Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
iteretarasrayata 1
itha 1
ithah 1
iti 15976
itih 3
itihasah 1
itikaranah 10
Frequency    [«  »]
-----
-----
-----
15976 iti
9870 na
9538 v
8344 ca
Patañjali
Mahabhasya

IntraText - Concordances

iti

1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976

      Part,  -
501 1 SS6 | 115 {70/81} yat ayam uḥ ṛt iti ṛkāram taparam karoti tat 502 1 SS6 | asandigdham pareṇa na pūrveṇa iti. kutaḥ etat .~(;SS 6) P 503 1 SS6 | grahaṇam tatra karoti yvoḥ iti .~(;SS 6) P I.34.4 - 35. 504 1 SS6 | ācāryaḥ pareṇa na pūrveṇa iti .~(;SS 6) P I.34.4 - 35. 505 1 SS6 | na hi sandehāt alakṣaṇam iti. aṇuditsavarṇam parihāya 506 1 SS6 | aṇgrahaṇam pareṇa iṇgrahaṇam iti vyākhyāsyāmaḥ .~ 507 1 SS7 | grahaṇāni halaḥ yamām yami lopaḥ iti .~(;SS 7 - 8.1) P I.35.20 - 508 1 SS7 | ñakāreṇa halaḥ yañām yañi lopaḥ iti .~(;SS 7 - 8.1) P I.35.20 - 509 1 SS7 | katham pumaḥ khayyi ampare iti .~(;SS 7 - 8.1) P I.35.20 - 510 1 SS7 | ñakāreṇa pumaḥ khayyi añpare iti .~(;SS 7 - 8.1) P I.35.20 - 511 1 SS7 | hrasvāt aci ṅamuṭ nityam iti .~(;SS 7 - 8.1) P I.35.20 - 512 1 SS7 | hrasvāt aci ṅañuṭ nityam iti .~(;SS 7 - 8.1) P I.35.20 - 513 1 SS7 | jhakārabhakārau padāntau na staḥ iti kṛtvā āgamau api na bhaviṣyataḥ .~(; 514 1 SS7 | 6} atha kim idam akṣaram iti .~(;SS 7 - 8.2) P I.36.5 - 515 1 SS7 | na kṣīyate na kṣarati iti akṣaram .~(;SS 7 - 8. 516 1 SS7 | pūrvasūtre varṇasya akṣaram iti sañjñā kriyate .~(;SS 7- 517 1 1 | bhavati coḥ kuḥ padasya iti .~(1.1.1.1) P I.37.2 - 7 518 1 1 | 13} ayasmayādīni chandasi iti .~(1.1.1.1) P I.37.2 - 7 519 1 1 | 121 - 123 {5/13} chandasi iti ucyate .~(1.1.1.1) P I.37. 520 1 1 | vṛddhiḥ ād aic at eṅ guṇaḥ iti jaśtvam api na prāpnoti .~( 521 1 1 | tadbhāvitagrahaṇam : vṛddhiḥ iti evam ye ākāraikāraukārāḥ 522 1 1 | tadbhāvitagrahaṇam śālīyaḥ mālīyaḥ iti vṛddhalakṣaṇaḥ chaḥ na prāpnoti .~( 523 1 1 | sarvaḥ bhāsaḥ sarvabhāsaḥ iti uttarapadapadavṛddhau sarvam 524 1 1 | uttarapadapadavṛddhau sarvam ca iti eṣaḥ vidhiḥ prāpnoti .~( 525 1 1 | yāvadbhāryaḥ vṛddhinimittasya iti puṃvadbhāvapratiṣedhaḥ prāpnoti .~( 526 1 1 | sarvaḥ bhāsaḥ sarvabhāsaḥ iti uttarapadapadavṛddhau sarvam 527 1 1 | uttarapadapadavṛddhau sarvam ca iti eṣaḥ vidhiḥ prāpnoti .~( 528 1 1 | uttarapadavṛddhiḥ uttarapadavṛddhau iti .~(1.1.1.2) P I.37.8 - 24 529 1 1 | 124 {13/23} uttarapadasya iti evam prakṛtya vṛddhiḥ 530 1 1 | vṛddhiḥ tadvati uttarapade iti evam etat vijñāyate .~(1. 531 1 1 | sarvaḥ kārakaḥ sarvakārakaḥ iti .~(1.1.1.2) P I.37.8 - 24 532 1 1 | yāvadbhāryaḥ vṛddhinimittasya iti puṃvadbhāvapratiṣedhaḥ prāpnoti 533 1 1 | puṃvadbhāvapratiṣedhaḥ prāpnoti iti na eṣaḥ doṣaḥ .~(1.1.1.2) 534 1 1 | vṛddhinimittam vṛddhinimittasya iti .~(1.1.1.2) P I.37.8 - 24 535 1 1 | vṛddhinimittaḥ vṛddhinimittasya iti .~(1.1.1.2) P I.37.8 - 24 536 1 1 | 133 {2/139} atha sañjñā iti prakṛtya vṛddhyādayaḥ śabdāḥ 537 1 1 | vṛddhyādīnām śabdānām sañjñā iti eṣaḥ sampratyayaḥ yathā 538 1 1 | sañjñādhikāre vṛddhyādīnām sañjñā iti eṣaḥ sampratyayaḥ na syāt .~( 539 1 1 | 133 {9/139} anarthakam iti āha .~(1.1.1.3) P I.37.25 - 540 1 1 | devadatta gām abhyāja kṛṣṇām iti .~(1.1.1.3) P I.37.25 - 541 1 1 | sphaiyakṛtasya pitā pratiśīnaḥ iti .~(1.1.1.3) P I.37.25 - 542 1 1 | sañjñā ādaicaḥ sañjñinaḥ iti .~(1.1.1.3) P I.37.25 - 543 1 1 | sañjñā vṛddhiśabdaḥ sañjñī iti .~(1.1.1.3) P I.37.25 - 544 1 1 | kartavyaḥ sañjñāsampratyayārthaḥ iti na kartavyaḥ .~(1.1.1.3) 545 1 1 | kurvāte devadattaḥ yajñadattaḥ iti .~(1.1.1.3) P I.37.25 - 546 1 1 | jānanti iyam asya sañjñā iti .~(1.1.1.3) P I.37.25 - 547 1 1 | kurvanti sphyaḥ yūpaḥ caṣālaḥ iti .~(1.1.1.3) P I.37.25 - 548 1 1 | jānanti iyam asya sañjñā iti .~(1.1.1.3) P I.37.25 - 549 1 1 | apare punaḥ sici vṛddhiḥ iti uktvā ākāraikāraukārān udāharanti .~( 550 1 1 | pratīyante te sañjñinaḥ iti .~(1.1.1.3) P I.37.25 - 551 1 1 | sañjñāsañjñinoḥ asandehaḥ vaktavyaḥ iti .~(1.1.1.3) P I.37.25 - 552 1 1 | māṃsapiṇḍasya devadattaḥ iti sañjñā kriyate .~(1.1.1. 553 1 1 | vakṣyāmi itthaṃliṅgā sañjñā iti .~(1.1.1.3) P I.37.25 - 554 1 1 | ayuktam yat ucyate ācāryācārāt iti .~(1.1.1.3) P I.37.25 - 555 1 1 | upālabhya agamakam te sūtram iti tasya eva punaḥ pramāṇīkaraṇam 556 1 1 | eva punaḥ pramāṇīkaraṇam iti etat ayuktam .~(1.1.1.3) 557 1 1 | parihāreṇa ākṛtiḥ liṅgena iti āha .