1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976
Part, -
501 1 SS6 | 115 {70/81} yat ayam uḥ ṛt iti ṛkāram taparam karoti tat
502 1 SS6 | asandigdham pareṇa na pūrveṇa iti. kutaḥ etat .~(;SS 6) P
503 1 SS6 | grahaṇam tatra karoti yvoḥ iti .~(;SS 6) P I.34.4 - 35.
504 1 SS6 | ācāryaḥ pareṇa na pūrveṇa iti .~(;SS 6) P I.34.4 - 35.
505 1 SS6 | na hi sandehāt alakṣaṇam iti. aṇuditsavarṇam parihāya
506 1 SS6 | aṇgrahaṇam pareṇa iṇgrahaṇam iti vyākhyāsyāmaḥ .~
507 1 SS7 | grahaṇāni halaḥ yamām yami lopaḥ iti .~(;SS 7 - 8.1) P I.35.20 -
508 1 SS7 | ñakāreṇa halaḥ yañām yañi lopaḥ iti .~(;SS 7 - 8.1) P I.35.20 -
509 1 SS7 | katham pumaḥ khayyi ampare iti .~(;SS 7 - 8.1) P I.35.20 -
510 1 SS7 | ñakāreṇa pumaḥ khayyi añpare iti .~(;SS 7 - 8.1) P I.35.20 -
511 1 SS7 | hrasvāt aci ṅamuṭ nityam iti .~(;SS 7 - 8.1) P I.35.20 -
512 1 SS7 | hrasvāt aci ṅañuṭ nityam iti .~(;SS 7 - 8.1) P I.35.20 -
513 1 SS7 | jhakārabhakārau padāntau na staḥ iti kṛtvā āgamau api na bhaviṣyataḥ .~(;
514 1 SS7 | 6} atha kim idam akṣaram iti .~(;SS 7 - 8.2) P I.36.5 -
515 1 SS7 | na kṣīyate na kṣarati iti vā akṣaram .~(;SS 7 - 8.
516 1 SS7 | pūrvasūtre varṇasya akṣaram iti sañjñā kriyate .~(;SS 7-
517 1 1 | bhavati coḥ kuḥ padasya iti .~(1.1.1.1) P I.37.2 - 7
518 1 1 | 13} ayasmayādīni chandasi iti .~(1.1.1.1) P I.37.2 - 7
519 1 1 | 121 - 123 {5/13} chandasi iti ucyate .~(1.1.1.1) P I.37.
520 1 1 | vṛddhiḥ ād aic at eṅ guṇaḥ iti jaśtvam api na prāpnoti .~(
521 1 1 | tadbhāvitagrahaṇam : vṛddhiḥ iti evam ye ākāraikāraukārāḥ
522 1 1 | tadbhāvitagrahaṇam śālīyaḥ mālīyaḥ iti vṛddhalakṣaṇaḥ chaḥ na prāpnoti .~(
523 1 1 | sarvaḥ bhāsaḥ sarvabhāsaḥ iti uttarapadapadavṛddhau sarvam
524 1 1 | uttarapadapadavṛddhau sarvam ca iti eṣaḥ vidhiḥ prāpnoti .~(
525 1 1 | yāvadbhāryaḥ vṛddhinimittasya iti puṃvadbhāvapratiṣedhaḥ prāpnoti .~(
526 1 1 | sarvaḥ bhāsaḥ sarvabhāsaḥ iti uttarapadapadavṛddhau sarvam
527 1 1 | uttarapadapadavṛddhau sarvam ca iti eṣaḥ vidhiḥ prāpnoti .~(
528 1 1 | uttarapadavṛddhiḥ uttarapadavṛddhau iti .~(1.1.1.2) P I.37.8 - 24
529 1 1 | 124 {13/23} uttarapadasya iti evam prakṛtya yā vṛddhiḥ
530 1 1 | vṛddhiḥ tadvati uttarapade iti evam etat vijñāyate .~(1.
531 1 1 | sarvaḥ kārakaḥ sarvakārakaḥ iti .~(1.1.1.2) P I.37.8 - 24
532 1 1 | yāvadbhāryaḥ vṛddhinimittasya iti puṃvadbhāvapratiṣedhaḥ prāpnoti
533 1 1 | puṃvadbhāvapratiṣedhaḥ prāpnoti iti na eṣaḥ doṣaḥ .~(1.1.1.2)
534 1 1 | vṛddhinimittam vṛddhinimittasya iti .~(1.1.1.2) P I.37.8 - 24
535 1 1 | vṛddhinimittaḥ vṛddhinimittasya iti .~(1.1.1.2) P I.37.8 - 24
536 1 1 | 133 {2/139} atha sañjñā iti prakṛtya vṛddhyādayaḥ śabdāḥ
537 1 1 | vṛddhyādīnām śabdānām sañjñā iti eṣaḥ sampratyayaḥ yathā
538 1 1 | sañjñādhikāre vṛddhyādīnām sañjñā iti eṣaḥ sampratyayaḥ na syāt .~(
539 1 1 | 133 {9/139} anarthakam iti āha .~(1.1.1.3) P I.37.25 -
540 1 1 | devadatta gām abhyāja kṛṣṇām iti .~(1.1.1.3) P I.37.25 -
541 1 1 | sphaiyakṛtasya pitā pratiśīnaḥ iti .~(1.1.1.3) P I.37.25 -
542 1 1 | sañjñā ādaicaḥ sañjñinaḥ iti .~(1.1.1.3) P I.37.25 -
543 1 1 | sañjñā vṛddhiśabdaḥ sañjñī iti .~(1.1.1.3) P I.37.25 -
544 1 1 | kartavyaḥ sañjñāsampratyayārthaḥ iti na kartavyaḥ .~(1.1.1.3)
545 1 1 | kurvāte devadattaḥ yajñadattaḥ iti .~(1.1.1.3) P I.37.25 -
546 1 1 | jānanti iyam asya sañjñā iti .~(1.1.1.3) P I.37.25 -
547 1 1 | kurvanti sphyaḥ yūpaḥ caṣālaḥ iti .~(1.1.1.3) P I.37.25 -
548 1 1 | jānanti iyam asya sañjñā iti .~(1.1.1.3) P I.37.25 -
549 1 1 | apare punaḥ sici vṛddhiḥ iti uktvā ākāraikāraukārān udāharanti .~(
550 1 1 | pratīyante te sañjñinaḥ iti .~(1.1.1.3) P I.37.25 -
551 1 1 | sañjñāsañjñinoḥ asandehaḥ vaktavyaḥ iti .~(1.1.1.3) P I.37.25 -
552 1 1 | māṃsapiṇḍasya devadattaḥ iti sañjñā kriyate .~(1.1.1.
553 1 1 | vakṣyāmi itthaṃliṅgā sañjñā iti .~(1.1.1.3) P I.37.25 -
554 1 1 | ayuktam yat ucyate ācāryācārāt iti .~(1.1.1.3) P I.37.25 -
555 1 1 | upālabhya agamakam te sūtram iti tasya eva punaḥ pramāṇīkaraṇam
556 1 1 | eva punaḥ pramāṇīkaraṇam iti etat ayuktam .~(1.1.1.3)
557 1 1 | parihāreṇa ākṛtiḥ liṅgena vā iti āha .~(1.1.1.3) P I.37.25 -
558 1 1 | asampratyayaḥ yathā loke iti .~(1.1.1.3) P I.37.25 -
559 1 1 | etat sañjñāsañjñinau eva iti na punaḥ sādhvanuśāsane
560 1 1 | paraḥ ādaicaḥ prayoktavyāḥ iti .~(1.1.1.3) P I.37.25 -
561 1 1 | āhara pātram , pātram āhara iti .~(1.1.1.3) P I.37.25 -
562 1 1 | etat syāt viśeṣaṇaviśeṣye iti .~(1.1.1.3) P I.37.25 -
563 1 1 | sandedhaḥ kaḥ sañjñī kā sañjñā iti .~(1.1.1.3) P I.37.25 -
564 1 1 | māṃsapiṇḍasya devadattaḥ iti sañjñā kriyate .~(1.1.1.
