1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976
Part, -
7501 3 2 | 24/36} kāṇḍāni lāvaḥ asya iti bahuvrīhiḥ na bhavati .~(
7502 3 2 | māṃsakāmaḥ māṃsakāmakaḥ iti vā .~(3.2.1.3) P II.95.16 -
7503 3 2 | bhavati ambhaḥ abhigamaḥ asyāḥ iti .~(3.2.1.3) P II.95.16 -
7504 3 2 | 225 {30/36} ambhobhigāmī iti eva bhavati .~(3.2.1.3)
7505 3 2 | jñāpakasya prayojanam bhavati iti .~(3.2.1.3) P II.95.16 -
7506 3 2 | vigrahaḥ kāṇḍāni lāvaḥ asya iti .~(3.2.1.3) P II.95.16 -
7507 3 2 | 225 {33/36} <V>ānnādāya iti ca kṛtām vyatyayaḥ chandasi</
7508 3 2 | 223 - 225 {34/36} ānnādāya iti ca kṛtām vyatyayaḥ chandasi
7509 3 2 | 91} kim ucyate sarvatra iti .~(3.2.3) P II.96.13 - 97.
7510 3 2 | 228 {7/91} āhvaḥ prahvaḥ iti .~(3.2.3) P II.96.13 - 97.
7511 3 2 | samprasāraṇapūrvatve ca uvaṅādeśe āhuvaḥ iti etat rūpam syāt .~(3.2.3)
7512 3 2 | ākāralopaḥ kriyatām pūrvatvam iti .~(3.2.3) P II.96.13 - 97.
7513 3 2 | vārṇāt āṅgam balīyaḥ bhavati iti ākāralopaḥ bhaviṣyati .~(
7514 3 2 | ākāralopaḥ kriyatām samprasāraṇam iti .~(3.2.3) P II.96.13 - 97.
7515 3 2 | siddham rūpam āhvaḥ prahvaḥ iti .~(3.2.3) P II.96.13 - 97.
7516 3 2 | 46/91} juhuvatuḥ jhuhuvuḥ iti .~(3.2.3) P II.96.13 - 97.
7517 3 2 | āttvam kriyatām pūrvatvam iti .~(3.2.3) P II.96.13 - 97.
7518 3 2 | āttvam kriyatām samprasāraṇam iti .~(3.2.3) P II.96.13 - 97.
7519 3 2 | III.225 - 228 {76/91} eṅaḥ iti eva .~(3.2.3) P II.96.13 -
7520 3 2 | 228 {78/91} āhvaḥ prahvaḥ iti .~(3.2.3) P II.96.13 - 97.
7521 3 2 | III.229 {2/25} supi sthaḥ iti atra bhāve ca iti vaktavyam .~(
7522 3 2 | sthaḥ iti atra bhāve ca iti vaktavyam .~(3.2.4) P II.
7523 3 2 | sthaḥ ca kaḥ bhavati supi iti .~(3.2.4) P II.98.2 - 12
7524 3 2 | punaḥ karmādiṣu kārakeṣu iti .~(3.2.4) P II.98.2 - 12
7525 3 2 | pratyayāḥ svārthe bhavanti iti svārthe bhaviṣyanti .~(3.
7526 3 2 | tundaśokayoḥ parimṛjāpanudoḥ iti atra ālasyasukhāharaṇayoḥ
7527 3 2 | atra ālasyasukhāharaṇayoḥ iti vaktavyam .~(3.2.5) P II.
7528 3 2 | 12} surāsīdhvoḥ pibateḥ iti vaktavyam .~(3.2.8) P II.
7529 3 2 | 4/12} kṣīrapā brāhmaṇī iti .~(3.2.8) P II.99.2 - 8
7530 3 2 | 230 - 231 {5/12} pibateḥ iti kimartham .~(3.2.8) P II.
7531 3 2 | 231 {8/12} bahulam taṇi iti vaktavyam .~(3.2.8) P II.
7532 3 2 | 231 {9/12} kim idam taṇi iti .~(3.2.8) P II.99.2 - 8
7533 3 2 | III.231 {29/30} dhāryarthe iti kimartham .~(3.2.9) P II.
7534 3 2 | 231 {2/5} stambakarṇayoḥ iti atra hastisūcakayoḥ iti
7535 3 2 | iti atra hastisūcakayoḥ iti vaktavyam .~(3.2.13) P II.
7536 3 2 | sambe rantā karṇe japitā iti eva anyatra .~(3.2.14) P
7537 3 2 | kṛñaḥ hetvādiṣu ṭaḥ mā bhūt iti .~(3.2.14) P II.100.2 -
7538 3 2 | śami sañjñayām ac bhavati iti asya avakāśaḥ śamvadaḥ śambhavaḥ .~(
7539 3 2 | 14} didghasahapūrvāt ca iti vaktavyam .~(3.2.15) P II.
7540 3 2 | 7/14} uttānādiṣu kartṛṣu iti vaktavyam .~(3.2.15) P II.
7541 3 2 | 14/14} girau śete giriśaḥ iti .~(3.2.16) P II.101.2 -
7542 3 2 | 233 {3/8} pañcālān carati iti .~(3.2.16) P II.101.2 -
7543 3 2 | III.233 {4/8} adhikaraṇe iti vartate .~(3.2.16) P II.
7544 3 2 | 233 {5/8} nanu ca karmaṇi iti api vartate .~(3.2.16) P
7545 3 2 | bhaviṣyati na punaḥ karmaṇi iti .~(3.2.16) P II.101.2 -
7546 3 2 | ayam bhikṣāsenādāyeṣu ca iti careḥ bhikṣāgrahaṇam karoti
7547 3 2 | ācāryaḥ na bhavati karmaṇi iti .~(3.2.21) P II.101.9 -
7548 3 2 | 234 {2/4} vrīhivatsayoḥ iti vaktavyam .~(3.2.24) P II.
7549 3 2 | 235 {1/7} ātmambhariḥ iti kim nipātyate .~(3.2.26)
7550 3 2 | bhṛñaḥ kukṣyātmanoḥ mum ca iti vaktavyam .~(3.2.26) P II.
7551 3 2 | vātasunītilaśardheṣu ajadheṭtudajahātibhyaḥ iti vaktavyam .~(3.2.28) P II.
7552 3 2 | 236 {2/22} stane dheṭaḥ iti vaktavyam .~(3.2.29) P II.
7553 3 2 | muṣṭau dhmaḥ ca dheṭaḥ ca iti vaktavyam .~(3.2.29) P II.
7554 3 2 | nāsikānāḍīmuṣṭighaṭīkhārīṣu iti vaktavyam .~(3.2.29) P II.
7555 3 2 | 236 {6/14} vihāyasaḥ viha iti ayam ādeśaḥ vaktavyaḥ .~(
7556 3 2 | 14} ḍe ca vihāyasaḥ viha iti ayam ādeśaḥ vaktavyaḥ .~(
7557 3 2 | ḍaprakaraṇe anyeṣu api dṛśyate iti vaktavyam .~(3.2.48) P II.