~(1.1.1.3) P I.37.25 - 558 1 1 | asampratyayaḥ yathā loke iti .~(1.1.1.3) P I.37.25 - 559 1 1 | etat sañjñāsañjñinau eva iti na punaḥ sādhvanuśāsane 560 1 1 | paraḥ ādaicaḥ prayoktavyāḥ iti .~(1.1.1.3) P I.37.25 - 561 1 1 | āhara pātram , pātram āhara iti .~(1.1.1.3) P I.37.25 - 562 1 1 | etat syāt viśeṣaṇaviśeṣye iti .~(1.1.1.3) P I.37.25 - 563 1 1 | sandedhaḥ kaḥ sañjñī sañjñā iti .~(1.1.1.3) P I.37.25 - 564 1 1 | māṃsapiṇḍasya devadattaḥ iti sañjñā kriyate .~(1.1.1. 565 1 1 | māṃsapiṇḍasya devadattaḥ iti sañjñā kriyate .~(1.1.1. 566 1 1 | 139} katham vṛddhiḥ āt aic iti .~(1.1.1.3) P I.37.25 - 567 1 1 | ca siddhārthāḥ yathā syuḥ iti .~(1.1.1.3) P I.37.25 - 568 1 1 | 133 {122/139} at eṅ guṇaḥ iti yathā .~(1.1.1.3) P I.37. 569 1 1 | kriyate tasya param āmreḍitam iti .~(1.1.1.3) P I.37.25 - 570 1 1 | gṛhītvā upadiśati ayam gauḥ iti .~(1.1.1.3) P I.37.25 - 571 1 1 | ācaṣṭe iyam asya sañjñā iti .~(1.1.1.3) P I.37.25 - 572 1 1 | kṛtaḥ pūrvaiḥ abhisambandhaḥ iti .~(1.1.1.3) P I.37.25 - 573 1 1 | samprati upadiśati tasya akṛtaḥ iti .~(1.1.1.3) P I.37.25 - 574 1 1 | 30} <V>kimartham śāstram iti cet nivartakatvāt siddham</ 575 1 1 | mṛjiprasaṅge mārjiḥ sādhuḥ bhavati iti .~(1.1.1.5) P I.41.5 - 16 576 1 1 | vṛddhiguṇasañjñe bhavataḥ iti vaktavyam .~(1.1.1.5) P 577 1 1 | 3/21} samudāye bhūtām iti .~(1.1.1.5) P I.41.5 - 16 578 1 1 | 21} ubhe abhyastam saha iti .~(1.1.1.5) P I.41.5 - 16 579 1 1 | devadattayajñadattaviṣṇumitrāḥ bhojyantām iti .~(1.1.1.5) P I.41.5 - 16 580 1 1 | na ca ucyate pratyekam iti .~(1.1.1.5) P I.41.5 - 16 581 1 1 | samudāye vākyaparisamāptiḥ iti .~(1.1.1.5) P I.41.5 - 16 582 1 1 | gargāḥ śatam daṇḍyantām iti .~(1.1.1.5) P I.41.5 - 16 583 1 1 | kriyate iha api pratyekam iti vaktavyam .~(1.1.1.5) P 584 1 1 | api na arthaḥ pratyekam iti vacanena .~(1.1.1.6) P I. 585 1 1 | 6/68} taparaḥ tatkālasya iti tatkālānām grahaṇam yathā 586 1 1 | jñāyate bhedakāḥ udāttādayaḥ iti .~(1.1.1.6) P I.41.17 - 587 1 1 | dadāti anyat tvam karoṣi iti .~(1.1.1.6) P I.41.17 - 588 1 1 | 140 {16/68} kim tarhi iti .~(1.1.1.6) P I.41.17 - 589 1 1 | 68} bhedakatvāt guṇasya iti vaktavyam .~(1.1.1.6) P 590 1 1 | punaḥ jñāyate bhedakāḥ guṇāḥ iti .~(1.1.1.6) P I.41.17 - 591 1 1 | idam śītam anyat idam ūṣṇam iti .~(1.1.1.6) P I.41.17 - 592 1 1 | vatsaḥ damyaḥ balīvardaḥ iti .~(1.1.1.6) P I.41.17 - 593 1 1 | uktam bhedakāḥ abhedakāḥ iti .~(1.1.1.6) P I.41.17 - 594 1 1 | 34/68} abhedakāḥ guṇāḥ iti eva nyāyyam .~(1.1.1.6) 595 1 1 | asthidadhisakthyakṣṇām anaṅ udāttaḥ iti udāttagrahaṇam karoti .~( 596 1 1 | I.136 - 140 {46/68} aic iti ucyamane sandehaḥ syāt .~( 597 1 1 | ākāraḥ api atra nirdiśyate iti .~(1.1.1.6) P I.41.17 - 598 1 1 | na hi sandehāt alakṣaṇam iti .~(1.1.1.6) P I.41.17 - 599 1 1 | 50/68} trayāṇām grahaṇam iti vyākhyāsyāmaḥ .~(1.1.1.6) 600 1 1 | 140 {53/68} autaḥ amśasoḥ iti .idam tarhi prayojanam : 601 1 1 | trimātracaturmātrāḥ ādeśāḥ bhūvan iti : khaṭvā* indraḥ khaṭvendraḥ , 602 1 1 | aupagavaḥ , khaṭvaupagavaḥ iti .~(1.1.1.6) P I.41.17 - 603 1 1 | 55/68} taparaḥ tatkālasya iti niyamāt .~(1.1.1.6) P I. 604 1 1 | R I.136 - 140 {57/68} na iti āha .~(1.1.1.6) P I.41.17 - 605 1 1 | 68} tāt api paraḥ taparaḥ iti .~(1.1.1.6) P I.41.17 - 606 1 1 | api paraḥ taparaḥ ṛṛdoḥ ap iti iha eva syāt .~(1.1.1.6) 607 1 1 | 140 {61/68} lavaḥ pavaḥ iti atra na syāt .~(1.1.1.6) 608 1 1 | na ākārasya guṇaḥ bhavati iti yat ayam ātaḥ anupasarge 609 1 1 | ayam ātaḥ anupasarge kaḥ iti kakāram anubandham karoti .~( 610 1 1 | kitkaraṇe etat prayojanam kiti iti ākāralopaḥ yathā syāt .~( 611 1 1 | syāt godaḥ , kambaladaḥ iti .~(1.1.3.1) P I.42.26 - 612 1 1 | na ākārasya guṇaḥ bhavati iti .~(1.1.3.1) P I.42.26 - 613 1 1 | vyañjanasya guṇaḥ bhavati iti yat ayam janeḥ ḍam śāsti .~( 614 1 1 | ḍitkaraṇe etat prayojanam ḍiti iti ṭilopaḥ yathā syāt .~(1. 615 1 1 | upasarajaḥ , mandurajaḥ iti .~(1.1.3.1) P I.42.26 - 616 1 1 | vyañjanasya guṇaḥ bhavati iti .~(1.1.3.1) P I.42.26 - 617 1 1 | ākārasya guṇaḥ na bhavati iti .~(1.1.3.1) P I.42.26 - 618 1 1 | tundaśokayoḥ parimṛjāpanudoḥ iti .~(1.1.3.1) P I.42.26 - 619 1 1 | 80} yat tarhi gāpoḥ ṭhak iti ananyārtham kakāram anubandham 620 1 1 | sandhyakṣarasya guṇaḥ na bhavati iti .~(1.1.3.1) P I.42.26 - 621 1 1 | vyañjanasya guṇaḥ bhavati iti .