1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976
Part, -
9501 4 2 | antareṇa yatnam na sidhyati iti chandobrāhmaṇānām tadviṣayavacanam .~(
9502 4 2 | 657 {10/31} kim tarhi iti .~(4.2.66.1) P II.285.4 -
9503 4 2 | 657 {13/31} adhīte veda iti vartate .~(4.2.66.1) P II.
9504 4 2 | pāṇinīyam mahat suvihitam iti evam iha api syāt kaṭham
9505 4 2 | syāt kaṭham mahat suvihitam iti .~(4.2.66.1) P II.285.4 -
9506 4 2 | chandobrāhmaṇāni adhyetṛveditroḥ eva iti .~(4.2.66.1) P II.285.4 -
9507 4 2 | bhavati tat adhīte tat veda iti .~(4.2.66.1) P II.285.4 -
9508 4 2 | śaunakādibhyaḥ chandasi iti .~(4.2.66.1) P II.285.4 -
9509 4 2 | proktādhikāre tadviṣayatā kriyate iti ataḥ yājñavakkyādibhyaḥ
9510 4 2 | III.657 - 659 {6/34} na iti āha .~(4.2.66.2) P II.285.
9511 4 2 | prokte tadviṣayaḥ bhavati iti vaktavyam .~(4.2.66.2) P
9512 4 2 | prokte tadviṣayaḥ bhavati iti ucyate paiṅgī kalpaḥ atra
9513 4 2 | tadviṣayaḥ bhavati na anyebhyaḥ iti .~(4.2.66.2) P II.285.21 -
9514 4 2 | prokte tadviṣayāḥ bhavanti iti ucyeta .~(4.2.66.2) P II.
9515 4 2 | kāśyapakauśikagrahaṇam ca kalpe niyamārtham iti eva .~(4.2.66.2) P II.285.
9516 4 2 | tittiriṇā proktāḥ ślokāḥ iti .~(4.2.66.2) P II.285.21 -
9517 4 2 | yājñavakyādibhyaḥ pratiṣedhaḥ iti .~(4.2.66.2) P II.285.21 -
9518 4 2 | pratiṣedhaḥ tulyakālatvāt iti .~(4.2.66.2) P II.285.21 -
9519 4 2 | tadviṣayatā ca na bhavati iti .~(4.2.66.2) P II.285.21 -
9520 4 2 | katham kāśyapinaḥ kauśikinaḥ iti .~(4.2.66.2) P II.285.21 -
9521 4 2 | prokte tadviṣayaḥ bhavati iti ucyamāne avaśyam kāśyapakauśikagrahaṇam
9522 4 2 | atra api tadviṣayatā ca iti anuvartiṣyate .~(4.2.67 -
9523 4 2 | deśe tannāmni deśe tannāmni iti asya anuvṛttiḥ kartavyā .~(
9524 4 2 | ayam tat adhīte tat veda iti dviḥ tadgrahaṇam karoti .~(
9525 4 2 | 21} atha nānāyogāḥ oḥ añ iti evamādi anukramaṇam yat
9526 4 2 | deśe tannāmni deśe tannāmni iti asya anuvṛttiḥ kartavyā .~(
9527 4 2 | ekayoge anuvṛttiḥ bhavati iti .~(4.2.67 - 70) P II.286.
9528 4 2 | ayam tat asya asti asmin iti matup iti dviḥ tadgrahaṇam
9529 4 2 | asya asti asmin iti matup iti dviḥ tadgrahaṇam na karoti .~(
9530 4 2 | katham tat adhīte tat veda iti .~(4.2.67 - 70) P II.286.
9531 4 2 | 21} nanu ca uktam oḥ añ iti evamādi anukramaṇam yat
9532 4 2 | arthādeśanam tasya eva viṣaye syāt iti .~(4.2.67 - 70) P II.286.
9533 4 2 | 662 {3/10} bahvacaḥ aṅgāt iti .~(4.2.72) P II.287.18 -
9534 4 2 | III.661 - 662 {10/10} asti iti āha : svavān , śvavān .~(
9535 4 2 | vidhīyate na tat asya asti asmin iti matup iti eva siddham .~(
9536 4 2 | asya asti asmin iti matup iti eva siddham .~(4.2.85) P
9537 4 2 | III.662 {1/2} mahiṣāt ca iti vaktavyam .~(4.2.87) P II.
9538 4 2 | 40} kuṭi sati pratyayādeḥ iti ādeśasya anupapattiḥ .~(
9539 4 2 | parādau punaḥ sati ke aṇaḥ iti hrasvatvam siddham bhavati .~(
9540 4 2 | anāditvāt ādeśaḥ na prāpnoti iti .~(4.2.91) P II.288.9 -
9541 4 2 | 664 {15/40} kuṭ ādiṣṭasya iti vaktavyam .~(4.2.91) P II.
9542 4 2 | 40} pūrvānte hrasvatvam iti .~(4.2.91) P II.288.9 -
9543 4 2 | 40} kruñcāḥ hrasvatvam ca iti .~(4.2.91) P II.288.9 -
9544 4 2 | 36/40} yat hi tat ke aṇaḥ iti hrasvatvam na tat kādimātre
9545 4 2 | parīvāhaḥ kumārīkāmyati iti .~(4.2.91) P II.288.9 -
9546 4 2 | 40} kruñcāḥ hrasvatvam ca iti .~(4.2.92) P II.290.2 -
9547 4 2 | III.664 - 670 {1/53} śeṣe iti ucyate .~(4.2.92) P II.290.
9548 4 2 | 6/53} svārthe mā bhūvan iti .~(4.2.92) P II.290.2 -
9549 4 2 | svārthe kasmāt na bhavanti iti .~(4.2.92) P II.290.2 -
9550 4 2 | kaṣādiṣu yathāvidhi anuprayogaḥ iti sāmānyakam saviśeṣakam sarvam
9551 4 2 | pūrve pratyayāḥ prāpnuvanti iti .~(4.2.92) P II.290.2 -
9552 4 2 | ghakhau grāmāt yakhañau iti .~(4.2.92) P II.290.2 -
9553 4 2 | 53} apatyādiṣu mā bhūvan iti iti .~(4.2.92) P II.290.
9554 4 2 | apatyādiṣu mā bhūvan iti iti .~(4.2.92) P II.290.2 -
9555 4 2 | samūhaḥ nivāsaḥ vikāraḥ iti .~(4.2.92) P II.290.2 -
9556 4 2 | aṇādayaḥ kriyantām ghātayaḥ iti aṇādayaḥ bhavanti vipratiṣedhena .~(
9557 4 2 | 42/53} vipratiṣedhe param iti ucyate .~(4.2.92) P II.290.
9558 4 2 | aṇviṣaye ghādayaḥ bhavanti iti yat ayam pheḥ cha ca iti
9559 4 2 | iti yat ayam pheḥ cha ca iti phyantam cham śāsti .~(4.
9560 4 2 | 670 {52/53} sauvīreṣu iti vartate na ca phinantam
9561 4 2 | avārapārāt vigṛhītāt api iti vaktavyam .~(4.2.93) P II.
9562 4 2 | III.670 {5/6} viparītāt ca iti vaktavyam .~(4.2.93) P II.
9563 4 2 | III.670 {1/5} grāmāt ca iti vaktavyam .~(4.2.95) P II.