7558 3 2 | 238 {2/16} lakṣaṇe kartari iti āhosvit lakṣaṇavati kartari
7559 3 2 | āhosvit lakṣaṇavati kartari iti .~(3.2.52) P II.104.5 -
7560 3 2 | vijñāyate lakṣaṇe kartari iti siddham jāyāghnaḥ tilakālakaḥ
7561 3 2 | tilakālakaḥ patighnī pāṇilekhā iti .~(3.2.52) P II.104.5 -
7562 3 2 | tilakālakaḥ patighnī pāṇirekhā iti .~(3.2.52) P II.104.5 -
7563 3 2 | brāhmaṇaḥ patighnī vrṣalī iti na sidhyati .~(3.2.52) P
7564 3 2 | vijñāyate lakṣaṇavati kartari iti siddham jāyāghnaḥ brāhmaṇaḥ
7565 3 2 | brāhmaṇaḥ patighnī vrṣalī iti .~(3.2.52) P II.104.5 -
7566 3 2 | tilakālakaḥ patighnī pāṇilekhā iti na sidhyati .~(3.2.52) P
7567 3 2 | 16} astu lakṣaṇe kartari iti .~(3.2.52) P II.104.5 -
7568 3 2 | brāhmaṇaḥ patighnī vrṣalī iti .~(3.2.52) P II.104.5 -
7569 3 2 | 16} jāyāghnaḥ asmin asti iti saḥ ayam jāyāghnaḥ .~(3.
7570 3 2 | 238 {13/16} patighnīvṛṣalī iti na sidhyati .~(3.2.52) P
7571 3 2 | tarhi lakṣaṇavati kartari iti .~(3.2.52) P II.104.5 -
7572 3 2 | tilakālakaḥ patighnī pāṇilekhā iti .~(3.2.52) P II.104.5 -
7573 3 2 | 16/16} amanuṣyakartṛke iti evam bhaviṣyati .~(3.2.53)
7574 3 2 | 238 {1/7} apraṇikartṛke iti vaktavyam .~(3.2.53) P II.
7575 3 2 | 4/7} yadi apraṇikartṛke iti ucyate śaśaghnī śakuniḥ
7576 3 2 | ucyate śaśaghnī śakuniḥ iti na sidhyati .~(3.2.53) P
7577 3 2 | astu tarhi amanuṣyakartṛke iti eva .~(3.2.53) P II.104.
7578 3 2 | 7/7} kṛtyalyuṭaḥ bahulam iti evam atra aṇ bhaviṣyati .~(
7579 3 2 | nañsnañīkkhyuṃstaruṇatalunānām upasaṅkhyānam iti .~(3.2.56) P II.105.3 -20
7580 3 2 | upapadasamāsaḥ hi nityasamāsaḥ iti .~(3.2.56) P II.105.3 -20
7581 3 2 | 240 {24/38} <V>mumartham iti cet na avyayatvāt</V> .~(
7582 3 2 | 240 {25/38} mumartham iti cet tat na .~(3.2.56) P
7583 3 2 | bhuvaḥ khiṣṇuckhukañau acvau iti eva .~(3.2.56) P II.105.
7584 3 2 | hi bhavati pradevadattaḥ iti .~(3.2.57) P II.105.22 -
7585 3 2 | ikārādiḥ kriyate na ksnuḥ iti eva ucyeta .~(3.2.57) P
7586 3 2 | 241 {10/26} kit vā khit vā iti .~(3.2.57) P II.105.22 -
7587 3 2 | na hi sandehāt alakṣaṇam iti .~(3.2.57) P II.105.22 -
7588 3 2 | III.240 - 241 {15/26} khit iti vyākhyāsyāmaḥ .~(3.2.57)
7589 3 2 | kṛtyokeṣṇuccārvādayaḥ ca iti eṣaḥ svaraḥ yathā syāt .~(
7590 3 2 | 240 - 241 {20/26} ayam api iṭi kṛte ṣatve ca iṣṇuc bhaviṣyati .~(
7591 3 2 | lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti .~(3.2.57) P II.105.22 -
7592 3 2 | III.241 - 242 {2/19} ñniti iti ādyudāttatvam yathā syāt .~(
7593 3 2 | 241 - 242 {8/19} dadhṛk iti .~(3.2.58) P II.106.13 -
7594 3 2 | antodāttatvam ca nipātyate iti .~(3.2.58) P II.106.13 -
7595 3 2 | 19} kvinpratyayasya kuḥ iti .~(3.2.58) P II.106.13 -
7596 3 2 | 13/19} kvipratyayasya kuḥ iti ucyamāne sandehaḥ syāt .~(
7597 3 2 | vā eṣaḥ pratyayaḥ kvip vā iti .~(3.2.58) P II.106.13 -
7598 3 2 | na hi sandehāt alakṣaṇam iti .~(3.2.58) P II.106.13 -
7599 3 2 | 19/19} kkvipratyayasya iti vyākhyāsyāmaḥ .~(3.2.59)
7600 3 2 | 23 R III.242 {1/3} dadhṛk iti kim nipātyate .~(3.2.59)
7601 3 2 | 5 R III.242 {3/9} ñniti iti ādyudāttatvam yathā syāt .~(
7602 3 2 | III.242 {8/9} kañkvarap iti .~(3.2.60.1) P II.107.2 -
7603 3 2 | III.242 {9/9} kankvarap iti ucyāmāne yācitikā atra api
7604 3 2 | 242 - 243 {18/18} anyādṛk iti .~(3.2.61) P II.107.18 -
7605 3 2 | tarhi idānīm upasarge api iti vaktavyam .~(3.2.61) P II.
7606 3 2 | upasargagrahaṇam na bhavati iti .~(3.2.61) P II.107.18 -
7607 3 2 | idam ucyate na adaḥ ananne iti eva siddham .~(3.2.68 -
7608 3 2 | R III.244 {3/9} chandasi iti etat anuvartate .~(3.2.68 -
7609 3 2 | ca avaśyam nivartyam amāt iti evamartham .~(3.2.68 - 69)
7610 3 2 | 246 {5/28} padasya ca iti vaktavyam .~(3.2.71) P II.
7611 3 2 | avayāḥ śvetavāḥ puroḍāḥ ca iti .~(3.2.71) P II.108.8 -
7612 3 2 | atvasantasya ca adhātoḥ iti .~(3.2.71) P II.108.8 -
7613 3 2 | 246 {23/28} he śvetavāḥ iti .~(3.2.71) P II.108.8 -
7614 3 2 | siddhaḥ anyebhyaḥ api dṛśyate iti kaḥ ca ātaḥ anupasarge kaḥ
7615 3 2 | kaḥ ca ātaḥ anupasarge kaḥ iti .~(3.2.77) P II.108.20 -
7616 3 2 | hetvādiṣu ṭapratiṣedhārtham iti .~(3.2.77) P II.108.20 -
7617 3 2 | 10 R III.247 {1/10} supi iti vartamāne punaḥ subgrahaṇam
7618 3 2 | III.247 {2/10} anupasarge iti evam tat abhūt .~(3.2.78)
7619 3 2 | 248 {10/19} aśrāddhabhojī iti evam svaraḥ prasajyeta .~(
7620 3 2 | 248 {11/19} aśrāddhabhojī iti ca iṣyate .~(3.2.80) P II.
