Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
iteretarasrayata 1
itha 1
ithah 1
iti 15976
itih 3
itihasah 1
itikaranah 10
Frequency    [«  »]
-----
-----
-----
15976 iti
9870 na
9538 v
8344 ca
Patañjali
Mahabhasya

IntraText - Concordances

iti

1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976

      Part,  -
8001 3 3 | ekā tilocchritiḥ dve sṛtī iti .~(3.3.20.1) P II.146.147. 8002 3 3 | strīpratyayānām api apavādavijñānam iti codayiṣyati .~(3.3.20.1) 8003 3 3 | ghañanukramaṇam ajabviṣaye iti vaktavyam .~(3.3.20.2) P 8004 3 3 | ekā tilocchritiḥ dve sṛtī iti .<V> dārajārau kartari ṇiluk 8005 3 3 | 329 - 330 {7/12} dārayanti iti dārāḥ .~(3.3.20.2) P II. 8006 3 3 | 329 - 330 {8/12} jarayanti iti jārāḥ .~(3.3.20.2) P II. 8007 3 3 | III.330 {1/8} <V>iṅaḥ ca iti apādāne striyām upasaṅkhyānam 8008 3 3 | R III.330 {2/8} iṅaḥ ca iti atra apādāne striyām upasaṅkhyānam 8009 3 3 | 23 R III.330 {5/8} śṛṛ iti etasmāt vāyuvarṇanivṛteṣu 8010 3 3 | 331 {1/11} <V>sami muṣṭau iti anarthakam vacanam parimāṇākhyāyām 8011 3 3 | vacanam parimāṇākhyāyām iti siddhatvāt</V> .~(3.3.36) 8012 3 3 | III.331 {2/11} sami muṣṭau iti etat vacanam anarthakam .~( 8013 3 3 | 331 {4/11} parimāṇākhyāyām iti siddhatvāt .~(3.3.36) P 8014 3 3 | 331 {5/11} parimāṇākhyāyām iti eva siddham .~(3.3.36) P 8015 3 3 | saṅgrāhaḥ muṣṭikasya saṅgāhaḥ iti .~(3.3.36) P II.148.2 - 8016 3 3 | 11} udgrābhaḥ nibrābhaḥ iti imau śabdau chandasi vaktavyau 8017 3 3 | 4/22} vyatipākaḥ vartate iti .~(3.3.43) P II.148.11 - 8018 3 3 | napuṃsakaliṅge ktādayaḥ bhūvan iti .~(3.3.44) P II.149.5 - 8019 3 3 | 332 - 333 {9/9} saṅkūṭanam iti eva bhavati .~(3.3.56) P 8020 3 3 | atyalpam idam ucyate : bhayasya iti .~(3.3.56) P II.149.14 - 8021 3 3 | 334 {5/15} bhayādīnām iti vaktavyam iha api yathā 8022 3 3 | napuṃsakaliṅge ktādayaḥ bhūvan iti .~(3.3.56) P II.149.14 - 8023 3 3 | 335 {16/25} <V>asteyārtham iti cet na aniṣṭatvāt</V> .~( 8024 3 3 | 335 {17/25} asteyārtham iti cet tat na .~(3.3.58.1) 8025 3 3 | thāthaghañktājabitṛkāṇām iti tat niṣpūrvāt cinoteḥ na 8026 3 3 | niṣpūrvāt cinoteḥ na bhavati iti .~(3.3.58.1) P II.150.4 - 8027 3 3 | pratiṣṭhante asmin dhānyāni iti prasthaḥ .~(3.3.58.2) P 8028 3 3 | 14/26} prasnānti tasmin iti prasnaḥ .~(3.3.58.2) P II. 8029 3 3 | 17/26} prapibanti asyām iti prapā .~(3.3.58.2) P II. 8030 3 3 | R III.336 {2/29} hanteḥ iti āha .~(3.3.83) P II.151. 8031 3 3 | na śakyam anuvartayitum iti .~(3.3.83) P II.151.2 - 8032 3 3 | uktam svaraḥ na sidhyati iti .~(3.3.83) P II.151.2 - 8033 3 3 | III.336 {22/29} stambaghnā iti bhavitavyam .~(3.3.83) P 8034 3 3 | apare āhuḥ : stambahetiḥ iti bhavitavyam .~(3.3.83) P 8035 3 3 | ūtiyūtijūtisātihetikīrtayaḥ ca iti nipātanam iti .~(3.3.83) 8036 3 3 | ūtiyūtijūtisātihetikīrtayaḥ ca iti nipātanam iti .~(3.3.83) P II.151.2 - 8037 3 3 | stambahananīiti bhavitavyam iti .~(3.3.83) P II.151.2 - 8038 3 3 | khalanau vipratiṣedhena iti .~(3.3.90) P II.1551.13 - 8039 3 3 | 336 - 337 {3/14} praśnaḥ iti .~(3.3.90) P II.1551.13 - 8040 3 3 | 336 - 337 {7/14} viśnaḥ iti .~(3.3.90) P II.1551.13 - 8041 3 3 | samprasāraṇapratiṣedhaḥ iti .~(3.3.90) P II.1551.13 - 8042 3 3 | 14} praśne ca āsannakāle iti .~(3.3.94) P II.151.21 - 8043 3 3 | 337 {2/12} striyām ktin iti atra ābādibhyaḥ ca iti vaktavyam .~( 8044 3 3 | ktin iti atra ābādibhyaḥ ca iti vaktavyam .~(3.3.94) P II. 8045 3 3 | niṣṭhāyām seṭaḥ akāraḥ bhavati iti vaktavyam .~(3.3.94) P II. 8046 3 3 | niṣṭhāyām seṭaḥ akāraḥ bhavati iti ucyate sraṃsā dhvaṃsā iti 8047 3 3 | iti ucyate sraṃsā dhvaṃsā iti na sidhyati .~(3.3.94) P 8048 3 3 | 7/12} srastiḥ dhvastiḥ iti prāpnoti .~(3.3.94) P II. 8049 3 3 | 12/12} srasti dhvastiḥ iti eva bhavitavyam .~(3.3.95) 8050 3 3 | sthādibhyaḥ sarvāpavādaprasaṅgaḥ iti .~(3.3.95) P II.152.8 - 8051 3 3 | anantarān vidhīn bādhante iti evam ayam striyām ktin aṅam 8052 3 3 | kyabvidhiḥ adhikaraṇe ca iti vaktavyam .~(3.3.98) P II. 8053 3 3 | 339 {1/3} <V>kṛñaḥ śa ca iti vāvacanam ktinartham</V> .~( 8054 3 3 | III.339 {2/3} kṛñaḥ śa ca iti vāvacanam kartavyam ktin 8055 3 3 | atyalpam idam ucyate icchā iti .~(3.3.102) P II.153.5 - 8056 3 3 | 340 {2/14} bhidā vidāraṇe iti vaktavyam .~(3.3.104) P 8057 3 3 | 14} chidhā dvaidhīkaraṇe iti vaktavyam .~(3.3.104) P 8058 3 3 | 340 {8/14} ārā śastryām iti vaktavyam .~(3.3.104) P 8059 3 3 | 340 {11/14} dhārā prapāte iti vaktavyam .