeṣaṇam apiban iti atra api prāpnoti .~(3.1.
7284 3 1 | 95} nanu ca uktam alunan iti atra api prāpnoti iti .~(
7285 3 1 | alunan iti atra api prāpnoti iti .~(3.1.91.1) P II.71.24 -
7286 3 1 | jusbhāvena jusbhāvaḥ lopena iti cakrakam avyavasthā prasajyeta .~(
7287 3 1 | api ucyate eśaḥ śittvam iti .~(3.1.91.1) P II.71.24 -
7288 3 1 | prātipadikāt mā bhūvan iti .~(3.1.91.2) P II.74.5 -
7289 3 1 | 183 - 185 {13/41} supati iti mā bhūt .~(3.1.91.2) P II.
7290 3 1 | pratyayavidhiḥ tadādi pratyaye aṅgam iti dhātoḥ aṅgasañjñā siddhā
7291 3 1 | saptamīnirdiṣṭam upapadasñjñam bhavati iti upapadasañjñā siddhā bhavati .~(
7292 3 1 | 41} kariṣyati hariṣyati iti .~(3.1.91.2) P II.74.5 -
7293 3 1 | cūrṇacurādibhyaḥ ṇic bhavati dhātoḥ ca iti dhātumātrāt ṇic prāpnoti .~(
7294 3 1 | 41} yat ayam hetumati ca iti āha tat jñāpayati ācāryaḥ
7295 3 1 | dhātumātrāt ṇic bhavati iti .~(3.1.91.2) P II.74.5 -
7296 3 1 | kaṇḍvādibhyaḥ yak bhavati dhātoḥ ca iti dhātumātrāt yak prāpnoti .~(
7297 3 1 | kaṇḍvādibhyaḥ yak bhavati iti āha tat jñāpayati ācāryaḥ
7298 3 1 | dhātumātrāt yak bhavati iti .~(3.1.91.2) P II.74.5 -
7299 3 1 | kaṇḍvādibhyaḥ dhātubhyaḥ iti .~(3.1.92.1) P II.75.11 -
7300 3 1 | tatra upapadam saptamī iti iyati ucyamāne yatra eva
7301 3 1 | 11} saptamyām janeḥ ḍaḥ iti .~(3.1.92.1) P II.75.11 -
7302 3 1 | tat upapadasañjñam bhavati iti upapadasañjñā siddhā bhavati .~(
7303 3 1 | samartham upapadam pratyayasya iti vaktavyam .~(3.1.92.2) P
7304 3 1 | 190 {5/55} karoti kaṭam iti .~(3.1.92.2) P II.75.19 -
7305 3 1 | mahāntam kumbham karoti iti atra api prāpnoti .~(3.1.
7306 3 1 | bhavitavyam mahākumbhakāraḥ iti .~(3.1.92.2) P II.75.19 -
7307 3 1 | mahākumbhaḥ mahākumbham karoti iti mahākumbhakāraḥ .~(3.1.92.
7308 3 1 | mahāntam kumbham karoti iti tadā na bhavitavyam .~(3.
7309 3 1 | 190 {12/55} tadā mā bhūt iti .~(3.1.92.2) P II.75.19 -
7310 3 1 | samarthagrahaṇam kartavyam iti .~(3.1.92.2) P II.75.19 -
7311 3 1 | 187 - 190 {15/55} dhātoḥ iti vartate .~(3.1.92.2) P II.
7312 3 1 | yasya dhātoḥ yat karma iti .~(3.1.92.2) P II.75.19 -
7313 3 1 | mahāntam kumbham karoti iti atra api prāpnoti iti .~(
7314 3 1 | karoti iti atra api prāpnoti iti .~(3.1.92.2) P II.75.19 -
7315 3 1 | 187 - 190 {20/55} upapadam iti mahatīiham sañjñā kriyate .~(
7316 3 1 | karoti kumbhīkaroti mṛdam iti .~(3.1.92.2) P II.75.19 -
7317 3 1 | icchāmi aham kāśakaṭīkāram iti .~(3.1.92.2) P II.75.19 -
7318 3 1 | nimittam upapadam pratyayasya iti vaktavyam .~(3.1.92.2) P
7319 3 1 | upapadasañjñām vakṣyāmi iti .~(3.1.92.2) P II.75.19 -
7320 3 1 | tatra cet pratyayaḥ bhavati iti .~(3.1.92.2) P II.75.19 -
7321 3 1 | tatragrahaṇam viṣayārtham iti .~(3.1.92.2) P II.75.19 -
7322 3 1 | III.190 - 192 {1/33} atiṅ iti kimartham .~(3.1.93) P II.
