1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976
Part, -
8501 4 1 | kaṣṭam śritā kaṣṭaśritā iti atra na syāt .~(4.1.1.2)
8502 4 1 | 438 {81/206} pūrvasadṛśa iti iha eva syāt pitrā sadṛśaḥ
8503 4 1 | pitrā sadṛśī pitṛsadṛśī iti atra na syāt .~(4.1.1.2)
8504 4 1 | hastinīnām samūhaḥ hāstikam iti atra na syāt .~(4.1.1.2)
8505 4 1 | hastinīdvayasam hastinīmātram iti api yathā syāt .~(4.1.1.
8506 4 1 | 94/206} sthaṇḍilaśāyinī iti atra na syāt .~(4.1.1.2)
8507 4 1 | 438 {98/206} grāmevāsinī iti atra na syāt .~(4.1.1.2)
8508 4 1 | 102/206} darśanīyamāninī iti atra na syāt .~(4.1.1.2)
8509 4 1 | 106/206} dīrghamukhamāninī iti atra na syāt .~(4.1.1.2)
8510 4 1 | 438 {110/206} apām sraṣṭrī iti atra na syāt .~(4.1.1.2)
8511 4 1 | 438 {112/206} ayaskumbhī iti atra na syāt .~(4.1.1.2)
8512 4 1 | iha bhavati dviṣantapaḥ iti evam dviṣatītapaḥ iti atra
8513 4 1 | dviṣantapaḥ iti evam dviṣatītapaḥ iti atra api syāt .~(4.1.1.2)
8514 4 1 | dākṣāyaṇaḥ evam gārgeyaḥ dākṣeyaḥ iti atra api syāt .~(4.1.1.2)
8515 4 1 | madrarājñī kaśmīrarājñī iti atra api syāt .~(4.1.1.2)
8516 4 1 | na vā bhavati madrarājī iti .~(4.1.1.2) P II.191.12 -
8517 4 1 | 131/206} tatra madrajī iti etat rūpam syāt .~(4.1.1.
8518 4 1 | 438 {132/206} madrarājñī iti ca iṣyate .~(4.1.1.2) P
8519 4 1 | samānādhikaraṇajātīyayoḥ iti yathā iha bhavati mahān
8520 4 1 | priyā asya mahatīpriyaḥ iti atra api syāt .~(4.1.1.2)
8521 4 1 | 206} kim ucyate priyādiṣu iti .~(4.1.1.2) P II.191.12 -
8522 4 1 | evam dākṣī ahicumbukāyanī iti atra api syāt .~(4.1.1.2)
8523 4 1 | rājā ca brāhmaṇakumārayoḥ iti yathā iha bhavati rājakumāraḥ
8524 4 1 | rājakumārī rājabrāhmaṇī iti atra api syāt .~(4.1.1.2)
8525 4 1 | bahugomatī bahuyavamatī iti atra api syāt .~(4.1.1.2)
8526 4 1 | samāsasaṅghātagrahaṇeṣu iti .~(4.1.1.2) P II.191.12 -
8527 4 1 | kumbhaśālam bile kuśūlībilam iti yathā .~(4.1.1.2) P II.191.
8528 4 1 | vibhaktau liṅgaviśiṣṭāgrahaṇāt iti .~(4.1.1.2) P II.191.12 -
8529 4 1 | 157/206} na hi doṣāḥ santi iti paribhāṣā na kartavyā lakṣaṇam
8530 4 1 | 206} na hi bhikṣukāḥ santi iti sthālyaḥ na āśrīyante na
8531 4 1 | āśrīyante na ca mṛgāḥ santi iti yavā na upyante .~(4.1.1.
8532 4 1 | hi doṣāṇām lakṣaṇam asti iti .~(4.1.1.2) P II.191.12 -
8533 4 1 | yuvatikā brahmabandhukā iti .~(4.1.1.2) P II.191.12 -
8534 4 1 | yuvatitarā brahmabandhutarā iti .~(4.1.1.2) P II.191.12 -
8535 4 1 | utpattavyam evañjātīyakāt na iti .~(4.1.1.2) P II.191.12 -
8536 4 1 | atiśāyane tamabiṣṭhanau tiṅaḥ ca iti .~(4.1.1.2) P II.191.12 -
8537 4 1 | api śuklataraḥ kṛṣṇataraḥ iti dravyam pradhānam guṇasya
8538 4 1 | prātipadikaviśeṣaṇatvāt svārthe ṭābādayaḥ iti .~(4.1.1.2) P II.191.12 -
8539 4 1 | vijñayate striyām abhidheyāyām iti na api strīsamānādhikaraṇāt
8540 4 1 | 438 {197/206} svārthe iti .~(4.1.1.2) P II.191.12 -
8541 4 1 | tatra samāsānteṣu doṣaḥ iti .~(4.1.1.2) P II.191.12 -
8542 4 1 | 201/206} katham kālikā iti .~(4.1.1.2) P II.191.12 -
8543 4 1 | pratyayasthāt kāt pūrvsasya iti ittvam bhaviṣyati .~(4.1.
8544 4 1 | 203/206} katham hariṇikā iti .~(4.1.1.2) P II.191.12 -
8545 4 1 | 205/206} katham lohinikā iti .~(4.1.1.2) P II.191.12 -
8546 4 1 | lohitā liṅgabādhanam vā iti .~(4.1.3.1) P II.195.25 -
8547 4 1 | 439 - 452 {1/95} striyām iti ucyate .~(4.1.3.1) P II.
8548 4 1 | prasiddhāḥ strīpumān napuṃsakam iti .~(4.1.3.1) P II.195.25 -
8549 4 1 | ayam pumān idam napuṃsakam iti sā strīsaḥ pumān tat napuṃsakam
8550 4 1 | strīsaḥ pumān tat napuṃsakam iti .~(4.1.3.1) P II.195.25 -
8551 4 1 | ayam pumān idam napuṃsakam iti .~(4.1.3.1) P II.195.25 -
8552 4 1 | etat avasīyate iyam strī iti asti tat bhrūkuṃse .~(4.
8553 4 1 | vadhrikāḥ paśya kharakuṭīḥ paśya iti tasmāt śasaḥ naḥ puṃsi iti
8554 4 1 | iti tasmāt śasaḥ naḥ puṃsi iti natvam prāpnoti .~(4.1.3.
8555 4 1 | etat avasīyate ayam pumān iti asti tat vadhrikādiṣu .~(
8556 4 1 | avasīyate iyam strī ayam pumān iti na tat khaṭvāvṛkṣayoḥ asti .~(
8557 4 1 | 95} kim idam nāpuṃsakam iti .~(4.1.3.1) P II.195.25 -
8558 4 1 | sat liṅgam na upalabhyate iti .~(4.1.3.1) P II.195.25 -
8559 4 1 | indriyadaurbalyāt atipramādāt iti .~(4.1.3.1) P II.195.25 -
8560 4 1 | sat liṅgam na upalabhyate iti .~(4.1.3.1) P II.195.25 -
8561 4 1 | strīkṛtam śabdam dṛṣṭvā strī iti avasīyate puṃskṛtam dṛṣṭvā
8562 4 1 | avasīyate puṃskṛtam dṛṣṭvā pumān iti .~(4.1.3.1) P II.195.25 -
8563 4 1 | ākāśam dṛṣṭva jyotiḥ atra iti gamyate .~(4.1.3.1) P II.