~(3.3.104) P 8060 3 3 | V>. guhā giryoṣadhyoḥ iti vaktavyam .~(3.3.104) P 8061 3 3 | citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt .~( 8062 3 3 | 340 - 341 {5/19} udāttaḥ iti vartate bhūvīrāḥ udāttaḥ 8063 3 3 | vartate bhūvīrāḥ udāttaḥ iti .~(3.3.107.1) P II.153.20 - 8064 3 3 | 341 {6/19} yadi udāttaḥ iti vartate vajayajoḥ bhāve 8065 3 3 | hrasvasya piti kṛti tuk iti .~(3.3.107.1) P II.153.20 - 8066 3 3 | 340 - 341 {9/19} udāttaḥ iti vartate .~(3.3.107.1) P 8067 3 3 | bhaviṣyati na punaḥ ādeḥ iti .~(3.3.107.1) P II.153.20 - 8068 3 3 | 340 - 341 {11/19} udāttaḥ iti anuvartanasāmarthyāt yasya 8069 3 3 | 341 {16/19} yuvoḥ anākau iti .~(3.3.107.1) P II.153.20 - 8070 3 3 | tu yuvoḥ anunāsikavacanāt iti .~(3.3.107.2) P II.154.8 - 8071 3 3 | 10} iṣeḥ anicchārthasya iti vaktavyam .~(3.3.107.2) 8072 3 3 | III.341 {8/10} pareḥ iti vaktavyam .~(3.3.107.2) 8073 3 3 | 34341 - 342 {6/30} ikśtipau iti etau pratyayau dhātunirdeśe 8074 3 3 | 343 {1/5} kṛtaḥ bahulam iti vaktavyam pādahārakādyartham .~( 8075 3 3 | prāyavacanāt yathā kaṣaḥ nikaṣaḥ iti</V> .~(3.3.119) P II.155. 8076 3 3 | prāyavacanāt yathā kaṣaḥ nikaṣaḥ iti prāyavacanāt ghañ na bhavati .~( 8077 3 3 | idam ucyate na halaḥ ca iti eva siddham .~(3.3.123) 8078 3 3 | 2/8} anudake it vakṣyāmi iti .~(3.3.123) P II.156.2 - 8079 3 3 | yathā godohanaḥ prasādhanaḥ iti</V> .~(3.3.123) P II.156. 8080 3 3 | yathā godohanaḥ prasādhanaḥ iti .~(3.3.125) P II.156.9 - 8081 3 3 | kartṛkaraṇayoḥ cvyarthayoḥ iti vaktavyam .~(3.3.127) P 8082 3 3 | vijānīyāt : abhidheyayoḥ iti .~(3.3.127) P 157.2 - 7 8083 3 3 | kartṛkarmagrahaṇam ca upapadasañjñārtham iti~(3.3.130) P II.157.9 - 12 8084 3 3 | R III.346 {4/5} mṛṣeḥ ca iti vaktavyam .~(3.3.130) P 8085 3 3 | vartamānasāmīpye vartmānāḥ iti iyati ucyamāne vartamāne 8086 3 3 | vartamānasāmīpye vartamānavat iti uktvā loṭ eva udāhriyate .~( 8087 3 3 | yadi punaḥ laṭ bhavati iti eva ucyeta .~(3.3.131) P 8088 3 3 | 26} eṣaḥ asmi pacamānaḥ iti .~(3.3.131) P II.158.2 - 8089 3 3 | 26} tatra laṭ bhavati iti eva siddham .~(3.3.131) 8090 3 3 | 348 {23/26} śatrādyartham iti khalu api ucyate .~(3.3. 8091 3 3 | V>. āśaṃsā sambhāvanam iti aviśiṣṭau etau arthau .~( 8092 3 3 | kim tarhi ucyate aprāptiḥ iti .~(3.3.132.2) P II.159.1 - 8093 3 3 | api anālamarthyam gamyate iti yat ayam sambhāvane alam 8094 3 3 | yat ayam sambhāvane alam iti āha .~(3.3.132.2) P II.159. 8095 3 3 | sambhāvanāvayavatvāt āśaṃsāyāḥ iti .~(3.3.133.1) P II.159.16 - 8096 3 3 | kṣipravacane lṛṭ bhavati iti asya avakāśaḥ .~(3.3.133. 8097 3 3 | āśaṃsāvacabe liṅ bhavati iti asya avakāśaḥ .~(3.3.133. 8098 3 3 | bhavitavyam sampatsyante śālayaḥ iti .~(3.3.133.2) P II.159.21 - 8099 3 3 | vṛṣṭaḥ sampatsyante śālayaḥ iti .~(3.3.133.2) P II.159.21 - 8100 3 3 | 16/28} sampannāḥ śālayaḥ iti evam brūhi .~(3.3.133.2) 8101 3 3 | niṣpannakāryāṇi na kriyante iti .~(3.3.133.2) P II.159.21 - 8102 3 3 | niṣpannaḥ arthaḥ na niṣpannaḥ iti .~(3.3.133.2) P II.159.21 - 8103 3 3 | 352 {7/34} kūpaḥ babhūva iti .~(3.3.133.3) P II.160.10 - 8104 3 3 | jñāyate bhavantyāḥ eṣaḥ arthaḥ iti .~(3.3.133.3) P II.160.10 - 8105 3 3 | jñāyate kartā atra vidyate iti .~(3.3.133.3) P II.160.10 - 8106 3 3 | 352 {15/34} kūpaḥ asti iti .~(3.3.133.3) P II.160.10 - 8107 3 3 | sveṣu kāleṣu prayujyante iti .~(3.3.133.3) P II.160.10 - 8108 3 3 | sveṣu kāleṣu prayujyante iti .~(3.3.133.3) P II.160.10 - 8109 3 3 | na hi kaḥ cit kūpaḥ asti iti prayoktavye kūpaḥ abhūt 8110 3 3 | prayoktavye kūpaḥ abhūt iti prayuṅkte .~(3.3.133.3) 8111 3 3 | atikramya uṣitvā kūpaḥ āsīt iti .~(3.3.133.3) P II.160.10 - 8112 3 3 | uṣitvā vismṛtya kūpaḥ babhūva iti .~(3.3.133.3) P II.160.10 - 8113 3 3 | pratiṣedhau ucyete na adyatanavat iti eva ucyeta .~(3.3.135) P 8114 3 3 | eva adyatane bhaviṣyati iti .~(3.3.136) P II.161.16 - 8115 3 3 | ucyate na na anadyatanavat iti eva siddham .~(3.3.136) 8116 3 3 | maryādāvacane avarasmin iti akriyāprabandhārtham</V> .~( 8117 3 3 | V>kriyāprabandhārtham iti cet vacanānarthakyam</V> .~( 8118 3 3 | 28} kriyāprabandhārtham iti cet vacanam anarthakam .~( 8119 3 3 | 355 {10/28} anahorātrāṇām iti vakṣyāmi iti .~(3.3.136) 8120 3 3 | anahorātrāṇām iti vakṣyāmi iti .~(3.3.136) P II.161.16 - 8121 3 3 | yaḥ avaraḥ pañcadaśarātraḥ iti .~(3.3.136) P II.161.16 - 8122 3 3 | ahorātrapratiṣedhārtham iti cet na aniṣṭatvāt</V> .~( 8123 3 3 | ahorātrapratiṣedhārtham iti cet tat na aniṣṭatvāt .