565 1 1 | māṃsapiṇḍasya devadattaḥ iti sañjñā kriyate .~(1.1.1.
566 1 1 | 139} katham vṛddhiḥ āt aic iti .~(1.1.1.3) P I.37.25 -
567 1 1 | ca siddhārthāḥ yathā syuḥ iti .~(1.1.1.3) P I.37.25 -
568 1 1 | 133 {122/139} at eṅ guṇaḥ iti yathā .~(1.1.1.3) P I.37.
569 1 1 | kriyate tasya param āmreḍitam iti .~(1.1.1.3) P I.37.25 -
570 1 1 | gṛhītvā upadiśati ayam gauḥ iti .~(1.1.1.3) P I.37.25 -
571 1 1 | ācaṣṭe iyam asya sañjñā iti .~(1.1.1.3) P I.37.25 -
572 1 1 | kṛtaḥ pūrvaiḥ abhisambandhaḥ iti .~(1.1.1.3) P I.37.25 -
573 1 1 | samprati upadiśati tasya akṛtaḥ iti .~(1.1.1.3) P I.37.25 -
574 1 1 | 30} <V>kimartham śāstram iti cet nivartakatvāt siddham</
575 1 1 | mṛjiprasaṅge mārjiḥ sādhuḥ bhavati iti .~(1.1.1.5) P I.41.5 - 16
576 1 1 | vṛddhiguṇasañjñe bhavataḥ iti vaktavyam .~(1.1.1.5) P
577 1 1 | 3/21} samudāye mā bhūtām iti .~(1.1.1.5) P I.41.5 - 16
578 1 1 | 21} ubhe abhyastam saha iti .~(1.1.1.5) P I.41.5 - 16
579 1 1 | devadattayajñadattaviṣṇumitrāḥ bhojyantām iti .~(1.1.1.5) P I.41.5 - 16
580 1 1 | na ca ucyate pratyekam iti .~(1.1.1.5) P I.41.5 - 16
581 1 1 | samudāye vākyaparisamāptiḥ iti .~(1.1.1.5) P I.41.5 - 16
582 1 1 | gargāḥ śatam daṇḍyantām iti .~(1.1.1.5) P I.41.5 - 16
583 1 1 | kriyate iha api pratyekam iti vaktavyam .~(1.1.1.5) P
584 1 1 | api na arthaḥ pratyekam iti vacanena .~(1.1.1.6) P I.
585 1 1 | 6/68} taparaḥ tatkālasya iti tatkālānām grahaṇam yathā
586 1 1 | jñāyate bhedakāḥ udāttādayaḥ iti .~(1.1.1.6) P I.41.17 -
587 1 1 | dadāti anyat tvam karoṣi iti .~(1.1.1.6) P I.41.17 -
588 1 1 | 140 {16/68} kim tarhi iti .~(1.1.1.6) P I.41.17 -
589 1 1 | 68} bhedakatvāt guṇasya iti vaktavyam .~(1.1.1.6) P
590 1 1 | punaḥ jñāyate bhedakāḥ guṇāḥ iti .~(1.1.1.6) P I.41.17 -
591 1 1 | idam śītam anyat idam ūṣṇam iti .~(1.1.1.6) P I.41.17 -
592 1 1 | vatsaḥ damyaḥ balīvardaḥ iti .~(1.1.1.6) P I.41.17 -
593 1 1 | uktam bhedakāḥ abhedakāḥ iti .~(1.1.1.6) P I.41.17 -
594 1 1 | 34/68} abhedakāḥ guṇāḥ iti eva nyāyyam .~(1.1.1.6)
595 1 1 | asthidadhisakthyakṣṇām anaṅ udāttaḥ iti udāttagrahaṇam karoti .~(
596 1 1 | I.136 - 140 {46/68} aic iti ucyamane sandehaḥ syāt .~(
597 1 1 | ākāraḥ api atra nirdiśyate iti .~(1.1.1.6) P I.41.17 -
598 1 1 | na hi sandehāt alakṣaṇam iti .~(1.1.1.6) P I.41.17 -
599 1 1 | 50/68} trayāṇām grahaṇam iti vyākhyāsyāmaḥ .~(1.1.1.6)
600 1 1 | 140 {53/68} autaḥ amśasoḥ iti .idam tarhi prayojanam :
601 1 1 | trimātracaturmātrāḥ ādeśāḥ mā bhūvan iti : khaṭvā* indraḥ khaṭvendraḥ ,
602 1 1 | aupagavaḥ , khaṭvaupagavaḥ iti .~(1.1.1.6) P I.41.17 -
603 1 1 | 55/68} taparaḥ tatkālasya iti niyamāt .~(1.1.1.6) P I.
604 1 1 | R I.136 - 140 {57/68} na iti āha .~(1.1.1.6) P I.41.17 -
605 1 1 | 68} tāt api paraḥ taparaḥ iti .~(1.1.1.6) P I.41.17 -
606 1 1 | api paraḥ taparaḥ ṛṛdoḥ ap iti iha eva syāt .~(1.1.1.6)
607 1 1 | 140 {61/68} lavaḥ pavaḥ iti atra na syāt .~(1.1.1.6)
608 1 1 | na ākārasya guṇaḥ bhavati iti yat ayam ātaḥ anupasarge
609 1 1 | ayam ātaḥ anupasarge kaḥ iti kakāram anubandham karoti .~(
610 1 1 | kitkaraṇe etat prayojanam kiti iti ākāralopaḥ yathā syāt .~(
611 1 1 | syāt godaḥ , kambaladaḥ iti .~(1.1.3.1) P I.42.26 -
612 1 1 | na ākārasya guṇaḥ bhavati iti .~(1.1.3.1) P I.42.26 -
613 1 1 | vyañjanasya guṇaḥ bhavati iti yat ayam janeḥ ḍam śāsti .~(
614 1 1 | ḍitkaraṇe etat prayojanam ḍiti iti ṭilopaḥ yathā syāt .~(1.