7323 3 1 | III.190 - 192 {3/33} atiṅ iti śakyam akartum .~(3.1.93)
7324 3 1 | na bhavati pacati karoti iti .~(3.1.93) P II.77.2 - 17
7325 3 1 | 192 {8/33} yathā atiṅ iti ucyamāne yāvatā sthānivadbhāvaḥ
7326 3 1 | 12/33} kṛtprātipadikam iti prātipadikasañjñā syāt .~(
7327 3 1 | 192 {13/33} prātipadikāt iti svādyutpattiḥ prasajyeta .~(
7328 3 1 | atra tiṅoktāḥ ekatvādayaḥ iti kṛtvā uktārthatvāt na bhaviṣyanti .~(
7329 3 1 | tarhi tiṅantāt mā bhūvan iti .~(3.1.93) P II.77.2 - 17
7330 3 1 | tarhi tiṅantāt mā bhūvan iti .~(3.1.93) P II.77.2 - 17
7331 3 1 | tiṅantāt aṇādayaḥ bhavanti iti yat ayam kva cit taddhitavidhau
7332 3 1 | atiśāyane tamabiṣṭhanau tiṅaḥ ca iti .~(3.1.93) P II.77.2 - 17
7333 3 1 | iha tarhi pacati paṭhati iti .~(3.1.93) P II.77.2 - 17
7334 3 1 | hrasvasya piti kṛti tuk bhavati iti tuk prāpnoti .~(3.1.93)
7335 3 1 | 190 - 192 {29/33} dhātoḥ iti vartate .~(3.1.93) P II.
7336 3 1 | 30/33} evam api cikīrṣati iti atra prāpnoti .~(3.1.93)
7337 3 1 | pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam
7338 3 1 | sthānivadbhāvāt vyavadhānam eva iti .~(3.1.94.1) P II.78.2 -
7339 3 1 | abhidheyāyām vā asrūpaḥ na bhavati iti āhosvit strīpratyayeṣu iti .~(
7340 3 1 | iti āhosvit strīpratyayeṣu iti .~(3.1.94.1) P II.78.2 -
7341 3 1 | yadi striyām abhidheyāyām iti lavyā lavitavyā atra vā
7342 3 1 | vijñāyate strīpratyayeṣu iti vyāvakrośī vayatikruṣṭiḥ
7343 3 1 | vyāvakrośī vayatikruṣṭiḥ iti na sidhyati .~(3.1.94.1)
7344 3 1 | abhidheyāyām na api strīpratyayeṣu iti .~(3.1.94.1) P II.78.2 -
7345 3 1 | svaritena adhikāragatiḥ bhavati iti striyām iti adhikṛtya ye
7346 3 1 | adhikāragatiḥ bhavati iti striyām iti adhikṛtya ye pratayāḥ vihitāḥ
7347 3 1 | 6/117} ceyam , cetavyam iti api yathā syāt .~(3.1.94.
7348 3 1 | 193 - 198 {15/117} pacati iti pacaḥ .~(3.1.94.2) P II.
7349 3 1 | 198 {16/117} paktā pācakaḥ iti api yathā syāt .~(3.1.94.
7350 3 1 | sarvadhātubhyaḥ vaktavyaḥ iti .~(3.1.94.2) P II.78.8 -
7351 3 1 | 117} vikṣeptā vikṣepakaḥ iti api yathā syāt .~(3.1.94.
7352 3 1 | 198 {24/117} kim tarhi iti .~(3.1.94.2) P II.78.8 -
7353 3 1 | yadā vikṣipaḥ vilikhaḥ iti etat na tadā vikṣeptā vikṣepakaḥ
7354 3 1 | tadā vikṣeptā vikṣepakaḥ iti etat bhaviṣyati .~(3.1.94.
7355 3 1 | 32/117} yathā taddhite iti ucyate .~(3.1.94.2) P II.