8564 4 1 | sat liṅgam na upalabhyate iti .~(4.1.3.1) P II.195.25 -
8565 4 1 | dṛṣṭvā taṭaḥ taṭaī taṭam iti kaḥ adhyavasātum arhati
8566 4 1 | strīayam pumān idam napuṃsakam iti .~(4.1.3.1) P II.195.25 -
8567 4 1 | kim idam saṃstyānaprasavau iti .~(4.1.3.1) P II.195.25 -
8568 4 1 | sūteḥ sap prasave pumān</V> iti .~(4.1.3.1) P II.195.25 -
8569 4 1 | styāyati asyām garbhaḥ iti .~(4.1.3.1) P II.195.25 -
8570 4 1 | kartṛsādhanaḥ ca pumān : sūte pumān iti .~(4.1.3.1) P II.195.25 -
8571 4 1 | trayaḥ śabdaḥ sparśaḥ rūpam iti .~(4.1.3.1) P II.195.25 -
8572 4 1 | bhavati strī pumān napuṃsakam iti .~(4.1.3.1) P II.195.25 -
8573 4 1 | lupi yuktavat vyaktivacane iti evam atra guṇaḥ bhavati .~(
8574 4 1 | mantavyam svamanīṣikayā ucyate iti .~(4.1.3.1) P II.195.25 -
8575 4 1 | aśiṣyam lokāśrayatvāt liṅgasya iti .~(4.1.3.1) P II.195.25 -
8576 4 1 | liṅgānyatvam avayavānyatvāt ca iti .~(4.1.3.1) P II.195.25 -
8577 4 1 | abhidheyāyām ṭābādayaḥ bhavanti iti āhosvit strīsamānādhikaraṇāt
8578 4 1 | strīsamānādhikaraṇāt prātipadikāt iti .~(4.1.3.2) P II.198.20 -
8579 4 1 | 458 {4/90} <V>striyām iti stryarthābhidhāne cet ṭābādayaḥ
8580 4 1 | 452 - 458 {5/90} striyām iti stryarthābhidhāne cet ṭābādayaḥ
8581 4 1 | gārgyāyaṇī kārīṣagandhyā kālitarā iti .~(4.1.3.2) P II.198.20 -
8582 4 1 | 90} uktārthānām aprayogaḥ iti .~(4.1.3.2) P II.198.20 -
8583 4 1 | prātipadikārthatvāt striyām iti liṅgānupapattiḥ</V> .~(4.
8584 4 1 | prātipadikārthatvāt striyām iti adhikāraḥ na prāpnoti .~(
8585 4 1 | strīsamānādhikaraṇāt prātipadikāt iti .~(4.1.3.2) P II.198.20 -
8586 4 1 | V>strīsamānādhikaraṇāt iti cet bhūtādiṣu atiprasaṅgaḥ</
8587 4 1 | 90} strīsamānādhikaraṇāt iti cet bhūtādiṣu atiprasaṅgaḥ
8588 4 1 | 90} kāraṇam iyam brāhmaṇī iti .~(4.1.3.2) P II.198.20 -
8589 4 1 | 90} āvapanam iyam uṣṭrikā iti .~(4.1.3.2) P II.198.20 -
8590 4 1 | tāvat bhūtam iyam brāhmaṇī iti na atra strītvam vivakṣitam .~(
8591 4 1 | 90} kāraṇam iyam brāhmaṇī iti na atra strītvam vivakṣitam .~(
8592 4 1 | 90} āvapanam iyam uṣṭrikā iti na atra strītvam vivakṣitam .~(
8593 4 1 | vijñāyate striyām abhidheyāyām iti na api strīsamānādhikaraṇāt
8594 4 1 | api strīsamānādhikaraṇāt iti .~(4.1.3.2) P II.198.20 -
8595 4 1 | 452 - 458 {53/90} svārthe iti .~(4.1.3.2) P II.198.20 -
8596 4 1 | astu striyām abhidheyāyām iti .~(4.1.3.2) P II.198.20 -
8597 4 1 | 90} nanu ca uktam striyām iti stryarthābhidhāne cet ṭābādayaḥ
8598 4 1 | prātipadikārthatvāt striyām iti liṅgānupapattiḥ .~(4.1.3.
8599 4 1 | dvivacanabahuvacanayoḥ anupapattiḥ iti .~(4.1.3.2) P II.198.20 -
8600 4 1 | kambalau śuklāḥ kambalāḥ iti .~(4.1.3.2) P II.198.20 -
8601 4 1 | anekapratyayānupapattiḥ iti .~(4.1.3.2) P II.198.20 -
8602 4 1 | vartamānakālaḥ ca pratyayaḥ iti .~(4.1.3.2) P II.198.20 -
8603 4 1 | 458 {77/90} cikīrṣā gotā iti .~(4.1.3.2) P II.198.20 -
8604 4 1 | bhāvaḥ dravyavat bhavati iti strītvam api strītvena abhihitam
8605 4 1 | gārgyāyaṇī kārīṣagandhyā kālitarā iti .~(4.1.3.2) P II.198.20 -
8606 4 1 | 90} iha tāvat gārgyāyaṇī iti ṣitkaraṇasāmarthyāt ṅīṣ
8607 4 1 | 458 {82/90} kārīṣagandhyā iti vacanāt cāp bhaviṣyati .~(
8608 4 1 | 452 - 458 {83/90} kālitarā iti na yāvat kālī tāvat kālitarā .~(
8609 4 1 | vartate tasya anuktam strītvam iti kṛtvā ṭāp bhaviṣyati .~(
8610 4 1 | strī īkāraḥ na prāpnoti iti .~(4.1.3.2) P II.198.20 -
8611 4 1 | striyām akuntikurubhyaḥ ca iti .~(4.1.3.3) P II.200.23 -
8612 4 1 | 22} atikhaṭvaḥ atimālaḥ iti .~(4.1.3.3) P II.200.23 -
8613 4 1 | R III.458 {14/22} ṣaṣaḥ iti mā bhūt .~(4.1.3.3) P II.
8614 4 1 | III.458 {16/22} palāṣaḥ iti mā bhūt .~(4.1.3.3) P II.
8615 4 1 | III.458 {18/22} mañjakaḥ iti mā bhūt .~(4.1.3.3) P II.
8616 4 1 | 21} śūdrā ca amahatpūrvā iti vaktavyam .~(4.1.4) P II.
8617 4 1 | 461 {4/21} amahatpūrvā iti kimartham .~(4.1.4) P II.
8618 4 1 | III.459 - 461 {7/21} jātiḥ iti vaktavyam .~(4.1.4) P II.