~( 8124 3 3 | atra api na anadyatanavat iti eva iṣyate .~(3.3.136) P 8125 3 3 | prayojanam : bhaviṣyati iti vakṣyāmi iti .~(3.3.136) 8126 3 3 | bhaviṣyati iti vakṣyāmi iti .~(3.3.136) P II.161.16 - 8127 3 3 | tasya yat avaram sāketāt iti .~(3.3.136) P II.161.16 - 8128 3 3 | atra api na anadyatanavat iti eva iṣyate .~(3.3.136) P 8129 3 3 | prayojanam maryādāvacane iti vakṣyāmi iti .~(3.3.136) 8130 3 3 | maryādāvacane iti vakṣyāmi iti .~(3.3.136) P II.161.16 - 8131 3 3 | tasya yat avaram sāketāt iti .~(3.3.136) P II.161.16 - 8132 3 3 | atra api na anadyatanavat iti eva iṣyate .~(3.3.136) P 8133 3 3 | maryādāvacane avarasmin iti akriyāprabandhārtham .~( 8134 3 3 | 28} kriyāprabandhārtham iti cet vacanānarthakyam iti .~( 8135 3 3 | iti cet vacanānarthakyam iti .~(3.3.137) P II.162.15 - 8136 3 3 | 356 {1/8} <V>anahorātrāṇām iti tadvibhāge pratiṣedhaḥ</ 8137 3 3 | 356 {2/8} anahorātrāṇām iti tadvibhāge pratiṣedhaḥ vaktavyaḥ .~( 8138 3 3 | 356 {5/8} taiḥ ca vibhāge iti vaktavyam : yaḥ ayam māsaḥ 8139 3 3 | yaḥ avaraḥ pañcadaśarātraḥ iti .~(3.3.137) P II.162.15 - 8140 3 3 | ahorātraiḥ vibhāge pratiṣedhaḥ iti .~(3.3.137) P II.162.15 - 8141 3 3 | anvācaṣṭe : anahorātrāṇām iti tadvibhāge pratiṣedhaḥ .~( 8142 3 3 | 356 {8/8} taiḥ ca vibhāge iti .~(3.3.138) P II.162.23 8143 3 3 | 357 {1/6} sādhanātipattau iti api vaktavyam iha api yathā 8144 3 3 | yadi matsamīpe āsiṣyata iti .~(3.3.139) P II.163.2 - 8145 3 3 | kriyāyāḥ pravṛttiḥ asti iti sādhanātipattiḥ cet kriyātipattiḥ 8146 3 3 | 6/6} tatra kriyātipattau iti eva siddham .~(3.3.140) 8147 3 3 | garhāprabhṛtau prāk utāpibhyām iti vaktavyam .~(3.3.141) P 8148 3 3 | 358 {3/4} ā utāpyoḥ iti hi ucyamāne sandehaḥ syāt : 8149 3 3 | prāk utāpibhyām saha iti .~(3.3.141) P II.163.10 - 8150 3 3 | garhāprabhṛtau prāk utāpibhyām iti .~(3.3.142) P II.163.15 - 8151 3 3 | 10} tatra vartamāne laṭ iti eva siddham .~(3.3.142) 8152 3 3 | 8/10} yadi vartamāne laṭ iti evam atra laṭ bhavati śatṛśānacau 8153 3 3 | 3/10} nivṛttam kiṃvṛtte iti .~(3.3.145) P II.164.2 - 8154 3 3 | upapadasañjñām vakṣyāmi iti .~(3.3.145) P II.164.2 - 8155 3 3 | 359 {7/10} upapadam atiṅ iti samāsaḥ yathā syāt .~(3. 8156 3 3 | III.358 - 359 {8/10} atiṅ iti pratiṣedhaḥ prāpnoti .~( 8157 3 3 | 13} hetuhetumatoḥ liṅ iti vaktavyam .~(3.3.156) P 8158 3 3 | 6/13} bhaviṣyadadhikāre iti vaktavyam .~(3.3.156) P 8159 3 3 | R III.360 {8/13} varṣati iti dhāvati .~(3.3.156) P II. 8160 3 3 | 5 R III.360 {9/13} hanti iti palayate .~(3.3.156) P II. 8161 3 3 | kāmapravedanam cet gamyate iti vaktavyam .~(3.3.157) P 8162 3 3 | brāhmaṇena siddham bhujyatām iti ukte adharmaḥ pratyākhyātuḥ .~( 8163 3 3 | nimantraṇādīīnām arthe iti āhosvit nimantraṇādiṣu gamyamāneṣu 8164 3 3 | nimantraṇādiṣu gamyamāneṣu iti .~(3.3.161.2) P II.165.16 - 8165 3 3 | V>nimantraṇādīīnām arthe iti cet āmantrayai nimantrayai 8166 3 3 | āmantrayai nimantrayai bhavantam iti pratyayānupapattiḥ prakṛtyā 8167 3 3 | nimantraṇādīīnām arthe iti cet āmantrayai nimantrayai 8168 3 3 | āmantrayai nimantrayai bhavantam iti pratyayānupapattiḥ .~(3. 8169 3 3 | prakṛtyā abhihitaḥ saḥ arthaḥ iti kṛtvā pratyayaḥ na prāpnoti .~( 8170 3 3 | devadattaḥ bhavantam nimantrayate iti .~(3.3.161.2) P II.165.16 - 8171 3 3 | pratyayārthe pratyayaḥ bhavati iti vaktavyam .~(3.3.161.2) 8172 3 3 | anubhavatu bhavān amantraṇam iti yatra dvitīyaḥ ākāṅkyate .~( 8173 3 3 | sidhyati āmantrayai nimantrayai iti .~(3.3.161.2) P II.165.16 - 8174 3 3 | tarhi nimantraṇādīnām arthe iti .~(3.3.161.2) P II.165.16 - 8175 3 3 | uktam nimantraṇādīīnām arthe iti cet āmantrayai nimantrayai 8176 3 3 | āmantrayai nimantrayai bhavantam iti pratyayānupapattiḥ prakṛtyā 8177 3 3 | pratyayānupapattiḥ prakṛtyā abhihitatvāt iti .~(3.3.161.2) P II.165.16 - 8178 3 3 | dvivacanabahuvanāprasiddhiḥ ca ekārthatvāt iti .~(3.3.161.2) P II.165.16 - 8179 3 3 | bahuvacanam na ekasmin na dvayoḥ iti .~(3.3.163) P II.166.24 - 8180 3 3 | praiṣādiṣu eva kṛtyāḥ yathā syuḥ iti .~(3.3.163) P II.166.24 - 8181 3 3 | kṛtyānām vacanam niyamārtham iti cet tat aniṣṭam </V>. praiṣādiṣu 8182 3 3 | kṛtyānām vacanam niyamārtham iti cet tat aniṣṭam prāpnoti .~( 8183 3 3 | vidhyartham tu striyāḥ prāk iti vacanāt</V> .~(3.3.163) 8184 3 3 | 366 {17/18} striyāḥ prāk iti vacanāt .~(3.3.163) P II. 8185 3 3 | 366 {1/10} prathamānteṣu iti vaktavyam .