7356 3 1 | bādhakaḥ vā bādhakaḥ bhavati iti vaktavyam .~(3.1.94.2) P
7357 3 1 | utpattivāprasaṅgaḥ yathā taddhite iti .~(3.1.94.2) P II.78.8 -
7358 3 1 | yaḥ tam artham abhidadhīta iti kṛtvā anutpattiḥ na bhaviṣyati .~(
7359 3 1 | na ca kevalaḥ pratyayaḥ iti .~(3.1.94.2) P II.78.8 -
7360 3 1 | bhaviṣyati na punaḥ utsargaḥ iti .~(3.1.94.2) P II.78.8 -
7361 3 1 | nirdeśaḥ kriyate vā asarūpaḥ iti .~(3.1.94.2) P II.78.8 -
7362 3 1 | saḥ vā bādhakaḥ bhavati iti ucyate kvibādiṣu samāveśaḥ
7363 3 1 | 117} grāmaṇīḥ grāmaṇāyaḥ iti .~(3.1.94.2) P II.78.8 -
7364 3 1 | karmaṇi aṇ ātaḥ anupasarge kaḥ iti kaviṣaye aṇ api prāpnoti .~(
7365 3 1 | 198 {91/117} hyaḥ apacat iti atra luṅ api prāpnoti .~(
7366 3 1 | 198 {92/117} śvaḥ paktā iti atra lṛṭ api prāpnoti .~(
7367 3 1 | lādeśeṣu vā asarūpaḥ bhavati iti yat ayam haśaśvatoḥ laṅ
7368 3 1 | yat ayam haśaśvatoḥ laṅ ca iti āha .~(3.1.94.2) P II.78.
7369 3 1 | sarvam iṣṭam saṅgṛhītam iti kṛtvā dvitīyaḥ prayogaḥ
7370 3 1 | anubandhabhinneṣu vibhāṣāprasaṅgaḥ iti .~(3.1.94.2) P II.78.8 -
7371 3 1 | anubandhakṛtam asārūpyam bhavati iti yat ayam dadādidadhātyoḥ
7372 3 1 | bādhakaḥ vā bādhakaḥ bhavati iti ucyate .~(3.1.94.2) P II.
7373 3 1 | bādhakaḥ vā bādhakaḥ bhavati iti ucyate sarvaḥ ca asarūpaḥ .~(
7374 3 1 | sādhīyaḥ yaḥ asarūpaḥ iti .~(3.1.94.2) P II.78.8 -
7375 3 1 | bādhakaḥ vā bādhakaḥ bhavati iti ucyate .~(3.1.94.2) P II.
7376 3 1 | idam vijñāyate astriyām iti .~(3.1.94.3) P II.80.15 -
7377 3 1 | āhosvit prāk striyāḥ bhavati iti .~(3.1.94.3) P II.80.15 -
7378 3 1 | evam tarhi striyāḥ prāk iti vakṣyāmi .~(3.1.94.3) P
7379 3 1 | 19/25} <V>striyāḥ prāk iti cet ktvāyām vāvacanam </
7380 3 1 | vāvacanam </V>. striyāḥ prāk iti cet ktvāyām vāvacanam kartavyam .~(
7381 3 1 | 200 {21/25} āsyate bhoktum iti api yathā syāt .~(3.1.94.
7382 3 1 | 25/25} kālaḥ bhojanasya iti api yathā syāt~(3.1.94.4)
7383 3 1 | kṛtyasañjñāyām prāk ṇvulaḥ iti vaktavyam .~(3.1.95) P II.
7384 3 1 | ayam arhe kṛtyatṛcaḥ ca iti tṛjgrahaṇam karoti tat jñāpayati
7385 3 1 | ṇvulaḥ kṛtyasañjñā bhavati iti .~(3.1.95) P II.81.8 - 14
7386 3 1 | 12} ṇit ca asau bhavati iti vaktavyam .~(3.1.96) P II.
7387 3 1 | R III.201 {10/12} vasati iti vāstavyaḥ .~(3.1.96) P II.
7388 3 1 | 3/20} halantāt mā bhūt iti .~(3.1.97.1) P II.82.2 -
7389 3 1 | vāntādeśe kṛte halantāt iti ṇyat prāpnoti .~(3.1.97.
7390 3 1 | akāralope kṛte halantāt iti ṇyat prāpnoti .~(3.1.97.