9564 4 2 | 5} kattryādibhyaḥ ḍhakañ iti atra grāmāt iti anuvartiṣyate .~(
9565 4 2 | kattryādibhyaḥ ḍhakañ iti atra grāmāt iti anuvartiṣyate .~(4.2.96)
9566 4 2 | kulasya apatyam kauleyakaḥ iti bhaviṣyati .~(4.2.96) P
9567 4 2 | bāhlyurdipardibhyaḥ ca iti vaktavyam .~(4.2.99) P II.
9568 4 2 | 671 - 672 {1/21} amanuṣye iti kimartham .~(4.2.100) P
9569 4 2 | manuṣyasthe ṣphagaṇau bhavataḥ iti .~(4.2.100) P II.292.4 -
9570 4 2 | manuṣyasthe ṣphagaṇoḥ jñāpakam iti cet na aniṣṭatvāt</V> .~(
9571 4 2 | manuṣyasthe ṣphagaṇoḥ jñāpakam iti cet tat na .~(4.2.100) P
9572 4 2 | 673 {14/26} tyap vaktavyaḥ iti .~(4.2.104.1) P II.292.16 -
9573 4 2 | 673 {25/26} avyayāt tyap iti atra āviṣṭasya chandasi
9574 4 2 | 269} avyayāt tyap bhavati iti asya avakāśaḥ amātyaḥ .~(
9575 4 2 | tīrottarapadād añ bhavati iti asya avakāśaḥ kakhatīra
9576 4 2 | rūpyottarapadāt ñaḥ bhavati iti asya avakāśaḥ caṇārarūpya
9577 4 2 | bahvacaḥ antodāttāt añ bhavati iti asya avakāśaḥ śivapura śaivapuraḥ .~(
9578 4 2 | 269} kopadhāt aṇ bhavati iti asya avakāśaḥ nilīnakaḥ
9579 4 2 | 269} avyayāt tyap bhavati iti asya avakāśaḥ amātyaḥ .~(
9580 4 2 | tīrottarapadād añ bhavati iti asya avakāśaḥ kakhatīra
9581 4 2 | rūpyottarapadāt ñaḥ bhavati iti asya avakāśaḥ caṇārarūpya
9582 4 2 | bahvacaḥ antodāttāt añ bhavati iti asya avakāśaḥ śivapura śaivapuraḥ .~(
9583 4 2 | 269} kopadhāt aṇ bhavati iti asya avakāśaḥ nilīnakaḥ
9584 4 2 | apavādāḥ pūrvān vidhīn bādhante iti evam kopadhāt aṇ añam eva
9585 4 2 | oḥ deśe ṭhañ kālāt ṭhañ iti etat bhavati vipratiṣedhena .~(
9586 4 2 | 269} oḥ deśe ṭhañ bhavati iti asya avakāśaḥ niṣāhakarṣū
9587 4 2 | 269} kālāt ṭhañ bhavati iti asya avakāśaḥ ārdhamāsikam
9588 4 2 | bhavati īñaḥ aṇ bhavati iti etasmāt vuñ bhavati vipratiṣedhena .~(
9589 4 2 | bhavati īñaḥ aṇ bhavati iti asya avakāśaḥ kāṇvāḥ daṇḍamāṇavāḥ
9590 4 2 | ṭhaññiṭhābhyām oḥ deśe ṭhañ iti etat bhavati vipratiṣedhena .~(
9591 4 2 | 269} oḥ deśe ṭhañ bhavati iti asya avakāśaḥ niṣāhakarṣū
9592 4 2 | chāt oḥ deśe kālāt ṭhañ iti etasya .~(4.2.104.2) P II.
9593 4 2 | evam tarhi vṛddhāt prācām iti anena vṛddhagrahaṇena kim
9594 4 2 | yoge vṛddhāt ca avṛddhāt ca iti .~(4.2.104.2) P II.293.8 -
9595 4 2 | 269} yopadhāt vuñ bhavati iti asya avakāśaḥ sāṅkāśya sāṅkāsyakaḥ .~(
9596 4 2 | prasthānāntāt vuñ bhavati iti asya avakāśaḥ mālāprastha
9597 4 2 | 269} purāntāt vuñ bhavati iti asya avakāśaḥ kāñcīpura
9598 4 2 | 269} vahāntāt vuñ bhavati iti asya avakāśaḥ vātavaha vātavahakaḥ .~(
9599 4 2 | 269} kopadhāt aṇ bhavati iti etasmāt akāntāt chaḥ bhavati
9600 4 2 | 269} kopadhāt aṇ bhavati iti asya avakāśaḥ nilīnaka nailīnakaḥ .~(
9601 4 2 | 269} akāntāt chaḥ bhavati iti asya avakāśaḥ ārīhaṇaka
9602 4 2 | 269} dhanvanaḥ vuñ bhavati iti asya avakāśaḥ pāredhanva
9603 4 2 | siddhaḥ atra chaḥ vṛddhāt chaḥ iti eva .~(4.2.104.2) P II.293.
9604 4 2 | 684 {6/15} <V>janapadāt iti cet vacanānarthakyam</V> .~(
9605 4 2 | III.684 {7/15} janapadāt iti cet avadhigrahaṇam anarthakam .~(
9606 4 2 | 8/15} siddham janapadāt iti eva .~(4.2.124) P II.299.
9607 4 2 | anyat prāpnoti tat mā bhūt iti .~(4.2.124) P II.299.7 -
9608 4 2 | atyalpam idam ucyate : manuṣye iti .~(4.2.129) P II.299.16 -
9609 4 2 | pathyadhyāyanyāyavihāramanuṣyahastiṣu iti vaktavyam : āraṇyakaḥ panthāḥ
9610 4 2 | 685 {3/4} vā gomayeṣu iti vaktavyam .~(4.2.129) P
9611 4 2 | vāvacanāt manuṣyatatsthayoḥ vuñ iti etat bhavati vipratiṣedhena .~(
9612 4 2 | manuṣyatatsthayoḥ vuñ bhavati iti asya avakāśaḥ anye kacchādayaḥ .~(
9613 4 2 | III.686 {5/11} vuñ mā bhūt iti .~(4.2.133) P II.300.10 -
9614 4 2 | goyavāgvoḥ eva ca sālvāt iti .~(4.2.137) P II.300.17 -
9615 4 2 | garttottarapadāt chaḥ bhavati iti asya avakāśaḥ śvāvidgarta
9616 4 2 | anyat prāpnoti tat mā bhūt iti~(4.2.138) P II.301.2 - 6
9617 4 3 | saṅkhyātānudeśaḥ mā bhūt iti .~(4.3.2) P II.302.9 - 16
9618 4 3 | samasaṅkhyāpratiṣedhārthaḥ iti eva .~(4.3.2) P II.302.9 -
9619 4 3 | cayuṣmākāsmākau bhavataḥ iti .~(4.3.3) P II.302.18 -
9620 4 3 | ekārthayoḥ yuṣmadasmadoḥ iti vaktavyam .~(4.3.3) P II.
9621 4 3 | kimartham na ekavacane iti eva siddham .~(4.3.3) P
9622 4 3 | 690 - 691 {8/25} ekavacane iti ucyate .~(4.3.3) P II.302.
9623 4 3 | yadvidhāne sapūrvāt ṭhañ iti .~(4.3.4) P II.303.9 - 16
9624 4 3 | vijānīyāt : sarvam vikalpate iti .~(4.3.4) P II.303.9 - 16
9625 4 3 | yathānyāsam eva bhavati iti .~(4.3.15) P II.303.18 -
9626 4 3 | 18 - 304.5 {10/22} tāntāt iti kādeśaḥ prāpnoti .~(4.3.