7621 3 2 | asamarthasamāsaḥ : na bhojī śrāddhasya iti .~(3.2.80) P II.109.12 -
7622 3 2 | 19/19} suṭ anapuṃsakasya iti .~(3.2.83) P II.109.22 -
7623 3 2 | 248 - 250 {5/33} ātmanaḥ iti iyam kartari ṣaṣṭhī mānaḥ
7624 3 2 | iyam kartari ṣaṣṭhī mānaḥ iti akāraḥ bhāve .~(3.2.83)
7625 3 2 | 248 - 250 {8/33} ātmanaḥ iti karmaṇi ṣaṣṭhī .~(3.2.83)
7626 3 2 | 10/33} kartṛkarmaṇoḥ kṛti iti .~(3.2.83) P II.109.22 -
7627 3 2 | bhaviṣyati na punaḥ kartari iti .~(3.2.83) P II.109.22 -
7628 3 2 | 14/33} karmakartari ca iti vaktavyam .~(3.2.83) P II.
7629 3 2 | 248 - 250 {17/33} ātmanaḥ iti karmaṇi ṣaṣṭhī .~(3.2.83)
7630 3 2 | 19/33} kartṛkarmaṇoḥ kṛti iti .~(3.2.83) P II.109.22 -
7631 3 2 | bhaviṣyati na punaḥ kartari iti .~(3.2.83) P II.109.22 -
7632 3 2 | yathā syāt śyan mā bhūt iti .~(3.2.83) P II.109.22 -
7633 3 2 | sārvadhātukasvaram na bādhate iti yat ayam tāseḥ parasya lasārvadhātukasya
7634 3 2 | III.248 - 250 {32/33} na iti āha .~(3.2.83) P II.109.
7635 3 2 | III.250 - 254 {1/55} bhūte iti ucyate .~(3.2.84) P II.111.
7636 3 2 | 5/55} evam tarhi dhātoḥ iti vartate .~(3.2.84) P II.
7637 3 2 | avartamāne abhaviṣyati iti .~(3.2.84) P II.111.2 -
7638 3 2 | vibhaktisvarapratirūpakāḥ ca nipātāḥ bhavanti iti nipātasañjñā .~(3.2.84)
7639 3 2 | 28/55} nipātam avyayam iti avayayasañjñā .~(3.2.84)
7640 3 2 | 30/55} katham na vyeti iti avyayam .~(3.2.84) P II.
7641 3 2 | 55} yadi tatri na vyeti iti avyayam .~(3.2.84) P II.
7642 3 2 | kumāraghātī śīrṣaghātī iti bhaviṣyadvartamānārthaḥ
7643 3 2 | 254 {44/55} ākhuhā biḍālaḥ iti bhaviṣyadvartamānārthaḥ .~(
7644 3 2 | 250 - 254 {50/55} anehāḥ iti vartamānakālaḥ eva .~(3.
7645 3 2 | 254 {55/55} ādadhānasya iti eva anyatra .~(3.2.87) P
7646 3 2 | ca anyebhyaḥ api dṛśyate iti eva siddham .~(3.2.87) P
7647 3 2 | III.254 - 255 {6/13} na iti āha .upapadaviśeṣe etasmin
7648 3 2 | kvip eva ca brahmādiṣu iti .~(3.2.93) P II.112.17 -
7649 3 2 | 255 {2/4} karmaṇi kutsite iti vaktavyam .~(3.2.93) P II.
7650 3 2 | 2} anyebhyaḥ api dṛśyate iti vaktavyam , iha api yathā
7651 3 2 | 10/38} ktaktavatū niṣṭhā iti .~(3.2.102.1) P II.113.2 -
7652 3 2 | niṣṭhāsañjñau ca ktaktavtū bhavataḥ iti .~(3.2.102.1) P II.113.2 -
7653 3 2 | 257 {16/38} evam api tau iti vaktavyam syāt .~(3.2.102.
7654 3 2 | 256 - 257 {18/38} tau sat iti vacanam asaṃsargārtham iti .~(
7655 3 2 | iti vacanam asaṃsargārtham iti .~(3.2.102.1) P II.113.2 -
7656 3 2 | siddham tu nityaśabdatvāt iti .~(3.2.102.1) P II.113.2 -
7657 3 2 | asya sūtrasya śāṭakam vaya iti .~(3.2.102.1) P II.113.2 -
7658 3 2 | 36/38} śāṭakaḥ vātavyaḥ iti vipratiṣiddham. bhāvinī
7659 3 2 | vātavyaḥ yasmin ute śāṭakaḥ iti etat bhavati iti .~(3.2.
7660 3 2 | śāṭakaḥ iti etat bhavati iti .~(3.2.102.1) P II.113.2 -
7661 3 2 | yayoḥ abhinirvṛtayoḥ niṣṭhā iti eṣā sañjñā bhaviṣyati .~(
7662 3 2 | prakaroti kaṭam devadattaḥ iti .~(3.2.102.2) P II.113.24 -
7663 3 2 | prākārṣīt kaṭam devadattaḥ iti .~(3.2.102.2) P II.113.24 -
7664 3 2 | śakyante ete śabdāḥ prayoktum iti ataḥ nyāyyā eṣā bhūtakālatā .~(
7665 3 2 | gatvā āha idam adya gatam iti .~(3.2.102.2) P II.113.24 -
7666 3 2 | prayujyate idam adya gatam iti .~(3.2.102.2) P II.113.24 -
7667 3 2 | prakṛtaḥ kaṭam devadattaḥ iti .~(3.2.102.2) P II.113.24 -
7668 3 2 | bhavati prakaroti kaṭam iti eva tadā bhavati .~(3.2.
7669 3 2 | 14} chandasi luṅlaṅliṭaḥ iti anena .~(3.2.106 - 107.1)
7670 3 2 | kimartham na asaṃyogāt liṭ kit iti eva siddham .~(3.2.106 -
7671 3 2 | 261 {7/14} añjeḥ ājivān iti .~(3.2.106 - 107.2) P II.
7672 3 2 | sārvadhātukam apit ṅit bhavati iti ṅittvāt lupadhālopaḥ bhaviṣyati .<
7673 3 2 | bhāṣāyām kvasuḥ aparokṣe nityam iti vaktavyam .~(3.2.108) P
7674 3 2 | 36} tasya kvasuḥ nityam iti eva .~(3.2.108) P II.115.
7675 3 2 | 263 {22/36} parokṣe liṭ iti anena .~(3.2.108) P II.115.
7676 3 2 | tasya kvasuḥ aparokṣe nityam iti etat na vaktavyam bhavati .~(
7677 3 2 | 266 {1/60} kim upeyivān iti nipātanam kriyate .~(3.2.
7678 3 2 | atra iṭ vasvekākādghasām iti .~(3.2.109) P II.116.11 -
7679 3 2 | dvirvacanam kriyatām iṭ iti .~(3.2.109) P II.116.11 -
7680 3 2 | 263 - 266 {13/60} kṛte api iṭi prāpnoti akṛte api prāpnoti .~(
7681 3 2 | 18/60} dīrghaḥ iṇaḥ kiti iti dīrghatvena bādhate .~(3.
7682 3 2 | upeyuṣi nipātanam iḍartham iti cet ajādau atiprasaṅgaḥ </
7683 3 2 | upeyuṣi nipātanam iḍartham iti cet ajādau atiprasaṅgaḥ
7684 3 2 | upeyuṣe upeyuṣaḥ upeyuṣi iti .~(3.2.109) P II.116.11 -
7685 3 2 | 266 {24/60} ekādiṣṭasya īy iti etat rūpam nipātyate .~(
7686 3 2 | 27/60} dīrghaḥ iṇaḥ kiti iti dīrghatvena bādhate iti .~(
7687 3 2 | iti dīrghatvena bādhate iti .~(3.2.109) P II.116.11 -
7688 3 2 | 60} yaṇādeśe kṛte ekācaḥ iti iṭ siddhaḥ bhavati .~(3.