615 1 1 | upasarajaḥ , mandurajaḥ iti .~(1.1.3.1) P I.42.26 -
616 1 1 | vyañjanasya guṇaḥ bhavati iti .~(1.1.3.1) P I.42.26 -
617 1 1 | ākārasya guṇaḥ na bhavati iti .~(1.1.3.1) P I.42.26 -
618 1 1 | tundaśokayoḥ parimṛjāpanudoḥ iti .~(1.1.3.1) P I.42.26 -
619 1 1 | 80} yat tarhi gāpoḥ ṭhak iti ananyārtham kakāram anubandham
620 1 1 | sandhyakṣarasya guṇaḥ na bhavati iti .~(1.1.3.1) P I.42.26 -
621 1 1 | vyañjanasya guṇaḥ bhavati iti .~(1.1.3.1) P I.42.26 -
622 1 1 | ekāraḥ vā syāt okāraḥ vā iti .~(1.1.3.1) P I.42.26 -
623 1 1 | vṛddhiḥ āt aic at eṅ guṇaḥ iti .~(1.1.3.1) P I.42.26 -
624 1 1 | anuvartate at eṅ guṇaḥ vṛddhiḥ ca iti adeṅām api vṛddhisañjñā
625 1 1 | 80} tataḥ ikaḥ guṇavṛddhī iti .~(1.1.3.1) P I.42.26 -
626 1 1 | vṛddhiḥ āt aic at eṅ guṇaḥ iti .~(1.1.3.1) P I.42.26 -
627 1 1 | 80} tataḥ iko guṇavṛddhī iti .~(1.1.3.1) P I.42.26 -
628 1 1 | guṇavṛddhī* alaḥ antyasya iti tataḥ ayam taccheṣaḥ .~(
629 1 1 | antyasya ca anantyasya ca iti tataḥ ayam tadapavādaḥ .~(
630 1 1 | vṛddhiguṇau alaḥ antyasya iti cet midipugantalaghūpadharcchidṛśikṣiprakṣudreṣu
631 1 1 | vṛddhiguṇau alaḥ antyasya iti cet midipugantalaghūpadharcchidṛśikṣiprakṣudreṣu
632 1 1 | 8/123} mideḥ guṇaḥ ikaḥ iti vaktavyam .~(1.1.3.2) P
633 1 1 | pugantalaghūpadhasya guṇaḥ ikaḥ iti vaktavyam .~(1.1.3.2) P
634 1 1 | ṛccheḥ liṭi guṇaḥ ikaḥ iti vaktavyam .~(1.1.3.2) P
635 1 1 | 123} ṛdṛsaḥ aṅi guṇaḥ ikaḥ iti vaktavyam .~(1.1.3.2) P
636 1 1 | kṣiprakṣudrayoḥ guṇaḥ ikaḥ iti vaktavyam .~(1.1.3.2) P
637 1 1 | 155 {21/123} alaḥ antyasya iti ṣaṣṭhī ca eva hi antyam
638 1 1 | ikam upasaṅkrāntā , aṅgasya iti ca sthānaṣaṣṭhī .~(1.1.3.
639 1 1 | yathā eva hi alaḥ antyasya iti ṣaṣṭhī antyam ikam upasaṅkrāntā
640 1 1 | upasaṅkrāntā evam aṅgasya iti api sthānaṣaṣṭhī .~(1.1.
641 1 1 | sarvādeśaprasaṅgaḥ hi anigantasya iti .~(1.1.3.2) P I.44.15 -
642 1 1 | 30/123} mideḥ guṇaḥ ikaḥ iti vacanāt antyasya na .~(1.
643 1 1 | 155 {31/123} antyasya iti vacanāt ikaḥ na .~(1.1.3.
644 1 1 | 155 {36/123} <V>igmātrasya iti cet jusisārvadhātukārdhadhātukahrasvādyoḥ
645 1 1 | 155 {37/123} igmātrasya iti cet jusisārvadhātukārdhadhātukahrasvādyoḥ
646 1 1 | bhavati , evam īhitā , īhitum iti atra api prāpnoti .~(1.1.
647 1 1 | he agnicit , he somasut iti atra api prāpnoti .~(1.1.
648 1 1 | bhavati agnayaḥ , vāyavaḥ iti evam agnicitaḥ , somasutaḥ
649 1 1 | evam agnicitaḥ , somasutaḥ iti atra api prāpnoti .~(1.1.
650 1 1 | kartari kartārau kartāraḥ iti evam sukṛti sukṛtau sukṛtaḥ
651 1 1 | evam sukṛti sukṛtau sukṛtaḥ iti atra api prāpnoti .gheḥ
652 1 1 | vāyave evam agnicite somasute iti atra api prāpnoti .~(1.1.
653 1 1 | bhavati bābhravyaḥ , māṇḍavyaḥ iti evam suśrut , sauśrutaḥ
654 1 1 | evam suśrut , sauśrutaḥ iti atra api prāpnoti .~(1.1.
655 1 1 | anantyasya na anyasya anantyasya iti .~(1.1.3.2) P I.44.15 -
656 1 1 | sārvadhātukārdhadhātukayoḥ iti .~(1.1.3.2) P I.44.15 -
657 1 1 | īhitā , īhitum , īhitavyam iti .~(1.1.3.2) P I.44.15 -
658 1 1 | sārvadhātukārdhadhātukayoḥ eva iti .~(1.1.3.2) P I.44.15 -
659 1 1 | īhitā , īhitum īhitavyam iti .~(1.1.3.2) P I.44.15 -
660 1 1 | eva pugantalaghūpadhasya iti , evam api ayam jusi guṇaḥ
661 1 1 | anenijuḥ , paryaviviṣuḥ iti .~(1.1.3.2) P I.44.15 -
662 1 1 | 69/123} paribhāṣāntaram iti ca matvā kroṣṭrīyāḥ paṭhanti :
663 1 1 | bhavataḥ vipratiṣedhena iti .~(1.1.3.2) P I.44.15 -
664 1 1 | 73/123} ikaḥ guṇavṛddhī* iti asya avakāśaḥ : cayanam ,
665 1 1 | cāyakaḥ , lavanam , lāvakaḥ iti .~(1.1.3.2) P I.44.15 -
666 1 1 | prāpnoti : medyati mārṣṭi iti .~(1.1.3.2) P I.44.15 -
667 1 1 | 75/123} ikaḥ guṇavṛddhī* iti etat bhavati vipratiṣedhena .~(
668 1 1 | 123} vipratiṣedhe hi param iti ucyate , pūrvaḥ ca ayam
669 1 1 | vṛkṣebhyaḥ , plakṣebhyaḥ iti ekaḥ sthānī dvau ādeśau .~(
670 1 1 | medyati medyataḥ medyanti iti dvau sthāninau ekaḥ ādeśaḥ .~(
671 1 1 | sthāninoḥ ekaḥ ādeśaḥ syāt iti eṣaḥ asambhavaḥ .~(1.1.3.
672 1 1 | cāyakaḥ , lavanam , lāvakaḥ iti .~(1.1.3.2) P I.44.15 -
673 1 1 | katham cit ikaḥ guṇavṛddhī* iti asya avakāśaḥ syāt , evam
674 1 1 | anenijuḥ , paryaveviṣuḥ iti .~(1.1.3.2) P I.44.15 -
675 1 1 | vṛddhiḥ bhavati guṇaḥ bhavati iti yatra brūyāt ikaḥ iti etat
676 1 1 | bhavati iti yatra brūyāt ikaḥ iti etat tatra upasthitam draṣṭavyam .~(
677 1 1 | viśeṣayiṣyāmaḥ : eteṣām yaḥ ik iti .~(1.1.3.2) P I.44.15 -
678 1 1 | 155 {106/123} igantānām iti .~(1.1.3.2) P I.44.15 -
679 1 1 | 108/123} iha tāvat : mideḥ iti , avibhaktikaḥ nirdeśaḥ :
680 1 1 | mida , eḥ , mideḥ , mideḥ iti .~(1.1.3.2) P I.44.15 -
681 1 1 | midaḥ iḥ , midiḥ , mideḥ iti .~(1.1.3.2) P I.44.15 -
682 1 1 | 123} pugantalaghūpadhasya iti na evam vijñāyate : pugantasya
683 1 1 | aṅgasya laghūpadhasya ca iti .~(1.1.3.2) P I.44.15 -
684 1 1 | pugantalaghūpadham pugantalaghūpadhasya iti .~(1.1.3.2) P I.44.15 -
685 1 1 | prasajyeta : bhinatti chinatti iti .~(1.1.3.2) P I.44.15 -
686 1 1 | ṛ , ṛṛtām ṛcchatyṛṛtām iti .~(1.1.3.2) P I.44.15 -
687 1 1 | I.146 - 155 {122/123} uḥ iti eva. kṣiprakṣudrayoḥ api
688 1 1 | kṣiprakṣudrayoḥ api yaṇādiparam guṇa iti iyatā siddham .~(1.1.3.2)
689 1 1 | yathā syāt anikaḥ mā bhūt iti .~(1.1.3.3) P I.47.14 -
690 1 1 | upadhāyāḥ taddhiteṣu acām ādeḥ iti .~(1.1.3.3) P I.47.14 -
691 1 1 | 155 - 161 {13/118} kṅiti iti pratiṣedham vakṣyati .~(
692 1 1 | vṛddheḥ prasaṅgaḥ yāvatā ñṇiti iti ucyate .~(1.1.3.3) P I.47.
