1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976
Part, -
10001 5 1 | 25 {14/31} sarvataḥ mānam iti ca ataḥ parimāṇam iti .~(
10002 5 1 | mānam iti ca ataḥ parimāṇam iti .~(5.1.19.1) P II.343.8 -
10003 5 1 | sarvataḥ </V>. sarvataḥ mānam iti ca ataḥ parimāṇam .~(5.1.
10004 5 1 | āyāmavivakṣāyām pramāṇam iti etat bhavati .~(5.1.19.1)
10005 5 1 | sañjñāsaṅghasūtrādhyayaneṣu iti viśeṣaṇam na prakalpate
10006 5 1 | viśeṣaṇam na prakalpate iti .~(5.1.19.1) P II.343.8 -
10007 5 1 | ayam parimāṇam yā saṅkhyā iti .~(5.1.19.1) P II.343.8 -
10008 5 1 | ucyate krītavat parimāṇat iti saṅkhyāvihitasya pratyayasya
10009 5 1 | pratyayasya atideśaḥ na prakalpate iti .~(5.1.19.1) P II.343.8 -
10010 5 1 | 25 {31/31} saṅkhyāyāḥ iti ca tatra vaktavyam .~(5.
10011 5 1 | IV.25 - 27 {7/41} sāharaḥ iti .~(5.1.19.2) P II.344.11 -
10012 5 1 | saḥ asya aṃśavasnabhṛtayaḥ iti eva siddham .~(5.1.19.2)
10013 5 1 | V>vasne vacanāt siddham iti cet māṃsaudanikādiṣu aprāptiḥ</
10014 5 1 | 41} vasne vacanāt siddham iti cet māṃsaudanikādiṣu aprāptiḥ .~(
10015 5 1 | śatikaḥ sāhasraḥ naiṣkikaḥ iti na sidhyati .~(5.1.19.2)
10016 5 1 | 27 {20/41} pānam arhati iti .~(5.1.19.2) P II.344.11 -
10017 5 1 | bhojanādiṣu atrprasaṅgaḥ iti yadā chedādibhyaḥ iti ucyate .~(
10018 5 1 | atrprasaṅgaḥ iti yadā chedādibhyaḥ iti ucyate .~(5.1.19.2) P II.
10019 5 1 | tataḥ chedādibhyaḥ nityam iti .~(5.1.19.2) P II.344.11 -
10020 5 1 | 27 {27/41} anabhidhānāt iti .~(5.1.19.2) P II.344.11 -
10021 5 1 | 31/41} asmin dīyate asmai iti ca evam etat siddham .~(
10022 5 1 | arhāt cet arhe tadvidhiḥ iti .~(5.1.19.2) P II.344.11 -
10023 5 1 | etat vasne vacanāt siddham iti .~(5.1.19.2) P II.344.11 -
10024 5 1 | uktam vasne vacanāt siddham iti cet māṃsaudanikādiṣu aprāptiḥ .~(
10025 5 1 | śatikaḥ sāhasraḥ naiṣkikaḥ iti na sidhyati .~(5.1.19.2)
10026 5 1 | 41/41} asmin dīyate asmai iti ca evam etat siddham .~(
10027 5 1 | 27 - 29 {1/33} asamāse iti kimartham .~(5.1.20.1) P
10028 5 1 | tadantvidheḥ pratiṣedhaḥ na bhavati iti .~(5.1.20.1) P II.345.9 -
10029 5 1 | 13/33} prāk vateḥ ṭhañ iti atra tadantavidhiḥ siddhaḥ
10030 5 1 | tadantavidheḥ pratiṣedhaḥ na bhavati iti .~(5.1.20.1) P II.345.9 -
10031 5 1 | khalayavamāṣatilavṛṣabrahmaṇaḥ ca iti .~(5.1.20.1) P II.345.9 -
10032 5 1 | R IV.29 - 30 {4/8} aluki iti kimartham .~(5.1.20.2) P
10033 5 1 | anyaśatatve pratiṣedhaḥ na bhavati iti vaktavyam. iha mā bhūt .~(
10034 5 1 | krītam śatyam śāṭakaśatam iti .~(5.1.21) P II.346.6 -
10035 5 1 | 30 - 31 {4/5} anyaśatatve iti kim .~(5.1.21) P II.346.
10036 5 1 | IV.31 -32 {1/20} ḍateḥ ca iti vaktavyam iha api yathā
10037 5 1 | 32 {4/20} tyantāyāḥ na iti pratiṣedhaḥ prāpnoti .~(
10038 5 1 | tipratiṣedhāt ḍatigrahaṇam iti cet arthavadgrahaṇāt siddham</
10039 5 1 | pratyayena arthaḥ gamyate iti .~(5.1.22) P II.346.10 -
10040 5 1 | IV.32 - 33 {2/20} kanaḥ iti āha .~(5.1.23) P II.346.