~(1.1.3.1) P I.42.26 - 622 1 1 | ekāraḥ syāt okāraḥ iti .~(1.1.3.1) P I.42.26 - 623 1 1 | vṛddhiḥ āt aic at eṅ guṇaḥ iti .~(1.1.3.1) P I.42.26 - 624 1 1 | anuvartate at eṅ guṇaḥ vṛddhiḥ ca iti adeṅām api vṛddhisañjñā 625 1 1 | 80} tataḥ ikaḥ guṇavṛddhī iti .~(1.1.3.1) P I.42.26 - 626 1 1 | vṛddhiḥ āt aic at eṅ guṇaḥ iti .~(1.1.3.1) P I.42.26 - 627 1 1 | 80} tataḥ iko guṇavṛddhī iti .~(1.1.3.1) P I.42.26 - 628 1 1 | guṇavṛddhī* alaḥ antyasya iti tataḥ ayam taccheṣaḥ .~( 629 1 1 | antyasya ca anantyasya ca iti tataḥ ayam tadapavādaḥ .~( 630 1 1 | vṛddhiguṇau alaḥ antyasya iti cet midipugantalaghūpadharcchidṛśikṣiprakṣudreṣu 631 1 1 | vṛddhiguṇau alaḥ antyasya iti cet midipugantalaghūpadharcchidṛśikṣiprakṣudreṣu 632 1 1 | 8/123} mideḥ guṇaḥ ikaḥ iti vaktavyam .~(1.1.3.2) P 633 1 1 | pugantalaghūpadhasya guṇaḥ ikaḥ iti vaktavyam .~(1.1.3.2) P 634 1 1 | ṛccheḥ liṭi guṇaḥ ikaḥ iti vaktavyam .~(1.1.3.2) P 635 1 1 | 123} ṛdṛsaḥ aṅi guṇaḥ ikaḥ iti vaktavyam .~(1.1.3.2) P 636 1 1 | kṣiprakṣudrayoḥ guṇaḥ ikaḥ iti vaktavyam .~(1.1.3.2) P 637 1 1 | 155 {21/123} alaḥ antyasya iti ṣaṣṭhī ca eva hi antyam 638 1 1 | ikam upasaṅkrāntā , aṅgasya iti ca sthānaṣaṣṭhī .~(1.1.3. 639 1 1 | yathā eva hi alaḥ antyasya iti ṣaṣṭhī antyam ikam upasaṅkrāntā 640 1 1 | upasaṅkrāntā evam aṅgasya iti api sthānaṣaṣṭhī .~(1.1. 641 1 1 | sarvādeśaprasaṅgaḥ hi anigantasya iti .~(1.1.3.2) P I.44.15 - 642 1 1 | 30/123} mideḥ guṇaḥ ikaḥ iti vacanāt antyasya na .~(1. 643 1 1 | 155 {31/123} antyasya iti vacanāt ikaḥ na .~(1.1.3. 644 1 1 | 155 {36/123} <V>igmātrasya iti cet jusisārvadhātukārdhadhātukahrasvādyoḥ 645 1 1 | 155 {37/123} igmātrasya iti cet jusisārvadhātukārdhadhātukahrasvādyoḥ 646 1 1 | bhavati , evam īhitā , īhitum iti atra api prāpnoti .~(1.1. 647 1 1 | he agnicit , he somasut iti atra api prāpnoti .~(1.1. 648 1 1 | bhavati agnayaḥ , vāyavaḥ iti evam agnicitaḥ , somasutaḥ 649 1 1 | evam agnicitaḥ , somasutaḥ iti atra api prāpnoti .~(1.1. 650 1 1 | kartari kartārau kartāraḥ iti evam sukṛti sukṛtau sukṛtaḥ 651 1 1 | evam sukṛti sukṛtau sukṛtaḥ iti atra api prāpnoti .gheḥ 652 1 1 | vāyave evam agnicite somasute iti atra api prāpnoti .~(1.1. 653 1 1 | bhavati bābhravyaḥ , māṇḍavyaḥ iti evam suśrut , sauśrutaḥ 654 1 1 | evam suśrut , sauśrutaḥ iti atra api prāpnoti .~(1.1. 655 1 1 | anantyasya na anyasya anantyasya iti .~(1.1.3.2) P I.44.15 - 656 1 1 | sārvadhātukārdhadhātukayoḥ iti .~(1.1.3.2) P I.44.15 - 657 1 1 | īhitā , īhitum , īhitavyam iti .~(1.1.3.2) P I.44.15 - 658 1 1 | sārvadhātukārdhadhātukayoḥ eva iti .~(1.1.3.2) P I.44.15 - 659 1 1 | īhitā , īhitum īhitavyam iti .~(1.1.3.2) P I.44.15 - 660 1 1 | eva pugantalaghūpadhasya iti , evam api ayam jusi guṇaḥ 661 1 1 | anenijuḥ , paryaviviṣuḥ iti .~(1.1.3.2) P I.44.15 - 662 1 1 | 69/123} paribhāṣāntaram iti ca matvā kroṣṭrīyāḥ paṭhanti : 663 1 1 | bhavataḥ vipratiṣedhena iti .~(1.1.3.2) P I.44.15 - 664 1 1 | 73/123} ikaḥ guṇavṛddhī* iti asya avakāśaḥ : cayanam , 665 1 1 | cāyakaḥ , lavanam , lāvakaḥ iti .~(1.1.3.2) P I.44.15 - 666 1 1 | prāpnoti : medyati mārṣṭi iti .~(1.1.3.2) P I.44.15 - 667 1 1 | 75/123} ikaḥ guṇavṛddhī* iti etat bhavati vipratiṣedhena .~( 668 1 1 | 123} vipratiṣedhe hi param iti ucyate , pūrvaḥ ca ayam 669 1 1 | vṛkṣebhyaḥ , plakṣebhyaḥ iti ekaḥ sthānī dvau ādeśau .~( 670 1 1 | medyati medyataḥ medyanti iti dvau sthāninau ekaḥ ādeśaḥ .~( 671 1 1 | sthāninoḥ ekaḥ ādeśaḥ syāt iti eṣaḥ asambhavaḥ .~(1.1.3. 672 1 1 | cāyakaḥ , lavanam , lāvakaḥ iti .~(1.1.3.2) P I.44.15 - 673 1 1 | katham cit ikaḥ guṇavṛddhī* iti asya avakāśaḥ syāt , evam 674 1 1 | anenijuḥ , paryaveviṣuḥ iti .~(1.1.3.2) P I.44.15 - 675 1 1 | vṛddhiḥ bhavati guṇaḥ bhavati iti yatra brūyāt ikaḥ iti etat 676 1 1 | bhavati iti yatra brūyāt ikaḥ iti etat tatra upasthitam draṣṭavyam .~( 677 1 1 | viśeṣayiṣyāmaḥ : eteṣām yaḥ ik iti .~(1.1.3.2) P I.44.15 - 678 1 1 | 155 {106/123} igantānām iti .~(1.1.3.2) P I.44.15 - 679 1 1 | 108/123} iha tāvat : mideḥ iti , avibhaktikaḥ nirdeśaḥ : 680 1 1 | mida , eḥ , mideḥ , mideḥ iti .~(1.1.3.2) P I.44.15 - 681 1 1 | midaḥ iḥ , midiḥ , mideḥ iti .~(1.1.3.2) P I.44.15 - 682 1 1 | 123} pugantalaghūpadhasya iti na evam vijñāyate : pugantasya 683 1 1 | aṅgasya laghūpadhasya ca iti .~(1.1.3.2) P I.44.15 - 684 1 1 | pugantalaghūpadham pugantalaghūpadhasya iti .