9627 4 3 | ādeśānupapattiḥ anāditvāt iti .~(4.3.15) P II.303.18 -
9628 4 3 | 5 {16/22} tuḍ ādiṣṭasya iti vaktavyam .~(4.3.15) P II.
9629 4 3 | tasmāt etau heman na śuṣyataḥ iti .~(4.3.22) P II.304.7 -
9630 4 3 | 12/16} paṅktiḥ haimantī iti .~(4.3.22) P II.304.7 -
9631 4 3 | prakṛtyantaratvāt alopadarśanāt ca iti eva .~(4.3.22) P II.304.
9632 4 3 | 694 {16/16} tatra ṛtubhyaḥ iti eva siddham .~(4.3.23.1)
9633 4 3 | R III.694 {7/8} antāt ca iti vaktavyam .~(4.3.23.1) P
9634 4 3 | 695 - 696 {11/42} tare ca iti vaktavyam .~(4.3.23.2) P
9635 4 3 | 696 {13/42} vā saptamyām iti vaktavyam .~(4.3.23.2) P
9636 4 3 | ādeśānupapattiḥ anāditvāt iti .~(4.3.23.2) P II.304.20 -
9637 4 3 | kharavasānayoḥ visarjanīyaḥ iti visarjanīyaḥ siddhaḥ bhavati .~(
9638 4 3 | anāditvāt ādeśaḥ na prāpnoti iti .~(4.3.23.2) P II.304.20 -
9639 4 3 | 696 {36/42} tuḍ ādiṣṭasya iti vaktavyam .~(4.3.23.2) P
9640 4 3 | jñāpayati bhavati atra saptamī iti yat ayam ghakālataneṣu kālanāmnaḥ
9641 4 3 | ghakālataneṣu kālanāmnaḥ iti saptamyāḥ alukam śāsti .~(
9642 4 3 | V>alugvacanam jñāpakam iti cet avyayāt saptamīprasaṅgaḥ</
9643 4 3 | 58} alugvacanam jñāpakam iti cet avyayāt saptamī prāpnoti .~(
9644 4 3 | 700 {13/58} astu avyayāt iti luk bhaviṣyati .~(4.3.24)
9645 4 3 | jñāpakam bhavati atra saptamī iti .~(4.3.24) P II.305.22 -
9646 4 3 | bhavati subantāt utpattiḥ iti .~(4.3.24) P II.305.22 -
9647 4 3 | samarthānām prathamāt vā iti vartate sāmarthyam ca subantena .~(
9648 4 3 | 697 - 700 {34/58} jñāpyam iti āha .~(4.3.24) P II.305.
9649 4 3 | 36/58} ṅyāpprātipadikāt iti api vartate .~(4.3.24) P
9650 4 3 | na punaḥ ṅyāpprātipadikāt iti .~(4.3.24) P II.305.22 -
9651 4 3 | pratyayavidhau tatsampratyayārtham iti .~(4.3.24) P II.305.22 -
9652 4 3 | vṛddham ṅyāpprātipadikam iti etat vijñāyate .~(4.3.24)
9653 4 3 | ūhākāralopaḥ prasāraṇam iti ete vidhayaḥ prāpnuvanti .~(
9654 4 3 | nalopaḥ prātipadikāntasya iti nalopaḥ prāpnoti .~(4.3.
9655 4 3 | 58} luk kriyatām nalopaḥ iti .~(4.3.24) P II.305.22 -
9656 4 3 | kriyatām taddhitotpattiḥ iti .~(4.3.24) P II.305.22 -
9657 4 3 | 700 {58/58} subvidhiḥ iti sarvavibhaktyantaḥ samāsaḥ :
9658 4 3 | subantāt vidhiḥ subvidhiḥ iti .~(4.3.25) P II.307.2 -
9659 4 3 | 3/36} svārthe mā bhūvan iti .~(4.3.25) P II.307.2 -
9660 4 3 | III.700 - 701 {5/36} śeṣe iti vartate .~(4.3.25) P II.
9661 4 3 | 36} tatra āste tatra śete iti .~(4.3.25) P II.307.2 -
9662 4 3 | saktavaḥ aulūkhalaḥ yāvakaḥ iti na sidhyati .~(4.3.25) P
9663 4 3 | 701 {14/36} saṃskṛtam iti evam bhaviṣyati .~(4.3.25)
9664 4 3 | siddham dārṣadāḥ saktavaḥ iti .~(4.3.25) P II.307.2 -
9665 4 3 | sidhyati : aulūkhalaḥ yāvakaḥ iti .~(4.3.25) P II.307.2 -
9666 4 3 | tatra āste tatra śete iti .~(4.3.25) P II.307.2 -
9667 4 3 | khanati vṛkṣamūlāt āgataḥ iti .~(4.3.25) P II.307.2 -
9668 4 3 | 36} sraughnaḥ devadattaḥ iti .~(4.3.34) P II.307.21 -
9669 4 3 | nakṣatrebhyaḥ balulam luk iti evam atra luk bhaviṣyati .~(
9670 4 3 | 6/25} tatra tatra bhavaḥ iti eva siddham .~(4.3.39) P
9671 4 3 | anityabhavaḥ prāyabhavaḥ iti cet muktasaṃśayena tulyam</
9672 4 3 | manyate sraughnaḥ devadattaḥ iti tena etat tulyam .~(4.3.
9673 4 3 | prāsādāḥ sraughnāḥ prākārāḥ iti .~(4.3.39) P II.308.10 -
9674 4 3 | evam tarhi tatra bhavati iti prakṛtya jīhvāmūlāṅguleḥ
9675 4 3 | yathā dṛṣṭāpacare aṅgulīyam iti bhavati evam prayabhave
9676 4 3 | 704 {18/25} prāyabhavaḥ iti prakṛtya upajānūpakarṇopanīveḥ
9677 4 3 | 21/25} upajānubhavam gaḍu iti .~(4.3.39) P II.308.10 -
9678 4 3 | atha idānīm tatra bhavaḥ iti prakṛtya śarīrāvayavāt yat
9679 4 3 | 704 - 705 {5/15} sambhūte iti hi ucyamāne arthasya anupapattiḥ
9680 4 3 | 705 {9/15} yadi vikāraḥ iti ucyate bhasmani api prāpnoti .~(
9681 4 3 | 705 {11/15} atha sambhūte iti ucyamāne krimau kasmāt na
9682 4 3 | 13 R III.705 {2/5} kālāt iti vartate. na ca kalāpī nāma
9683 4 3 | kalāpisahacaritaḥ kālaḥ kalāpī kālaḥ iti .~(4.3.53) P II.309.15 -
9684 4 3 | III.705 - 706 {1/10} tatra iti vartamāne punaḥ tatragrahaṇam
9685 4 3 | V>tatraprakaraṇe tatra iti punarvacanam kālanivṛttyartham</
9686 4 3 | 10} tatraprakaraṇe tatra iti punarvacanam kriyate kālanivṛttyartham .~(
9687 4 3 | 10} na hi kākaḥ vāśyate iti eva adhikārāḥ nivartante .~(
9688 4 3 | 708 {14/31} mukha pārśva iti etābhyām tasantābhyām īyaḥ
9689 4 3 | yugapad apavādān vakṣyāmi iti .~(4.3.66.1) P II.311.9 -
9690 4 3 | ucyate apavādavidhānārthaḥ iti na punaḥ nirdeśārthaḥ api
9691 4 3 | 8/32} ekaḥ tatra bhavaḥ iti aparaḥ tasya idam iti .~(
9692 4 3 | bhavaḥ iti aparaḥ tasya idam iti .~(4.3.66.1) P II.311.9 -
9693 4 3 | 32} kim ucyate bhavārtham iti na punaḥ vyākhyānārtham
9694 4 3 | 32} yat prati vyākhyānam iti etat bhavati tasmāt utpattiḥ
9695 4 3 | 32} yat ucyate bhavārtham iti tat na .~(4.3.66.1) P II.