10041 5 1 | IV.32 - 33 {7/20} ṭitaḥ iti īkāraḥ yathā syāt .~(5.1.
10042 5 1 | saṅkhyāyāḥ atiśadantāyāḥ kan iti .~(5.1.23) P II.346.20 -
10043 5 1 | IV.32 - 33 {16/20} vatoḥ iti eṣā pañcamī kan iti prathamāyāḥ
10044 5 1 | vatoḥ iti eṣā pañcamī kan iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati
10045 5 1 | ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti .~(5.1.23)
10046 5 1 | prakalpayiṣyati tasmāt iti uttarasya iti .~(5.1.23) P II.346.20 -
10047 5 1 | 33 - 34 {1/12} asañjñāyām iti kimartham .~(5.1.24) P II.
10048 5 1 | saṅkhyāyāḥ kan bhavati iti .~(5.1.24) P II.347.10 -
10049 5 1 | 34 {5/12} atiśadantāyāḥ iti pratiṣedhaḥ prāpnoti .~(
10050 5 1 | jñāpayati bhavati atra kan iti yat ayam viṃśatikāt khaḥ
10051 5 1 | yat ayam viṃśatikāt khaḥ iti pratyayāntanipātanam karoti .~(
10052 5 1 | 14 R IV.33 - 34 {8/12} na iti āha .~(5.1.24) P II.347.
10053 5 1 | viṃśatitriṃśabhyām kan bhavati iti .~(5.1.24) P II.347.10 -
10054 5 1 | 12} tataḥ ḍvun asañjñāyām iti .~(5.1.25) P II.347.16 -
10055 5 1 | 34 {2/6} ṭithan ardhāt ca iti vaktavyam .~(5.1.25) P II.
10056 5 1 | arthaviśeṣāsampratyaye atannimittāt api iti .~(5.1.28) P II.347.22 -
10057 5 1 | taddhitaḥ tasya luk bhavati iti vaktavyam .~(5.1.28) P II.
10058 5 1 | 15/71} dviśūrpyā krītam iti vigṛhya dviśūrpam iti eva
10059 5 1 | krītam iti vigṛhya dviśūrpam iti eva yathā syāt .~(5.1.28)
10060 5 1 | tannimittam tannimittāt iti āhosvit saḥ nimittam asya
10061 5 1 | tannimittaḥ tannimittāt iti .~(5.1.28) P II.347.22 -
10062 5 1 | tannimittam tannimittāt iti kriyamāṇe api tannimittagrahaṇe
10063 5 1 | tannimittaḥ tannimittāt iti na doṣaḥ bhavati .~(5.1.
10064 5 1 | tannimittaḥ tannimittāt iti vijñāyate .~(5.1.28) P II.
10065 5 1 | arthaviśeṣāsampratyaye atannimittāt api iti .~(5.1.28) P II.347.22 -
10066 5 1 | IV.35 - 37 {31/71} dvigoḥ iti na eṣā pañcamī .~(5.1.28)
10067 5 1 | 37 {37/71} yasmin dviguḥ iti etat bhavati .~(5.1.28)
10068 5 1 | arthaviśeṣāsampratyaye atannimittāt api iti .~(5.1.28) P II.347.22 -
10069 5 1 | 37 {46/71} traiśaurpikam iti .~(5.1.28) P II.347.22 -
10070 5 1 | 37 {49/71} aveḥ māṃsam iti vigṛhya avikaśabdāt utpattiḥ
10071 5 1 | dvābhyām śūrpābhyām krītam iti vigṛhya dviśūrpam iti bhaviṣyati .~(
10072 5 1 | krītam iti vigṛhya dviśūrpam iti bhaviṣyati .~(5.1.28) P
10073 5 1 | 51/71} dviśūrpyā krītam iti vigṛhya vākyam eva bhaviṣyati .~(
10074 5 1 | 52/71} atha asañjñāyām iti kimartham .~(5.1.28) P II.
10075 5 1 | 71} atra api pañcalohitam iti eva bhavitavyam .~(5.1.28)
10076 5 1 | arthaviśeṣāsampratyaye atannimittāt api iti .~(5.1.28) P II.347.22 -
10077 5 1 | samāsakanvidhyartham luki ca agrahaṇam iti .~(5.1.28) P II.347.22 -
10078 5 1 | IV.35 - 37 {71/71} dvigoḥ iti eva luk siddhaḥ .~(5.1.29)
10079 5 1 | 38 {2/11} dvitribhyām iti yat ucyate dvaiyogyam etat
10080 5 1 | 11} kim idam dvaiyogyam iti .~(5.1.30 - 31) P II.349.
10081 5 1 | dviyogasya bhāvaḥ dvaiyogyam iti .~(5.1.30 - 31) P II.349.
10082 5 1 | itaḥ uttaram dvitribhyām iti .~(5.1.30 - 31) P II.349.