7689 3 2 | dvirvacanam kriyatām iṭ iti iṭ bhaviṣyati vipratiṣedhena .~(
7690 3 2 | ekācām dvirvacanam nityam iti āhuḥ </V>. anyeṣām ekācām
7691 3 2 | 263 - 266 {43/60} kṛte api iṭi prāpnoti akṛte api prāpnoti .~(
7692 3 2 | 263 - 266 {53/60} anūktam iti eva anyatra .~(3.2.109)
7693 3 2 | ekācām dvirvacanam nityam iti āhuḥ .~(3.2.109) P II.116.
7694 3 2 | śayiṣyāmahe pūtīkatṛṇeṣu iti yatra etat na jñāyate kim
7695 3 2 | etat na jñāyate kim kadā iti .~(3.2.110.1) P II.117.25 -
7696 3 2 | bhavati amuṣmin ahani gatam iti .~(3.2.110.1) P II.117.25 -
7697 3 2 | anadyatane hi tayoḥ vidhānam iti eva .~(3.2.110.1) P II.117.
7698 3 2 | 35} vindhyaḥ vardhitakam iti .~(3.2.110.2) P II.118.15 -
7699 3 2 | 4/10} kva bhavān uṣitaḥ iti .~(3.2.110.2) P II.118.15 -
7700 3 2 | 268 {6/10} amutra avātsam iti .~(3.2.110.2) P II.118.15 -
7701 3 2 | 268 {7/10} amutra avasam iti prāpnoti .~(3.2.110.2) P
7702 3 2 | 9/10} jāgaraṇasantatau iti vaktavyam .~(3.2.110.2)
7703 3 2 | svapiti tatra amutra avasam iti eva bhavitavyam .~(3.2.111)
7704 3 2 | 269 {1/21} <V>anadyatane iti bahuvrīhinirdeśaḥ adya hyaḥ
7705 3 2 | bahuvrīhinirdeśaḥ adya hyaḥ abhukṣmahi iti</V> .~(3.2.111) P II.118.
7706 3 2 | 269 {2/21} anadyatane iti bahuvrīhinirdeśaḥ kartavyaḥ .~(
7707 3 2 | avidyamānādyatane anadyatane iti .~(3.2.111) P II.118.22 -
7708 3 2 | 21} adya hyaḥ abhukṣmahi iti .~(3.2.111) P II.118.22 -
7709 3 2 | adya ca hyaḥ ca abhukṣmahi iti vyāmiśre luṅ eva yathā syāt .~(
7710 3 2 | 268 - 269 {16/21} parokṣe iti kimartham .~(3.2.111) P
7711 3 2 | 269 {18/21} lokavijñate iti kimartham .~(3.2.111) P
7712 3 2 | prayoktuḥ darśanaviṣaye iti kimartham .~(3.2.111) P
7713 3 2 | bhavet pūrvam param ākāṅkṣati iti sākāṅkṣam syāt .~(3.2.114)
7714 3 2 | katham asti asmin ākāṅkṣā iti ataḥ sākāṅkṣam .~(3.2.114)
7715 3 2 | vibhāṣā sākāṅkṣe sarvatra iti vaktavyam .~(3.2.114) P
7716 3 2 | 270 - 271 {1/11} parokṣe iti ucyate .~(3.2.115.1) P II.
7717 3 2 | 271 {6/11} anute anena iti akṣi .~(3.2.115.1) P II.
7718 3 2 | 7/11} yadi evam parākṣam iti prāpnoti .~(3.2.115.1) P
7719 3 2 | 4/41} evam tarhi dhātoḥ iti vartate .~(3.2.115.2) P
7720 3 2 | dhātau parokṣe dhātvarthe iti .~(3.2.115.2) P II.120.5 -
7721 3 2 | 41} yadi evam hyaḥ apacat iti atra api liṭ prāpnoti .~(
7722 3 2 | sādhaneṣu parokṣeṣu papāca iti bhavitavyam .~(3.2.115.2)
7723 3 2 | parokṣeṣu evam api papāca iti bhavitavyam .~(3.2.115.2)
7724 3 2 | varṣaśatavṛttam parokṣam iti .~(3.2.115.2) P II.120.5 -
7725 3 2 | 41} kaṭāntaritam parokṣam iti .~(3.2.115.2) P II.120.5 -
7726 3 2 | dvyahavṛttam tryahvṛttam ca iti .~(3.2.115.2) P II.120.5 -
7727 3 2 | 273 {32/41} suptamattoyoḥ iti vaktavyam .~(3.2.115.2)
7728 3 2 | III.274 {2/9} parokṣe liṭ iti atra atyantāapahnave ca
7729 3 2 | atra atyantāapahnave ca iti vaktavyam .~(3.2.115.3)
7730 3 2 | bhūtamātre na sma purā adyatane iti vaktavyam .~(3.2.118) P
7731 3 2 | ca adyatane na bhavataḥ iti .~(3.2.118) P II.121.2 -
7732 3 2 | aviśeṣeṇa bhūtamātre bhavataḥ iti .~(3.2.118) P II.121.2 -
7733 3 2 | smādyartham na sma purā adyatane iti vaktavyam .~(3.2.118) P
7734 3 2 | bhavati na sma purā adyatane iti bruvatā kātyāyanena iha</
7735 3 2 | karoti na sma purā adyatane iti .~(3.2.118) P II.121.2 -
7736 3 2 | anuvṛttiḥ anadyatanasya lāt sme iti tatra na asti nañkāryam </
7737 3 2 | nañkāryam </V>. laṭ sme iti atra anadyatane iti etat
7738 3 2 | sme iti atra anadyatane iti etat anuvartiṣyate .~(3.
7739 3 2 | nivṛttau na purā adyatane iti bhavet etat vācyam </V>.
7740 3 2 | vaktavyam syāt na purā adyatane iti .~(3.2.118) P II.121.2 -
7741 3 2 | purālakṣaṇaḥ adyatane bhavati iti .~(3.2.118) P II.121.2 -
7742 3 2 | aviśeṣeṇa sma purā hetū iti .~(3.2.118) P II.121.2 -
7743 3 2 | 278 {16/23} aparokṣe ce iti eṣaḥ prāk purisaṃśabdanāt
7744 3 2 | 18/23} smādau aparokṣe ca iti akāryam iti śakyam etat
7745 3 2 | aparokṣe ca iti akāryam iti śakyam etat api viddhi .~(
7746 3 2 | hi nivartayitum parokṣe iti lāt sme iti atra .~(3.2.
7747 3 2 | nivartayitum parokṣe iti lāt sme iti atra .~(3.2.118) P II.121.
7748 3 2 | smalakṣaṇe api evam eva siddham iti .~(3.2.118) P II.121.2 -
7749 3 2 | 275 - 278 {22/23} laṭ sme iti bhavet na arthaḥ .~(3.2.