8619 4 1 | bhavati iha tadantavidhiḥ iti .~(4.1.4) P II.201.8 - 17
8620 4 1 | 459 - 461 {17/21} jātiḥ iti ca vakṣyāmi .~(4.1.4) P
8621 4 1 | 21/21} adjādīnām yā strī iti .~(4.1.6.1) P II.201.19 -
8622 4 1 | vijñāyate : ugitaḥ prātipadikāt iti āhosvit ugitantāt prātipadikāt
8623 4 1 | āhosvit ugitantāt prātipadikāt iti .~(4.1.6.1) P II.201.19 -
8624 4 1 | vijñāyate ugitaḥ prātipadikāt iti siddham : bhavatī mahatī .~(
8625 4 1 | atibhavatī , atimahatī iti na sidhyati .~(4.1.6.1)
8626 4 1 | vijñāyate ugitantāt prātipadikāt iti siddham atibhavatī atimahatī .~(
8627 4 1 | 463 {8/33} bhavatī mahatī iti na sidhyati .~(4.1.6.1)
8628 4 1 | ca nirgomatī niryavamatī iti na sidhyati .~(4.1.6.1)
8629 4 1 | tadādeḥ grahaṇam bhavati iti .~(4.1.6.1) P II.201.19 -
8630 4 1 | tāvat ugitaḥ prātipadikāt iti .~(4.1.6.1) P II.201.19 -
8631 4 1 | katham atibhavatī atimahatī iti .~(4.1.6.1) P II.201.19 -
8632 4 1 | astu ugitantāt prātipadikāt iti .~(4.1.6.1) P II.201.19 -
8633 4 1 | 33} katham bhavatī mahatī iti .~(4.1.6.1) P II.201.19 -
8634 4 1 | vyapadeśivadbhāvaḥ aprātipadikena iti .~(4.1.6.1) P II.201.19 -
8635 4 1 | ca nirgomatī niryavamatī iti na sidhyati .~(4.1.6.1)
8636 4 1 | tadādeḥ grahaṇam bhavati iti .~(4.1.6.1) P II.201.19 -
8637 4 1 | na anyasya ugitaḥ dhātoḥ iti .~(4.1.7) P II.202.20 -
8638 4 1 | 466 {2/39} niḥśūnī atiyūnī iti .~(4.1.7) P II.202.20 -
8639 4 1 | arthavadgrahaṇe na anarthakasya iti .~(4.1.7) P II.202.20 -
8640 4 1 | 466 {7/39} vanaḥ ra ca iti atra haśantāt na bhavati
8641 4 1 | atra haśantāt na bhavati iti vaktavyam .~(4.1.7) P II.
8642 4 1 | 39} sahayudhvā brāhmaṇī iti .~(4.1.7) P II.202.20 -
8643 4 1 | 466 {10/39} yadi na haśaḥ iti ucyate śarvarī iti na sidhyati .~(
8644 4 1 | haśaḥ iti ucyate śarvarī iti na sidhyati .~(4.1.7) P
8645 4 1 | 39} haśantāt yaḥ vihitaḥ iti .~(4.1.7) P II.202.20 -
8646 4 1 | 13/39} evam api prertvarī iti na sidhyati .~(4.1.7) P
8647 4 1 | 24/39} anaḥ bahuvrīheḥ iti pratiṣedhaḥ prāpnoti .~(
8648 4 1 | bahuvrīhipratiṣedhe vā upadhālopinaḥ vā iti vaktavyam .~(4.1.7) P II.
8649 4 1 | upadhālopinaḥ anyatarasyām iti .~(4.1.7) P II.202.20 -
8650 4 1 | ucyamānaḥ anyena sati na syāt iti evamartham upasaṅkhyānam
8651 4 1 | mā bhūt suparvā cāruparvā iti .~(4.1.7) P II.202.20 -
8652 4 1 | ḍāp ubhābhyām anyatarasyām iti atra anyatarasyāṅgrahaṇasya
8653 4 1 | ṅībrau api yathā syātām iti .~(4.1.10) P II.203.18 -
8654 4 1 | kasmāt na syāt </V>. ataḥ iti prāpnoti .~(4.1.10) P II.
8655 4 1 | pratyāhārāt cāpā siddham </V>. sup iti na idam pratyayagrahaṇam .~(
8656 4 1 | pratyayasthāt kāt pūrvasya ātaḥ iti ittvam na prāpnoti .~(4.
8657 4 1 | ṣaṭsañjñakebhyaḥ ubhau na bhavataḥ iti vaktavyam .~(4.1.10) P II.
8658 4 1 | 466 - 468 {21/22} striyām iti vartate .~(4.1.10) P II.
8659 4 1 | 32} kimartham ubhābhyām iti ucyate .~(4.1.13.1) P II.
8660 4 1 | pratiṣedhaḥ api yathā syāt iti .~(4.1.13.1) P II.204.10 -
8661 4 1 | upadhālopinaḥ anyatarasyām iti .~(4.1.13.1) P II.204.10 -
8662 4 1 | 25/32} suparvā cāruparvā iti .~(4.1.13.1) P II.204.10 -
8663 4 1 | mukte ṅībrau yathā syātām iti .~(4.1.13.1) P II.204.10 -
8664 4 1 | bahavaḥ śvānaḥ asyām śālāyām iti .~(4.1.13.2) P II.204.23 -
8665 4 1 | 3/15} bahśūkā bahuyūkā iti bhavitavyam .kā rūpasiddhiḥ .~(
8666 4 1 | prasāraṇaparapūrvatvam nadṛtaḥ ca iti kap .~(4.1.13.2) P II.204.
8667 4 1 | nadyantānām yaḥ bahuvrīhiḥ iti evam tat vijñāyate .~(4.
8668 4 1 | anakārāntapratiṣedhārtham iti .~(4.1.13.2) P II.204.23 -
8669 4 1 | asamānāṅgapratiṣedhāttham iti .~(4.1.13.2) P II.204.23 -
8670 4 1 | tasmāt bahuśvā bahuyuvā iti bhavitavyam .~(4.1.14) P
8671 4 1 | 477 {1/81} anupasarjanāt iti kimartham .~(4.1.14) P 205.
8672 4 1 | tadantāpratiṣedhaḥ na bhavati iti .~(4.1.14) P 205.7 - 207.
8673 4 1 | atibhavatī mahatī atimahatī iti atra tadantavidhiḥ siddhaḥ
8674 4 1 | ugit prātipadikam api ugit iti .~(4.1.14) P 205.7 - 207.
8675 4 1 | bahudhīvarī bahupīvarī iti .~(4.1.14) P 205.7 - 207.
8676 4 1 | upasaṅkhyānam pratiṣiddhatvāt iti .~(4.1.14) P 205.7 - 207.
8677 4 1 | pūrvasūtranirdeśaḥ vā āpiśalam adhīte iti</V> .~(4.1.14) P 205.7 -
8678 4 1 | apradhānasya upasarjanam iti sañjñā kriyate .~(4.1.14)
8679 4 1 | utpattavyam apradhānāt na iti tāvat anupasarjanāt iti .~(
8680 4 1 | iti tāvat anupasarjanāt iti .~(4.1.14) P 205.7 - 207.
8681 4 1 | 30/81} āpiśalam adhīte iti .~(4.1.14) P 205.7 - 207.
8682 4 1 | 471 - 477 {32/81} aṇantāt iti īkāraḥ mā bhūt iti .~(4.
8683 4 1 | aṇantāt iti īkāraḥ mā bhūt iti .~(4.1.14) P 205.7 - 207.
8684 4 1 | 33/81} atha anupasarjanāt iti ucyamāne kasmāt eva atra
8685 4 1 | 81} aṇantāt anupasarjanāt iti .~(4.1.14) P 205.7 - 207.
8686 4 1 | 81} aṇ yaḥ anupasarjanam iti .~(4.1.14) P 205.7 - 207.
8687 4 1 | 477 {45/81} anupasarjanāt iti ucyate .~(4.1.14) P 205.
8688 4 1 | 471 - 477 {48/81} striyām iti vartate .~(4.1.14) P 205.