~(3.3.167) P 8186 3 3 | III.366 {7/10} praiṣādiṣu iti vartate .~(3.3.167) P II. 8187 3 3 | 366 {9/10} prathamānteṣu iti hi ucyamāne iha api prasajyeta .~( 8188 3 4 | syāt svaḥ ātmanepadānām iti .~(3.4.2) P II.168.18 - 8189 3 4 | lādeśau hisvau bhūtām iti .~(3.4.2) P II.168.18 - 8190 3 4 | 373 {7/80} tiṅantam padam iti padasañjñā na syāt .~(3. 8191 3 4 | 373 {9/80} subantam padam iti padasañjñā bhaviṣyati .~( 8192 3 4 | kṛttvāt kṛt prātipadikam iti prātipadikasañjñā .~(3.4. 8193 3 4 | 369 - 373 {16/80} avyayāt iti subluk bhaviṣyati .~(3.4. 8194 3 4 | vibhaktisvarapratirūpakāḥ ca nipātāḥ bhavanti iti nipātasañjñā .~(3.4.2) P 8195 3 4 | 19/80} nipātam avyayam iti avyayasañjñā .~(3.4.2) P 8196 3 4 | saḥ bhavān lunīhi lunīhi iti eva ayam lunāti tiṅ atiṅaḥ 8197 3 4 | eva ayam lunāti tiṅ atiṅaḥ iti nighātaḥ na prāpnoti .~( 8198 3 4 | 23/80} vyatikaraḥ bhūt iti .~(3.4.2) P II.168.18 - 8199 3 4 | yat ayam ca tadhvamoḥ iti āha tat jñāpayati ācāryaḥ 8200 3 4 | ācāryaḥ padādeśau hisvau iti .~(3.4.2) P II.168.18 - 8201 3 4 | saḥ bhavān lunīhi lunīhi iti eva ayam lunāti .~(3.4.2) 8202 3 4 | saḥ aham lunīhi lunīhi iti evam lunāni .~(3.4.2) P 8203 3 4 | sampradhāryam : āṭ kriyatām ādeśaḥ iti .~(3.4.2) P II.168.18 - 8204 3 4 | saḥ aham bhuṅkṣva bhuṅkṣva iti evam bhunajai iti śnasoḥ 8205 3 4 | bhuṅkṣva iti evam bhunajai iti śnasoḥ allopaḥ iti akāralopaḥ 8206 3 4 | bhunajai iti śnasoḥ allopaḥ iti akāralopaḥ na prāpnoti .~( 8207 3 4 | kriyāsamabhihāre dve bhavataḥ iti vaktavyam .~(3.4.2) P II. 8208 3 4 | bhavati kriyāsamabhihāre loṭ iti yat ayam kriyāsamabhihāre 8209 3 4 | asya dvirvacanam bhavati iti .~(3.4.2) P II.168.18 - 8210 3 4 | 80} samasaṅkhyārtham ca iti .~(3.4.2) P II.168.18 - 8211 3 4 | III.369 - 373 {77/80} loṭ iti eva anuvartate .~(3.4.2) 8212 3 4 | 78/80} loṭaḥ yau hisvau iti .~(3.4.2) P II.168.18 - 8213 3 4 | katham ca tadhvamoḥ iti .~(3.4.2) P II.168.18 - 8214 3 4 | ca tadhvambhāvinaḥ loṭaḥ iti evam etat vijñāyate .~(3. 8215 3 4 | tena aparisamāptaḥ arthaḥ iti kṛtvā anuprayogaḥ bhaviṣyati .~( 8216 3 4 | III.373 {7/10} yathāvidhi iti vakṣyāmi iti .~(3.4.4) P 8217 3 4 | yathāvidhi iti vakṣyāmi iti .~(3.4.4) P II.170.16 - 8218 3 4 | samuccaye sāmānyavacanasya iti vakṣyati .~(3.4.4) P II. 8219 3 4 | tena aparisamāptaḥ arthaḥ iti kṛtvā anuprayogaḥ bhaviṣyati .~( 8220 3 4 | 374 {7/9} sāmānyavacanasya iti vakṣyāmi iti .~(3.4.5) P 8221 3 4 | sāmānyavacanasya iti vakṣyāmi iti .~(3.4.5) P II.170.21 - 8222 3 4 | anuprayogaḥ astu viśeṣavacanasya iti sāmānyavacanasya anuprayogaḥ 8223 3 4 | 374 {5/10} liṅarthe leṭ iti eva siddham .~(3.4.8) P 8224 3 4 | 8/10} hetuhetumatoḥ liṅ iti .~(3.4.8) P II.171.2 - 6 8225 3 4 | III.375 {1/16} tumarthe iti ucyate .~(3.4.9) P II.171. 8226 3 4 | anyaḥ kartuḥ tumunaḥ arthaḥ iti .~(3.4.9) P II.171.9 - 17 8227 3 4 | punaḥ karmādiṣu kārakeṣu iti .~(3.4.9) P II.171.9 - 17 8228 3 4 | pratyayāḥ svārthe bhavanti iti svārthe bhaviṣyati tat yathā 8229 3 4 | guptijkidbhyaḥ san yāvādibhyaḥ kan iti .~(3.4.9) P II.171.9 - 17 8230 3 4 | avyayakṛtaḥ bhāve bhavanti iti etat na vaktavyam bhavati .~( 8231 3 4 | kriyate na udīcām meṅaḥ iti eva ucyeta .~(3.4.19) P 8232 3 4 | 376 {3/12} udīcām meṅaḥ iti vyatihāragrahaṇam na kartavyam 8233 3 4 | anubandhakṛtam anejantatvam bhavati iti .kim etasya jñāpane prayojanam .~( 8234 3 4 | pṛthaktvanirdeśaḥ anākārāntatvāt iti uktam .~(3.4.19) P 171.19 - 8235 3 4 | samānakartṛkayoḥ pūrvakāle iti eva siddham .~(3.4.19) P 8236 3 4 | pūrvam bhuktvā tataḥ vrajati iti .~(3.4.21.1) P II.172.6 - 8237 3 4 | bhavati : āsyate bhoktum iti .~(3.4.21.1) P II.172.6 - 8238 3 4 | laṭ atra katham bhavati iti .~(3.4.21.1) P II.172.6 - 8239 3 4 | 40} <V>samānakartṛkayoḥ iti bahuṣu aprāptiḥ</V> .~(3. 8240 3 4 | 2/40} samānakartṛkayoḥ iti bahuṣu ktvā na prāpnoti .~( 8241 3 4 | snātvā bhuktvā pītvā vrajati iti .~(3.4.21.2) P II.172.14 - 8242 3 4 | brāhmaṇānām pūrvam ānīyatām iti ukte sarvapūrvaḥ ānīyate .~( 8243 3 4 | samānakartṛkayoḥ anantyasya iti vaktavyam .~(3.4.21.2) P 8244 3 4 | ca uktam samānakartṛkayoḥ iti bahuṣu aprāptiḥ iti .~(3. 8245 3 4 | samānakartṛkayoḥ iti bahuṣu aprāptiḥ iti .~(3.4.21.2) P II.172.14 - 8246 3 4 | siddham tu kriyāpradhanatvāt iti .~(3.4.21.2) P II.172.14 - 8247 3 4 | lokavijñānāt na sidhyati iti .~(3.4.21.2) P II.172.14 - 8248 3 4 | bhuktvā vrajati pītvā vrajati iti .~(3.4.21.2) P II.172.14 - 8249 3 4 | pītvā snātvā bhutvā vrajati iti .