9696 4 3 | pāṭaliputrasya vyākhyānī sukosalā iti .~(4.3.66.1) P II.311.9 -
9697 4 3 | 32} īdṛśāḥ asya prākārāḥ iti .~(4.3.66.1) P II.311.9 -
9698 4 3 | vyākaraṇam vyākhyāyate iti ucyate .~(4.3.66.1) P II.
9699 4 3 | pāṭaliputram vyākhyāyate iti .~(4.3.66.2) P II.312.3 -
9700 4 3 | III.711 {2/13} yajñebhyaḥ iti iyati ucyamāne ye eva sañjñībhūtakāḥ
9701 4 3 | III.711 {9/13} kratubhyaḥ iti iyati ucyamāne ye eva sañjñībhūtakāḥ
9702 4 3 | tatra vālayvāyam vidūraḥ iti upācaranti .~(4.3.84) P
9703 4 3 | 712 {9/13} <V>na vai tatra iti cet brūyāt jitvarīvat upācaret</
9704 4 3 | vāṇijaḥ vārāṇasīm jitvarīm iti upācaranti evam vaiyākaraṇāḥ
9705 4 3 | vaiyākaraṇāḥ vālavāyam viduraḥ iti upācaranti .~(4.3.84) P
9706 4 3 | 712 {13/13} na vai tatra iti cet brūyāt jitvarīvat upācaret </
9707 4 3 | abhiniṣkramaṇam dvāram iti .~(4.3.86) P II.313.15 -
9708 4 3 | 10/10} ayam abhipraviṣṭaḥ iti .~(4.3.87) P II.313.20 -
9709 4 3 | adhikṛtya kṛte granthe iti atra ākhyāyikābhyaḥ bahulam <
9710 4 3 | gotrakṣatriyākhyebhyaḥ bahulam vuñ iti eva siddham .~(4.3.98) P
9711 4 3 | vāsudevaśabdasya pūrvanipātam vakṣyāmi iti .~(4.3.98) P II.314.10 -
9712 4 3 | vā bhaktiḥ asya madrakaḥ iti eva yathā syāt .~(4.3.100)
9713 4 3 | vā bhaktiḥ asya vṛjikaḥ iti eva yathā syāt .~(4.3.101)
9714 4 3 | 10/36} tatra kṛte granthe iti eva siddham .~(4.3.101)
9715 4 3 | 717 {14/36} <V>chandortham iti cet tulayam</V> .~(4.3.101)
9716 4 3 | 717 {15/36} chandortham iti cet tulayam etat bhavati .~(
9717 4 3 | 21/36} tatra kṛte granthe iti eva siddham .~(4.3.101)
9718 4 3 | 23/36} nityāni chandāṃsi iti .~(4.3.101) P II.315.4 -
9719 4 3 | kālāpakam maudakam paippalādakam iti .~(4.3.101) P II.315.4 -
9720 4 3 | antevāsyantevāsibhyaḥ mā bhūt iti .~(4.3.104) P II.315.21 -
9721 4 3 | antevāsyantevāsibhyaḥ bhavati iti .~(4.3.104) P II.315.21 -
9722 4 3 | antevāsyantevāsibhyaḥ bhavati iti .~(4.3.104) P II.315.21 -
9723 4 3 | tittiriṇā proktāḥ ślokāḥ iti .~(4.3.105) P II.316.12 -
9724 4 3 | purāṇaprokteṣu brāhmaṇakalpeṣu iti atra yājñavalkyādibhyaḥ
9725 4 3 | III.719 {4/7} saulabhāni iti .~(4.3.105) P II.316.12 -
9726 4 3 | 7} etāni api tulyakālāni iti .~(4.3.116) P II.316.18 -
9727 4 3 | 320 {2/18} kṛte granthe iti atra makṣikādibhyaḥ aṇ vaktavyaḥ .~(
9728 4 3 | sañjñāyām ca tena kṛte iti etasmin arthe yathāvihitam
9729 4 3 | 320 {18/18} sañjñāyām iti eva .~(4.3.120) P II.318.
9730 4 3 | 722 {1/64} <V>tasya idam iti asannihite aprāptiḥ idamaḥ
9731 4 3 | 722 {2/64} tasya idam iti asannihite aprāptiḥ .~(4.
9732 4 3 | III.720 - 722 {5/64} idam iti etat pratyakṣe vartate .~(
9733 4 3 | 722 {7/64} tasya idam iti .~(4.3.120) P II.318.2 -
9734 4 3 | 722 {8/64} tasya adaḥ iti tasya tat iti na syāt .~(
9735 4 3 | tasya adaḥ iti tasya tat iti na syāt .~(4.3.120) P II.
9736 4 3 | ṣaṣṭhī pravartate tatra iti vaktavyam .~(4.3.120) P
9737 4 3 | anantaraḥ tasya samīpaḥ iti .~(4.3.120) P II.318.2 -
9738 4 3 | yadyogā ṣaṣṭhī pravartate iti ataḥ anantarādiṣu pratiṣedhaḥ
9739 4 3 | III.720 - 722 {17/64} na iti āha .~(4.3.120) P II.318.
9740 4 3 | grāmajanapadmanuṣyebhyaḥ iti vaktavyam .~(4.3.120) P
9741 4 3 | 722 {29/64} pattrāt vāhye iti vaktavyam .~(4.3.120) P
9742 4 3 | 32/64} rathāt rathāṅge iti vaktavyam .~(4.3.120) P
9743 4 3 | caraṇāt dharmāmnāyayoḥ iti vaktavyam .~(4.3.120) P
9744 4 3 | kālāpakam maudukam paippalādakam iti .~(4.3.120) P II.318.2 -
9745 4 3 | nanu ca uktam tasya idam iti asannihite aprāptiḥ iti .~(
9746 4 3 | iti asannihite aprāptiḥ iti .~(4.3.120) P II.318.2 -
9747 4 3 | 53/64} yathā eva hi idam iti etat pratyakṣe vartate evam
9748 4 3 | pratyakṣe vartate evam tat iti etat parokṣe vartate .~(
9749 4 3 | 722 {55/64} tasya idam iti .~(4.3.120) P II.318.2 -
9750 4 3 | 722 {56/64} asya amuṣya iti atra na syāt .~(4.3.120)
9751 4 3 | asya ca amuṣya ta tasya iti bhavati .~(4.3.120) P II.
9752 4 3 | ca adaḥ ca idam ca idam iti eva .~(4.3.120) P II.318.
9753 4 3 | ca pratiṣedhaḥ vaktavyaḥ iti .~(4.3.120) P II.318.2 -
9754 4 3 | 4 R III.723 {3/15} ñṇiti iti vṛddhiḥ yathā syāt .~(4.