8689 4 1 | striyām yaḥ aṇ vihitaḥ iti .~(4.1.14) P 205.7 - 207.
8690 4 1 | śrūyate utpannaḥ tasmāt īkāraḥ iti kṛtvā punaḥ na bhaviṣyati .~(
8691 4 1 | tadādeḥ grahaṇam bhavati iti avayavāt utpattiḥ prāpnoti .~(
8692 4 1 | gatikārakapūrvasya api grahaṇam bhavati iti saṅghātāt utpattiḥ bhaviṣyati .~(
8693 4 1 | 477 {59/81} kṛdgrahaṇe iti ucyate .~(4.1.14) P 205.
8694 4 1 | kṛdbhiḥ saha samāsaḥ bhavati iti samāsaḥ eva tāvat bhavati .~(
8695 4 1 | jāteḥ astrīviṣayāt ayopadhāt iti .~(4.1.14) P 205.7 - 207.
8696 4 1 | 477 {81/81} bahuvrīhiḥ iti kṛtvā coditam tatpuruṣaḥ
8697 4 1 | kṛtvā coditam tatpuruṣaḥ iti kṛtvā parihāraḥ .~(4.1.15.
8698 4 1 | sānubandhakasya grahaṇam na bhavati iti eṣā paribhāṣā kartavyā .~(
8699 4 1 | tadanubandhakagrahaṇe atadanubandhakasya ne iti .~(4.1.15.1) P II.208.2 -
8700 4 1 | ayam vāmadevāt ḍyaḍḍyau iti yayatau ḍitau karoti .~(
8701 4 1 | ḍhaśabdaḥ striyām na asti iti kṛtvā sānubandhakasya grahaṇam
8702 4 1 | ca ayam asti śilāyāḥ ḍhaḥ iti .~(4.1.15.1) P II.208.2 -
8703 4 1 | tarhi sabhāyāḥ ḍhaḥ chandasi iti .~(4.1.15.1) P II.208.2 -
8704 4 1 | 479 {26/27} tatra sādhuḥ iti vartate .~(4.1.15.1) P II.
8705 4 1 | 22} śārṅgaravādyañaḥ ṅīn iti .~(4.1.15.2) P II.208.18 -
8706 4 1 | 479 - 480 {12/22} jāteḥ iti tatra anuvartate .~(4.1.
8707 4 1 | atyalpam idam ucyate : khyunaḥ iti .~(4.1.15.3) P II.209.6 -
8708 4 1 | 2/6} iha mā bhūt dvaipyā iti .~(4.1.16) P II.209.13 -
8709 4 1 | vijñāyate kañkvarapaḥ yañaḥ ca iti .~(4.1.16) P II.209.13 -
8710 4 1 | tarhai kañkvarapaḥ ayañaḥ ca iti .~(4.1.17) P II.209.17 -
8711 4 1 | bhavati evam prātipadikāt iti asya anuvartanasāmārthyāt
8712 4 1 | śākalāḥ kaṇvādibhyaḥ gotre iti aṇ na syāt .~(4.1.18.2)
8713 4 1 | R III.484 {5/6} chaḥ ca iti vaktavyam .~(4.1.19) P II.
8714 4 1 | 486 {1/24} vayasi acarame iti vaktavyam iha api yathā
8715 4 1 | 486 {2/24} vadhūṭī ciraṇṭī iti .~(4.1.20) P II.211.4 -
8716 4 1 | lohitapādikā dvivarṣā trivarṣā iti .~(4.1.20) P II.211.4 -
8717 4 1 | 484 - 486 {9/24} kumārī iti .~(4.1.20) P II.211.4 -
8718 4 1 | 24} iha tāvat uttānaśayā iti .~(4.1.20) P II.211.4 -
8719 4 1 | 17/24} yadi lohitapādikā iti .~(4.1.20) P II.211.4 -
8720 4 1 | 19/24} dvivarṣā trivarṣā iti .~(4.1.20) P II.211.4 -
8721 4 1 | 484 - 486 {22/24} kanyā iti .~(4.1.20) P II.211.4 -
8722 4 1 | nipātanam. kanyāyāḥ kanīna ca iti .~(4.1.22) P II.211.16 -
8723 4 1 | taddhitaluki ṅīp bhavati iti .~(4.1.22) P II.211.16 -
8724 4 1 | taddhitaluki ṅīp bhavati na anyataḥ iti .~(4.1.22) P II.211.16 -
8725 4 1 | vistācitakambalyebhyaḥ na iti .~(4.1.22) P II.211.16 -
8726 4 1 | III.486 {9/9} taddhitaluki iti eva .~(4.1.25) P II.211.
8727 4 1 | 4/34} mahodhāḥ parjanyaḥ iti .~(4.1.25) P II.211.21 -
8728 4 1 | nadyantānām yaḥ bahuvrīhiḥ iti evam tat .~(4.1.25) P II.
8729 4 1 | uktam na hi ṅīṣ vibhāṣā iti .~(4.1.25) P II.211.21 -
8730 4 1 | itarathā hi kabvidhiprasaṅgaḥ iti .~(4.1.27.1) P II.212.14 -
8731 4 1 | dāmahāyanāntāt saṅkhyādeḥ iti vaktavyam .~(4.1.27.1) P
8732 4 1 | 489 {4/31} uddāmā vaḍavā iti .~(4.1.27.1) P II.212.14 -
8733 4 1 | 489 {6/31} bahuvrīheḥ iti vartate .~(4.1.27.1) P II.
8734 4 1 | 31} utkrāntam dāma asyāḥ iti .~(4.1.27.1) P II.212.14 -
8735 4 1 | srasyante asyāḥ bandhanāni iti .~(4.1.27.1) P II.212.14 -
8736 4 1 | 31} tat tarhi saṅkhyādeḥ iti vaktavyam .~(4.1.27.1) P
8737 4 1 | 31} saṅkhyāvyayādeḥ ṅīp iti .~(4.1.27.1) P II.212.14 -
8738 4 1 | 489 {26/31} saṅkhyādeḥ iti anuvartate .~(4.1.27.1)
8739 4 1 | 489 {27/31} avyayādeḥ iti nivṛttam .~(4.1.27.1) P
8740 4 1 | 489 {31/31} pakṣāt tiḥ iti atra mūle iti anuvartate
8741 4 1 | pakṣāt tiḥ iti atra mūle iti anuvartate pāka iti nivṛttam .~(
8742 4 1 | mūle iti anuvartate pāka iti nivṛttam .~(4.1.27.2) P
8743 4 1 | 3/8} dvihāyanā trihāyanā iti .~(4.1.27.2) P II.213.3 -
8744 4 1 | māmakagrahaṇam kimartham na aṇantāt iti evam siddham .~(4.1.30)
8745 4 1 | 489 {5/5} māmikā buddhiḥ iti .~(4.1.31) P II.213.12 -
8746 4 1 | III.490 {1/6} ajasādiṣu iti vaktavyam .~(4.1.31) P II.
8747 4 1 | 26} <V>antarvat pativat iti garbhabhartṛsaṃyoge</V> .~(
8748 4 1 | 2/26} antarvat pativat iti garbhabhartṛsaṃyoge iti
8749 4 1 | iti garbhabhartṛsaṃyoge iti vaktavyam .~(4.1.32) P II.