~(3.4.21.3) P II.173.11 - 8250 3 4 | 1/11} <V>vyādāya svapiti iti upasaṅkhyānam apūrvakālatvāt</ 8251 3 4 | 379 {2/11} vyādāya svapiti iti upasaṅkhyānam kartavyam .~( 8252 3 4 | 379 - 381 {3/13} ābhīkṣṇye iti nitye prāpte anyatra 8253 3 4 | uktam etat amā eva avyayena iti atra evakārakaraṇasya prajojanam .~( 8254 3 4 | tulyavidhānam upapadam tatra bhūt iti .~(3.4.26.1) P II.174.2 - 8255 3 4 | 381 {4/10} īkāraḥ bhūt iti .~(3.4.26.1) P II.174.2 - 8256 3 4 | yavāgūḥ bhujyate devadattena iti devadatte tṛtīyā yathā syāt .~( 8257 3 4 | ṇamulā abhihitaḥ kartā iti .~(3.4.26.2) P II.174.9 - 8258 3 4 | bhujipratyayena anabhihitaḥ kartā iti kṛtvā anabhihitāśrayaḥ vidhiḥ 8259 3 4 | ca kutaḥ cit anabhidhānam iti kṛtvā anabhihitāśrayaḥ vidhiḥ 8260 3 4 | ṇamulā anabhihitam karma iti .~(3.4.26.2) P II.174.9 - 8261 3 4 | yavāgūm bhuṅkte devadattaḥ iti yavāgvām dvitīyā na syāt .~( 8262 3 4 | ṇamulā abhihitam karma iti .~(3.4.26.2) P II.174.9 - 8263 3 4 | bhujipratyayena anabhihitam karma iti kṛtvā anabhihitāśrayaḥ vidhiḥ 8264 3 4 | ca kutaḥ cit anabhidhānam iti kṛtvā anabhihitāśrayaḥ vidhiḥ 8265 3 4 | ṇamulā anabhihitaḥ kartā iti .~(3.4.26.2) P II.174.9 - 8266 3 4 | odanaḥ bhujyate devadattena iti .~(3.4.26.2) P II.174.9 - 8267 3 4 | ktvayā abhihitaḥ kartā iti .~(3.4.26.2) P II.174.9 - 8268 3 4 | bhujipratyayena anabhihitaḥ kartā iti kṛtvā anabhihitāśrayaḥ vidhiḥ 8269 3 4 | ca kutaḥ cit anabhidhānam iti kṛtvā anabhihitāśrayaḥ vidhiḥ 8270 3 4 | ktvayā anabhihitam karma iti .~(3.4.26.2) P II.174.9 - 8271 3 4 | odanam bhuṅkte devadattaḥ iti odane dvitīyā na syāt .~( 8272 3 4 | ktvayā abhihitam karma iti .~(3.4.26.2) P II.174.9 - 8273 3 4 | bhujipratyayena anabhihitam karma iti kṛtvā anabhihitāśrayaḥ vidhiḥ 8274 3 4 | ca kutaḥ cit anabhidhānam iti kṛtvā anabhihitāśrayaḥ vidhiḥ 8275 3 4 | ktvayā anabhihitaḥ kartā iti .~(3.4.26.2) P II.174.9 - 8276 3 4 | tumunā abhihitaḥ kartā iti .~(3.4.26.2) P II.174.9 - 8277 3 4 | pacipratyayena anabhihitaḥ kartā iti kṛtvā anabhihitāśrayaḥ vidhiḥ 8278 3 4 | ca kutaḥ cit anabhidhānam iti kṛtvā anabhihitāśrayaḥ vidhiḥ 8279 3 4 | tumunā anabhihitam karma iti .~(3.4.26.2) P II.174.9 - 8280 3 4 | odanam pacati devadattaḥ iti odane dvitīyā na syāt .~( 8281 3 4 | tumunā abhihitam karma iti .~(3.4.26.2) P II.174.9 - 8282 3 4 | pacipratyayena anabhihitam karma iti kṛtvā anabhihitāśrayaḥ vidhiḥ 8283 3 4 | ca kutaḥ cit anabhidhānam iti kṛtvā anabhihitāśrayaḥ vidhiḥ 8284 3 4 | tumunā anabhihitaḥ kartā iti .~(3.4.26.2) P II.174.9 - 8285 3 4 | ktvayā abhihitaḥ kartā iti .~(3.4.26.2) P II.174.9 - 8286 3 4 | gamipratyayena anabhihitaḥ kartā iti kṛtvā anabhihitāśrayaḥ vidhiḥ 8287 3 4 | ca kutaḥ cit anabhidhānam iti kṛtvā anabhihitāśrayaḥ vidhiḥ 8288 3 4 | uktam odane dvitīyā prāpnoti iti saḥ doṣaḥ na jāyate .~(3. 8289 3 4 | tumunaḥ samānādhikaraṇe iti .~(3.4.26.2) P II.174.9 - 8290 3 4 | avyayakṛtaḥ bhāve bhavanti iti bhāve bhaviṣyanti .~(3.4. 8291 3 4 | 382 - 385 {69/71} tumarthe iti vartate .~(3.4.26.2) P II. 8292 3 4 | katham goṣpadam vṛṣṭaḥ devaḥ iti .~(3.4.32) P II.175.24 - 8293 3 4 | 14 R III.386 {13/20} asti iti āha .~(3.4.37) P II.176. 8294 3 4 | 18/20} anena astu tena iti tena syāt vipratiṣedhena .~( 8295 3 4 | ayam nityasamāsārtham ca iti āha tat jñāpayati ācāryaḥ 8296 3 4 | hanteḥ anena vidhiḥ bhavati iti .~(3.4.41) P II.176.16 - 8297 3 4 | 387 {2/7} grāme baddhaḥ iti .~(3.4.41) P II.176.16 - 8298 3 4 | jīvapuruṣayoḥ naśivahoḥ iti .~(3.4.41) P II.176.16 - 8299 3 4 | 7/7} upamāne karmaṇi ca iti evam bhaviṣyati .~(3.4.60) 8300 3 4 | R III.387 {2/3} tiraści iti bhavitavyam .~(3.4.60) P 8301 3 4 | 388 {2/6} nādhāpratyaye iti iyati ucyamāne iha eva syāt 8302 3 4 | 5 R III.388 {2/3} anūci iti bhavitavyam .~(3.4.64) P 8303 3 4 | kartari kṛtaḥ bhavanti iti ucyate anādeśe svāṛthavijñānāt .~( 8304 3 4 | guptijkidbhyaḥ san yāvādibhyaḥ kan iti .~(3.4.67.1) P II.177.7 - 8305 3 4 | bhūvan kartari yathā syuḥ iti evamartham idam ucyate .~( 8306 3 4 | 11/86} bhāve ghañ bhavati iti .~(3.4.67.1) P II.177.7 - 8307 3 4 | karmaṇi tarhi bhūvan iti .~(3.4.67.1) P II.177.7 - 8308 3 4 | 14/86} dhaḥ karmaṇi ṣṭran iti .~(3.4.67.1) P II.177.7 - 8309 3 4 | karaṇādhikaraṇayoḥ tarhi bhūvan iti .~(3.4.67.1) P II.177.7 - 8310 3 4 | karaṇādhikaraṇayoḥ bhavati iti .~(3.4.67.1) P II.177.7 - 8311 3 4 | sampradānāpādānayoḥ tarhi bhūvan iti .