7391 3 1 | takiśasicatiyatijanīnām upasaṅkhyānam iti vaktavyam .~(3.1.97.2) P
7392 3 1 | hanaḥ vā yat vaktavyaḥ vadha iti ayam ca ādeśaḥ vaktavyaḥ .~(
7393 3 1 | asivadhyaḥ , musalavadhyaḥ iti .~(3.1.97.2) P II.82.11 -
7394 3 1 | punaḥ sati sādhanam kṛtā iti vā pādahārakādyartham iti
7395 3 1 | iti vā pādahārakādyartham iti samāsaḥ siddhaḥ bhavati .~(
7396 3 1 | 17/21} asivadham arhati iti .~(3.1.97.2) P II.82.11 -
7397 3 1 | 203 {21/21} asivadhyaḥ iti ca iṣyate .~(3.1.100) P
7398 3 1 | 2/5} anupasargāt careḥ iti atra āṅi ca agurau iti vaktavyam .~(
7399 3 1 | careḥ iti atra āṅi ca agurau iti vaktavyam .~(3.1.100) P
7400 3 1 | 4 R III.203 {4/5} agurau iti kimartham .~(3.1.100) P
7401 3 1 | 204 - 205 {1/19} saṅgatam iti kim pratyudāhriyate .~(3.
7402 3 1 | 3/19} ajaritā kambalaḥ iti .~(3.1.105) P II.83.9 -
7403 3 1 | 205 {7/19} ajaryam kartari iti vaktavyam .~(3.1.105) P
7404 3 1 | saṅgatam cet kartṛ bhavati iti .~(3.1.105) P II.83.9 -
7405 3 1 | tat yathā hṛṣeḥ lomasu iti lomāni cet kartṛṛṇi bhavanti .~(
7406 3 1 | 10} pravādyam apavādyam iti .~(3.1.106) P II.83.18 -
7407 3 1 | 84.2 {7/10} anupasarge iti vartate .~(3.1.106) P II.
7408 3 1 | tarhi anvācaṣṭe anupasarge iti vartate .~(3.1.106) P II.
7409 3 1 | anvākhyeyam adhikārāḥ anuvartante iti .~(3.1.106) P II.83.18 -
7410 3 1 | uta adhikārāḥ anuvarteran iti .~(3.1.107) P II.84.4 -
7411 3 1 | 206 {2/13} karmaṇi mā bhūt iti .~(3.1.107) P II.84.4 -
7412 3 1 | tena anubhavyam āmantraṇam iti atra api prāpnoti .~(3.1.
7413 3 1 | 206 {8/13} anupasarge iti vartate .~(3.1.107) P II.
7414 3 1 | 13/13} śvaghātyaḥ vṛṣālaḥ iti~(3.1.108) P II.84.10 - 13
7415 3 1 | III.206 {2/8} hanaḥ taḥ ca iti atra cit striyām chandasi
7416 3 1 | R III.206 {5/8} striyām iti kimartham .~(3.1.108) P
7417 3 1 | R III.206 {7/8} chandasi iti kimartham .~(3.1.108) P
7418 3 1 | III.206 - 207 {1/25} kyap iti vartamāne punaḥ kyabgrahaṇam
7419 3 1 | yat prāpnoti tat mā bhūt iti .~(3.1.109) P II.84.15 -
7420 3 1 | kyap pūrvavipratiṣiddham iti vakṣyati .~(3.1.109) P II.
7421 3 1 | 207 {12/25} vāryāḥ ṛtvijaḥ iti .~(3.1.109) P II.84.15 -
7422 3 1 | uktam vṛddhiḥ na prāpnoti iti .~(3.1.109) P II.84.15 -
7423 3 1 | kimartham na i ca khanaḥ iti eva ucyeta .~(3.1.111) P
7424 3 1 | ṣatvatukoḥ asiddhaḥ ekādeśaḥ iti ekādeśasya asiddhatvāt tuk
7425 3 1 | 9/9} tasmāt i ca khanaḥ iti eva vaktavyam .~(3.1.112)
7426 3 1 | 210 {1/40} asañjñāyām iti kimartham .~(3.1.112) P
7427 3 1 | samajaniṣadanipatamanavidaṣuñśīṅbhṛñiṇaḥ iti .~(3.1.112) P II.85.12 -
7428 3 1 | V>pratiṣedhaḥ kimarthaḥ iti cet astrīsañjñāpratiṣedhārthaḥ</
7429 3 1 | 40} pratiṣedhaḥ kimarthaḥ iti cet astrīsañjñā asti tadarthaḥ
7430 3 1 | tataḥ na striyām bhṛñaḥ iti .~(3.1.112) P II.85.12 -
7431 3 1 | apratiṣedhaḥ anyena vihitatvāt iti .~(3.1.112) P II.85.12 -
7432 3 1 | 208 - 210 {24/40} bhāve iti tatra anuvartate .~(3.1.