9755 4 3 | 15/15} vṛddhinimittasya iti puṃvadbhāvapratiṣedhaḥ yathā
9756 4 3 | 725 {13/26} tena proktam iti prakṛtya ṛṣibhyaḥ luk vaktavyaḥ
9757 4 3 | anuvākaḥ viśvāmitraḥ anuvākaḥ iti evamartham .~(4.3.131) P
9758 4 3 | vaktavyam atharvaṇaḥ vā iti .~(4.3.131) P II.320.6 -
9759 4 3 | siddham atharvā ātharvaṇaḥ iti ca .~(4.3.131) P II.320.
9760 4 3 | atharvāṇam adhīte ātharvaṇikaḥ iti na sidhyati .~(4.3.131)
9761 4 3 | 725 {23/26} aveḥ māṃsam iti vigṛhya avikaśabdāt utpattiḥ
9762 4 3 | evam ātharvaṇam adhīte iti vigṛhya ātharvaṇikaḥ iti
9763 4 3 | iti vigṛhya ātharvaṇikaḥ iti bhaviṣyati atharvāṇam adhīte
9764 4 3 | bhaviṣyati atharvāṇam adhīte iti vigṛhya vākyam eva .~(4.
9765 4 3 | kartavyam ātharvaṇikānām iti .~(4.3.131) P II.320.6 -
9766 4 3 | III.725 - 730 {1/55} tasya iti vartamāne punaḥ tasyagrahaṇam
9767 4 3 | 55} tasyaprakaraṇe tasya iti punarvacanam kriyate śaiṣikanivṛttyartham .~(
9768 4 3 | samūhaḥ vikāraḥ nivāsaḥ iti .~(4.3.134) P II.320.23 -
9769 4 3 | 730 {16/55} halasīrāt ṭhak iti .~(4.3.134) P II.320.23 -
9770 4 3 | samarthavibhaktiḥ anuvartate tasya idam iti .~(4.3.134) P II.320.23 -
9771 4 3 | 55} na hi kākaḥ vāśyate iti eva adhikārāḥ nivartante .~(
9772 4 3 | pāṭaliputrakāḥ prākārāḥ iti .~(4.3.134) P II.320.23 -
9773 4 3 | vipratiṣedham : aṇaḥ vṛddhāt mayaṭ iti .~(4.3.134) P II.320.23 -
9774 4 3 | sūtreṇa śaiṣikāṇām nivṛtteḥ iti .~(4.3.134) P II.320.23 -
9775 4 3 | siddhaḥ atra aṇ tasya idam iti eva .~(4.3.134) P II.320.
9776 4 3 | anantarān vidhīn bādhante iti evam imam na bādhiṣyante
9777 4 3 | apavādāḥ pūrvān vidhīn bādhante iti .~(4.3.134) P II.320.23 -
9778 4 3 | aprāṇyoṣadhivṛkṣebhyaḥ anivṛttiḥ iti prāṇyoṣadhivṛkṣebhyaḥ nivṛttiḥ
9779 4 3 | vipratiṣedhānupapattiḥ mayaḍutsargāt iti mā bhūt vipratiṣedhaḥ .~(
9780 4 3 | anantarān vidhīn bādhante iti evam aṇañam bādhiṣyate .~(
9781 4 3 | 5/7} kṛtanirdeśau hi tau iti .~(4.3.135) P II.322.17 -
9782 4 3 | kṛtanirdeśau hi tau tasya idam iti .~(4.3.136) P II.322.23 -
9783 4 3 | paṭhyate na kopadhāt aṇ iti eva siddham .~(4.3.136)
9784 4 3 | 4/4} mayaṭ ataḥ mā bhūt iti .~(4.3.140) P II.323.4 -
9785 4 3 | nighāte kṛte anudāttādeḥ iti eva siddham .~(4.3.140)
9786 4 3 | vācaḥ vikāraḥ tvacaḥ vikāraḥ iti .~(4.3.140) P II.323.4 -
9787 4 3 | na syāt sarveṣām vikāraḥ iti .~(4.3.140) P II.323.4 -
9788 4 3 | tāvati eva pūrvasya nighātaḥ iti yat ayam bhikṣādiṣu garbhiṇīśabdasya
9789 4 3 | anudāttādilakṣaṇaḥ añ mā bhūt iti .~(4.3.140) P II.323.4 -
9790 4 3 | tāvati eva pūrvasya nighātaḥ iti .~(4.3.140) P II.323.4 -
9791 4 3 | anudāttam padam ekavarjam iti .~(4.3.143) P II.324.2 -
9792 4 3 | 733 {1/8} kimartham etayoḥ iti ucyate .~(4.3.143) P II.
9793 4 3 | 733 {3/8} mayaṭ vā etayoḥ iti ucyate apavādaviṣaye anivṛttiḥ
9794 4 3 | III.733 {5/8} <V>etayoḥ iti arthanirdeśaḥ</V> .~(4.3.
9795 4 3 | 7 R III.733 {6/8} etayoḥ iti arthanirdeśaḥ draṣṭavyaḥ .~(
9796 4 3 | yogayoḥ vā pratyayayoḥ vā iti .~(4.3.143) P II.324.2 -
9797 4 3 | bhūtvā anvācaṣṭe : etayoḥ iti arthanirdeśaḥ iti .~(4.3.
9798 4 3 | etayoḥ iti arthanirdeśaḥ iti .~(4.3.155) P II.324.9 -
9799 4 3 | 52} iṣyate ca añ eva syāt iti .~(4.3.155) P II.324.9 -
9800 4 3 | antareṇa yatnam na sidhyati iti mayaṭpratiṣedhārtham ñitaḥ
9801 4 3 | śālīvikāram mudgavikāreṇa iti .~(4.3.155) P II.324.9 -
9802 4 3 | samudāyaśabdaḥ asti na asti iti vikāre vā prakṛtiśabdaḥ
9803 4 3 | vikāre vā prakṛtiśabdaḥ iti .~(4.3.155) P II.324.9 -
9804 4 3 | vikārāvayavaśabdāt prasaṅgaḥ iti cet na tena anabhidhānāt</
9805 4 3 | vikārāvayavaśabdāt prasaṅgaḥ iti cet tat na .~(4.3.155) P
9806 4 3 | prasajyeta : bailvasya vikāraḥ iti .~(4.3.155) P II.324.9 -
9807 4 3 | drauvayam mānam kāpitthaḥ rasaḥ iti .~(4.3.155) P II.324.9 -
9808 4 3 | iha tarhi auṣṭrakī añantāt iti īkāraḥ na prāpnoti .~(4.
9809 4 3 | 733 - 736 {37/52} auṣṭrikā iti eva bhavitavyam .~(4.3.155)
9810 4 3 | vuñaḥ ca añ kṛtaprasaṅgaḥ iti .~(4.3.155) P II.324.9 -
9811 4 3 | iha tarhi pālāśī samit iti anupasarjanalakṣaṇaḥ īkāraḥ
9812 4 3 | evam añ yaḥ anuparsarjanam iti .~(4.3.155) P II.324.9 -
9813 4 3 | 52} añantāt anupasarjanāt iti evam bhaviṣyati .~(4.3.155)
9814 4 3 | adhīte kāśakṛtsnā brāhmaṇī iti .~(4.3.155) P II.324.9 -
9815 4 3 | 733 - 736 {46/52} aṇantāt iti īkāraḥ prasajyeta .~(4.3.