8750 4 1 | prathate tvayā patimatī pṛthivī iti .~(4.1.32) P II.213.15 -
8751 4 1 | antaḥ asyām śālāyām asti iti .~(4.1.32) P II.213.15 -
8752 4 1 | 491 {11/26} antarvatnī iti .~(4.1.32) P II.213.15 -
8753 4 1 | 490 - 491 {13/26} antarvat iti matup nipātyate .~(4.1.32)
8754 4 1 | 490 - 491 {15/26} pativat iti vatvam nipātyate .~(4.1.
8755 4 1 | III.490 - 491 {18/26} na iti āha .~(4.1.32) P II.213.
8756 4 1 | 492 {1/12} yajñsaṃyoge iti ucyate .~(4.1.33) P II.214.
8757 4 1 | 492 {5/12} patnīsaṃyājaḥ iti yatra yajñasaṃyogaḥ .~(4.
8758 4 1 | evam api tuṣajakasya patnī iti na sidhyati .~(4.1.33) P
8759 4 1 | 12/12} patnī iva patnī iti .~(4.1.34) P II.214.16 -
8760 4 1 | patiśabdāt anupasarjanāt iti .~(4.1.34) P II.214.16 -
8761 4 1 | patyantāt anupasarjanāt iti .~(4.1.36.1) P II.215.4 -
8762 4 1 | 38} kim ucyate sarvatra iti .~(4.1.36.2) P II.215.7 -
8763 4 1 | krītaḥ pañcadhīvā daśadhīvā iti .~(4.1.36.2) P II.215.7 -
8764 4 1 | vacane luki tatkṛtaprasaṅgaḥ iti eva .~(4.1.36.2) P II.215.
8765 4 1 | ṣaṣṭhena gṛhṇāti ṣaṭkaḥ iti .~(4.1.36.2) P II.215.7 -
8766 4 1 | āgamādeśānām aṅgataḥ vacanāt iti eva .~(4.1.36.2) P II.215.
8767 4 1 | ṣaṣṭhena gṛhṇāti ṣaṭkaḥ iti .~(4.1.36.2) P II.215.7 -
8768 4 1 | prakṛtipratyāpattivacanam iti eva .~(4.1.36.2) P II.215.
8769 4 1 | ṣaṣṭhena gṛhṇāti ṣaṭkaḥ iti .~(4.1.36.2) P II.215.7 -
8770 4 1 | prakṛtipratyāpattivacanam iti eva jyāyaḥ .~(4.1.36.2)
8771 4 1 | 497 {2/8} nīlāt oṣadhau iti vaktavyam .~(4.1.42) P II.
8772 4 1 | 496 - 497 {5/8} prāṇini ca iti vaktavyam .~(4.1.42) P II.
8773 4 1 | sañjñāyām </V>. vā sañjñāyām iti vaktavyam .~(4.1.42) P II.
8774 4 1 | 499 {1/13} guṇavacanāt iti ucyate .~(4.1.44) P II.216.
8775 4 1 | 509 {5/132} tasya idam iti anena abhisambandhena .~(
8776 4 1 | 509 {9/132} tasya idam iti prāpnoti .~(4.1.48) P II.
8777 4 1 | prāṣthyaḥ imāḥ prācaryaḥ imāḥ iti .~(4.1.48) P II.217.12 -
8778 4 1 | puṃyogāt ākhyāyām akārāntāt iti īkāraḥ na prāpnoti .~(4.
8779 4 1 | ākhyāyām taddhitalugvacanam iti .~(4.1.48) P II.217.12 -
8780 4 1 | taddhitotpattiḥ bhavati iti yat ayam puṃyogāt ākhyāyām
8781 4 1 | vā punaḥ astu tasya idam iti anena abhisambandhena .~(
8782 4 1 | ākhyāyām taddhitalugvacanam iti .~(4.1.48) P II.217.12 -
8783 4 1 | abhisambandhaḥ bhavati tasya idam iti .~(4.1.48) P II.217.12 -
8784 4 1 | abhisambandhaḥ asti saḥ ayam iti .~(4.1.48) P II.217.12 -
8785 4 1 | katham punaḥ atasmin saḥ iti etat bhavati .~(4.1.48)
8786 4 1 | caturbhiḥ prakāraiḥ atasmin saḥ iti etat bhavati tātsthyāt tāddharmyāt
8787 4 1 | tatsāmīpyāt tatsāhacaryāt iti .~(4.1.48) P II.217.12 -
8788 4 1 | jaṭinam yāntam brahmadattaḥ iti āha .~(4.1.48) P II.217.
8789 4 1 | jaṭini api tāni kriyante iti ataḥ jaṭi brahmadattaḥ iti
8790 4 1 | iti ataḥ jaṭi brahmadattaḥ iti ucyate .~(4.1.48) P II.217.
8791 4 1 | 62/132} yaṣṭīḥ praveśaya iti .~(4.1.48) P II.217.12 -
8792 4 1 | subantasamāsavacanāt ca akārāntānupapattiḥ iti .~(4.1.48) P II.217.12 -
8793 4 1 | kṛdbhiḥ saha samāsaḥ bhavati iti eṣā paribhāṣā kartavyā .~(
8794 4 1 | ktāt alpākhyāyām akārāntāt iti ṅīṣ na prāpnoti .~(4.1.48)
8795 4 1 | astrīviṣayāt ayopadhāt akārāntāt iti ṅīṣ na prāpnoti .~(4.1.48)
8796 4 1 | asamāsāntapratiṣedhārtham iti .~(4.1.48) P II.217.12 -
8797 4 1 | 132} tatra samāsāntasya iti ṇatvam na prāpnoti .~(4.
8798 4 1 | kṛdbhiḥ saha samāsaḥ bhavati iti na doṣaḥ bhavati .~(4.1.
8799 4 1 | tadādeḥ grahaṇam bhavati iti .~(4.1.48) P II.217.12 -
8800 4 1 | gatikārakapūrvasya api grahaṇam bhavati iti saṅghātāt utpattiḥ bhaviṣyati .~(
8801 4 1 | III.500 - 509 {106/132} na iti āha .~(4.1.48) P II.217.
8802 4 1 | mūlakena upadaṃśam bhuṅkte iti vākye api luk prasajyeta .~(
8803 4 1 | uttarapadam prakṛtisvaram bhavati iti eṣaḥ svaraḥ na syāt .~(4.
8804 4 1 | tarhi sāṅkuṭinam vyāvakrośī iti dve atra prātipadikasañjñe
8805 4 1 | anudāttāt topadhāt taḥ naḥ iti .~(4.1.48) P II.217.12 -
8806 4 1 | brāhmaṇāgryasya lakṣaṇam </V>iti .~(4.1.48) P II.217.12 -
8807 4 1 | 509 {131/132} devatāyām iti kimartham .~(4.1.48) P II.
8808 4 1 | 24} himāraṇyayoḥ mahattve iti vaktavyam .~(4.1.49) P II.
8809 4 1 | 511 {6/24} yavāt doṣe iti vaktavyam .~(4.1.49) P II.
8810 4 1 | 511 {9/24} yavanāt lipyām iti vaktavyam .~(4.1.49) P II.
8811 4 1 | upādhyāyamātulābhyām vā iti vaktavyam .~(4.1.49) P II.
8812 4 1 | mudgalāt chandasi lit ca iti vaktavyam .~(4.1.49) P II.
8813 4 1 | 19/24} ācāryāt aṇatvam ca iti vaktavyam .~(4.1.49) P II.