693 1 1 | bhūt : mṛṣṭaḥ , mṛṣṭavān iti .~(1.1.3.3) P I.47.14 -
694 1 1 | 22/118} anikāḥ mā bhūt iti .~(1.1.3.3) P I.47.14 -
695 1 1 | 161 {23/118} <V>mṛjyartham iti cet yogavibhāgāt siddham</
696 1 1 | 161 {24/118} mṛjyartham iti cet yogavibhāgaḥ kariṣyate .~(
697 1 1 | 155 - 161 {28/118} acaḥ iti eva .~(1.1.3.3) P I.47.14 -
698 1 1 | antyasadeśasya kāryam bhavati iti .~(1.1.3.3) P I.47.14 -
699 1 1 | 47/118} mṛṣṭaḥ , mṛṣṭavān iti .~(1.1.3.3) P I.47.14 -
700 1 1 | parimamṛjatuḥ , parimamārjatuḥ iti .~(1.1.3.3) P I.47.14 -
701 1 1 | yathā syāt , anikaḥ mā bhūt iti .~(1.1.3.3) P I.47.14 -
702 1 1 | udavoḍhām udavoḍham udavoḍha iti .~(1.1.3.3) P I.47.14 -
703 1 1 | sici vṛddhiḥ parasmaipadeṣu iti sici vṛddhiḥ prāpnoti .~(
704 1 1 | 161 {74/118} tasyāḥ api na iṭi iti pratiṣedhaḥ .~(1.1.3.
705 1 1 | 74/118} tasyāḥ api na iṭi iti pratiṣedhaḥ .~(1.1.3.3)
706 1 1 | 155 - 161 {76/118} asti iti āha .~(1.1.3.3) P I.47.14 -
707 1 1 | sutam , śukram te* anyat iti .~(1.1.3.3) P I.47.14 -
708 1 1 | 161 {86/118} halantasya iti evam bhaviṣyati .~(1.1.3.
709 1 1 | halantalakṣaṇāyāḥ ca na iṭi iti pratiṣedhaḥ .~(1.1.3.
710 1 1 | halantalakṣaṇāyāḥ ca na iṭi iti pratiṣedhaḥ .~(1.1.3.3)
711 1 1 | 161 {90/118} rlāntasya iti evam bhaviṣyati .~(1.1.3.
712 1 1 | halantalakṣaṇāyāḥ ca na iṭi iti pratiṣedhaḥ .~(1.1.3.
713 1 1 | halantalakṣaṇāyāḥ ca na iṭi iti pratiṣedhaḥ .~(1.1.3.3)
714 1 1 | 161 {94/118} rlāntasya iti evam bhaviṣyati .~(1.1.3.
715 1 1 | 161 {95/118} rlāntasya iti ucyate na ca idam rlāntam .~(
716 1 1 | 161 {96/118} rlāntasya iti atra vakāraḥ api nirdiśyate .~(
717 1 1 | 161 {100/118} avimavyoḥ iti vakṣyāmi .~(1.1.3.3) P I.
718 1 1 | kṛte ayādeśe ca yāntānam na iti pratiṣedhaḥ bhaviṣyati .~(
719 1 1 | sici antaraṅgam bhavati iti yat ayam ataḥ halādeḥ laghoḥ
720 1 1 | ayam ataḥ halādeḥ laghoḥ iti akāragrahaṇam karoti .~(
721 1 1 | sici antaraṅgam bhavati iti .~(1.1.3.3) P I.47.14 -
722 1 1 | syāt : nyakuṭīt , nyapuṭīt iti .~(1.1.3.3) P I.47.14 -
723 1 1 | tena na iha antaraṅgam asti iti darśayati .~(1.1.3.3) P
724 1 1 | karoti akāragrahaṇam laghoḥ iti kṛte api .~(1.1.3.3) P I.
725 1 1 | sārvadhādukārdhadhātukayoḥ guṇaḥ eva iti .~(1.1.3.4) P I.49.24 -
726 1 1 | vacisvapiyajādīnām kiti eva iti .~(1.1.3.4) P I.49.24 -
727 1 1 | sārvadhātukārdhadhātukayoḥ guṇaḥ bhavati iti iha kasmāt na bhavati :
728 1 1 | apekṣiṣyate ikaḥ guṇavṛddhī* iti .~(1.1.3.4) P I.49.24 -
729 1 1 | sārvadhātukārdhadhātukayoḥ ikaḥ guṇavṛddhī* iti.~(1.1.4.1) P I.51.2 - 13
730 1 1 | 166 {3/22} ārdhadhātuke iti kimartham .~(1.1.4.1) P
731 1 1 | prāpnutaḥ te na bhavataḥ iti , āhosvit guṇavṛddhiviśeṣaṇam
732 1 1 | prāpnutaḥ te na bhavataḥ iti .~(1.1.4.1) P I.51.2 - 13
733 1 1 | guṇavṛddhiviśeṣaṇam knopayati iti atra api prāpnoti .~(1.1.
734 1 1 | katham upeddhaḥ preddhaḥ iti .~(1.1.4.1) P I.51.2 - 13
735 1 1 | nanu ca uktam knopayati iti atra api prāpnoti iti .~(
736 1 1 | knopayati iti atra api prāpnoti iti .~(1.1.4.1) P I.51.2 - 13
737 1 1 | 166 {22/22} cele knopeḥ iti~(1.1.4.2) P I.51.14 - 52.
738 1 1 | srivyanubandhalope ca pratiṣedhaḥ mā bhūt iti .~(1.1.4.2) P I.51.14 -
739 1 1 | praśrathaḥ, himaśrathaḥ iti atra api prāpnoti .~(1.1.
740 1 1 | etat nipātanāt syadādiṣu iti .~(1.1.4.2) P I.51.14 -
741 1 1 | praśrathaḥ, himaśrathaḥ iti atra na prāpnoti .~(1.1.
742 1 1 | prāpnoti: avodaḥ, edhaḥ, odmaḥ iti .~(1.1.4.2) P I.51.14 -
743 1 1 | jñāyate bṛhiḥ prakṛtyantaram iti .~(1.1.4.2) P I.51.14 -
744 1 1 | I.166 - 169 {34/47} aci iti hi lopaḥ ucyate anajādau
745 1 1 | 166 - 169 {35/47} aniṭi iti ca ucyate .~(1.1.4.2) P
746 1 1 | dṛśyate: nibarhitā nibarhitum iti .~(1.1.4.2) P I.51.14 -
747 1 1 | 169 {41/47} dhātulope iti na evam vijñāyate: dhātoḥ
748 1 1 | lopaḥ dhātulopaḥ, dhātulope iti .~(1.1.4.2) P I.51.14 -
749 1 1 | idam dhātulopam, dhātulope iti .~(1.1.4.2) P I.51.14 -
750 1 1 | marīmṛjakaḥ, kuṣubhitā samidhitā iti .~(1.1.4.3) P I.52.21 -
751 1 1 | popuvaḥ marīmṛjaḥ sarīsṛpaḥ iti .~(1.1.4.3) P I.52.21 -
752 1 1 | sampradhāryam: luk kriyatām allopaḥ iti kim atra kartavyam .~(1.