9816 4 3 | astu na tena anabhibhānāt iti eva .~(4.3.155) P II.324.
9817 4 3 | tatra prāṇiśabdaḥ vartate iti .~(4.3.155) P II.324.9 -
9818 4 3 | prakṛtyanvayāḥ vikārāḥ bhavanti iti iha api na doṣaḥ bhavati .~(
9819 4 3 | parimāṇāt vikārāvayavayoḥ iti .~(4.3.156.1) P II.325.20 -
9820 4 3 | bhavanti vikārāvayavayoḥ iti .~(4.3.156.1) P II.325.20 -
9821 4 3 | parimāṇāt vikārāvayavayoḥ iti pratyayamātram prāpnoti .~(
9822 4 3 | bhavanti vikārāvayavayoḥ iti prakṛtimātrāt prāpnuvanti .~(
9823 4 3 | 8/13} aṅgam ca krītavat iti vaktavyam .~(4.3.156.1)
9824 4 3 | III.737 {11/13} krītavat iti vatinirdeśaḥ ayam .~(4.3.
9825 4 3 | 2/57} aṇaḥ vṛddhāt mayaṭ iti etat bhavati vipratiṣedhena .~(
9826 4 3 | anudāttādeḥ añ bhavati iti asya avakāśaḥ kauvalam jaradvṛkṣa
9827 4 3 | anavakāśatvāt apavādaḥ mayaṭ iti eva .~(4.3.156.2) P II.326.
9828 4 3 | apavādāḥ pūrvān vidhīn bādhante iti evam ayam mayaṭ oḥ añam
9829 4 3 | apavādāḥ purastāt apavādāḥ iti mā anuvṛtan śaiṣikāḥ .~(
9830 4 3 | anantarān vidhīn bādhante iti evam ayam aṇ añam bādhiṣyate .~(
9831 4 3 | anudāttādeḥ añ bhavati iti asya avakāśaḥ jaradvṛkṣa
9832 4 3 | ekāntadarśanāt prasaṅgaḥ iti cet vṛkṣe lugvacanam</V> .~(
9833 4 3 | ekāntadarśanāt prasaṅgaḥ iti cet vṛkṣe luk vaktavyaḥ .~(
9834 4 4 | 13} ṭhakprakaraṇe tat āha iti māśabdādibhyaḥ upasaṅkhyānam</
9835 4 4 | 13} ṭhakprakaraṇe tat āha iti māśabdādibhyaḥ upasaṅkhyānam
9836 4 4 | sāṃhitikam ṣatvam keṣām ṣidartham iti .~(4.4.9) P II.12 - 15 R
9837 4 4 | III.743 {1/2} vīvadhāt ca iti vaktavyam .~(4.4.17) P II.
9838 4 4 | 745 {10/23} kim tarhi iti. <V>tatra yathādhikāram
9839 4 4 | kṛtrimam mahat suvihitam iti .~(4.4.20) P II.330.2 -
9840 4 4 | 16/23} evam tarhi bhāve iti prakṛtya imap vaktavyaḥ
9841 4 4 | kuṭṭimā bhūmiḥ sekimaḥ asiḥ iti evamartham .~(4.4.20) P
9842 4 4 | 23} nityam tryantāt imap iti .~(4.4.20) P II.330.2 -
9843 4 4 | kevalasya prayogaḥ mā bhūt iti .~(4.4.23) P II.330.14 -
9844 4 4 | cūrṇī cūrṇinau cūrṇinaḥ iti .~(4.4.23) P II.330.14 -
9845 4 4 | lavaṇam kṣīram lavaṇam pānīyam iti .~(4.4.24) P II.330.17 -
9846 4 4 | alavaṇaḥ sūpaḥ alavaṇaḥ śākam iti .~(4.4.30) P II.331.4 -
9847 4 4 | prayacchati garhāya</V> iti .~(4.4.30) P II.331.4 -
9848 4 4 | 11/15} dviguṇam me syāt iti prayacchati dvaiguṇikaḥ .~(
9849 4 4 | III.746 {2/3} adharmāt ca iti vaktavyam .~(4.4.41) P II.
9850 4 4 | 747 {2/10} nṛnarābhyām ca iti vaktavyam .~(4.4.49) P II.
9851 4 4 | rūpasiddhiḥ : śāktīkaḥ yāṣṭīkaḥ iti .~(4.4.59) P II.332.8 -
9852 4 4 | śaktiyaṣṭyoḥ īkāraḥ api ca ke aṇaḥ iti hrasvatvam prasajyeta .~(
9853 4 4 | 8/16} śāktīkaḥ yāṣṭīkaḥ iti .~(4.4.59) P II.332.8 -
9854 4 4 | R III.748 {11/16} yasya iti ca lopaḥ prāpnoti .~(4.4.
9855 4 4 | R III.748 {16/16} yasya iti lopam ca prati ikāroccāraṇam
9856 4 4 | 19 R III.749 {5/7} asti iti asya matiḥ āstikaḥ .~(4.
9857 4 4 | R III.749 {6/7} na asti iti asya matiḥ nāstikaḥ .~(4.
9858 4 4 | 19 R III.749 {7/7} diṣṭam iti asya matiḥ daiṣṭikaḥ .~(
9859 4 4 | 1/12} <V>hitam bhakṣāḥ iti caturthīnirdeśaḥ</V> .~(
9860 4 4 | 750 {2/12} hitam bhakṣāḥ iti caturthīnirdeśaḥ kartavyaḥ .~(
9861 4 4 | III.750 {12/12} tat asmai iti .~(4.4.76) P II.333.11 -
9862 4 4 | III.750 - 751 {2/18} vahat iti abhidhāne rathaśakaṭahalasīrebhyaḥ
9863 4 4 | atra pratyayaḥ tasya idam iti .~(4.4.76) P II.333.11 -
9864 4 4 | anyaḥ hi rathasya voḍhā iti .~(4.4.76) P II.333.11 -
9865 4 4 | V>śabdabhedāt avidhānam iti cet arthāśrayatvāt pratyayavidhānasya
9866 4 4 | 18} śabdabhedāt avidhānam iti cet arthāśrayaḥ pratyayavidhiḥ .~(
9867 4 4 | vahati saḥ eva rathasya voḍhā iti .~(4.4.76) P II.333.11 -
9868 4 4 | 751 {18/18} prāk dīvyataḥ iti ucyate .~(4.4.82) P II.334.
9869 4 4 | 751 - 752 {3/12} <V>janyāḥ iti nipātanānarthakyam pañcamīnirdeśāt</
9870 4 4 | 751 - 752 {4/12} janyāḥ iti nipātanam anarthakam .~(
9871 4 4 | 12} janīm avākṣuḥ janyāḥ iti .~(4.4.83) P II.334.8 -
9872 4 4 | 2/11} vidhyati akaraṇena iti vaktavyam .~(4.4.83) P II.
9873 4 4 | III.752 {4/11} adhanuṣā iti ucyamāne atriprasaṅgaḥ bhavati .~(
9874 4 4 | 7/11} kaṇṭakaiḥ vidhyati iti .~(4.4.83) P II.334.8 -
9875 4 4 | vidhyati kaṇṭakaiḥ vidhyati iti .~(4.4.83) P II.334.8 -
9876 4 4 | 10} gṛhapatinā saṃyukte iti ucyate .~(4.4.90) P II.334.