8814 4 1 | 24} āryakṣatriyābhyām vā iti vaktavyam .~(4.1.49) P II.
8815 4 1 | 511 {1/11} karaṇapūrvāt iti kimartham .~(4.1.50) P II.
8816 4 1 | 511 {4/11} karaṇapūrvāt iti ucyamāne api atra prāpnoti .~(
8817 4 1 | vavadhāyikā bhaviṣyati manasākrītī iti na sidhyati .~(4.1.50) P
8818 4 1 | krītaśabdāt anupasarjanāt iti .~(4.1.50) P II.221.6 -
8819 4 1 | krītāntāt anupasarjanāt iti .~(4.1.52) P II.221.14 -
8820 4 1 | pāṇigṛhītyādīnām viśeṣe iti vaktavyam .~(4.1.52) P II.
8821 4 1 | 513 {6/28} pāṇingṛhītī iti bhāryā .~(4.1.52) P II.221.
8822 4 1 | 513 {9/28} bahulam taṇi iti vaktavyam .~(4.1.52) P II.
8823 4 1 | 513 {10/28} kim idam taṇi iti .~(4.1.52) P II.221.14 -
8824 4 1 | abahunañsukālasukhādipūrvāt iti vaktavyam .~(4.1.52) P II.
8825 4 1 | 28/28} atha vā jātipūrvāt iti vaktavyam .~(4.1.54.1) P
8826 4 1 | svāṅgāt ca upasarjanāt iti ucyate .~(4.1.54.1) P II.
8827 4 1 | 513 - 513 {5/28} adravam iti kimartham .~(4.1.54.1) P
8828 4 1 | 513 {8/28} bahvacaḥ na iti pratiṣedhaḥ bhaviṣyati .~(
8829 4 1 | 513 - 513 {10/28} mūrtimat iti kimartham .~(4.1.54.1) P
8830 4 1 | III.513 - 513 {13/28} ataḥ iti vartate .~(4.1.54.1) P II.
8831 4 1 | 513 {16/28} prāṇistham iti kimartham .~(4.1.54.1) P
8832 4 1 | 513 {18/28} avikārajam iti kimartham .~(4.1.54.1) P
8833 4 1 | 28} iha tāvat bahugaḍuḥ iti ataḥ iti vartate .~(4.1.
8834 4 1 | tāvat bahugaḍuḥ iti ataḥ iti vartate .~(4.1.54.1) P II.
8835 4 1 | 513 {22/28} bahupaṭikā iti bahvacaḥ na iti pratiṣedhaḥ
8836 4 1 | bahupaṭikā iti bahvacaḥ na iti pratiṣedhaḥ bhaviṣyati .~(
8837 4 1 | 26/28} dīrghakeśī rathyā iti .~(4.1.54.1) P II.222.8 -
8838 4 1 | 516 {8/54} bahuvrīheḥ iti vartate .~(4.1.54.2) P II.
8839 4 1 | bahuvrīheḥ ca antodāttāt iti .~(4.1.54.2) P II.222.19 -
8840 4 1 | 516 {12/54} bahvacaḥ na iti pratiṣedham vakṣyati .~(
8841 4 1 | bahvacaḥ upasarjanāt na iti .~(4.1.54.2) P II.222.19 -
8842 4 1 | 516 {16/54} bahurvīheḥ iti vartate .~(4.1.54.2) P II.
8843 4 1 | III.514 - 516 {19/54} asti iti āha : svaḍā svaḍī iti .~(
8844 4 1 | asti iti āha : svaḍā svaḍī iti .~(4.1.54.2) P II.222.19 -
8845 4 1 | 20/54} <V>bahvajartham iti cet svāṅgagrahaṇāt siddham </
8846 4 1 | 54} svāṅgāt bahvacaḥ na iti .~(4.1.54.2) P II.222.19 -
8847 4 1 | evam tarhi antodādāttāt iti vartate .~(4.1.54.2) P II.
8848 4 1 | 25/54} <V>antodāttārtham iti cet sahādikṛtatvāt siddham</
8849 4 1 | sahanañvidyamānapūrvāt ca iti pratṣedham śāsti tat jñāpayati
8850 4 1 | ācāryaḥ antodāttāt api bhavati iti .~(4.1.54.2) P II.222.19 -
8851 4 1 | 516 {35/54} kāśikosalīyā iti janapadatadavadhyoḥ iti
8852 4 1 | iti janapadatadavadhyoḥ iti vuñ na bhavati .~(4.1.54.
8853 4 1 | 37/54} asvāṅgapūrvapadāt iti vartate .~(4.1.54.2) P II.
8854 4 1 | svāṅgam tadantāt bahuvrīheḥ iti .~(4.1.54.2) P II.222.19 -
8855 4 1 | III.514 - 516 {42/54} na iti āha .~(4.1.54.2) P II.222.
8856 4 1 | asvāṅgapūrvapadam asvāṅgapūrvapadāt iti .~(4.1.54.2) P II.222.19 -
8857 4 1 | III.514 - 516 {48/54} ktāt iti vartate .~(4.1.54.2) P II.
8858 4 1 | ktāntam tadantāt bahuvrīheḥ iti .~(4.1.54.2) P II.222.19 -
8859 4 1 | 516 {52/54} bahuvrīheḥ iti vartate upasarjanamātrāt
8860 4 1 | nāsikādīnām vibhāṣāyām pucchāt ca iti vaktavyam .~(4.1.55.1) P
8861 4 1 | kabaramaṇiviṣaśarebhyaḥ nityam iti vaktavyam .~(4.1.55.1) P
8862 4 1 | upamānāt pakṣāt ca pucchāt ca iti vaktavyam .~(4.1.55.1) P
8863 4 1 | ulūkapakṣī śālā ulūkapakṣī senā iti .~(4.1.55.2) P II.224.6 -
8864 4 1 | samukhā amukhā vidyamānmukhā iti .~(4.1.55.2) P II.224.6 -
8865 4 1 | anāsikā vidyamānanāsikā iti .~(4.1.55.2) P II.224.6 -
8866 4 1 | 19} iha tāvat nāsikodara iti bahvajlakṣaṇaḥ ca pratiṣedhaḥ
8867 4 1 | anantarān vidhīn bhādante iti evam iyam vibhāṣā bahvajlakṣaṇam
8868 4 1 | oṣṭhajaṅghādantakarṇaśrṅgāt ca iti saṃyogalakṣaṇaḥ pratiṣedhaḥ
8869 4 1 | apavādāḥ pūrvān vidhīn bādhante iti evam iyam vibhāṣā saṃyogalakṣaṇam
8870 4 1 | asaṃyogopadhāt bahvacaḥ na iti .~(4.1.60) P II.224. 23 -
8871 4 1 | asaṃyogopadhāt bahvacaḥ na iti evam api dikpūrvapadāt ṅīpā
8872 4 1 | mukte utsargaḥ na bhavati iti .~(4.1.60) P II.224. 23 -
8873 4 1 | 519 {15/20} anyataḥ ṅīṣ iti .~(4.1.60) P II.224. 23 -
8874 4 1 | 519 {17/20} dikpūrvapadāt iti eṣā pañcamī ṅīṣ iti prathamāyāḥ
8875 4 1 | dikpūrvapadāt iti eṣā pañcamī ṅīṣ iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati
8876 4 1 | ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti .~(4.1.60)
8877 4 1 | prakalpayiṣyati tasmāt iti uttarasya iti .~(4.1.60) P II.224. 23 -
8878 4 1 | III.519 - 521 {1/8} jāteḥ iti ucyate .~(4.1.63.1) P II.