753 1 1 | I.169 - 171 {24/41} ataḥ iti eva .~(1.1.4.3) P I.52.21 -
754 1 1 | uttarasya ca yasya lopaḥ bhavati iti .~(1.1.4.3) P I.52.21 -
755 1 1 | himaśrathaḥ, jīradānuḥ, nikucitaḥ iti .~(1.1.4.3) P I.52.21 -
756 1 1 | 41} raki jyaḥ prasāraṇam iti .~(1.1.4.3) P I.52.21 -
757 1 1 | animittam tadvighātasya iti .~(1.1.5.1) P I.53.17 -
758 1 1 | prāpnutaḥ te na bhavataḥ iti vaktavyam .~(1.1.5.1) P
759 1 1 | tāvat : bhinnaḥ , bhinnavān iti .~(1.1.5.1) P I.53.17 -
760 1 1 | I.171 - 174 {8/34} kṅiti iti ucyate .~(1.1.5.1) P I.53.
761 1 1 | syāt: bhinnaḥ , bhinnavān iti .~(1.1.5.1) P I.53.17 -
762 1 1 | 34} pugantalaghūpadhasya iti na evam vijñāyate : pugantasya
763 1 1 | aṅgasya laghūpadhasya ca iti .~(1.1.5.1) P I.53.17 -
764 1 1 | pugantalaghūpadham , pugantalaghūpadhasya iti .~(1.1.5.1) P I.53.17 -
765 1 1 | prasajyeta : bhinatti chinatti iti .~(1.1.5.1) P I.53.17 -
766 1 1 | baddhaḥ vṛṣabhaḥ roravīti iti .~(1.1.5.1) P I.53.17 -
767 1 1 | lauyamāniḥ , pauyamāniḥ , nenikte iti .~(1.1.5.1) P I.53.17 -
768 1 1 | iha tāvat hataḥ , hathaḥ iti .~(1.1.5.1) P I.53.17 -
769 1 1 | lauyamāniḥ , pauyamāniḥ iti .~(1.1.5.1) P I.53.17 -
770 1 1 | 171 - 174 {34/34} nenikte iti pareṇa rūpeṇa vyavahitatvāt
771 1 1 | 175 - 177 {2/42} dhātoḥ iti vartate .~(1.1.5.2) P I.
772 1 1 | sunutaḥ , lunītaḥ , punītaḥ iti .~(1.1.5.2) P I.54.13 -
773 1 1 | 7/42} dhātoḥ yaḥ vihitaḥ iti .~(1.1.5.2) P I.54.13 -
774 1 1 | vijñāyate dhātoḥ vihitasya kṅiti iti .~(1.1.5.2) P I.54.13 -
775 1 1 | 42} dhātoḥ vihite kṅiti iti .~(1.1.5.2) P I.54.13 -
776 1 1 | pugantalaghūpadhasya guṇaḥ bhavati iti upasthitam idam bhavati
777 1 1 | upasthitam idam bhavati kṅiti na iti .~(1.1.5.2) P I.54.13 -
778 1 1 | upadhālakṣaṇasya guṇasya pratiṣedhaḥ iti yat ayam trasigṛdhidhṛṣikṣipeḥ
779 1 1 | knuḥ ikaḥ jhal halantāt ca iti knusanau kitau karoti .~(
780 1 1 | prayojanam guṇaḥ katham na syāt iti .~(1.1.5.2) P I.54.13 -
781 1 1 | upadhālakṣaṇasya guṇasya pratiṣedhaḥ iti .~(1.1.5.2) P I.54.13 -
782 1 1 | 175 - 177 {24/42} kṅiti iti ucyate .~(1.1.5.2) P I.54.
783 1 1 | 27/42} na lumatā tasmin iti pratyayalakṣaṇapratiṣedhaḥ .~(
784 1 1 | atha api na lumatā aṅgasya iti ucyate evam api na doṣaḥ .~(
785 1 1 | yat kāryam tat na bhavati iti .~(1.1.5.2) P I.54.13 -
786 1 1 | sārvadhātukārdhadhātukayoḥ guṇaḥ bhavati iti upasthitam idam bhavati
787 1 1 | upasthitam idam bhavati kṅiti na iti .~(1.1.5.2) P I.54.13 -
788 1 1 | sthānivadbhāvaprasaṅgaḥ iti cet yāsuṭaḥ ṅidvacanāt siddham </
789 1 1 | ṅidādeśāḥ ṅitaḥ bhavanti iti .~(1.1.5.3) P I.55.6 - 18
790 1 1 | katham nityam ṅitaḥ itaḥ ca iti .~(1.1.5.3) P I.55.6 - 18
791 1 1 | yat kāryam tat na bhavati iti .~(1.1.5.3) P I.55.6 - 18
792 1 1 | ṅiti yat kāryam tat mā bhūt iti .~(1.1.6) P I.55.20 -56.
793 1 1 | 40} guṇavṛddhī mā bhūtām iti : ādīdhyanam ādīdhyakaḥ ,
794 1 1 | ādīdhyakaḥ , āvevyanam āvevyakaḥ iti .~(1.1.6) P I.55.20 -56.
795 1 1 | chandasaḥ adīdhet adīdhayuḥ iti ca guṇadarśanāt apratiṣedhaḥ</
796 1 1 | 40} adīdhet , adīdhayuḥ iti ca guṇadarśanāt apratiṣedhaḥ .~(
797 1 1 | yuktam udāharaṇam : adīdhet iti .~(1.1.6) P I.55.20 -56.
798 1 1 | idam tu ayuktam : adīdhayuḥ iti .~(1.1.6) P I.55.20 -56.
799 1 1 | saḥ yathā eva kṅiti na iti etam pratiṣedham bādhate
800 1 1 | na ca aprāpte kṅiti na iti etasmin pratiṣedhe jusi
801 1 1 | ārabhyate katham dīdhyat iti .~(1.1.6) P I.55.20 -56.
802 1 1 | 182 {28/40} <V>dīdhyat iti śyanvyatyayena</V> .~(1.
803 1 1 | 180 - 182 {29/40} dīdhyat iti śyan eṣaḥ vyatyayena bhaviṣyati .~(
804 1 1 | kaṇitā śvaḥ , raṇitā śvaḥ iti .~(1.1.6) P I.55.20 -56.
805 1 1 | ārdhadhātukasya iṭ valādeḥ iti atra iṭ iti vartamāne punaḥ
806 1 1 | ārdhadhātukasya iṭ valādeḥ iti atra iṭ iti vartamāne punaḥ iḍgrahaṇasya
807 1 1 | anyat prāpnoti tat mā bhūt iti .~(1.1.6) P I.55.20 -56.
808 1 1 | 182 - 183 {1/10} anantarāḥ iti katham idam vijñāyate :
809 1 1 | avidyamānam antaram eṣām iti āhosvit avidyamānāḥ antarā
810 1 1 | avidyamānāḥ antarā eṣām iti .~(1.1.7.1) P I.56.18 -
811 1 1 | avidyamānam antaram eṣām iti avagrahe saṃyogasañjñā na
812 1 1 | saṃyogasañjñā na prāpnoti apsu iti ap-su iti .~(1.1.7.1) P
813 1 1 | prāpnoti apsu iti ap-su iti .~(1.1.7.1) P I.56.18 -
814 1 1 | avidyamānāḥ antarā eṣām iti na doṣaḥ bhavati .~(1.1.