~(3.4.67.1) P II.177.7 - 8312 3 4 | sampradāne bhīmādayaḥ apādāne iti .~(3.4.67.1) P II.177.7 - 8313 3 4 | prayojanam svārthe bhūvan iti .~(3.4.67.1) P II.177.7 - 8314 3 4 | 24/86} bhāve ghañ bhavati iti .~(3.4.67.1) P II.177.7 - 8315 3 4 | 27/86} tatra bhūvan iti kartṛgrahaṇam .~(3.4.67. 8316 3 4 | 393 {31/86} kim tarhi iti .~(3.4.67.1) P II.177.7 - 8317 3 4 | khyunādayaḥ kartari bhūvan iti .~(3.4.67.1) P II.177.7 - 8318 3 4 | tayoḥ eva kṛtyaktakhalarthāḥ iti bhāve ca akarmakebhyaḥ iti .~( 8319 3 4 | iti bhāve ca akarmakebhyaḥ iti .~(3.4.67.1) P II.177.7 - 8320 3 4 | geyāni māṇavakena sāmāni iti .~(3.4.67.1) P II.177.7 - 8321 3 4 | kartari ca ṛṣidevatayoḥ iti siddhe sati samāveśe samāveśārtham 8322 3 4 | ācāryaḥ na bhavati samāveśaḥ iti .~(3.4.67.1) P II.177.7 - 8323 3 4 | bhavanti bhavyādīnām kartari ca iti .~(3.4.67.1) P II.177.7 - 8324 3 4 | geyāni māṇavakena sāmāni iti .~(3.4.67.1) P II.177.7 - 8325 3 4 | samāveśavacanam jñāpakam asamāveśasya iti .~(3.4.67.1) P II.177.7 - 8326 3 4 | utsargāḥ apavādaiḥ bādhyante iti .~(3.4.67.1) P II.177.7 - 8327 3 4 | nānāvākyatvāt bādhanam na prāpnoti iti .~(3.4.67.1) P II.177.7 - 8328 3 4 | 393 {68/86} na videśastham iti kṛtvā nānāvākyam bhavati .~( 8329 3 4 | evakārakaraṇam ca cārthe iti .~(3.4.67.1) P II.177.7 - 8330 3 4 | uttaram samāveśaḥ bhavati iti .~(3.4.67.1) P II.177.7 - 8331 3 4 | geyāni māṇavakena sāmāni iti .~(3.4.67.1) P II.177.7 - 8332 3 4 | sampradāne bhīmādayaḥ apādāne iti .~(3.4.67.1) P II.177.7 - 8333 3 4 | ādikarmaṇi ktaḥ kartari ca iti siddhe samāveśe samāveśam 8334 3 4 | amutaḥ samāveśaḥ bhavati iti .~(3.4.67.2) P II.179.8 - 8335 3 4 | bhavati pratyayasañjñaḥ ca iti .~(3.4.67.2) P II.179.8 - 8336 3 4 | bhavati pratyayasañjñaḥ ca iti .~(3.4.67.2) P II.179.8 - 8337 3 4 | vibhaktāḥ bhrātaraḥ pītāḥ gāvaḥ iti na sidhyati .~(3.4.67.2) 8338 3 4 | 27} pītam eṣām asti pitāḥ iti .~(3.4.67.2) P II.179.8 - 8339 3 4 | 27/27} pītodakāḥ pitāḥ iti .~(3.4.69) P II.179.27 - 8340 3 4 | ca bhāve ca akarmakebhyaḥ iti .~(3.4.69) P II.179.27 - 8341 3 4 | sakarmakāṇām bhāve laḥ bhūte iti .~(3.4.69) P II.179.27 - 8342 3 4 | kriyate bhāve ca akarmakebhyaḥ iti .~(3.4.69) P II.179.27 - 8343 3 4 | 400 {24/70} bhāvakarmaṇoḥ iti ataḥ anyat yat ātmanepadānukramaṇam 8344 3 4 | 70} tatra bhāvakarmaṇoḥ iti etat astu kartari kṛt iti .~( 8345 3 4 | iti etat astu kartari kṛt iti .~(3.4.69) P II.179.27 - 8346 3 4 | 400 {28/70} kartari kṛt iti etat bhaviṣyati vipratiṣedhena .~( 8347 3 4 | 400 {33/70} anudāttaṅitaḥ iti eṣaḥ yogaḥ niyamārthaḥ bhaviṣyati .~( 8348 3 4 | 400 {35/70} āste śete iti .~(3.4.69) P II.179.27 - 8349 3 4 | 38/70} tathā neḥ viśaḥ iti evamādi anukramaṇam yadi 8350 3 4 | uktam vidhiḥ na prakalpate iti .~(3.4.69) P II.179.27 - 8351 3 4 | 400 {44/70} bhāvakarmaṇoḥ iti atra anudāttaṅitaḥ iti etat 8352 3 4 | bhāvakarmaṇoḥ iti atra anudāttaṅitaḥ iti etat anuvartiṣyate .~(3. 8353 3 4 | ātmanepadam bhavati anudāttaṅitaḥ iti eva .~(3.4.69) P II.179. 8354 3 4 | 400 {51/70} bhāvakarmaṇoḥ iti nivṛttam .~(3.4.69) P II. 8355 3 4 | 396 - 400 {53/70} kartari iti eva anuvartate .~(3.4.69) 8356 3 4 | 400 {54/70} anudāttaṅitaḥ iti api nivṛttam .~(3.4.69) 8357 3 4 | yat api ucyate neḥ viśaḥ iti evamādi anukramaṇam yadi 8358 3 4 | ānasya niyamaḥ na prāpnoti iti .~(3.4.69) P II.179.27 - 8359 3 4 | ānasya niyamaḥ na prāpnoti iti .~(3.4.69) P II.179.27 - 8360 3 4 | vipratiṣedhāt ānaḥ kartari iti bhāvakarmaṇoḥ na syāt .~( 8361 3 4 | lagrahaṇe kriyamāṇe kartari kṛt iti etat astu laḥ karmaṇi ca 8362 3 4 | ca bhāve ca akarmakebhyaḥ iti laḥ karmaṇi ca bhāve ca 8363 3 4 | ca bhāve ca akarmakebhyaḥ iti etat bhaviṣyat vipratiṣedhena .~( 8364 3 4 | śeṣāt parasmaipadam kartari iti evam tau kartāram hriyete .~( 8365 3 4 | lakārasya ādeśaḥ bhavati iti .~(3.4.77.1) P II.181.8 - 8366 3 4 | arthavadgrahaṇāt siddham iti cet na varṇagrahaṇeṣu </ 8367 3 4 | arthavadgrahaṇāt siddham iti cet tat na .~(3.4.77.1) 8368 3 4 | arthavadgrahaṇe na anarthakasya iti .~(3.4.77.1) P II.181.8 - 8369 3 4 | 400 - 402 {17/31} dhātoḥ iti vartate .~(3.4.77.1) P II. 8370 3 4 | evam api śālā mālā mallaḥ iti atra prāpnoti .~(3.4.77. 8371 3 4 | 402 {23/31} pacati paṭhati iti .~(3.4.77.1) P II.181.8 - 8372 3 4 | pratyayāt pūrvam udāttam bhavati iti eṣaḥ svaraḥ yathā syāt .~( 8373 3 4 | III.400 - 402 {26/31} liti iti ucyate .~(3.4.77.1) P II. 8374 3 4 | lādeśe litkāryam bhavati iti yat ayam ṇalam litam karoti .