7750 3 2 | purālakṣaṇaḥ ca anadyatane bhavataḥ iti .~(3.2.120) P II.122.5 -
7751 3 2 | V>nanau pṛṣṭaprativacane iti aśiṣyam kriyāsamāpteḥ vivakṣitatvāt</
7752 3 2 | nanau pṛṣṭaprativacane iti aśiṣyaḥ laṭ .~(3.2.120)
7753 3 2 | 10} tatra vartamāne laṭ iti eva siddham .~(3.2.120)
7754 3 2 | 8/10} yadi vartamāne laṭ iti eva laṭ bhavati śatṛśānacau
7755 3 2 | nanu mām kurvāṇam paśya iti .~(3.2.122) P II.122.12 -
7756 3 2 | 22 R III.278 - 279 {4/30} iti ha akarot .~(3.2.122) P
7757 3 2 | R III.278 - 279 {19/30} iti ha akarot .~(3.2.122) P
7758 3 2 | 11/60} sravanti nadyaḥ iti .~(3.2.123) P II.123.2 -
7759 3 2 | manyate bhuṅkte devadattaḥ iti tena etat tulyam .~(3.2.
7760 3 2 | śakyante ete śabdāḥ prayoktum iti ataḥ santi kālavibhāgāḥ .~(
7761 3 2 | tāvat tiṣṭhanti parvatāḥ iti .~(3.2.123) P II.123.2 -
7762 3 2 | 60} sthāsyanti parvatāḥ iti .~(3.2.123) P II.123.2 -
7763 3 2 | 38/60} tasthuḥ parvatāḥ iti .~(3.2.123) P II.123.2 -
7764 3 2 | na asti vartamānaḥ kālaḥ iti .~(3.2.123) P II.123.2 -
7765 3 2 | anāgatam atikrāntam vartamānam iti trayam .~(3.2.123) P II.
7766 3 2 | 279 - 285 {52/60} gacchati iti kim ucyate .~(3.2.123) P
7767 3 2 | samīkṣya prayuñjīta gacchati iti avicārayan .~(3.2.123) P
7768 3 2 | 60} asti vartamānaḥ kālaḥ iti .~(3.2.123) P II.123.2 -
7769 3 2 | III.279 - 285 {59/60} asti iti tām vedayante tribhabhāvāḥ .~(
7770 3 2 | apacat odanam devadattaḥ iti .~(3.2.124.1) P II.125.2 -
7771 3 2 | 286 - 288 {7/27} <V>yogaḥ iti cet anyatra api yogaḥ syāt</
7772 3 2 | matam etat bhavati yogaḥ iti anyatra api yogaḥ syāt .~(
7773 3 2 | apacat odanam devadattaḥ iti .~(3.2.124.1) P II.125.2 -
7774 3 2 | 12/27} na kva cit yogaḥ iti kṛtvā ataḥ sarvatra yogena
7775 3 2 | bhavitavyam kva cit ayogaḥ iti kṛtvā sarvatra ayogena .~(
7776 3 2 | idānīm kaḥ cit arthavān iti ataḥ sarvaiḥ arthavadbhiḥ
7777 3 2 | bhavitum kaḥ cit anarthakaḥ iti sarvaiḥ anarthakaiḥ .~(3.
7778 3 2 | sāmānādhikaraṇyam bhavati iti .~(3.2.124.1) P II.125.2 -
7779 3 2 | dhūmam dṛṣṭvā agniḥ atra iti gamyate triviṣṭabdhakam
7780 3 2 | triviṣṭabdhakam dṛṣṭvā parivrājakaḥ iti .~(3.2.124.1) P II.125.2 -
7781 3 2 | agniḥ atra parivrājakaḥ atra iti .~(3.2.124.1) P II.125.2 -
7782 3 2 | ca gamyate na etat asti iti .~(3.2.124.1) P II.125.2 -
7783 3 2 | ayam vṛkṣaḥ idam parṇam iti .~(3.2.124.1) P II.125.2 -
7784 3 2 | jānāti vṛkṣasya idam parṇam iti .~(3.2.124.2) P II.125.21 -
7785 3 2 | prathamāsamānādhikaraṇāt iti , āhosvit prasajyapratiṣedhaḥ :
7786 3 2 | prathamāsamānādhikaraṇe na iti .~(3.2.124.2) P II.125.21 -
7787 3 2 | aprathamāsamānādhikaraṇe iti cet pratyayottarapadayoḥ
7788 3 2 | aprathamāsamānādhikaraṇe iti cet pratyayottarapadayoḥ
7789 3 2 | prathamāsamānādhikaraṇe na iti .~(3.2.124.2) P II.125.21 -
7790 3 2 | kurvāṇabhaktiḥ pacamānabhaktiḥ iti .~(3.2.124.2) P II.125.21 -
7791 3 2 | kurvāṇakalpaḥ pacamānakalpaḥ iti .~(3.2.124.2) P II.125.21 -
7792 3 2 | pratyayottarapadayoḥ ca iti vacanāt</V> .~(3.2.124.2)
7793 3 2 | ca śatṛśānacau bhavataḥ iti vaktavyam .~(3.2.124.2)
7794 3 2 | lakāraḥ kṛt kṛt prātipadikam iti prātipadikasañjñā .~(3.2.
7795 3 2 | tiṅādeśaḥ kriyatām subutpattiḥ iti paratvāt subutpattiḥ bhaviṣyati .~(
7796 3 2 | uttarapade prasiddhe uttarapade iti śatṛśānacau bhaviṣyataḥ .~(
7797 3 2 | subutpattiḥ syāt pacati paṭhati iti .~(3.2.124.2) P II.125.21 -
7798 3 2 | pacadbhaktiḥ pacamānabhaktiḥ iti .~(3.2.124.2) P II.125.21 -
7799 3 2 | yatra hi viśeṣāt ataḥ iñ iti itaretarāśrayam eva tatra
7800 3 2 | vīkṣamāṇasya apatyam vaikṣamāṇiḥ iti .~(3.2.124.2) P II.125.21 -
7801 3 2 | jalpatikalpam pacati paṭhati iti .~(3.2.124.2) P II.125.21 -
7802 3 2 | pacamānakalpaḥ pacan paṭhan iti ca laṭaḥ śatṛśānacau .~(
7803 3 2 | jalpatikalpam pacati paṭhati iti ca laṭaḥ śatṛśānacau .~(
7804 3 2 | 292 {65/80} nanvoḥ vibhāṣā iti .~(3.2.124.2) P II.125.21 -
7805 3 2 | anuvartate vartamāne laṭa iti laṭ api vibhāṣā prāpnoti .~(
7806 3 2 | 72/80} puri luṅ ca asme iti nivṛttam .~(3.2.124.2) P
7807 3 2 | aprathamāsamānādhikaraṇe iti vaktavyam .~(3.2.124.2)
7808 3 2 | pacati pacamānaḥ pacate iti .~(3.2.126) P II.127.26 -
7809 3 2 | 292 - 294 {9/49} acayoge iti kimartham .~(3.2.126) P
7810 3 2 | 49} āsīnam vardhate bisam iti .~(3.2.126) P II.127.26 -
7811 3 2 | 49} sadādayaḥ ca bahulam iti vaktavyam .~(3.2.126) P
7812 3 2 | brāhmaṇaḥ vidyamānaḥ brāhmaṇaḥ iti .~(3.2.126) P II.127.26 -
7813 3 2 | 294 {20/49} iṅjuhotyoḥ vā iti vaktavyam .~(3.2.126) P
7814 3 2 | ākrośe </V>. māṅi ākrośe iti vaktavyam .~(3.2.126) P
7815 3 2 | lakṣaṇahetvoḥ kriyāyāḥ iti eva siddham .~(3.2.126)
7816 3 2 | tāvat tiṣṭhan mūtrayati iti .~(3.2.126) P II.127.26 -
7817 3 2 | 31/49} gacchan bhakṣayati iti .~(3.2.126) P II.127.26 -
7818 3 2 | adhīyānaḥ āste saḥ devadatttaḥ iti .~(3.2.126) P II.127.26 -
7819 3 2 | āsīnaḥ adhīte saḥ devadattaḥ iti .~(3.2.126) P II.127.26 -
7820 3 2 | 292 - 294 {38/49} acayoge iti vakṣyāmi iti .~(3.2.126)
7821 3 2 | 49} acayoge iti vakṣyāmi iti .~(3.2.126) P II.127.26 -
7822 3 2 | ca adhīte ca saḥ caitraḥ iti .~(3.2.126) P II.127.26 -
7823 3 2 | 49} śayānā vardhate dūrvā iti .~(3.2.126) P II.127.26 -
7824 3 2 | 49} āsīnam vardhate bisam iti .~(3.2.126) P II.127.26 -
7825 3 2 | iṅjuhotyoḥ vā māṅi ākrośe iti vaktavyam eva.~(3.2.127.