~(1.1.3.2) P I.44.15 - 685 1 1 | prasajyeta : bhinatti chinatti iti .~(1.1.3.2) P I.44.15 - 686 1 1 | , ṛṛtām ṛcchatyṛṛtām iti .~(1.1.3.2) P I.44.15 - 687 1 1 | I.146 - 155 {122/123} uḥ iti eva. kṣiprakṣudrayoḥ api 688 1 1 | kṣiprakṣudrayoḥ api yaṇādiparam guṇa iti iyatā siddham .~(1.1.3.2) 689 1 1 | yathā syāt anikaḥ bhūt iti .~(1.1.3.3) P I.47.14 - 690 1 1 | upadhāyāḥ taddhiteṣu acām ādeḥ iti .~(1.1.3.3) P I.47.14 - 691 1 1 | 155 - 161 {13/118} kṅiti iti pratiṣedham vakṣyati .~( 692 1 1 | vṛddheḥ prasaṅgaḥ yāvatā ñṇiti iti ucyate .~(1.1.3.3) P I.47. 693 1 1 | bhūt : mṛṣṭaḥ , mṛṣṭavān iti .~(1.1.3.3) P I.47.14 - 694 1 1 | 22/118} anikāḥ bhūt iti .~(1.1.3.3) P I.47.14 - 695 1 1 | 161 {23/118} <V>mṛjyartham iti cet yogavibhāgāt siddham</ 696 1 1 | 161 {24/118} mṛjyartham iti cet yogavibhāgaḥ kariṣyate .~( 697 1 1 | 155 - 161 {28/118} acaḥ iti eva .~(1.1.3.3) P I.47.14 - 698 1 1 | antyasadeśasya kāryam bhavati iti .~(1.1.3.3) P I.47.14 - 699 1 1 | 47/118} mṛṣṭaḥ , mṛṣṭavān iti .~(1.1.3.3) P I.47.14 - 700 1 1 | parimamṛjatuḥ , parimamārjatuḥ iti .~(1.1.3.3) P I.47.14 - 701 1 1 | yathā syāt , anikaḥ bhūt iti .~(1.1.3.3) P I.47.14 - 702 1 1 | udavoḍhām udavoḍham udavoḍha iti .~(1.1.3.3) P I.47.14 - 703 1 1 | sici vṛddhiḥ parasmaipadeṣu iti sici vṛddhiḥ prāpnoti .~( 704 1 1 | 161 {74/118} tasyāḥ api na iṭi iti pratiṣedhaḥ .~(1.1.3. 705 1 1 | 74/118} tasyāḥ api na iṭi iti pratiṣedhaḥ .~(1.1.3.3) 706 1 1 | 155 - 161 {76/118} asti iti āha .~(1.1.3.3) P I.47.14 - 707 1 1 | sutam , śukram te* anyat iti .~(1.1.3.3) P I.47.14 - 708 1 1 | 161 {86/118} halantasya iti evam bhaviṣyati .~(1.1.3. 709 1 1 | halantalakṣaṇāyāḥ ca na iṭi iti pratiṣedhaḥ .~(1.1.3. 710 1 1 | halantalakṣaṇāyāḥ ca na iṭi iti pratiṣedhaḥ .~(1.1.3.3) 711 1 1 | 161 {90/118} rlāntasya iti evam bhaviṣyati .~(1.1.3. 712 1 1 | halantalakṣaṇāyāḥ ca na iṭi iti pratiṣedhaḥ .~(1.1.3. 713 1 1 | halantalakṣaṇāyāḥ ca na iṭi iti pratiṣedhaḥ .~(1.1.3.3) 714 1 1 | 161 {94/118} rlāntasya iti evam bhaviṣyati .~(1.1.3. 715 1 1 | 161 {95/118} rlāntasya iti ucyate na ca idam rlāntam .~( 716 1 1 | 161 {96/118} rlāntasya iti atra vakāraḥ api nirdiśyate .~( 717 1 1 | 161 {100/118} avimavyoḥ iti vakṣyāmi .~(1.1.3.3) P I. 718 1 1 | kṛte ayādeśe ca yāntānam na iti pratiṣedhaḥ bhaviṣyati .~( 719 1 1 | sici antaraṅgam bhavati iti yat ayam ataḥ halādeḥ laghoḥ 720 1 1 | ayam ataḥ halādeḥ laghoḥ iti akāragrahaṇam karoti .~( 721 1 1 | sici antaraṅgam bhavati iti .~(1.1.3.3) P I.47.14 - 722 1 1 | syāt : nyakuṭīt , nyapuṭīt iti .~(1.1.3.3) P I.47.14 - 723 1 1 | tena na iha antaraṅgam asti iti darśayati .~(1.1.3.3) P 724 1 1 | karoti akāragrahaṇam laghoḥ iti kṛte api .~(1.1.3.3) P I. 725 1 1 | sārvadhādukārdhadhātukayoḥ guṇaḥ eva iti .~(1.1.3.4) P I.49.24 - 726 1 1 | vacisvapiyajādīnām kiti eva iti .~(1.1.3.4) P I.49.24 - 727 1 1 | sārvadhātukārdhadhātukayoḥ guṇaḥ bhavati iti iha kasmāt na bhavati : 728 1 1 | apekṣiṣyate ikaḥ guṇavṛddhī* iti .~(1.1.3.4) P I.49.24 - 729 1 1 | sārvadhātukārdhadhātukayoḥ ikaḥ guṇavṛddhī* iti.~(1.1.4.1) P I.51.2 - 13 730 1 1 | 166 {3/22} ārdhadhātuke iti kimartham .~(1.1.4.1) P 731 1 1 | prāpnutaḥ te na bhavataḥ iti , āhosvit guṇavṛddhiviśeṣaṇam 732 1 1 | prāpnutaḥ te na bhavataḥ iti .~(1.1.4.1) P I.51.2 - 13 733 1 1 | guṇavṛddhiviśeṣaṇam knopayati iti atra api prāpnoti .~(1.1. 734 1 1 | katham upeddhaḥ preddhaḥ iti .~(1.1.4.1) P I.51.2 - 13 735 1 1 | nanu ca uktam knopayati iti atra api prāpnoti iti .~( 736 1 1 | knopayati iti atra api prāpnoti iti .~(1.1.4.1) P I.51.2 - 13 737 1 1 | 166 {22/22} cele knopeḥ iti~(1.1.4.2) P I.51.14 - 52. 738 1 1 | srivyanubandhalope ca pratiṣedhaḥ bhūt iti .~(1.1.4.2) P I.51.14 - 739 1 1 | praśrathaḥ, himaśrathaḥ iti atra api prāpnoti .~(1.1. 740 1 1 | etat nipātanāt syadādiṣu iti .~(1.1.4.2) P I.51.14 - 741 1 1 | praśrathaḥ, himaśrathaḥ iti atra na prāpnoti .~(1.1. 742 1 1 | prāpnoti: avodaḥ, edhaḥ, odmaḥ iti .~(1.1.4.2) P I.51.14 - 743 1 1 | jñāyate bṛhiḥ prakṛtyantaram iti .~(1.1.4.2) P I.51.14 - 744 1 1 | I.166 - 169 {34/47} aci iti hi lopaḥ ucyate anajādau 745 1 1 | 166 - 169 {35/47} aniṭi iti ca ucyate .~(1.1.4.2) P 746 1 1 | dṛśyate: nibarhitā nibarhitum iti .~(1.1.4.2) P I.51.14 - 747 1 1 | 169 {41/47} dhātulope iti na evam vijñāyate: dhātoḥ 748 1 1 | lopaḥ dhātulopaḥ, dhātulope iti .