7433 3 1 | vijñāyate sañjñāyām abhidheyāyām iti .~(3.1.112) P II.85.12 -
7434 3 1 | pratyayāntena cet sañjñā gamyate iti .~(3.1.112) P II.85.12 -
7435 3 1 | 208 - 210 {32/40} bhāve iti tatra vartate .~(3.1.112)
7436 3 1 | bahulam kṛtyāḥ sañjñāyām iti tat smṛtam</V> .~(3.1.112)
7437 3 1 | atha vā kṛtyalyuṭaḥ bahulam iti evam atra api ṇyat bhaviṣyati .~(
7438 3 1 | 16} sūrya ruci avyathya iti kartari nipātyante .~(3.
7439 3 1 | saraṇāt vā suvati vā karmaṇi iti sūryaḥ .~(3.1.114) P II.
7440 3 1 | 10/16} kupyam sañjñāyām iti vaktavyam .~(3.1.114) P
7441 3 1 | antodāttatvam ca karmakartari ca iti vaktavyam .~(3.1.114) P
7442 3 1 | pratyapibhyām graheḥ chandasi iti vaktavyam .~(3.1.118) P
7443 3 1 | pratigrāhyam apigrāhyam iti eva anyatra .~(3.1.122)
7444 3 1 | 211 - 212 {4/9} amāvasyā iti ca iṣyate .~(3.1.122) P
7445 3 1 | śrotriyan chandaḥ adhīte iti vyapavargābhāvāt ñniti iti
7446 3 1 | iti vyapavargābhāvāt ñniti iti ādyudāttatvam na prāpnoti .~(
7447 3 1 | 212 - 213 {1/24} niṣṭarkya iti kim nipātyate .~(3.1.123)
7448 3 1 | 213 {5/24} ṇyat āyādeśaḥ iti etau upacāyye nipātitau </
7449 3 1 | 212 - 213 {23/24} hiraṇye iti vaktavyam .~(3.1.123) P
7450 3 1 | 213 {5/8} samavapūrvāt ca iti vaktavyam .~(3.1.124) P
7451 3 1 | ca</V>. lapidamibhyām ca iti vaktavyam .~(3.1.124) P
7452 3 1 | upapade āhosvit dhyotye iti .~(3.1.125.1) P II.88.16 -
7453 3 1 | 12} <V>āvaśyake upapade iti cet dyotye upasaṅkhyānam</
7454 3 1 | 5/12} āvaśyake upapade iti cet dyotye upasaṅkhyānam
7455 3 1 | III.214 {8/12} <V>dyotye iti cet svarasamāsānupapattiḥ</
7456 3 1 | R III.214 {9/12} dyotye iti cet svarasamāsānupapattiḥ .~(
7457 3 1 | oḥ āvaśyake ṇyat bhavati iti asya avakāśaḥ .~(3.1.125.
7458 3 1 | 11/12} uktam tatra kyap iti vartamāne punaḥ kyabgrahaṇasya
7459 3 1 | yat prāpnoti tat mā bhūt iti .~(3.1.127) P II.89.6 -
7460 3 1 | III.215 {1/5} dakṣiṇāgnau iti vaktavyam .~(3.1.127) P
7461 3 1 | 3/5} <V>ānāyyaḥ anityaḥ iti cet dakṣiṇāgnau kṛtam bhavet .~(
7462 3 1 | 215 {3/3} meyam niceyam iti eva anyatra .~(3.1.130)
7463 3 1 | 216 {1/18} <V>samūhyaḥ iti anarthakam vacanam sāmānyena
7464 3 1 | 215 - 216 {2/18} samūhyaḥ iti vacanam anarthakam .~(3.