815 1 1 | avidyamānam antaram eṣām iti .~(1.1.7.1) P I.56.18 -
816 1 1 | saṃyogasañjñā na prāpnoti ap-su iti apsu iti .~(1.1.7.1) P I.
817 1 1 | prāpnoti ap-su iti apsu iti .~(1.1.7.1) P I.56.18 -
818 1 1 | vidyate hi atra antaram iti .~(1.1.7.1) P I.56.18 -
819 1 1 | anantarāḥ saṃyogaḥ saha iti vaktavyam .~(1.1.7.2) P
820 1 1 | yathā syāt ekaikasya mā bhūt iti .~(1.1.7.2) P I.56.24 -
821 1 1 | 45} ubhe abhyastam saha iti .~(1.1.7.2) P I.56.24 -
822 1 1 | vā anyasya saṃyogādeḥ iti ettvam prasajyeta .~(1.1.
823 1 1 | 13/45} iha ca saṃhṛṣīṣṭa iti ṛtaḥ ca saṃyogādeḥ iti iṭ
824 1 1 | saṃhṛṣīṣṭa iti ṛtaḥ ca saṃyogādeḥ iti iṭ prasajyeta .~(1.1.7.2)
825 1 1 | 14/45} iha ca saṃhriyate iti guṇaḥ artisaṃyogādyoḥ iti
826 1 1 | iti guṇaḥ artisaṃyogādyoḥ iti guṇaḥ prasajyeta .~(1.1.
827 1 1 | dṛṣat karoti samit karoti iti saṃyogāntasya lopaḥ prasajyeta .~(
828 1 1 | 16/45} iha ca śaktā vastā iti skoḥ saṃyogādyoḥ iti lopaḥ
829 1 1 | vastā iti skoḥ saṃyogādyoḥ iti lopaḥ prasajyeta .~(1.1.
830 1 1 | saṃyogādeḥ ātaḥ dhātoḥ yaṇvataḥ iti niṣṭhānatvam prasajyeta .~(
831 1 1 | nirvāyāt vā anyasya saṃyogādeḥ iti ettvam prasajyeta iti .~(
832 1 1 | saṃyogādeḥ iti ettvam prasajyeta iti .~(1.1.7.2) P I.56.24 -
833 1 1 | saṃyogādiḥ , saṃyogādeḥ iti .~(1.1.7.2) P I.56.24 -
834 1 1 | saṃyogādiḥ , saṃyogādeḥ iti .~(1.1.7.2) P I.56.24 -
835 1 1 | dṛṣat karoti samit karoti iti saṃyogāntasya lopaḥ prasajyeta
836 1 1 | saṃyogāntasya lopaḥ prasajyeta iti .~(1.1.7.2) P I.56.24 -
837 1 1 | saṃyogāntam , saṃyogāntasya iti .~(1.1.7.2) P I.56.24 -
838 1 1 | saṃyogāntam , saṃyogāntasya iti .~(1.1.7.2) P I.56.24 -
839 1 1 | ucyate iha ca śaktā vastā iti skoḥ saṃyogādyoḥ iti lopaḥ
840 1 1 | vastā iti skoḥ saṃyogādyoḥ iti lopaḥ prasajyeta iti .~(
841 1 1 | saṃyogādyoḥ iti lopaḥ prasajyeta iti .~(1.1.7.2) P I.56.24 -
842 1 1 | ādī saṃyodādī saṃyogādyoḥ iti .~(1.1.7.2) P I.56.24 -
843 1 1 | ādī saṃyogādī saṃyogādyoḥ iti .~(1.1.7.2) P I.56.24 -
844 1 1 | saṃyogādeḥ ātaḥ dhātoḥ yaṇvataḥ iti niṣṭhānatvam prasajyeta
845 1 1 | niṣṭhānatvam prasajyeta iti .~(1.1.7.2) P I.56.24 -
846 1 1 | saṃyogādiḥ , saṃyogādeḥ iti .~(1.1.7.2) P I.56.24 -
847 1 1 | saṃyogādiḥ , saṃyogādeḥ iti .~(1.1.7.2) P I.56.24 -
848 1 1 | samudāye vākyaparisamāptiḥ iti .~(1.1.7.2) P I.56.24 -
849 1 1 | gargāḥ śatam daṇḍyantām iti .~(1.1.7.2) P I.56.24 -
850 1 1 | dṛṣṭānte yadi tatra pratyekam iti ucyate iha api sahagrahaṇam
851 1 1 | tatra antareṇa pratyekam iti vacanam pratyekam vṛddhiguṇasañjñe
852 1 1 | vā anyasya saṃyogādeḥ iti ettvam na prāpnoti .~(1.
853 1 1 | 43} iha ca saṃsvariṣīṣṭa iti ṛtaḥ ca saṃyogādeḥ iti iṭ
854 1 1 | saṃsvariṣīṣṭa iti ṛtaḥ ca saṃyogādeḥ iti iṭ na prāpnoti .~(1.1.7.
855 1 1 | 8/43} iha ca saṃsvaryate iti guṇaḥ artisaṃyogādyoḥ iti
856 1 1 | iti guṇaḥ artisaṃyogādyoḥ iti guṇaḥ na prāpnoti .~(1.1.
857 1 1 | gomān karoti yavamān karoti iti saṃyogāntasya lopaḥ iti
858 1 1 | iti saṃyogāntasya lopaḥ iti lopaḥ na prāpnoti .~(1.1.
859 1 1 | ca nirglānaḥ , nirmlānaḥ iti saṃyogādeḥ ātaḥ dhātoḥ yaṇvataḥ
860 1 1 | saṃyogādeḥ ātaḥ dhātoḥ yaṇvataḥ iti niṣṭhānatvam na prāpnoti .~(
861 1 1 | V>dvayoḥ haloḥ saṃyogaḥ iti cet dvirvacanam </V>. dvayoḥ
862 1 1 | dvayoḥ haloḥ saṃyogaḥ iti cet dvirvacanam na sidhyati .~(
863 1 1 | 43} na ndrāḥ saṃyogādayaḥ iti dakārasya dvirvacanam na
864 1 1 | 186 - 190 {21/43} ajādeḥ iti vartate .~(1.1.7.3) P I.