9877 4 4 | tarhi gṛhapatinā saṃyukte iti ucyate sarvaḥ ca gṛhapatinā
9878 4 4 | yaḥ gṛhapatinā saṃyuktaḥ iti .~(4.4.90) P II.334.15 -
9879 4 4 | 10/10} atha vā sañjñāyām iti vartate .~(4.4.128) P II.
9880 4 4 | māsatanvoḥ anantarārthe vā iti vaktavyam .~(4.4.128) P
9881 4 4 | 753 - 754 {3/18} o śrāvaya iti caturakṣaram .~(4.4.140)
9882 4 4 | 754 {4/18} astu śrauṣaṭ iti caturakṣaram .~(4.4.140)
9883 4 4 | 754 {5/18} ye yajāmahe iti pañcākṣaram .~(4.4.140)
9884 4 4 | III.753 - 754 {6/18} yaja iti dvyakṣaram .~(4.4.140) P
9885 5 1 | 5/41} adhikārāt siddham iti cet apavādaviṣaye aṇprasaṅgaḥ
9886 5 1 | apavādaviṣaye aṇprasaṅgaḥ iti .~(5.1.1) P II.336.2 - 23
9887 5 1 | tasya grahaṇam mā kārṣam iti .~(5.1.1) P II.336.2 - 23
9888 5 1 | pratiyogam tasya anirdeśārthaḥ iti yoge yoge upatiṣṭhate .~(
9889 5 1 | 12/41} adhikārāt siddham iti cet apavādaviṣaye chaprasaṅgaḥ .~(
9890 5 1 | 13/41} adhikārāt siddham iti cet apavādaviṣaye chaḥ prāpnoti .~(
9891 5 1 | ugavādibhyaḥ yat chaḥ ca iti chaḥ api prāpnoti .~(5.1.
9892 5 1 | āhosvit prāk krītāt ye arthāḥ iti .~(5.1.1) P II.336.2 - 23
9893 5 1 | prāk krītāt yāḥ prakṛtayaḥ iti saḥ eva doṣaḥ apavādaviṣaye
9894 5 1 | apavādaviṣaye api chaprasaṅgaḥ iti .~(5.1.1) P II.336.2 - 23
9895 5 1 | vijñāyate prāk krītāt ye arthāḥ iti na doṣaḥ bhavati .~(5.1.
9896 5 1 | astu. prāk krītāt ye arthāḥ iti vijñāyate .~(5.1.1) P II.
9897 5 1 | prāk krītāt yāḥ prakṛtayaḥ iti .~(5.1.1) P II.336.2 - 23
9898 5 1 | apavādaviṣaye api chaprasaṅgaḥ iti .~(5.1.1) P II.336.2 - 23
9899 5 1 | vibhāṣā havirapūpādibhyaḥ iti tat jñāpayati na apavādaviṣaye
9900 5 1 | apavādaviṣaye chaḥ bhavati iti .~(5.1.1) P II.336.2 - 23
9901 5 1 | uktam adhikārāt siddham iti cet apavādaviṣaye chaprasaṅgaḥ
9902 5 1 | apavādaviṣaye chaprasaṅgaḥ iti .~(5.1.1) P II.336.2 - 23
9903 5 1 | ṇa vā kva cit vāvacanāt iti .~(5.1.1) P II.336.2 - 23
9904 5 1 | avadhiḥ gṛhyate na prāk ṭhañaḥ iti eva ucyeta .~(5.1.1) P II.
9905 5 1 | ācāryaḥ artheṣu ayam bhavati iti .~(5.1.1) P II.336.2 - 23
9906 5 1 | 30/35} saktavyāḥ dhānāḥ iti .~(5.1.2.1) P II.337.2 -
9907 5 1 | param yat iṣṭam tat bhavati iti .~(5.1.2.2) P II.337.22 -
9908 5 1 | eva ucyate nābhi nabham ca iti .~(5.1.2.2) P II.337.22 -
9909 5 1 | maṇḍalacakram tat nabhyam iti ucyate .~(5.1.2.2) P II.
9910 5 1 | 12/33} nābhiḥ iva nabhyam iti .~(5.1.2.2) P II.337.22 -
9911 5 1 | yat tat añjanopāñjanam iti .~(5.1.2.2) P II.337.22 -
9912 5 1 | vaktavyam nābhi nabham ca iti .~(5.1.2.2) P II.337.22 -
9913 5 1 | tat yathā vārkṣī śākhā iti .~(5.1.2.2) P II.337.22 -
9914 5 1 | vaibhītakaḥ yūpaḥ khādiram caṣālam iti .~(5.1.2.2) P II.337.22 -
9915 5 1 | nabhyaḥ vṛkṣaḥ nabhyā śiṃśipā iti .~(5.1.2.2) P II.337.22 -
9916 5 1 | 33} nabhyārthaḥ nabhyaḥ iti .~(5.1.3) P II.338.17 -
9917 5 1 | katham aśītiśatam kambalyam iti .~(5.1.3) P II.338.17 -
9918 5 1 | aparimāṇavistācitakambalebhyaḥ na taddhitaluki iti .~(5.1.3) P II.338.17 -
9919 5 1 | tarhi prayojanam sañjñāyām iti vakṣyāmi iti .~(5.1.3) P
9920 5 1 | prayojanam sañjñāyām iti vakṣyāmi iti .~(5.1.3) P II.338.17 -
9921 5 1 | 339.2 {3/7} uvarṇāntāt iti vā nitye prāpte anyatra
9922 5 1 | ādeśaḥ vaktavyaḥ vṛṣṇe hitam iti vigṛhya vṛṣyam iti eva yathā
9923 5 1 | hitam iti vigṛhya vṛṣyam iti eva yathā syāt .~(5.1.7)
9924 5 1 | vaktavyaḥ brāhmaṇebhyaḥ hitam iti vigṛhya brahmaṇyam iti eva
9925 5 1 | hitam iti vigṛhya brahmaṇyam iti eva yathā syāt .~(5.1.7)
9926 5 1 | kutaḥ nu carasi brāhmaṇa iti .~(5.1.7) P II.339.7 - 18
9927 5 1 | 12 {16/22} aveḥ māṃsam iti vigṛhya avikaśabdāt utpattiḥ
9928 5 1 | utpattiḥ bhavati āvikam iti .~(5.1.7) P II.339.7 - 18
9929 5 1 | evam iha api vṛṣāya hitam iti vigṛhya vṛṣyam iti bhaviṣyati .~(
9930 5 1 | hitam iti vigṛhya vṛṣyam iti bhaviṣyati .~(5.1.7) P II.
9931 5 1 | 12 {18/22} vṛṣṇe hitam iti vigṛhya vākyam eva .~(5.
9932 5 1 | 22} tathā brahmaṇe hitam iti vigṛhya brahmaṇyam iti bhaviṣyati .~(
9933 5 1 | hitam iti vigṛhya brahmaṇyam iti bhaviṣyati .~(5.1.7) P II.
9934 5 1 | 22} brāhmaṇebhyaḥ hitam iti vigṛhya vākyam eva bhaviṣyati .~(
9935 5 1 | 14 {8/33} <V>bhogīnar iti cet vāvacanam</V> .~(5.1.
9936 5 1 | 12 - 14 {9/33} bhogīnar iti yadi pratyayaḥ vidhīyate
9937 5 1 | kartavyam mātrīyaḥ pitrīyaḥ iti api yathā syāt .~(5.1.9.