7826 3 2 | aprathamāsamānādhikaraṇe iti .~(3.2.127.1) P II.128.25 -
7827 3 2 | 296 {8/50} <V>tau sat iti vacanam asaṃsargārtham </
7828 3 2 | 50} pūraṇaguṇasuhitasat iti .~(3.2.127.1) P II.128.25 -
7829 3 2 | 294 - 296 {19/50} labhyā iti āha .~(3.2.127.1) P II.128.
7830 3 2 | III.294 - 296 {21/50} tau iti śabdataḥ sat iti yoge kriyamāṇe
7831 3 2 | 50} tau iti śabdataḥ sat iti yoge kriyamāṇe tau grahaṇam
7832 3 2 | 28/50} kārakaḥ hārakaḥ iti .~(3.2.127.1) P II.128.25 -
7833 3 2 | 296 {30/50} lṛtaḥ sat vā iti etat niyamārtham bhaviṣyati .~(
7834 3 2 | dhātumātrāt parasya na anyasya iti .~(3.2.127.1) P II.128.25 -
7835 3 2 | 33/50} vidheyam na asti iti kṛtvā .~(3.2.127.1) P II.
7836 3 2 | vidhiḥ astu niyamaḥ astu iti apūrvaḥ eva vidhiḥ bhaviṣyati
7837 3 2 | dhātumātrāt parasya na anyasya iti .~(3.2.127.1) P II.128.25 -
7838 3 2 | aprathamāsamānādhikaraṇe iti vakṣyati .~(3.2.127.1) P
7839 3 2 | 37} uttarayoḥ lādeśe vā iti vaktavyam .~(3.2.127.2)
7840 3 2 | 297 {6/37} pavate yajate iti api yathā syāt .~(3.2.127.
7841 3 2 | ca bhāve ca akarmakebhyaḥ iti bhāvakarmaṇoḥ api prāpnutaḥ .~(
7842 3 2 | lasārvadhātukam anudāttam bhavati iti eṣaḥ svaraḥ prāpnoti .~(
7843 3 2 | 37} taṅānau ātmanepadam iti ātmanepadasañjñā prāpnoti .~(
7844 3 2 | 297 {24/37} laprayoge na iti pratiṣedhaḥ na prāpnoti .~(
7845 3 2 | III.296 - 297 {26/37} tṛn iti eva bhaviṣyati .~(3.2.127.
7846 3 2 | III.296 - 297 {28/37} tṛn iti na idam pratyayagrahaṇam .~(
7847 3 2 | 297 {32/37} laṭaḥ śatṛ iti ataḥ ārabhya ā tṛnaḥ nakārāt .~(
7848 3 2 | 35/37} dviṣaḥ śatuḥ vā iti vaktavyam .~(3.2.127.2)
7849 3 2 | ṛtvikṣu ca anupasargasya iti vaktavyam .~(3.2.135) P
7850 3 2 | 300 {4/30} anupasargasya iti kimartham .~(3.2.135) P
7851 3 2 | 14/30} <V>neṣatu neṣṭāt iti darśanāt</V> .~(3.2.135)
7852 3 2 | 300 {15/30} neṣatu neṣṭāt iti prayogaḥ dṛśyate .~(3.2.
7853 3 2 | ca upadhāyāḥ aniṭvam ca iti .~(3.2.135) P II.130.21 -
7854 3 2 | III.298 - 300 {22/30} na iti āha .~(3.2.135) P II.130.
7855 3 2 | sarvasya eṣaḥ śeṣaḥ aniṭvam iti .~(3.2.135) P II.130.21 -
7856 3 2 | 299 - 300 {3/52} sthāsnuḥ iti .~(3.2.139) P II.131.15 -
7857 3 2 | ghumāsthāgāpājahātisām hali iti īttvam prāpnoti .~(3.2.139)
7858 3 2 | 299 - 300 {8/52} jiṣṇuḥ iti .~(3.2.139) P II.131.15 -
7859 3 2 | 299 - 300 {13/52} bhūṣṇuḥ iti .~(3.2.139) P II.131.15 -
7860 3 2 | īkārpratiṣedhaḥ vaktavyaḥ iti .~(3.2.139) P II.131.15 -
7861 3 2 | 19/52} daṅkṣṇavaḥ paśavaḥ iti .~(3.2.139) P II.131.15 -
7862 3 2 | īkārpratiṣedhaḥ vaktavyaḥ iti .~(3.2.139) P II.131.15 -
7863 3 2 | 29/52} iha tarhi jiṣṇuḥ iti guṇaḥ prāpnoti .~(3.2.139)
7864 3 2 | 300 {32/52} giti kiti ṅiti iti .~(3.2.139) P II.131.15 -
7865 3 2 | 300 {37/52} kkṅiti ca iti .~(3.2.139) P II.131.15 -
7866 3 2 | 38/52} iha tarhi bhūṣṇuḥ iti śryukaḥ kiti iti iṭpratiṣedhaḥ
7867 3 2 | bhūṣṇuḥ iti śryukaḥ kiti iti iṭpratiṣedhaḥ na prāpnoti .~(
7868 3 2 | aniṭtvam gakārakakārayoḥ iti vaktavyam .~(3.2.139) P
7869 3 2 | 300 {45/52} śryukaḥ kkiti iti .~(3.2.139) P II.131.15 -
7870 3 2 | cartvasya asiddhatvāt haśi iti uttvam prāpnoti .~(3.2.139)
7871 3 2 | 300 {49/52} śryukaḥ kkiti iti .~(3.2.139) P II.131.15 -
7872 3 2 | sarvanāmasthāne adhātoḥ iti num prasajyeta .~(3.2.141)
7873 3 2 | anyatarasyām hrasvaḥ bhavati iti anyaratasyām hrasvatvam
7874 3 2 | 8/13} ghinuṇ akarmakāṇām iti vaktavyam .~(3.2.141) P
7875 3 2 | 10/13} sampṛṇakti śākam iti .~(3.2.141) P II.132.22 -
7876 3 2 | 301 {13/13} anabhidhānāt iti .~(3.2.146) P II.133.7 -
7877 3 2 | anyebhyaḥ ṇvul na bhavati iti .~(3.2.146) P II.133.7 -
7878 3 2 | tṛjāsayaḥ vāsarūpeṇa na bhavanti iti .~(3.2.150) P II.133.21 -
7879 3 2 | anarthakam anudāttetaḥ ca halādeḥ iti siddhatvāt</V> .~(3.2.150)
7880 3 2 | anudāttetaḥ ca halādeḥ iti eva atra yuc siddhaḥ .~(
7881 3 2 | laṣapadapadsthābhūvṛṣahanakamagamaśṛṛbhyaḥ ukañ iti .~(3.2.150) P II.133.21 -
7882 3 2 | tācchilikāḥ vāsarūpeṇa na bhavanti iti .~(3.2.150) P II.133.21 -