865 1 1 | 186 - 190 {23/43} gatam iti āha .~(1.1.7.3) P I.57.27 -
866 1 1 | avidyamānam antaram eṣām iti .~(1.1.7.3) P I.57.27 -
867 1 1 | avidyamānāḥ antarā eṣām iti .~(1.1.7.3) P I.57.27 -
868 1 1 | samudāye saṃyogādilopaḥ masjeḥ iti .~(1.1.7.3) P I.57.27 -
869 1 1 | anuṣaṅgasaṃyogādilopārtham iti .~(1.1.7.3) P I.57.27 -
870 1 1 | vā anyasya saṃyogādeḥ iti ettvam na prāpnoti iti aṅgena
871 1 1 | saṃyogādeḥ iti ettvam na prāpnoti iti aṅgena saṃyogādim viśeṣayiṣyāmaḥ .~(
872 1 1 | 38/43} aṅgasya saṃyogādeḥ iti .~(1.1.7.3) P I.57.27 -
873 1 1 | gomān karoti yavamān karoti iti saṃyogāntasya lopaḥ iti
874 1 1 | iti saṃyogāntasya lopaḥ iti lopaḥ na prāpnoti iti padena
875 1 1 | lopaḥ iti lopaḥ na prāpnoti iti padena saṃyogāntam viśeṣayiṣyāmaḥ .~(
876 1 1 | ca nirglānaḥ , nirmlānaḥ iti saṃyogādeḥ ātaḥ dhātoḥ yaṇvataḥ
877 1 1 | saṃyogādeḥ ātaḥ dhātoḥ yaṇvataḥ iti niṣṭhānatvam na prāpnoti
878 1 1 | niṣṭhānatvam na prāpnoti iti dhātuna saṃyogādim viśeṣayiṣyāmaḥ .~(
879 1 1 | 43/43} dhātoḥ saṃyogādeḥ iti~(1.1.7.4) P I.59.3 - 24
880 1 1 | saṃyogasañjñāḥ bhavanti iti vaktavyam .~(1.1.7.4) P
881 1 1 | 6/42} nanu ca anantarāḥ iti ucyate .~(1.1.7.4) P I.59.
882 1 1 | anantarau imau grāmau iti ucyate .~(1.1.7.4) P I.59.
883 1 1 | ānantaryavacanam kimartham iti cet ekapratiṣedhārtham</
884 1 1 | halaḥ saṃyogasañjñā mā bhūt iti .~(1.1.7.4) P I.59.3 - 24
885 1 1 | ijādeḥ ca gurumataḥ anṛcchaḥ iti ām prasajyeta .~(1.1.7.4)
886 1 1 | loke vyavadhāyakam bhavati iti .~(1.1.7.4) P I.59.3 - 24
887 1 1 | anantare* ete brāhmaṇakule* iti .~(1.1.7.4) P I.59.3 - 24
888 1 1 | vṛṣalakulam anayoḥ antarā iti .~(1.1.7.4) P I.59.3 - 24
889 1 1 | katham anantarau imau grāmau iti .~(1.1.7.4) P I.59.3 - 24
890 1 1 | tat yathā grāmaḥ dagdhaḥ iti .~(1.1.7.4) P I.59.3 - 24
891 1 1 | grāmaḥ gataḥ , grāmaḥ āgataḥ iti .~(1.1.7.4) P I.59.3 - 24
892 1 1 | tat yathā grāmaḥ labdhaḥ iti .~(1.1.7.4) P I.59.3 - 24
893 1 1 | anantarau imau grāmau iti .~(1.1.7.4) P I.59.3 - 24
894 1 1 | idam mukhanāsikāvacanaḥ iti .~(1.1.8.1) P I.59.26 -
895 1 1 | evam mukhanāsikavacanaḥ iti prāpnoti .~(1.1.8.1) P I.
896 1 1 | 7/11} kim idam āvacanam iti .~(1.1.8.1) P I.59.26 -
897 1 1 | nāsikāvacanaḥ anunāsikaḥ iti iyati ucyamāne yamānusvārāṇām
898 1 1 | mukhavacanaḥ anunāsikaḥ iti iyati ucyamāne kacaṭatapānām
899 1 1 | siddham tu nityaśabdatvāt iti .~(1.1.8.3) P I.60.17 -
900 1 1 | 12/18} kimartham śāstram iti cet nivartakatvāt siddham .~(
901 1 1 | anunāsikaḥ sādhuḥ bhavati iti .~(1.1.9.1) P I.61.2 - 7
902 1 1 | 14} asyanti anena varṇān iti āsyam .~(1.1.9.1) P I.61.
903 1 1 | 14} annam etat āsyandate iti vā āsyam .~(1.1.9.1) P I.
904 1 1 | prayatnaviśeṣaṇam āsyopādānam iti .~(1.1.9.2) P. I.61.8 -
905 1 1 | savarṇasañjñāḥ bhavanti iti vaktavyam .~(1.1.9.2) P.
906 1 1 | alpaprāṇatā mahāprāṇatā iti .~(1.1.9.2) P. I.61.8 -
907 1 1 | āsye yeṣām tulyaḥ deśaḥ iti .~(1.1.9.2) P. I.61.8 -
908 1 1 | atiprasaṅgaḥ prayatnasāmānyāt iti .~(1.1.9.2) P. I.61.8 -
909 1 1 | prārambhaḥ yatnasya prayatnaḥ iti .prayatanam eva prayatnaḥ .~(
910 1 1 | I.197 - 202 {58/69} sati iti āha .~(1.1.9.2) P. I.61.
911 1 1 | sati bhede kim cit samānam iti kṛtva savarṇasañjñā bhaviṣyati
912 1 1 | prayatnaḥ ca āsyaprayatnam iti .~(1.1.9.2) P. I.61.8 -
913 1 1 | tulyaḥ āsye prayatnaḥ eṣām iti .~(1.1.9.2) P. I.61.8 -
914 1 1 | tulyāsyaḥ prayatnaḥ eṣām iti .~(1.1.9.2) P. I.61.8 -
915 1 1 | tulyaḥ āsyayatnaḥ eṣām iti .~(1.1.9.3) P I.62.15 -
916 1 1 | I.202 - 203 {2/16} tasya iti tu vaktavyam .~(1.1.9.3)
917 1 1 | I.202 - 203 {7/16} tasya iti na vaktavyam .~(1.1.9.3)
918 1 1 | vartitavyam , pitari śuśrūṣitavyam iti .~(1.1.9.3) P I.62.15 -
919 1 1 | mātari svasmin vā pitari iti sambandhāt ca etat gamyate
920 1 1 | yasya mātā yaḥ ca yasya pitā iti .~(1.1.9.3) P I.62.15 -
921 1 1 | tulyāsyaprayatnam savarṇam iti atra sambandiśabdau etau .~(
922 1 1 | tat savarṇasañjñam bhavati iti .~(1.1.9.4) P I.62.27 -
923 1 1 | 37} akaḥ savarṇe dīrghaḥ iti dīrghatvam yathā syāt .~(
924 1 1 | rṛvāvacanam ḷti , lḷvāvacanam iti .~(1.1.9.4) P I.62.27 -
925 1 1 | ḷkāraḥ , madhu , ḷkāraḥ iti .~(1.1.9.4) P I.62.27 -
926 1 1 | etat savarṇadīrghatve ṛti iti etat ṛtaḥ iti vakṣyāmi .~(
927 1 1 | savarṇadīrghatve ṛti iti etat ṛtaḥ iti vakṣyāmi .~(1.1.9.4) P I.
928 1 1 | I.203 - 207 {14/37} ṛtaḥ iti eva .~(1.1.9.4) P I.62.27 -
929 1 1 | hrasvardīrghaplutasañjñaḥ bhavati iti ucyate .~(1.1.9.4) P I.62.
930 1 1 | ḷkāraḥ, māla , ḷkāraḥ iti .~(1.1.9.4) P I.62.27 -
931 1 1 | upalkārīyati, upālkārīyati iti .~(1.1.9.4) P I.62.27 -
932 1 1 | raṣābhyām naḥ ṇaḥ samānapade iti ṛkāragrahaṇam coditam mātṛṛṇām ,
933 1 1 | coditam mātṛṛṇām , pitṛṛṇām iti evamartham .~(1.1.9.4) P
934 1 1 | prāpnoti : kḷpyamānam paśya iti .~(1.1.9.4) P I.62.27 -
935 1 1 | bhavati : prakḷpyamānam paśya iti .~(1.1.9.4) P I.62.27 -
936 1 1 | 37} cuṭutulaśarvyavāye na iti vakṣyāmi .~(1.1.9.4) P I.