9938 5 1 | rājācāryābhyām nityam iti vaktavyam .~(5.1.9.1) P
9939 5 1 | bhogīnarpratyayaḥ vidhīyate iti ataḥ rājācāryābhyām nityam
9940 5 1 | ataḥ rājācāryābhyām nityam iti vaktavyam .~(5.1.9.1) P
9941 5 1 | R IV.12 - 14 {15/33} na iti āha .~(5.1.9.1) P II.339.
9942 5 1 | sarvathā rājācāryābhyām nityam iti vaktavyam .~(5.1.9.1) P
9943 5 1 | grāmaṇibhogīnaḥ senānibhogīnaḥ iti uttarapade iti hrasvatvam
9944 5 1 | senānibhogīnaḥ iti uttarapade iti hrasvatvam na prāpnoti .~(
9945 5 1 | 18/33} iha ca abbhoginaḥ iti apaḥ bhi iti tatvam prāpnoti .~(
9946 5 1 | abbhoginaḥ iti apaḥ bhi iti tatvam prāpnoti .~(5.1.9.
9947 5 1 | anirdeśaḥ pūrvapadārthahitatvāt iti .~(5.1.9.1) P II.339.20 -
9948 5 1 | yathā bhogavān ayam deśaḥ iti ucyate yasmin gāvaḥ sasnāni
9949 5 1 | bhogavān ayam brāhmaṇaḥ iti ucyate yaḥ samyak snānādīḥ
9950 5 1 | iva bhogaiḥ paryeti bāhum iti. ahiḥ iva śarīraiḥ iti gamyate .~(
9951 5 1 | bāhum iti. ahiḥ iva śarīraiḥ iti gamyate .~(5.1.9.1) P II.
9952 5 1 | pitṛśarīrāya hitaḥ pitṛbhogīṇaḥ iti .~(5.1.9.2) P II.340.19 -
9953 5 1 | 15 {3/17} samānādhikaraṇe iti vaktavyam .~(5.1.9.2) P
9954 5 1 | 15 {7/17} samānādhikaraṇe iti ca vaktavyam .~(5.1.9.2)
9955 5 1 | 14 - 15 {11/17} tatpuruṣe iti vaktavyam bahuvrīhau mā
9956 5 1 | vaktavyam bahuvrīhau mā bhūt iti .~(5.1.9.2) P II.340.19 -
9957 5 1 | tarhi atiprasaṅgāḥ santi iti upādhiḥ kriyate ādyanyāse
9958 5 1 | ātmanviśvajane samānādhikaraṇe iti vaktavyam .~(5.1.9.2) P
9959 5 1 | ādyanyāse na bhaviṣyati iti iha api na arthaḥ upādhigrahaṇena .~(
9960 5 1 | vāvacanam </V>. sarvāt ṇasya vā iti vaktavyam .~(5.1.10) P II.
9961 5 1 | vadhe </V>. puruṣāt vadhe iti vaktavyam : pauruṣeyaḥ vadhaḥ .~(
9962 5 1 | idam ucyate : puruṣāt vadhe iti .~(5.1.10) P II.341.8 -
9963 5 1 | vadhavikārasamūhatenakṛteṣu iti vaktavyam : pauruṣeyaḥ vadhaḥ ,
9964 5 1 | IV.16 {1/9} <V>tadartham iti kṛtyanāmabhyaḥ ṭhañ</V> .~(
9965 5 1 | R IV.16 {2/9} tadartham iti kṛtyanāmabhyaḥ ṭhañ vaktavyaḥ .~(
9966 5 1 | 16 {9/9} tatra prayojanam iti eva siddham .~(5.1.13) P
9967 5 1 | 19 {1/46} <V>upadhyartham iti pratyayānupapattiḥ </V>.
9968 5 1 | pratyayānupapattiḥ </V>. upadhyartham iti pratyayasya iha anupapattiḥ .~(
9969 5 1 | rathāṅgam tat aupadheyam iti ucyate .~(5.1.13) P II.341.
9970 5 1 | nanu ca uktam upadhyartham iti pratyayānupapattiḥ iti .~(
9971 5 1 | upadhyartham iti pratyayānupapattiḥ iti .~(5.1.13) P II.341.22 -
9972 5 1 | 18/46} upadhīyate upadhiḥ iti .~(5.1.13) P II.341.22 -
9973 5 1 | 20/46} upadhānam upadhiḥ iti .~(5.1.13) P II.341.22 -
9974 5 1 | 24/46} vikṛteḥ prakṛtau iti vartate .~(5.1.13) P II.
9975 5 1 | 30/46} ārṣabhyaḥ vatsaḥ iti .~(5.1.13) P II.341.22 -
9976 5 1 | 19 {31/46} atha tadartham iti anuvartate utāho na .~(5.
9977 5 1 | tat asya tat asmin syāt iti tadarthe yathā syāt .~(5.
9978 5 1 | prāsādaḥ devadattasya syāt iti .~(5.1.13) P II.341.22 -
9979 5 1 | prākāraḥ nagarasya syāt iti .~(5.1.13) P II.341.22 -
9980 5 1 | 19 {38/46} yadi tadartham iti anuvartate ṛṣabhopānahoḥ
9981 5 1 | upānadarthaḥ tilakalkaḥ iti atra api prāpnoti .~(5.1.
9982 5 1 | balyṛṣabhayoḥ na sidhyati iti .~(5.1.13) P II.341.22 -
9983 5 1 | balyṛṣabhayoḥ na sidhyati iti .~(5.1.13) P II.341.22 -
9984 5 1 | vaibhītakaḥ yūpaḥ khādiram caṣālam iti na sidhyati .~(5.1.13) P
9985 5 1 | guṇāntarayuktam vikāraḥ iti balyṛṣabhayoḥ api siddham
9986 5 1 | devadattasya prākāraḥ nagarasya iti .~(5.1.16) P II.342.22 -
9987 5 1 | prākāraḥ nagarasya syāt iti .~(5.1.16) P II.342.22 -
9988 5 1 | 21 {7/19} śakyārthe liṅ iti vaktavyam .~(5.1.16) P II.
9989 5 1 | viśeṣaṇasya vā viśeṣaṇam iti .~(5.1.16) P II.342.22 -
9990 5 1 | IV.19 - 21 {16/19} prāyaḥ iti lokaḥ vyapadiśyate .~(5.
9991 5 1 | prākāraḥ nagarasya syāt iti atra utpadyamānena pratyayena
9992 5 1 | prākāraḥ nagarasya syāt iti atra utpadyamānena pratyayena
9993 5 1 | saṅkhyā anyat parimāṇam iti .~(5.1.19.1) P II.343.8 -
9994 5 1 | aparimāṇabistācitakambaelbhyaḥ na taddhitaluki iti dvābhyām śatābhyām krītā
9995 5 1 | parimāṇaparyudāsena na bhavati iti .~(5.1.19.1) P II.343.8 -
9996 5 1 | sañjñāsaṅghasūtrādhyayaneṣu iti viśeṣaṇam na prakalpate
9997 5 1 | prakalpate parimāṇam yā saṅkhyā iti .~(5.1.19.1) P II.343.8 -
9998 5 1 | iha ca krītavat parimāṇat iti saṅkhyāvihitasya pratyayasya
9999 5 1 | 22 - 25 {8/31} sāhasraḥ iti .~(5.1.19.1) P II.343.8 -
10000 5 1 | saṅkhyā anyat parimāṇam iti .~(5.1.19.1) P II.343.8 -
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976 |