8879 4 1 | jātilakṣaṇam tathā kumārībhāryaḥ iti bhavitavyam .~(4.1.63.1)
8880 4 1 | uttaram tathā kumārabhāryaḥ iti bhavitavyam .~(4.1.63.2)
8881 4 1 | 1/8} atha astrīviṣayāt iti katham idam vijñāyate .~(
8882 4 1 | ākṛtau yat astrīviṣayam iti āhosvit kva cit yat astrīviṣayam
8883 4 1 | kva cit yat astrīviṣayam iti .~(4.1.63.2) P II.225.22 -
8884 4 1 | ākṛtau yat astrīviṣayam iti droṇī kuṭī pātrī iti na
8885 4 1 | astrīviṣayam iti droṇī kuṭī pātrī iti na sidhyati .~(4.1.63.2)
8886 4 1 | kva cit yat astrīviṣayam iti mālā balākā atra api prāpnoti .~(
8887 4 1 | kva cit yat astrīviṣayam iti .~(4.1.63.2) P II.225.22 -
8888 4 1 | 7/8} katham mālā balākā iti .~(4.1.63.2) P II.225.22 -
8889 4 1 | 522 - 523 {1/9} ayopadhāt iti kimartham .~(4.1.63.3) P
8890 4 1 | atyalpam idam ucyate ayopadhāt iti .~(4.1.63.3) P II.225.27 -
8891 4 1 | 522 - 523 {4/9} akopadhāt iti api vaktavyam iha api yathā :
8892 4 1 | 523 {5/9} caṭakā mūṣikā iti .~(4.1.63.3) P II.225.27 -
8893 4 1 | 523 {6/9} yadi akopadhāt iti ucyate kākī kokī śukī iti
8894 4 1 | iti ucyate kākī kokī śukī iti na sidhyati .~(4.1.63.3)
8895 4 1 | 9} astu tarhi ayopadhāt iti eva .~(4.1.63.3) P II.225.
8896 4 1 | 9} katham caṭakā mūṣikā iti .~(4.1.63.3) P II.225.27 -
8897 4 1 | III.523 {20/25} śvetāt ca iti vaktavyam .~(4.1.64) P II.
8898 4 1 | 2 R III.524 {1/6} jāteḥ iti vartamāne punaḥ jātigrahaṇam
8899 4 1 | III.524 {2/6} ayopadhāt iti vartate .~(4.1.65) P II.
8900 4 1 | 525 {4/21} na ūṅdhātvoḥ iti .~(4.1.66.1) P II.227.4 -
8901 4 1 | 525 {5/21} na ūdhātvoḥ iti ucyamāne yavāgvā yavāgvai
8902 4 1 | ucyamāne yavāgvā yavāgvai iti atra api prasajyeta .~(4.
8903 4 1 | dīrghoccāraṇam kimartham na ūṅ utaḥ iti eva ucyeta .~(4.1.66.1)
8904 4 1 | brahmabandhūḥ , dhīvabandhūḥ iti .~(4.1.66.1) P II.227.4 -
8905 4 1 | gostriyoḥ upasarjanasya iti hrasvatvam prasajyeta .~(
8906 4 1 | brahmabandhūcchatram ṣatvatukoḥ asiddhaḥ iti ekādeśasya asiddhatvāt nityaḥ
8907 4 1 | dhīvabandhūḥ nadyṛtaḥ kap iti kap prasajyeta .~(4.1.66.
8908 4 1 | brahmabandhūḥ , dhīvabandhūḥ iti gostriyoḥ upasarjanasya
8909 4 1 | gostriyoḥ upasarjanasya iti hrasvatvam prasajyeta iti .~(
8910 4 1 | iti hrasvatvam prasajyeta iti .~(4.1.66.1) P II.227.4 -
8911 4 1 | brahmabandhūcchatram ṣatvatukoḥ asiddhaḥ iti ekādeśasya asiddhatvāt nityaḥ
8912 4 1 | asiddhatvāt nityaḥ tuk prasajyeta iti .~(4.1.66.1) P II.227.4 -
8913 4 1 | dhīvabandhūḥ nadyṛtaḥ kap iti kap prasajyeta iti .~(4.
8914 4 1 | nadyṛtaḥ kap iti kap prasajyeta iti .~(4.1.66.1) P II.227.4 -
8915 4 1 | nadyantānām yaḥ bahuvrīhiḥ iti evam tat na ca eṣaḥ nadyantānām
8916 4 1 | aprāṇijāteḥ ca arajjvādīnām iti vaktavyam .~(4.1.66.2) P
8917 4 1 | III.525 {4/7} aprāṇijāteḥ iti kimartham .~(4.1.66.2) P
8918 4 1 | III.525 {6/7} arajjvādīnām iti kimartham .~(4.1.66.2) P
8919 4 1 | 1/2} sahitasahhābhyām ca iti vaktavyam .~(4.1.70) P II.
8920 4 1 | ucyate kadrukamaṇḍavlvoḥ iti .~(4.1.71) P II.227.23 -
8921 4 1 | kadrukamaṇḍaluguggulumadhujatupatayālūṇām iti vaktavyam : kadrūḥ , kamaṇḍalūḥ ,
8922 4 1 | na paṭhyate gaukṣīputraḥ iti samprasāraṇam na prāpnoti .~(
8923 4 1 | 526 {9/11} gaukṣyāputraḥ iti eva bhavitavyam .~(4.1.74)
8924 4 1 | gaukakṣyāyāḥ pratiṣedhaḥ iti .~(4.1.75) P II.228.8 -
8925 4 1 | upadhālopinaḥ anyatarasyām iti etasmāt ūdhasaḥ ṅīṣ bhavati
8926 4 1 | upadhālopinaḥ anyatarasyām iti etasya avakāśaḥ bahurājñī
8927 4 1 | 37} ūdhasaḥ ṅīṣ bhavati iti asya avakāśaḥ .~(4.1.75)
8928 4 1 | upadhālopinaḥ anyatarasyām iti atra ūdhasaḥ ṅīṣ bhavati
8929 4 1 | atra ūdhasaḥ ṅīṣ bhavati iti etat anuvartiṣyate .~(4.
8930 4 1 | 22/37} yañaḥ ṣphaḥ cāpaḥ iti eva .~(4.1.75) P II.228.
8931 4 1 | 528 {26/37} ṣphaḥ cāpaḥ iti eva .~(4.1.75) P II.228.
8932 4 1 | ṣphaḥ eva tatra bhavati iti .~(4.1.75) P II.228.8 -
8933 4 1 | 530 {2/33} dākṣī plākṣī iti .~(4.1.78.1) P II.229.2 -
8934 4 1 | dākṣyāḥ na upottamam guru iti ucyate āmvidhiḥ kena tava
8935 4 1 | 530 {8/33} avyayaghāt iti prāpnoti .~(4.1.78.1) P
8936 4 1 | anudgatam apekṣya udgataḥ iti etat bhavati .~(4.1.78.1)
8937 4 1 | 530 - 538 {9/119} iñaḥ iti aṇ na prāpnoti .~(4.1.78.