~( 8375 3 4 | kriyate viśiṣṭagrahaṇam lasya iti .~(3.4.77.2) P II.182.1 - 8376 3 4 | 12} lādeśaḥ varṇavidheḥ iti .~(3.4.79) P II.182.8 - 8377 3 4 | III.403 - 404 {4/40} ṭitaḥ iti etvam prāpnoti .~(3.4.79) 8378 3 4 | ādeśavacane itkāryābhāvasya iti .~(3.4.79) P II.182.8 - 8379 3 4 | 11/40} ṭidātmanepadānām iti .~(3.4.79) P II.182.8 - 8380 3 4 | lakārasya yāni ātmanepadāni iti evam etat vijñāyate .~(3. 8381 3 4 | 16/40} ṭidātmanepadānām iti vijñāyamāne akurvi atra 8382 3 4 | ṭhit kartavyaḥ ādiḥ bhūt iti .~(3.4.79) P II.182.8 - 8383 3 4 | 404 {21/40} katham iṭaḥ at iti .~(3.4.79) P II.182.8 - 8384 3 4 | 403 - 404 {22/40} iṭhaḥ at iti vakṣyāmi iti .~(3.4.79) 8385 3 4 | 40} iṭhaḥ at iti vakṣyāmi iti .~(3.4.79) P II.182.8 - 8386 3 4 | aham itaḥ ādi ātaḥ lopaḥ iṭi ca iti ākāralopaḥ na prāpnoti .~( 8387 3 4 | itaḥ ādi ātaḥ lopaḥ iṭi ca iti ākāralopaḥ na prāpnoti .~( 8388 3 4 | ekaḥ na utsahate vihantum iti kṛtvā ādiḥ na bhaviṣyati .~( 8389 3 4 | 404 {31/40} laviṣīṣṭa iti .~(3.4.79) P II.182.8 - 8390 3 4 | bahiraṅgalakṣaṇam antaraṅgalakṣaṇe iti .~(3.4.79) P II.182.8 - 8391 3 4 | ātmanepadānām etvam bhavati iti .~(3.4.79) P II.182.8 - 8392 3 4 | 407 {5/50} śit sarvasya iti sarvādeśaḥ yathā syāt .~( 8393 3 4 | antyasya vidhayaḥ bhavanti iti antyasya prasajyeta .~(3. 8394 3 4 | 9/50} anittvāt siddham iti .~(3.4.82.1) P II.183.3 - 8395 3 4 | kariṣyāmi śakāram na kariṣyāmi iti .~(3.4.82.1) P II.183.3 - 8396 3 4 | vṛddhyarthaḥ kartavyaḥ ṇiti iti vṛddhiḥ yathā syāt .~(3. 8397 3 4 | 22/50} tataḥ uttamaḥ iti .~(3.4.82.1) P II.183.3 - 8398 3 4 | kariṣyāmi śakāram na kariṣyāmi iti .~(3.4.82.1) P II.183.3 - 8399 3 4 | pratyayāt pūrvam udāttam bhavati iti eṣaḥ svaraḥ yathā syāt .~( 8400 3 4 | dhātoḥ ādiḥ udāttaḥ bhavati iti .~(3.4.82.1) P II.183.3 - 8401 3 4 | dhātoḥ antaḥ udāttaḥ bhavati iti .~(3.4.82.1) P II.183.3 - 8402 3 4 | ādeśasya antaḥ udāttaḥ bhavati iti .~(3.4.82.1) P II.183.3 - 8403 3 4 | anudāttam padam ekavarjam iti na asti yaugapadyena sambhavaḥ .~( 8404 3 4 | 408 {5/18} śit sarvasya iti sarvādeśaḥ yathā syāt .~( 8405 3 4 | antyasya vidhayaḥ bhavanti iti antyasya prasajyeta .~(3. 8406 3 4 | akāravacane prayojanam na asti iti kṛtvā antareṇa śakāram sarvādeśaḥ 8407 3 4 | saḥ anekālśit sarvasya iti sarvādeśaḥ bhaviṣyati .~( 8408 3 4 | laṅaḥ śākaṭāyanasya eva iti jusbhāvaḥ prāpnoti .~(3. 8409 3 4 | anantarān vidhīn bādhante iti evam utvam ikāralopam bādhate 8410 3 4 | laṅvadbhāvena yaḥ laṅ tatra bhūt iti .~(3.4.87, 89) P II.185. 8411 3 4 | 9 R III.409 {4/11} eḥ uḥ iti utvam prāpnoti .~(3.4.87, 8412 3 4 | prayojanam utvam bhūt iti .~(3.4.93) P II.185.11 - 8413 3 4 | 11} ādguṇe kṛte eta ait iti aitvam prāpnoti .~(3.4.93) 8414 3 4 | 411 {4/26} liṅaḥ sīyuṭ iti sīyuṭ prāpnoti .~(3.4.102) 8415 3 4 | takārathakārādeḥ liṅaḥ iti suṭ na prāpnoti .~(3.4.102) 8416 3 4 | takārathakārayoḥ liṅaḥ iti .~(3.4.102) P II.185.18 - 8417 3 4 | suṭ bhavati tau cet liṅaḥ iti .~(3.4.103) P II.186.14 - 8418 3 4 | āgamāḥ anudāttāḥ bhavanti iti .~(3.4.103) P II.186.14 - 8419 3 4 | pidartham udāttavacanam ca iti .~(3.4.103) P II.186.14 - 8420 3 4 | bhavati apit ca liṅ bhavati iti .~(3.4.103) P II.186.14 - 8421 3 4 | ākāragrahaṇam niyamārtham iti cet sijluggrahaṇam</V> .~( 8422 3 4 | ākāragrahaṇam niyamārtham iti cet sijluggrahaṇam kartavyam .~( 8423 3 4 | 8/47} ātaḥ sijlugantāt iti vaktavyam .~(3.4.110) P 8424 3 4 | 414 {12/47} <V>prāpakam iti cet pratyayalakṣaṇapratiṣedhaḥ </ 8425 3 4 | pratyayalakṣaṇapratiṣedhaḥ </V>. prāpakam iti cet pratyayalakṣaṇapratiṣedhaḥ 8426 3 4 | 412 - 414 {13/47} abhūvan iti pratyayalakṣaṇena jusbhāvaḥ 8427 3 4 | laṅaḥ śākaṭāyanasya eva iti .~(3.4.110) P II.187.2 - 8428 3 4 | laṅaḥ eva śākaṭāyanasya iti .~(3.4.110) P II.187.2 - 8429 3 4 | laṅaḥ śākaṭāyanasya eva iti .~(3.4.110) P II.187.2 - 8430 3 4 | 414 {29/47} ātaḥ ṅitaḥ iti vartate .~(3.4.110) P II. 8431 3 4 | ākāragrahaṇam niyamārtham iti cet sijluggrahaṇam iti .~( 8432 3 4 | niyamārtham iti cet sijluggrahaṇam iti .~(3.4.110) P II.187.2 - 8433 3 4 | laṅvadbhāvena yaḥ laṅ tatra bhūt iti .~(3.4.114) P II.188.4 - 8434 3 4 | 5/21} vṛkṣatvam vṛkṣatā iti .~(3.4.114) P II.188.4 - 8435 3 4 | 415 {9/21} lūbhyām lūbhiḥ iti .~(3.4.114) P II.188.4 - 8436 3 4 | agnikāmpyati vāyukāmyati iti prāpnoti .~(3.4.114) P II. 8437 3 4 | 21} dhātoḥ ekācaḥ halādeḥ iti .