7883 3 2 | jñāpyate dūdadīpadīkṣaḥ ca iti dīpagrahaṇam anarthakam .~(
7884 3 2 | namikampismyajasahiṃsadīpaḥ raḥ iti .~(3.2.150) P II.133.21 -
7885 3 2 | bhavati yucaḥ reṇa samāveśaḥ iti .~(3.2.150) P II.133.21 -
7886 3 2 | kamrā kanyā kamanā kanyā iti etat siddham bhavati .~(
7887 3 2 | śapi kṛte ataḥ dīrghaḥ yañi iti dīrghatvam bhaviṣyati .~(
7888 3 2 | anyebhyaḥ api ayam bhavati iti .~(3.2.158) P II.134.11 -
7889 3 2 | ucyate na asaṃyogāt liṭ kit iti eva siddham .~(3.2.171)
7890 3 2 | ārabhyate ṛcchatyṛṛtrām iti .~(3.2.171) P II.134.18 -
7891 3 2 | bhavati ātastaratuḥ atastaruḥ iti evam iha api prasajyeta
7892 3 2 | taturiḥ dūre hi adhvā jaguriḥ iti .~(3.2.171) P II.134.18 -
7893 3 2 | kvip anyebhyaḥ api dṛśyate iti eva siddham .~(3.2.178.1)
7894 3 2 | 9/20} iha ke cit ā kveḥ iti sūtram paṭhanti ke cit prāk
7895 3 2 | paṭhanti ke cit prāk kveḥ iti .~(3.2.178.1) P II.135.16 -
7896 3 2 | 10/20} tatra ye ā kveḥ iti paṭhanti taiḥ kvip api ākṣiptaḥ
7897 3 2 | vāsarūpeṇa tṛjādayaḥ na bhavanti iti .~(3.2.178.1) P II.135.16 -
7898 3 2 | vacipracchyoḥ asamprasāraṇam ca iti vaktavyam .~(3.2.178.2)
7899 3 2 | dīrghatvam kriyatām samprasāraṇam iti .~(3.2.178.2) P II.136.4 -
7900 3 2 | samprasāraṇam na bhaviṣyati iti .~(3.2.178.2) P II.136.4 -
7901 3 2 | dyutigamijuhotīnām dve ca iti vaktavyam .~(3.2.178.2)
7902 3 2 | hrasvaḥ ca dve ca kvip ca iti vaktavyam .~(3.2.178.2)
7903 3 2 | 11} aci śnudhātubhruvām iti uvaṅādeśaḥ mā bhūt .~(3.
7904 3 2 | mitadrvā mitadrve na ūṅdhātvoḥ iti pratiṣedhaḥ mā bhūt .~(3.
7905 3 2 | hrasvasya piti kṛti tuk bhavati iti tuk mā bhūt .~(3.2.188)
7906 3 2 | kṣāntaḥ ākruṣṭaḥ juṣṭaḥ iti api ruṣṭaḥ ca ruṣitaḥ ca
7907 3 2 | ruṣitaḥ ca ubhau abhivyāhṛtaḥ iti api hṛṣṭatuṣṭau tathā kāntaḥ
7908 3 2 | 2/3} kaṣṭam bhaviṣyati iti āhuḥ .~(3.2.188) P II.137.
7909 3 3 | 313 {1/40} <V>bhaviṣyati iti anadyatane upasaṅkhyānam</
7910 3 3 | 313 {2/40} bhaviṣyati iti anadyatane upasaṅkhyānam
7911 3 3 | anadyatane hi tayoḥ vidhānam iti .~(3.3.3) P II.139.2 - 21
7912 3 3 | uktam avyayanirdeśāt siddham iti. avyayavatā śabdena nirdeśaḥ
7913 3 3 | 20/40} avartamāne abhūte iti .~(3.3.3) P II.139.2 - 21
7914 3 3 | vibhaktisvarapratirūpakāḥ ca nipātāḥ bhavanti iti nipātasañjñā .~(3.3.3) P
7915 3 3 | 26/40} nipātam avyayam iti avayayasañjñā .~(3.3.3)
7916 3 3 | 28/40} katham na vyeti iti avyayam .~(3.3.3) P II.139.
7917 3 3 | 40} yadi tatri na vyeti iti avyayam .~(3.3.3) P II.139.
7918 3 3 | yāvat pacati purā pacati iti anapaśabdatvāya</V> .~(3.
7919 3 3 | yāvatpurānipātayoḥ laṭ bhavati iti asya avakāśaḥ .~(3.3.4)
7920 3 3 | 314 {14/14} anadyatane luṭ iti atra yāvatpurānipātayoḥ
7921 3 3 | atra yāvatpurānipātayoḥ laṭ iti anuvartiṣyate .~(3.3.7)
7922 3 3 | tatra kiṃvṛtte lipsāyām iti eva siddham .~(3.3.7) P
7923 3 3 | dhātumātrāt darśanāt ṇvulaḥ iti .~(3.3.10) P II.140.10 -
7924 3 3 | kālamātre darśanāt anyeṣām iti .~(3.3.10) P II.140.10 -
7925 3 3 | akenoḥ bhaviṣyadādhamrṇyayoḥ iti atra ṣaṣṭhyāḥ pratiṣedhaḥ
7926 3 3 | ye enam yājayayiṣyanti iti .~(3.3.10) P II.140.10 -
7927 3 3 | dhātusambandhe pratyayāḥ iti .~(3.3.10) P II.140.10 -
7928 3 3 | 25/45} ime asya lāvakāḥ iti .~(3.3.10) P II.140.10 -
7929 3 3 | vāsarūpeṇa tṛjādayaḥ na bhavanti iti .~(3.3.10) P II.140.10 -
7930 3 3 | vāsarūpeṇa tṛjādayaḥ na bhavanti iti .~(3.3.11) P II.141.8 -
7931 3 3 | 316 - 317 {7/17} kim tarhi iti .~(3.3.11) P II.141.8 -
7932 3 3 | 317 {8/17} yathāvihitāḥ iti tu vaktavyam .~(3.3.11)
7933 3 3 | 11/17} vyatikaraḥ mā bhūt iti .~(3.3.11) P II.141.8 -
7934 3 3 | bhāve pratyayāḥ bhavanti iti iyaṭa siddham .~(3.3.11)
7935 3 3 | prayojanam vācakāḥ yathā syuḥ iti .~(3.3.11) P II.141.8 -
7936 3 3 | 29} kambaladāyaḥ vrajati iti .~(3.3.12) P II.141.22 -
7937 3 3 | apavādaviṣaye anivṛttiḥ yathā syāt iti na punaḥ utsargaviṣaye pratipadavidhyartham
7938 3 3 | vāsarūpeṇa tṛjādayaḥ na bhavanti iti .~(3.3.12) P II.141.22 -
7939 3 3 | 317 - 318 {12/29} labhyam iti āha .~(3.3.12) P II.141.