8938 4 1 | 119} auḍulomyā śāralomyā iti .~(4.1.78.2) P II.229.23 -
8939 4 1 | 119} ye ca abhāvakarmaṇoḥ iti prakṛtibhāvaḥ prasajyeta .~(
8940 4 1 | 22/119} gurūpottamayoḥ iti ucyate na ca akṛte lope
8941 4 1 | yalopavacanam dviḥ aṇvidhiḥ iti .~(4.1.78.2) P II.229.23 -
8942 4 1 | tāvat ucyate yalopavacanam iti adoṣaḥ eṣaḥ .~(4.1.78.2)
8943 4 1 | taddhite puṃvat bhavati iti .~(4.1.78.2) P II.229.23 -
8944 4 1 | tarhi doṣaḥ dviḥ aṇvidhiḥ iti .~(4.1.78.2) P II.229.23 -
8945 4 1 | idam uktam ādeśaḥ paraḥ iti ca .~(4.1.78.2) P II.229.
8946 4 1 | 530 - 538 {36/119} adeśaḥ iti etat nyāyyam .~(4.1.78.2)
8947 4 1 | 538 {48/119} yaṅaḥ cāp iti .~(4.1.78.2) P II.229.23 -
8948 4 1 | 530 - 538 {59/119} aṇaḥ iti iñaḥ iti ca īkāraḥ prāpnoti .~(
8949 4 1 | 538 {59/119} aṇaḥ iti iñaḥ iti ca īkāraḥ prāpnoti .~(4.
8950 4 1 | akārāntāt iñantāt ikārāntāt iti .~(4.1.78.2) P II.229.23 -
8951 4 1 | yaḥ akāraḥ iñ yaḥ ikāraḥ iti .~(4.1.78.2) P II.229.23 -
8952 4 1 | 530 - 538 {65/119} ñniti iti ādyudāttatvam mā bhūt citaḥ
8953 4 1 | citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt
8954 4 1 | antodāttatvam yathā syāt iti .~(4.1.78.2) P II.229.23 -
8955 4 1 | etat svāṛthikāḥ ṭābādayaḥ iti .~(4.1.78.2) P II.229.23 -
8956 4 1 | sānubandhakasya ādeśaḥ itkāryam na iti .~(4.1.78.2) P II.229.23 -
8957 4 1 | me bhaviṣyati svaraḥ na iti .~(4.1.78.2) P II.229.23 -
8958 4 1 | jaratyāḥ kāmayate ardham na iti .~(4.1.78.2) P II.229.23 -
8959 4 1 | 119} ṣyaṅaḥ samprasāraṇam iti .~(4.1.78.2) P II.229.23 -
8960 4 1 | 538 {85/119} pāśyāputraḥ iti atra kasmāt na bhavati .~(
8961 4 1 | atha ṣit kriyate ṣitaḥ iti īkāraḥ prāpnoti .~(4.1.78.
8962 4 1 | lolūyāputraḥ lolūyāpatiḥ iti .~(4.1.78.2) P II.229.23 -
8963 4 1 | 530 - 538 {100/119} dhātoḥ iti vartate yaḥ ca atra anantaraḥ
8964 4 1 | sati vākpatiḥ vākputraḥ iti atra prasāraṇam prāpnoti .~(
8965 4 1 | dhātuprakaraṇasya iha na sthānam iti niścayaḥ</V> .~(4.1.78.2)
8966 4 1 | dhātuprakaraṇasya iha sthānam na asti iti kṛtvā eṣaḥ niścayaḥ kriyate .~(
8967 4 1 | 119} evam tarhi upadeśe iti ucyate uddeśaḥ ca prātipadikānām
8968 4 1 | 540 {3/39} gotrāvayavāt iti ucyate .~(4.1.79) P II.233.
8969 4 1 | gotrāvayavāt agotrārtham iti cet tat aniṣṭam</V> .~(4.
8970 4 1 | gotrāvayavāt agotrārtham iti cet tat aniṣṭam prāpnoti .~(
8971 4 1 | 538 - 540 {9/39} gotrāt iti cet vacanānarthakyam .~(
8972 4 1 | 538 - 540 {10/39} gotrāt iti cet vacanam anarthakam .~(
8973 4 1 | 540 {13/39} gurūpottamayoḥ iti ucyate .~(4.1.79) P II.233.
8974 4 1 | 39} <V>agurūpottamāṛtham iti cet sarveṣām avayavatvāt
8975 4 1 | 16/39} agurūpottamāṛtham iti cet sarveṣām avayavatvāt
8976 4 1 | loke gotrābhimatābhyaḥ</V> iti .~(4.1.79) P II.233.3 -
8977 4 1 | kulākhyāḥ loke gotrāvayavāḥ iti ucyante .~(4.1.79) P II.
8978 4 1 | daivadattyā yājñadattyā iti .~(4.1.82) P II.234.2 -
8979 4 1 | 3/52} asamarthāt mā bhūt iti : kambalaḥ upagoḥ apatyam
8980 4 1 | upagoḥ apatyam devadattasya iti .~(4.1.82) P II.234.2 -
8981 4 1 | 543 {15/52} upagoḥ apatyam iti apatyaśabdāt .~(4.1.82)
8982 4 1 | 543 {25/52} upagoḥ apatyam iti .~(4.1.82) P II.234.2 -
8983 4 1 | ca tatra nityatvāt sanaḥ iti .~(4.1.82) P II.234.2 -
8984 4 1 | sautthitiḥ vaikṣamāṇiḥ iti .~(4.1.82) P II.234.2 -
8985 4 1 | 545 {6/19} prāk dīvyateḥ iti .~(4.1.83.1) P II.235.2 -
8986 4 1 | kartavyaḥ prāk dīvyateḥ iti .~(4.1.83.1) P II.235.2 -
8987 4 1 | ekadeśavikṛtam ananyavat bhavati iti .~(4.1.83.1) P II.235.2 -
8988 4 1 | aprathamāsamānādhikaraṇe iti śatā bhaviṣyati .~(4.1.83.
8989 4 1 | tasya grahaṇam mā kārṣam iti .~(4.1.83.2) P II.235.9 -
8990 4 1 | pratiyogam tasya anirdeśārthaḥ iti yoge yoge upatiṣṭhate .~(
8991 4 1 | 12} <V>adhikārāt siddham iti cet apavādaviṣaye aṇprasaṅgaḥ </
8992 4 1 | V>. adhikārāt siddham iti cet apavādaviṣaye aṇ prāpnoti .~(
8993 4 1 | 545 {10/12} ataḥ iñ aṇ ca iti aṇ api prāpnoti .~(4.1.83.
8994 4 1 | prāk dīvyataḥ ye arthāḥ iti .~(4.1.83.3) P II.235.235.
8995 4 1 | dīvyataḥ yāḥ prakṛtayaḥ iti saḥ eva doṣaḥ apavādaviṣaye
8996 4 1 | apavādaviṣaye aṇprasaṅgaḥ iti .~(4.1.83.3) P II.235.235.
8997 4 1 | prāk dīvyataḥ ye arthāḥ iti na doṣaḥ bhavati .~(4.1.
8998 4 1 | prāk dīvyataḥ ye arthāḥ iti vijñāyate .~(4.1.83.3) P
8999 4 1 | dīvyataḥ yāḥ prakṛtayaḥ iti .~(4.1.83.3) P II.235.235.
9000 4 1 | apavādaviṣaye aṇprasaṅgaḥ iti .~(4.1.83.3) P II.235.235.
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976 |