~(3.4.114) P II.188.4 - 8438 3 4 | api śrīkāmyati bhūkāmyati iti prāpnoti .~(3.4.114) P II. 8439 3 4 | 19/21} dhātoḥ yaḥ vihitaḥ iti .~(3.4.114) P II.188.4 - 8440 3 4 | 21/21} saṅkīrtya dhātoḥ iti evam yaḥ vihitaḥ iti.~ 8441 3 4 | dhātoḥ iti evam yaḥ vihitaḥ iti.~ 8442 4 1 | 3/108} dhātoḥ bhūvan iti .~(4.1.1.1) P II.189.2 - 8443 4 1 | tiṅantāt tarhi bhūvan iti .~(4.1.1.1) P II.189.2 - 8444 4 1 | atra tiṅā uktāḥ ekatvādayaḥ iti kṛtvā uktārthatvān na bhaviṣyanti .~( 8445 4 1 | tarhi tiṅantāt bhūvan iti .~(4.1.1.1) P II.189.2 - 8446 4 1 | tarhi tiṅantāt bhūvan iti .~(4.1.1.1) P II.189.2 - 8447 4 1 | tiṅantāt aṇādayaḥ bhavanti iti yat ayam kva cit taddhitavidhau 8448 4 1 | atiśāyane tamabiṣṭhanau tiṅaḥ ca iti .~(4.1.1.1) P II.189.2 - 8449 4 1 | ṅyāpprātipadikasya yathā syuḥ iti .~(4.1.1.1) P II.189.2 - 8450 4 1 | bhavati ataḥ ṭāp bhavati iti .~(4.1.1.1) P II.189.2 - 8451 4 1 | gargādibhyaḥ yañ naḍādibhyaḥ phak iti .~(4.1.1.1) P II.189.2 - 8452 4 1 | yāvādibhyaḥ kan prajñāidbhyaḥ aṇ iti .~(4.1.1.1) P II.189.2 - 8453 4 1 | agrahaṇaḥ śuklataraḥ kṛṣṇataraḥ iti .~(4.1.1.1) P II.189.2 - 8454 4 1 | anyat api saṅgrahīṣyāmi iti .~(4.1.1.1) P II.189.2 - 8455 4 1 | kaṃsīyaparaśavyayoḥ yañañau luk ca iti ṅyāpprātipadikāt parasya 8456 4 1 | pratyayasya lukślulupaḥ bhavanti iti pratyayasya bhaviṣyati .~( 8457 4 1 | saḥ kaṃsaḥ parān śrṇāti iti paraśuḥ iti .~(4.1.1.1) 8458 4 1 | parān śrṇāti iti paraśuḥ iti .~(4.1.1.1) P II.189.2 - 8459 4 1 | avarṇānṭāt anudāttādeḥ dvyacaḥ iti etāni prātipadikaviśeṣaṇāni 8460 4 1 | prātipadikaviśeṣaṇāni yathā syuḥ iti .~(4.1.1.1) P II.189.2 - 8461 4 1 | jñānām brāhmaṇānām apatyam iti .~(4.1.1.1) P II.189.2 - 8462 4 1 | jñayoḥ brāhmaṇayoḥ apatyam iti .~(4.1.1.1) P II.189.2 - 8463 4 1 | jñayoḥ brāhmaṇayoḥ apatyam iti .~(4.1.1.1) P II.189.2 - 8464 4 1 | jñānām brāhmaṇānām apatyam iti .~(4.1.1.1) P II.189.2 - 8465 4 1 | dakṣasya apatyam dākṣiḥ iti .~(4.1.1.1) P II.189.2 - 8466 4 1 | apatyam dakṣāṇām apatyam iti .~(4.1.1.1) P II.189.2 - 8467 4 1 | anudāttādeḥ bhavati iti iha ca prasajyeta vācaḥ 8468 4 1 | vācaḥ vikāraḥ tvacaḥ vikāraḥ iti .~(4.1.1.1) P II.189.2 - 8469 4 1 | na syāt sarveṣām vikāraḥ iti .~(4.1.1.1) P II.189.2 - 8470 4 1 | dvyajlakṣaṇa dvjacaḥ ṭhan iti iha ca prasajyeta vācā tarati 8471 4 1 | vācā tarati tvacā tarati iti .~(4.1.1.1) P II.189.2 - 8472 4 1 | ca na syāt ghaṭena tarati iti .~(4.1.1.1) P II.189.2 - 8473 4 1 | 419 - 428 {105/108} asti iti āha .~(4.1.1.1) P II.189. 8474 4 1 | sāmnā tarati vemnā tarati iti .~(4.1.1.1) P II.189.2 - 8475 4 1 | kimartham na prātipadikāt iti eva siddham .~(4.1.1.2) 8476 4 1 | 438 {3/206} apratyayaḥ iti prātipadikasañjñāyāḥ pratiṣedhaḥ 8477 4 1 | taddhitaḥ prātipadikam iti prātipadikasañjñā bhaviṣyati .~( 8478 4 1 | kruñcā uṣṇihā devaviśā iti .~(4.1.1.2) P II.191.12 - 8479 4 1 | devaviśam ca manuṣyaviśam ca iti .~(4.1.1.2) P II.191.12 - 8480 4 1 | iha tāvat uṣṇihakakubhau iti .~(4.1.1.2) P II.191.12 - 8481 4 1 | devaviśam ca manuṣyaviśam ca iti .~(4.1.1.2) P II.191.12 - 8482 4 1 | utpattau satyām vyañjanāntāt iti .~(4.1.1.2) P II.191.12 - 8483 4 1 | iha tāvat uṣṇihakakubhau iti .~(4.1.1.2) P II.191.12 - 8484 4 1 | auttarapadikam hrasvatvam iti .~(4.1.1.2) P II.191.12 - 8485 4 1 | 28/206} sañjñācchandasoḥ iti evam tat .~(4.1.1.2) P II. 8486 4 1 | devaviśam ca manuṣyaviśam ca iti .~(4.1.1.2) P II.191.12 - 8487 4 1 | utpattau satyām vyañjanāntāt iti .~(4.1.1.2) P II.191.12 - 8488 4 1 | utpattiḥ syāt devaviśam iti evam svaraḥ prasajyeta .~( 8489 4 1 | 438 {34/206} devaviśam iti ca iṣyate .~(4.1.1.2) P 8490 4 1 | pādaḥ anyatarasyām ṭāp ṛci iti .~(4.1.1.2) P II.191.12 - 8491 4 1 | III.428 - 438 {37/206} ṛci iti ucyate .~(4.1.1.2) P II. 8492 4 1 | III.428 - 438 {39/206} ṛci iti na idam chandaḥ vivakṣitam 8493 4 1 | cet pratyayārthaḥ bhavati iti .~(4.1.1.2) P II.191.12 - 8494 4 1 | saptākṣaram ekam padam eakaḥ pādaḥ iti arthaḥ .~(4.1.1.2) P II. 8495 4 1 | ḍāp ubhābhyām anyatarasyām iti .~(4.1.1.2) P II.191.12 - 8496 4 1 | liṅgaviśiṣṭasya api grahaṇam bhavati iti eṣā paribhāṣā kartavyā .~( 8497 4 1 | 438 {60/206} tāsām yāsām iti atra na syāt .~(4.1.1.2) 8498 4 1 | bhavatā hetunā bhavataḥ hetoḥ iti .~(4.1.1.2) P II.191.12 - 8499 4 1 | bhavatyā hetunā bhavatyāḥ hetoḥ iti atra na syāt .~(4.1.1.2) 8500 4 1 | 438 {71/206} kuśūlībilam iti atra na syāt .~(4.1.1.2)


1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License