7465 3 1 | bhaviṣyati : ṛhaloḥ ṇyat iti .~(3.1.131) P II.89.18 -
7466 3 1 | 216 {8/18} <V>vahyartham iti cet ūheḥ tadarthatvāt siddham</
7467 3 1 | bahvarthāḥ api dhātavaḥ bhavanti iti .~(3.1.131) P II.89.18 -
7468 3 1 | III.215 - 216 {14/18} asti iti āha .~(3.1.131) P II.89.
7469 3 1 | III.216 {2/3} agnicityā iti bhāve antodāttaḥ .~(3.1.
7470 3 1 | citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt .~(
7471 3 1 | viśeṣaṇārthena arthaḥ : aptṛntṛc iti .~(3.1.133.1) P II.90.14 -
7472 3 1 | III.216 - 217 {10/18} tṛ iti ucyamāne mātarau mātaraḥ
7473 3 1 | anyeṣām yonisambandhānām iti .~(3.1.133.1) P II.90.14 -
7474 3 1 | tṛntṛcoḥ grahaṇam etat tṛ iti vakṣyāmi .~(3.1.133.1) P
7475 3 1 | anyeṣām yonisambandhānām iti .~(3.1.133.2) P II.91.1 -
7476 3 1 | 217 {4/22} āsitā śayitā iti .~(3.1.133.2) P II.91.1 -
7477 3 1 | utthitāḥ āsakā vaiśravaṇasya iti .~(3.1.133.2) P II.91.1 -
7478 3 1 | 12/12} jārabharā śvapacā iti .~(3.1.135) P II.91.20 -
7479 3 1 | budhaḥ bhidaḥ yudhaḥ sivaḥ iti .~(3.1.135) P II.91.20 -
7480 3 1 | katham meṣaḥ devaḥ sevaḥ iti .~(3.1.135) P II.91.20 -
7481 3 1 | III.218 {3/7} vyājighrati iti vyāghraḥ .~(3.1.137) P II.
7482 3 1 | anupasargāt nau limpeḥ iti vaktavyam .~(3.1.138) P
7483 3 1 | 218 - 219 {6/9} govindaḥ iti .~(3.1.138) P II.92.11 -
7484 3 1 | atyalpam idam ucyate : gavi iti .~(3.1.138) P II.92.11 -
7485 3 1 | 218 - 219 {8/9} gavādiṣu iti vaktavyam .~(3.1.138) P
7486 3 1 | III.219 {2/2} avatanoti iti avatānaḥ .~(3.1.145) P II.
7487 3 1 | 1/3} nṛtikhanirañjibhyaḥ iti vaktavyam .~(3.1.145) P
7488 3 1 | R III.219 {3/3} hvāyakaḥ iti .~(3.1.149) P II.93.2 -
7489 3 2 | nirvartyamāṇavikriyamāṇe iti vaktatvyam .~(3.2.1.1) P
7490 3 2 | 221 {5/25} grāmam gacchati iti .~(3.2.1.1) P II.94.2 -
7491 3 2 | 25} hṛgrahinīvahibhyaḥ ca iti vaktavyam .~(3.2.1.1) P
7492 3 2 | 23/25} grāmam gacchati iti .~(3.2.1.1) P II.94.2 -
7493 3 2 | anupapadasya avakāśaḥ pacati iti pacaḥ .~(3.2.1.2) P II.94.
7494 3 2 | anupapadasya avakāśaḥ jānāti iti jñaḥ .~(3.2.1.2) P II.94.
7495 3 2 | anupapadasya avakāśaḥ limpati iti limpaḥ .~(3.2.1.2) P II.
7496 3 2 | apavādāḥ pūrvān vidhīn bādhante iti evam śaḥ kam bādhiṣyate .~(
7497 3 2 | anantarāñvidhīn bādhante iti evam ayam kaḥ ṇam bādhiṣyate .~(
7498 3 2 | V>. īkṣikṣamibhyām ca iti vaktavyam .~(3.2.1.3) P
7499 3 2 | vakṣyāmi īkāraḥ ca mā bhūt iti .~(3.2.1.3) P II.95.16 -
7500 3 2 | karmopapadaḥ tatra bhavati iti .~(3.2.1.3) P II.95.16 -
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976 |