~(1.1.4.2) P I.51.14 - 749 1 1 | idam dhātulopam, dhātulope iti .~(1.1.4.2) P I.51.14 - 750 1 1 | marīmṛjakaḥ, kuṣubhitā samidhitā iti .~(1.1.4.3) P I.52.21 - 751 1 1 | popuvaḥ marīmṛjaḥ sarīsṛpaḥ iti .~(1.1.4.3) P I.52.21 - 752 1 1 | sampradhāryam: luk kriyatām allopaḥ iti kim atra kartavyam .~(1. 753 1 1 | I.169 - 171 {24/41} ataḥ iti eva .~(1.1.4.3) P I.52.21 - 754 1 1 | uttarasya ca yasya lopaḥ bhavati iti .~(1.1.4.3) P I.52.21 - 755 1 1 | himaśrathaḥ, jīradānuḥ, nikucitaḥ iti .~(1.1.4.3) P I.52.21 - 756 1 1 | 41} raki jyaḥ prasāraṇam iti .~(1.1.4.3) P I.52.21 - 757 1 1 | animittam tadvighātasya iti .~(1.1.5.1) P I.53.17 - 758 1 1 | prāpnutaḥ te na bhavataḥ iti vaktavyam .~(1.1.5.1) P 759 1 1 | tāvat : bhinnaḥ , bhinnavān iti .~(1.1.5.1) P I.53.17 - 760 1 1 | I.171 - 174 {8/34} kṅiti iti ucyate .~(1.1.5.1) P I.53. 761 1 1 | syāt: bhinnaḥ , bhinnavān iti .~(1.1.5.1) P I.53.17 - 762 1 1 | 34} pugantalaghūpadhasya iti na evam vijñāyate : pugantasya 763 1 1 | aṅgasya laghūpadhasya ca iti .~(1.1.5.1) P I.53.17 - 764 1 1 | pugantalaghūpadham , pugantalaghūpadhasya iti .~(1.1.5.1) P I.53.17 - 765 1 1 | prasajyeta : bhinatti chinatti iti .~(1.1.5.1) P I.53.17 - 766 1 1 | baddhaḥ vṛṣabhaḥ roravīti iti .~(1.1.5.1) P I.53.17 - 767 1 1 | lauyamāniḥ , pauyamāniḥ , nenikte iti .~(1.1.5.1) P I.53.17 - 768 1 1 | iha tāvat hataḥ , hathaḥ iti .~(1.1.5.1) P I.53.17 - 769 1 1 | lauyamāniḥ , pauyamāniḥ iti .~(1.1.5.1) P I.53.17 - 770 1 1 | 171 - 174 {34/34} nenikte iti pareṇa rūpeṇa vyavahitatvāt 771 1 1 | 175 - 177 {2/42} dhātoḥ iti vartate .~(1.1.5.2) P I. 772 1 1 | sunutaḥ , lunītaḥ , punītaḥ iti .~(1.1.5.2) P I.54.13 - 773 1 1 | 7/42} dhātoḥ yaḥ vihitaḥ iti .~(1.1.5.2) P I.54.13 - 774 1 1 | vijñāyate dhātoḥ vihitasya kṅiti iti .~(1.1.5.2) P I.54.13 - 775 1 1 | 42} dhātoḥ vihite kṅiti iti .~(1.1.5.2) P I.54.13 - 776 1 1 | pugantalaghūpadhasya guṇaḥ bhavati iti upasthitam idam bhavati 777 1 1 | upasthitam idam bhavati kṅiti na iti .~(1.1.5.2) P I.54.13 - 778 1 1 | upadhālakṣaṇasya guṇasya pratiṣedhaḥ iti yat ayam trasigṛdhidhṛṣikṣipeḥ 779 1 1 | knuḥ ikaḥ jhal halantāt ca iti knusanau kitau karoti .~( 780 1 1 | prayojanam guṇaḥ katham na syāt iti .~(1.1.5.2) P I.54.13 - 781 1 1 | upadhālakṣaṇasya guṇasya pratiṣedhaḥ iti .~(1.1.5.2) P I.54.13 - 782 1 1 | 175 - 177 {24/42} kṅiti iti ucyate .~(1.1.5.2) P I.54. 783 1 1 | 27/42} na lumatā tasmin iti pratyayalakṣaṇapratiṣedhaḥ .~( 784 1 1 | atha api na lumatā aṅgasya iti ucyate evam api na doṣaḥ .~( 785 1 1 | yat kāryam tat na bhavati iti .~(1.1.5.2) P I.54.13 - 786 1 1 | sārvadhātukārdhadhātukayoḥ guṇaḥ bhavati iti upasthitam idam bhavati 787 1 1 | upasthitam idam bhavati kṅiti na iti .~(1.1.5.2) P I.54.13 - 788 1 1 | sthānivadbhāvaprasaṅgaḥ iti cet yāsuṭaḥ ṅidvacanāt siddham </ 789 1 1 | ṅidādeśāḥ ṅitaḥ bhavanti iti .~(1.1.5.3) P I.55.6 - 18 790 1 1 | katham nityam ṅitaḥ itaḥ ca iti .~(1.1.5.3) P I.55.6 - 18 791 1 1 | yat kāryam tat na bhavati iti .~(1.1.5.3) P I.55.6 - 18 792 1 1 | ṅiti yat kāryam tat bhūt iti .~(1.1.6) P I.55.20 -56. 793 1 1 | 40} guṇavṛddhī bhūtām iti : ādīdhyanam ādīdhyakaḥ , 794 1 1 | ādīdhyakaḥ , āvevyanam āvevyakaḥ iti .~(1.1.6) P I.55.20 -56. 795 1 1 | chandasaḥ adīdhet adīdhayuḥ iti ca guṇadarśanāt apratiṣedhaḥ</ 796 1 1 | 40} adīdhet , adīdhayuḥ iti ca guṇadarśanāt apratiṣedhaḥ .~( 797 1 1 | yuktam udāharaṇam : adīdhet iti .~(1.1.6) P I.55.20 -56. 798 1 1 | idam tu ayuktam : adīdhayuḥ iti .~(1.1.6) P I.55.20 -56. 799 1 1 | saḥ yathā eva kṅiti na iti etam pratiṣedham bādhate 800 1 1 | na ca aprāpte kṅiti na iti etasmin pratiṣedhe jusi 801 1 1 | ārabhyate katham dīdhyat iti .~(1.1.6) P I.55.20 -56. 802 1 1 | 182 {28/40} <V>dīdhyat iti śyanvyatyayena</V> .~(1. 803 1 1 | 180 - 182 {29/40} dīdhyat iti śyan eṣaḥ vyatyayena bhaviṣyati .~( 804 1 1 | kaṇitā śvaḥ , raṇitā śvaḥ iti .~(1.1.6) P I.55.20 -56. 805 1 1 | ārdhadhātukasya iṭ valādeḥ iti atra iṭ iti vartamāne punaḥ 806 1 1 | ārdhadhātukasya iṭ valādeḥ iti atra iṭ iti vartamāne punaḥ iḍgrahaṇasya 807 1 1 | anyat prāpnoti tat bhūt iti .~(1.1.6) P I.55.20 -56. 808 1 1 | 182 - 183 {1/10} anantarāḥ iti katham idam vijñāyate : 809 1 1 | avidyamānam antaram eṣām iti āhosvit avidyamānāḥ antarā 810 1 1 | avidyamānāḥ antarā eṣām iti .