937 1 1 | vargaiḥ laśasaiḥ ca vyavāye na iti vakṣyāmi iti .~(1.1.9.4)
938 1 1 | vyavāye na iti vakṣyāmi iti .~(1.1.9.4) P I.62.27 -
939 1 1 | varṇagrahaṇena gṛhyante iti yaḥ asau ḷkāre lakāraḥ tadāśrayaḥ
940 1 1 | varṇagrahaṇena gṛhyante iti yaḥ asau ṛkāre rephaḥ tadāśrayam
941 1 1 | savarṇagrahaṇena śakāram api gṛhṇāti iti actvam .~(1.1.10) P I.63.
942 1 1 | 80} jharaḥ jhari savarṇe iti lopaḥ na prāpnoti .~(1.1.
943 1 1 | I.207 - 211 {22/80} īṣat iti anuvartate .~(1.1.10) P
944 1 1 | I.207 - 211 {24/80} īṣat iti nivṛttam .~(1.1.10) P I.
945 1 1 | kim idam vākyāparisamāpteḥ iti .~(1.1.10) P I.63.25 - 65.
946 1 1 | itsañjñottarakālaḥ ādiḥ antyena saha itā iti pratyāhāraḥ .~(1.1.10) P
947 1 1 | savarṇasya ca apratyayaḥ iti savarṇagrahaṇam .~(1.1.10)
948 1 1 | etat akaḥ savarṇe dīrghaḥ iti pratyāhāragrahaṇam tata
949 1 1 | savarṇagrahaṇena śakāram api gṛhṇāti iti actvam .~(1.1.10) P I.63.
950 1 1 | 80} jharaḥ jhari savarṇe iti lopaḥ na prāpnoti .~(1.1.
951 1 1 | 211 {62/80} asmin pakṣe vā iti etat asamarthitam bhavati .~(
952 1 1 | 80} jharaḥ jhari savarṇe iti lopaḥ na prāpnoti iti .~(
953 1 1 | savarṇe iti lopaḥ na prāpnoti iti .~(1.1.10) P I.63.25 - 65.
954 1 1 | 2/57} taparaḥ tatkālasya iti tatkālānām savarṇānām grahaṇam
955 1 1 | 213 - 217 {6/57} kim tarhi iti .~(1.1.11.1) P I.66.2 -
956 1 1 | siddhaḥ plutaḥ svarasandhiṣu iti .~(1.1.11.1) P I.66.2 -
957 1 1 | ayam plutapragṛhyāḥ aci iti plutasya prakṛtibhāvam śāsti .~(
958 1 1 | 217 {19/57} aplutāt aplute iti etat na vaktavyam bhavati .~(
959 1 1 | 27/57} pragṛhyaḥ prakṛtyā iti upasthitam idam bhavati
960 1 1 | īdūdet dvivacanam pragṛhyam iti .~(1.1.11.1) P I.66.2 -
961 1 1 | 31/57} plutaḥ prakṛtyā iti evam bhaviṣyati .~(1.1.11.
962 1 1 | 57} aplutavat upasthithe iti atra paṭhiṣyati hi ācāryaḥ :
963 1 1 | pragṛhyplutapratiṣedhaprasaṅgaḥ anyena vihitatvāt iti .~(1.1.11.1) P I.66.2 -
964 1 1 | akurvahi , atra akurvahi atra iti .~(1.1.11.1) P I.66.2 -
965 1 1 | siddhaḥ plutaḥ svarasandhiṣu iti .~(1.1.11.1) P I.66.2 -
966 1 1 | asiddhatvāt tatkālāḥ eva bhavanti iti .~(1.1.11.1) P I.66.2 -
967 1 1 | uktam plutapragṛhyāḥ aci iti. plutabhāvī prakṛtyā iti
968 1 1 | iti. plutabhāvī prakṛtyā iti evam etat vijñāyate .~(1.
969 1 1 | nyāse eva aplutāt aplute iti .~(1.1.11.1) P I.66.2 -
970 1 1 | apragṛhyasya anunāsikaḥ iti .~(1.1.11.1) P I.66.2 -
971 1 1 | kāryakālam sañjñāparibhāṣam iti .~(1.1.11.1) P I.66.2 -
972 1 1 | īdādayaḥ yat dvivacanam iti āhosvit īdādyantam yat dvivacanam
973 1 1 | īdādyantam yat dvivacanam iti .~(1.1.11.2) P I.67.3 -
974 1 1 | īdādayaḥ dvivacanam pragṛhyāḥ iti cet antyasya vidhiḥ</V> .~(
975 1 1 | īdādayaḥ dvivacanam pragṛhyāḥ iti cet antyasya pragṛhyasañjñā
976 1 1 | 217 - 220 {5/47} pacete* iti , pacethe* iti .~(1.1.11.
977 1 1 | pacete* iti , pacethe* iti .~(1.1.11.2) P I.67.3 -
978 1 1 | 217 - 220 {9/47} khaṭve* iti , māle* iti .~(1.1.11.2)
979 1 1 | 47} khaṭve* iti , māle* iti .~(1.1.11.2) P I.67.3 -
980 1 1 | īdādyantam yat dvivacanam iti .~(1.1.11.2) P I.67.3 -
981 1 1 | 220 {11/47} <V>īdādyantam iti cet ekasya vidhiḥ</V> .~(
982 1 1 | 220 {12/47} īdādyantam iti cet ekasya pragṛhyasañjñā
983 1 1 | 217 - 220 {13/47} khaṭve* iti , māle* iti .~(1.1.11.2)
984 1 1 | 47} khaṭve* iti , māle* iti .~(1.1.11.2) P I.67.3 -
985 1 1 | 18/47} ādyantavat ekasmin iti ekasya api bhaviṣyati .~(
986 1 1 | īdādyantam yat dvivacanāntam iti .~(1.1.11.2) P I.67.3 -
987 1 1 | īdādyantam dvivacanāntam iti cet luki pratiṣedhaḥ</V> .~(
988 1 1 | īdādyantam dvivacanāntam iti cet luki pratiṣedhaḥ vaktavyaḥ .~(
989 1 1 | ayam īdūtau ca saptamyarthe iti arthagrahaṇam karoti tat
990 1 1 | pratyayalakṣaṇam bhavati iti .~(1.1.11.2) P I.67.3 -
991 1 1 | dvivacanam tadantam īdādyantam iti .~(1.1.11.2) P I.67.3 -
992 1 1 | sampadyetām , śuklī āstām vastre* iti atra prāpnoti .~(1.1.11.
993 1 1 | 47} luk kriyatām śībhāvaḥ iti kim atra kartavyam .~(1.
994 1 1 | tadantavidhipratiṣedhārtham iti. idam ca api pratyayagrahaṇam
995 1 1 | apragṛhyasya anunāsikaḥ iti .~(1.1.12) P I.68. 9 - 70.
996 1 1 | apragṛhyasya anunāsikaḥ adasaḥ na iti .~(1.1.12) P I.68. 9 - 70.
997 1 1 | 18/89} vipratiṣedhe param iti ucyate .~(1.1.12) P I.68.
998 1 1 | 26/89} pragṛhyaḥ prakṛtyā iti etat upasthitam bhavati
999 1 1 | upasthitam bhavati adasaḥ māt iti .~(1.1.12) P I.68. 9 - 70.
1000 1 1 | pragṛhyasañjñānimittam vighnanti iti eṣaḥ asambhavaḥ .~(1.1.12)
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976 |