7940 3 3 | 318 {18/29} kim tarhi iti .~(3.3.12) P II.141.22 -
7941 3 3 | 318 {19/29} aparyāyeṇa iti tu vaktavyam .~(3.3.12)
7942 3 3 | kriyāyām upapade kriyārthāyām iti .~(3.3.12) P II.141.22 -
7943 3 3 | kriyāyām upapade kriyārthāyām iti .~(3.3.12) P II.141.22 -
7944 3 3 | vākyaparisamāptiḥ dṛṣṭā iti pratyekam upapadasañjña
7945 3 3 | 318 - 319 {6/33} kariṣyāmi iti vrajati .~(3.3.13) P II.
7946 3 3 | 318 - 319 {7/33} hariṣyāmi iti vrajati iti .~(3.3.13) P
7947 3 3 | 33} hariṣyāmi iti vrajati iti .~(3.3.13) P II.142.15 -
7948 3 3 | vāsarūpeṇa tṛjādayaḥ na bhavanti iti .~(3.3.13) P II.142.15 -
7949 3 3 | 319 {13/33} kim tarhi iti .~(3.3.13) P II.142.15 -
7950 3 3 | III.318 - 319 {17/33} śeṣe iti ucyate .~(3.3.13) P II.142.
7951 3 3 | 33} kariṣyati hariṣyati iti .~(3.3.13) P II.142.15 -
7952 3 3 | kriyāyām upapade kriyārthāyām iti .~(3.3.13) P II.142.15 -
7953 3 3 | 28/33} iha lṛṭ bhavati iti iyatā siddham .~(3.3.13)
7954 3 3 | kriyāyām upapade kriyārthāyām iti .~(3.3.13) P II.142.15 -
7955 3 3 | 33} śeṣe ca lṛṭ bhavati iti .~(3.3.14) P II.143.7 -
7956 3 3 | aprathamāsamānādhikaraṇe nityam iti vaktavyam .~(3.3.14) P II.
7957 3 3 | jñāpayati bhavati anadyatane lṛṭ iti yat ayam anadyatane lṛṭaḥ
7958 3 3 | bhavati yat uktam bhaviṣyati iti anadyatane upasaṅkhyānam .~(
7959 3 3 | śvastanībhaviṣyantyāḥ arthe iti vaktavyam .~(3.3.15.2) P
7960 3 3 | adhyetā yaḥ evam anabhiyuktaḥ iti .~(3.3.15.2) P II.143.17 -
7961 3 3 | anadyatane iva anadyatane iti .~(3.3.16) P II.144.2 -
7962 3 3 | 321 {2/4} spṛśaḥ upatāpe iti vaktavyam .~(3.3.16) P II.
7963 3 3 | 321 {4/4} kambalasparśaḥ iti~(3.3.17) P II.144.5 - 6
7964 3 3 | 1/5} vādhimatsyabaleṣu iti vaktavyam .~(3.3.17) P II.
7965 3 3 | 35} bhūtau bhavane bhāve iti .~(3.3.18) P II.144.8 -
7966 3 3 | ete pratyayāḥ yathā syuḥ iti .~(3.3.18) P II.144.8 -
7967 3 3 | upādhyāyam bhavān abhivādayatām iti .~(3.3.18) P II.144.8 -
7968 3 3 | mātulam bhavān abhivādayatām iti .~(3.3.18) P II.144.8 -
7969 3 3 | pratyayāḥ svārthe bhavanti iti .~(3.3.19) P II.145.5 -
7970 3 3 | guptijkidbhyaḥ san yāvādibhyaḥ kan iti .~(3.3.19) P II.145.5 -
7971 3 3 | bhūvan kārake yathā syuḥ iti evamartham idam ucyate .~(
7972 3 3 | pratyayaḥ svārthe bhāve ghañ iti .~(3.3.19) P II.145.5 -
7973 3 3 | 11/60} tena atriprasaktam iti kṛtvā niyamārthaḥ ayam vijñāyeta .~(
7974 3 3 | akartari sañjñāyām eva iti .~(3.3.19) P II.145.5 -
7975 3 3 | III.325 - 327 {14/60} asti iti āha : āvāhaḥ , vivāhaḥ iti .~(
7976 3 3 | iti āha : āvāhaḥ , vivāhaḥ iti .~(3.3.19) P II.145.5 -
7977 3 3 | 16/60} vidheyam na asti iti kṛtvā .~(3.3.19) P II.145.
7978 3 3 | vidhiḥ astu niyamaḥ astu iti apūrvaḥ eva vidhiḥ bhaviṣyati
7979 3 3 | prayojanam svārthe mā bhūvan iti .~(3.3.19) P II.145.5 -
7980 3 3 | pratyayaḥ svārthe bhāve ghañ iti iti .~(3.3.19) P II.145.
7981 3 3 | pratyayaḥ svārthe bhāve ghañ iti iti .~(3.3.19) P II.145.5 -
7982 3 3 | 32/60} abrāhmaṇam ānaya iti ukte brāhmaṇasadṛśam puruṣam
7983 3 3 | 60} evam iha api akartari iti kartṛpratiṣedhāt anyasmin
7984 3 3 | 327 {41/60} deve sṛtī iti .~(3.3.19) P II.145.5 -
7985 3 3 | strīpratyayānām api avādavijñānam iti vakṣyati .~(3.3.19) P II.
7986 3 3 | 45/60} atra api akartari iti eva anuvartiṣyate .~(3.3.
7987 3 3 | kaḥ bhavatā lābhaḥ labdhaḥ iti .~(3.3.19) P II.145.5 -
7988 3 3 | 327 {54/60} kṛtaḥ kaṭaḥ iti atra kāraḥ kaṭa iti prāpnoti .~(
7989 3 3 | kaṭaḥ iti atra kāraḥ kaṭa iti prāpnoti .~(3.3.19) P II.
7990 3 3 | 55/60} <V>atiprasaṅgaḥ iti cet abhidhānalakṣaṇatvāt
7991 3 3 | 327 {56/60} atiprasaṅgaḥ iti cet tat na .~(3.3.19) P
7992 3 3 | anarthakam parimāṇākhyāyam iti siddhatvāt</V> .~(3.3.20.
7993 3 3 | 329 {8/53} parimāṇākhyāyam iti siddhatvāt .~(3.3.20.1)
7994 3 3 | 329 {9/53} parimāṇākhyāyam iti eva ghañ siddhaḥ ajapoḥ
7995 3 3 | dvau pākau trayaḥ pākāḥ iti .~(3.3.20.1) P II.146.147.
7996 3 3 | 329 {16/53} sañjñāyām iti pūrvaḥ yogaḥ .~(3.3.20.1)
7997 3 3 | adhyāyanyāyāyodyāvasaṃhārāvāyāḥ ca iti etat nipātanam na kartavyam
7998 3 3 | karmavyatihāre ṇac striyām iti sarvebhyaḥ yathā syāt .~(
7999 3 3 | ṇajgrahaṇam ṇijgrahaṇam ca iti .~(3.3.20.1) P II.146.147.
8000 3 3 | 329 {46/53} na tu lyuṭ iti .~(3.3.20.1) P II.146.147.
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976 |