~(1.1.7.1) P I.56.18 - 811 1 1 | avidyamānam antaram eṣām iti avagrahe saṃyogasañjñā na 812 1 1 | saṃyogasañjñā na prāpnoti apsu iti ap-su iti .~(1.1.7.1) P 813 1 1 | prāpnoti apsu iti ap-su iti .~(1.1.7.1) P I.56.18 - 814 1 1 | avidyamānāḥ antarā eṣām iti na doṣaḥ bhavati .~(1.1. 815 1 1 | avidyamānam antaram eṣām iti .~(1.1.7.1) P I.56.18 - 816 1 1 | saṃyogasañjñā na prāpnoti ap-su iti apsu iti .~(1.1.7.1) P I. 817 1 1 | prāpnoti ap-su iti apsu iti .~(1.1.7.1) P I.56.18 - 818 1 1 | vidyate hi atra antaram iti .~(1.1.7.1) P I.56.18 - 819 1 1 | anantarāḥ saṃyogaḥ saha iti vaktavyam .~(1.1.7.2) P 820 1 1 | yathā syāt ekaikasya bhūt iti .~(1.1.7.2) P I.56.24 - 821 1 1 | 45} ubhe abhyastam saha iti .~(1.1.7.2) P I.56.24 - 822 1 1 | anyasya saṃyogādeḥ iti ettvam prasajyeta .~(1.1. 823 1 1 | 13/45} iha ca saṃhṛṣīṣṭa iti ṛtaḥ ca saṃyogādeḥ iti iṭ 824 1 1 | saṃhṛṣīṣṭa iti ṛtaḥ ca saṃyogādeḥ iti iṭ prasajyeta .~(1.1.7.2) 825 1 1 | 14/45} iha ca saṃhriyate iti guṇaḥ artisaṃyogādyoḥ iti 826 1 1 | iti guṇaḥ artisaṃyogādyoḥ iti guṇaḥ prasajyeta .~(1.1. 827 1 1 | dṛṣat karoti samit karoti iti saṃyogāntasya lopaḥ prasajyeta .~( 828 1 1 | 16/45} iha ca śaktā vastā iti skoḥ saṃyogādyoḥ iti lopaḥ 829 1 1 | vastā iti skoḥ saṃyogādyoḥ iti lopaḥ prasajyeta .~(1.1. 830 1 1 | saṃyogādeḥ ātaḥ dhātoḥ yaṇvataḥ iti niṣṭhānatvam prasajyeta .~( 831 1 1 | nirvāyāt anyasya saṃyogādeḥ iti ettvam prasajyeta iti .~( 832 1 1 | saṃyogādeḥ iti ettvam prasajyeta iti .~(1.1.7.2) P I.56.24 - 833 1 1 | saṃyogādiḥ , saṃyogādeḥ iti .~(1.1.7.2) P I.56.24 - 834 1 1 | saṃyogādiḥ , saṃyogādeḥ iti .~(1.1.7.2) P I.56.24 - 835 1 1 | dṛṣat karoti samit karoti iti saṃyogāntasya lopaḥ prasajyeta 836 1 1 | saṃyogāntasya lopaḥ prasajyeta iti .~(1.1.7.2) P I.56.24 - 837 1 1 | saṃyogāntam , saṃyogāntasya iti .~(1.1.7.2) P I.56.24 - 838 1 1 | saṃyogāntam , saṃyogāntasya iti .~(1.1.7.2) P I.56.24 - 839 1 1 | ucyate iha ca śaktā vastā iti skoḥ saṃyogādyoḥ iti lopaḥ 840 1 1 | vastā iti skoḥ saṃyogādyoḥ iti lopaḥ prasajyeta iti .~( 841 1 1 | saṃyogādyoḥ iti lopaḥ prasajyeta iti .~(1.1.7.2) P I.56.24 - 842 1 1 | ādī saṃyodādī saṃyogādyoḥ iti .~(1.1.7.2) P I.56.24 - 843 1 1 | ādī saṃyogādī saṃyogādyoḥ iti .~(1.1.7.2) P I.56.24 - 844 1 1 | saṃyogādeḥ ātaḥ dhātoḥ yaṇvataḥ iti niṣṭhānatvam prasajyeta 845 1 1 | niṣṭhānatvam prasajyeta iti .~(1.1.7.2) P I.56.24 - 846 1 1 | saṃyogādiḥ , saṃyogādeḥ iti .~(1.1.7.2) P I.56.24 - 847 1 1 | saṃyogādiḥ , saṃyogādeḥ iti .~(1.1.7.2) P I.56.24 - 848 1 1 | samudāye vākyaparisamāptiḥ iti .~(1.1.7.2) P I.56.24 - 849 1 1 | gargāḥ śatam daṇḍyantām iti .~(1.1.7.2) P I.56.24 - 850 1 1 | dṛṣṭānte yadi tatra pratyekam iti ucyate iha api sahagrahaṇam 851 1 1 | tatra antareṇa pratyekam iti vacanam pratyekam vṛddhiguṇasañjñe 852 1 1 | anyasya saṃyogādeḥ iti ettvam na prāpnoti .~(1. 853 1 1 | 43} iha ca saṃsvariṣīṣṭa iti ṛtaḥ ca saṃyogādeḥ iti iṭ 854 1 1 | saṃsvariṣīṣṭa iti ṛtaḥ ca saṃyogādeḥ iti iṭ na prāpnoti .~(1.1.7. 855 1 1 | 8/43} iha ca saṃsvaryate iti guṇaḥ artisaṃyogādyoḥ iti 856 1 1 | iti guṇaḥ artisaṃyogādyoḥ iti guṇaḥ na prāpnoti .~(1.1. 857 1 1 | gomān karoti yavamān karoti iti saṃyogāntasya lopaḥ iti 858 1 1 | iti saṃyogāntasya lopaḥ iti lopaḥ na prāpnoti .~(1.1. 859 1 1 | ca nirglānaḥ , nirmlānaḥ iti saṃyogādeḥ ātaḥ dhātoḥ yaṇvataḥ 860 1 1 | saṃyogādeḥ ātaḥ dhātoḥ yaṇvataḥ iti niṣṭhānatvam na prāpnoti .~( 861 1 1 | V>dvayoḥ haloḥ saṃyogaḥ iti cet dvirvacanam </V>. dvayoḥ 862 1 1 | dvayoḥ haloḥ saṃyogaḥ iti cet dvirvacanam na sidhyati .~( 863 1 1 | 43} na ndrāḥ saṃyogādayaḥ iti dakārasya dvirvacanam na 864 1 1 | 186 - 190 {21/43} ajādeḥ iti vartate .~(1.1.7.3) P I. 865 1 1 | 186 - 190 {23/43} gatam iti āha .~(1.1.7.3) P I.57.27 - 866 1 1 | avidyamānam antaram eṣām iti .~(1.1.7.3) P I.57.27 - 867 1 1 | avidyamānāḥ antarā eṣām iti .~(1.1.7.3) P I.57.27 - 868 1 1 | samudāye saṃyogādilopaḥ masjeḥ iti .~(1.1.7.3) P I.57.27 - 869 1 1 | anuṣaṅgasaṃyogādilopārtham iti .~(1.1.7.3) P I.57.27 - 870 1 1 | anyasya saṃyogādeḥ iti ettvam na prāpnoti iti aṅgena 871 1 1 | saṃyogādeḥ iti ettvam na prāpnoti iti aṅgena saṃyogādim viśeṣayiṣyāmaḥ .~( 872 1 1 | 38/43} aṅgasya saṃyogādeḥ iti .~(1.1.7.3) P I.57.27 - 873 1 1 | gomān karoti yavamān karoti iti saṃyogāntasya lopaḥ iti 874 1 1 | iti saṃyogāntasya lopaḥ iti lopaḥ na prāpnoti iti padena 875 1 1 | lopaḥ iti lopaḥ na prāpnoti iti padena saṃyogāntam viśeṣayiṣyāmaḥ .~( 876 1 1 | ca nirglānaḥ , nirmlānaḥ iti saṃyogādeḥ ātaḥ dhātoḥ yaṇvataḥ 877 1 1 | saṃyogādeḥ ātaḥ dhātoḥ yaṇvataḥ iti niṣṭhānatvam na prāpnoti 878 1 1 | niṣṭhānatvam na prāpnoti iti dhātuna saṃyogādim viśeṣayiṣyāmaḥ .~( 879 1 1 | 43/43} dhātoḥ saṃyogādeḥ iti~(1.1.7.4) P I.59.3 - 24 880 1 1 | saṃyogasañjñāḥ bhavanti iti vaktavyam .~(1.1.7.4) P 881 1 1 | 6/42} nanu ca anantarāḥ iti ucyate .~(1.1.7.4) P I.59. 882 1 1 | anantarau imau grāmau iti ucyate .~(1.1.7.4) P I.59. 883 1 1 | ānantaryavacanam kimartham iti cet ekapratiṣedhārtham</ 884 1 1 | halaḥ saṃyogasañjñā bhūt iti .~(1.1.7.4) P I.59.3 - 24 885 1 1 | ijādeḥ ca gurumataḥ anṛcchaḥ iti ām prasajyeta .~(1.1.7.4) 886 1 1 | loke vyavadhāyakam bhavati iti .~(1.1.7.4) P I.59.3 - 24 887 1 1 | anantare* ete brāhmaṇakule* iti .~(1.1.7.4) P I.59.3 - 24 888 1 1 | vṛṣalakulam anayoḥ antarā iti .~(1.1.7.4) P I.59.3 - 24 889 1 1 | katham anantarau imau grāmau iti .~(1.1.7.4) P I.59.3 - 24 890 1 1 | tat yathā grāmaḥ dagdhaḥ iti .~(1.1.7.4) P I.59.3 - 24 891 1 1 | grāmaḥ gataḥ , grāmaḥ āgataḥ iti .~(1.1.7.4) P I.59.3 - 24 892 1 1 | tat yathā grāmaḥ labdhaḥ iti .~(1.1.7.4) P I.59.3 - 24 893 1 1 | anantarau imau grāmau iti .~(1.1.7.4) P I.59.3 - 24 894 1 1 | idam mukhanāsikāvacanaḥ iti .~(1.1.8.1) P I.59.26 - 895 1 1 | evam mukhanāsikavacanaḥ iti prāpnoti .~(1.1.8.1) P I. 896 1 1 | 7/11} kim idam āvacanam iti .~(1.1.8.1) P I.59.26 - 897 1 1 | nāsikāvacanaḥ anunāsikaḥ iti iyati ucyamāne yamānusvārāṇām 898 1 1 | mukhavacanaḥ anunāsikaḥ iti iyati ucyamāne kacaṭatapānām 899 1 1 | siddham tu nityaśabdatvāt iti .~(1.1.8.3) P I.60.17 - 900 1 1 | 12/18} kimartham śāstram iti cet nivartakatvāt siddham .~( 901 1 1 | anunāsikaḥ sādhuḥ bhavati iti .~(1.1.9.1) P I.61.2 - 7 902 1 1 | 14} asyanti anena varṇān iti āsyam .~(1.1.9.1) P I.61. 903 1 1 | 14} annam etat āsyandate iti āsyam .~(1.1.9.1) P I. 904 1 1 | prayatnaviśeṣaṇam āsyopādānam iti .~(1.1.9.2) P. I.61.8 - 905 1 1 | savarṇasañjñāḥ bhavanti iti vaktavyam .~(1.1.9.2) P. 906 1 1 | alpaprāṇatā mahāprāṇatā iti .~(1.1.9.2) P. I.61.8 - 907 1 1 | āsye yeṣām tulyaḥ deśaḥ iti .~(1.1.9.2) P. I.61.8 - 908 1 1 | atiprasaṅgaḥ prayatnasāmānyāt iti .~(1.1.9.2) P. I.61.8 - 909 1 1 | prārambhaḥ yatnasya prayatnaḥ iti .prayatanam eva prayatnaḥ .~( 910 1 1 | I.197 - 202 {58/69} sati iti āha .~(1.1.9.2) P. I.61. 911 1 1 | sati bhede kim cit samānam iti kṛtva savarṇasañjñā bhaviṣyati 912 1 1 | prayatnaḥ ca āsyaprayatnam iti .~(1.1.9.2) P. I.61.8 - 913 1 1 | tulyaḥ āsye prayatnaḥ eṣām iti .~(1.1.9.2) P. I.61.8 - 914 1 1 | tulyāsyaḥ prayatnaḥ eṣām iti .~(1.1.9.2) P. I.61.8 - 915 1 1 | tulyaḥ āsyayatnaḥ eṣām iti .~(1.1.9.3) P I.62.15 - 916 1 1 | I.202 - 203 {2/16} tasya iti tu vaktavyam .~(1.1.9.3) 917 1 1 | I.202 - 203 {7/16} tasya iti na vaktavyam .~(1.1.9.3) 918 1 1 | vartitavyam , pitari śuśrūṣitavyam iti .~(1.1.9.3) P I.62.15 - 919 1 1 | mātari svasmin pitari iti sambandhāt ca etat gamyate 920 1 1 | yasya mātā yaḥ ca yasya pitā iti .~(1.1.9.3) P I.62.15 - 921 1 1 | tulyāsyaprayatnam savarṇam iti atra sambandiśabdau etau .~( 922 1 1 | tat savarṇasañjñam bhavati iti .~(1.1.9.4) P I.62.27 - 923 1 1 | 37} akaḥ savarṇe dīrghaḥ iti dīrghatvam yathā syāt .~( 924 1 1 | rṛvāvacanam ḷti , lḷvāvacanam iti .~(1.1.9.4) P I.62.27 - 925 1 1 | ḷkāraḥ , madhu , ḷkāraḥ iti .~(1.1.9.4) P I.62.27 - 926 1 1 | etat savarṇadīrghatve ṛti iti etat ṛtaḥ iti vakṣyāmi .~( 927 1 1 | savarṇadīrghatve ṛti iti etat ṛtaḥ iti vakṣyāmi .~(1.1.9.4) P I. 928 1 1 | I.203 - 207 {14/37} ṛtaḥ iti eva .~(1.1.9.4) P I.62.27 - 929 1 1 | hrasvardīrghaplutasañjñaḥ bhavati iti ucyate .~(1.1.9.4) P I.62. 930 1 1 | ḷkāraḥ, māla , ḷkāraḥ iti .~(1.1.9.4) P I.62.27 - 931 1 1 | upalkārīyati, upālkārīyati iti .~(1.1.9.4) P I.62.27 - 932 1 1 | raṣābhyām naḥ ṇaḥ samānapade iti ṛkāragrahaṇam coditam mātṛṛṇām , 933 1 1 | coditam mātṛṛṇām , pitṛṛṇām iti evamartham .~(1.1.9.4) P 934 1 1 | prāpnoti : kḷpyamānam paśya iti .~(1.1.9.4) P I.62.27 - 935 1 1 | bhavati : prakḷpyamānam paśya iti .~(1.1.9.4) P I.62.27 - 936 1 1 | 37} cuṭutulaśarvyavāye na iti vakṣyāmi .~(1.1.9.4) P I. 937 1 1 | vargaiḥ laśasaiḥ ca vyavāye na iti vakṣyāmi iti .~(1.1.9.4) 938 1 1 | vyavāye na iti vakṣyāmi iti .~(1.1.9.4) P I.62.27 - 939 1 1 | varṇagrahaṇena gṛhyante iti yaḥ asau ḷkāre lakāraḥ tadāśrayaḥ 940 1 1 | varṇagrahaṇena gṛhyante iti yaḥ asau ṛkāre rephaḥ tadāśrayam 941 1 1 | savarṇagrahaṇena śakāram api gṛhṇāti iti actvam .~(1.1.10) P I.63. 942 1 1 | 80} jharaḥ jhari savarṇe iti lopaḥ na prāpnoti .~(1.1. 943 1 1 | I.207 - 211 {22/80} īṣat iti anuvartate .~(1.1.10) P 944 1 1 | I.207 - 211 {24/80} īṣat iti nivṛttam .~(1.1.10) P I. 945 1 1 | kim idam vākyāparisamāpteḥ iti .~(1.1.10) P I.63.25 - 65. 946 1 1 | itsañjñottarakālaḥ ādiḥ antyena saha itā iti pratyāhāraḥ .~(1.1.10) P 947 1 1 | savarṇasya ca apratyayaḥ iti savarṇagrahaṇam .~(1.1.10) 948 1 1 | etat akaḥ savarṇe dīrghaḥ iti pratyāhāragrahaṇam tata 949 1 1 | savarṇagrahaṇena śakāram api gṛhṇāti iti actvam .~(1.1.10) P I.63. 950 1 1 | 80} jharaḥ jhari savarṇe iti lopaḥ na prāpnoti .~(1.1. 951 1 1 | 211 {62/80} asmin pakṣe iti etat asamarthitam bhavati .~( 952 1 1 | 80} jharaḥ jhari savarṇe iti lopaḥ na prāpnoti iti .~( 953 1 1 | savarṇe iti lopaḥ na prāpnoti iti .~(1.1.10) P I.63.25 - 65. 954 1 1 | 2/57} taparaḥ tatkālasya iti tatkālānām savarṇānām grahaṇam 955 1 1 | 213 - 217 {6/57} kim tarhi iti .~(1.1.11.1) P I.66.2 - 956 1 1 | siddhaḥ plutaḥ svarasandhiṣu iti .~(1.1.11.1) P I.66.2 - 957 1 1 | ayam plutapragṛhyāḥ aci iti plutasya prakṛtibhāvam śāsti .~( 958 1 1 | 217 {19/57} aplutāt aplute iti etat na vaktavyam bhavati .~( 959 1 1 | 27/57} pragṛhyaḥ prakṛtyā iti upasthitam idam bhavati 960 1 1 | īdūdet dvivacanam pragṛhyam iti .~(1.1.11.1) P I.66.2 - 961 1 1 | 31/57} plutaḥ prakṛtyā iti evam bhaviṣyati .~(1.1.11. 962 1 1 | 57} aplutavat upasthithe iti atra paṭhiṣyati hi ācāryaḥ : 963 1 1 | pragṛhyplutapratiṣedhaprasaṅgaḥ anyena vihitatvāt iti .~(1.1.11.1) P I.66.2 - 964 1 1 | akurvahi , atra akurvahi atra iti .~(1.1.11.1) P I.66.2 - 965 1 1 | siddhaḥ plutaḥ svarasandhiṣu iti .~(1.1.11.1) P I.66.2 - 966 1 1 | asiddhatvāt tatkālāḥ eva bhavanti iti .~(1.1.11.1) P I.66.2 - 967 1 1 | uktam plutapragṛhyāḥ aci iti. plutabhāvī prakṛtyā iti 968 1 1 | iti. plutabhāvī prakṛtyā iti evam etat vijñāyate .~(1. 969 1 1 | nyāse eva aplutāt aplute iti .~(1.1.11.1) P I.66.2 - 970 1 1 | apragṛhyasya anunāsikaḥ iti .~(1.1.11.1) P I.66.2 - 971 1 1 | kāryakālam sañjñāparibhāṣam iti .~(1.1.11.1) P I.66.2 - 972 1 1 | īdādayaḥ yat dvivacanam iti āhosvit īdādyantam yat dvivacanam 973 1 1 | īdādyantam yat dvivacanam iti .~(1.1.11.2) P I.67.3 - 974 1 1 | īdādayaḥ dvivacanam pragṛhyāḥ iti cet antyasya vidhiḥ</V> .~( 975 1 1 | īdādayaḥ dvivacanam pragṛhyāḥ iti cet antyasya pragṛhyasañjñā 976 1 1 | 217 - 220 {5/47} pacete* iti , pacethe* iti .~(1.1.11. 977 1 1 | pacete* iti , pacethe* iti .~(1.1.11.2) P I.67.3 - 978 1 1 | 217 - 220 {9/47} khaṭve* iti , māle* iti .~(1.1.11.2) 979 1 1 | 47} khaṭve* iti , māle* iti .~(1.1.11.2) P I.67.3 - 980 1 1 | īdādyantam yat dvivacanam iti .~(1.1.11.2) P I.67.3 - 981 1 1 | 220 {11/47} <V>īdādyantam iti cet ekasya vidhiḥ</V> .~( 982 1 1 | 220 {12/47} īdādyantam iti cet ekasya pragṛhyasañjñā 983 1 1 | 217 - 220 {13/47} khaṭve* iti , māle* iti .~(1.1.11.2) 984 1 1 | 47} khaṭve* iti , māle* iti .~(1.1.11.2) P I.67.3 - 985 1 1 | 18/47} ādyantavat ekasmin iti ekasya api bhaviṣyati .~( 986 1 1 | īdādyantam yat dvivacanāntam iti .~(1.1.11.2) P I.67.3 - 987 1 1 | īdādyantam dvivacanāntam iti cet luki pratiṣedhaḥ</V> .~( 988 1 1 | īdādyantam dvivacanāntam iti cet luki pratiṣedhaḥ vaktavyaḥ .~( 989 1 1 | ayam īdūtau ca saptamyarthe iti arthagrahaṇam karoti tat 990 1 1 | pratyayalakṣaṇam bhavati iti .~(1.1.11.2) P I.67.3 - 991 1 1 | dvivacanam tadantam īdādyantam iti .~(1.1.11.2) P I.67.3 - 992 1 1 | sampadyetām , śuklī āstām vastre* iti atra prāpnoti .~(1.1.11. 993 1 1 | 47} luk kriyatām śībhāvaḥ iti kim atra kartavyam .~(1. 994 1 1 | tadantavidhipratiṣedhārtham iti. idam ca api pratyayagrahaṇam 995 1 1 | apragṛhyasya anunāsikaḥ iti .~(1.1.12) P I.68. 9 - 70. 996 1 1 | apragṛhyasya anunāsikaḥ adasaḥ na iti .~(1.1.12) P I.68. 9 - 70. 997 1 1 | 18/89} vipratiṣedhe param iti ucyate .~(1.1.12) P I.68. 998 1 1 | 26/89} pragṛhyaḥ prakṛtyā iti etat upasthitam bhavati 999 1 1 | upasthitam bhavati adasaḥ māt iti .~(1.1.12) P I.68. 9 - 70. 1000 1 1 | pragṛhyasañjñānimittam vighnanti iti eṣaḥ asambhavaḥ .~(1.1.12)


1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License