10083 5 1 | dvitribhyām dvaiyogyam iti .~(5.1.30 - 31) P II.349.
10084 5 1 | khāryāḥ īkan kevalāyāḥ ca iti vaktavyam .~(5.1.33) P II.
10085 5 1 | IV.38 {7/8} kevalāyāḥ ca iti vaktavyam .~(5.1.33) P II.
10086 5 1 | 39 {2/6} śataśāṇābhyām vā iti vaktavyam .~(5.1.35) P II.
10087 5 1 | 5/6} dvitripūrvāt aṇ ca iti vaktavyam .~(5.1.35) P II.
10088 5 1 | 40 {1/38} <V>tena krītam iti karaṇāt</V> .~(5.1.37) P
10089 5 1 | 40 {2/38} tena krītam iti atra karaṇāt iti vaktavyam .~(
10090 5 1 | krītam iti atra karaṇāt iti vaktavyam .~(5.1.37) P II.
10091 5 1 | 38} yajñadattena krītam iti .~(5.1.37) P II.350.13 -
10092 5 1 | 40 {7/38} akartrekāntāt iti vaktavyam .~(5.1.37) P II.
10093 5 1 | devadattena pāṇinā krītam iti .~(5.1.37) P II.350.13 -
10094 5 1 | 40 {11/38} saṅkhyāyāḥ iti vaktavyam .~(5.1.37) P II.
10095 5 1 | 40 {15/38} ekavacanāntāt iti vakṣyati .~(5.1.37) P II.
10096 5 1 | 40 {18/38} ekavacanāntāt iti vaktavyam .~(5.1.37) P II.
10097 5 1 | 40 {21/38} śūrpaiḥ krītam iti .~(5.1.37) P II.350.13 -
10098 5 1 | 39 - 40 {23/38} dvigoḥ ca iti vaktavyam .~(5.1.37) P II.
10099 5 1 | krītam dviśūrpam triśūrpam iti .~(5.1.37) P II.350.13 -
10100 5 1 | 26/38} yadi ekavacanāntāt iti ucyate mudgaiḥ krītam maudgikam
10101 5 1 | maudgikam māṣaiḥ krītam māṣikam iti na sidhyati .~(5.1.37) P
10102 5 1 | yat ekavacanam tadantāt iti vaktavyam .~(5.1.37) P II.
10103 5 1 | tat tarhi ekavacanāntāt iti vaktavyam .~(5.1.37) P II.
10104 5 1 | 40 {32/38} śūrpaiḥ krītam iti .~(5.1.37) P II.350.13 -
10105 5 1 | 40 {35/38} anabhidhānāt iti .~(5.1.37) P II.350.13 -
10106 5 1 | evam karaṇāt akartrekāntāt iti api na vaktavyam .~(5.1.
10107 5 1 | idam kṛtvā idam avāpyate iti .~(5.1.38) P II.351.8 -
10108 5 1 | 41 {9/10} sannipātāt ca iti vaktavyam .~(5.1.38) P II.
10109 5 1 | V>tad asmin dīyate asmai iti ca</V> .~(5.1.47) P II.351.
10110 5 1 | tad asmin dīyate asmai iti ca iti vaktavyam .~(5.1.
10111 5 1 | asmin dīyate asmai iti ca iti vaktavyam .~(5.1.47) P II.
10112 5 1 | 11/11} tat asmin dīyate iti eva siddham .~(5.1.48) P
10113 5 1 | IV.41 - 42 {6/13} pūraṇāt iti ucyate .~(5.1.48) P II.352.
10114 5 1 | IV.42 {1/5} <V>tat pacati iti droṇāt aṇ ca</V> .~(5.1.
10115 5 1 | R IV.42 {2/5} tat pacati iti droṇāt aṇ ca iti vaktavyam .~(
10116 5 1 | pacati iti droṇāt aṇ ca iti vaktavyam .~(5.1.52) P II.
10117 5 1 | 43 {1/9} <V>kulijāt ca iti siddhe lukkhagrahaṇānarthakyam
10118 5 1 | 42 - 43 {2/9} kulijāt ca iti eva siddham .~(5.1.55) P
10119 5 1 | paraḥ pratyayaḥ parimāṇini iti vaktavyam .~(5.1.57 - 58.
10120 5 1 | 73} <V>jīvitaparimāṇe ca iti anarthakam vacanam kālāt
10121 5 1 | anarthakam vacanam kālāt iti siddhatvāt</V> .~(5.1.57 -
10122 5 1 | 15/73} jīvitaparimāṇe ca iti anarthakam vacanam .~(5.
10123 5 1 | IV.43 - 46 {17/73} kālāt iti siddhatvāt .~(5.1.57 - 58.
10124 5 1 | IV.43 - 46 {18/73} kālāt iti eva siddham .~(5.1.57 -
10125 5 1 | adhīṣṭaḥ bhṛtaḥ bhūtaḥ bhāvī iti eva siddham .~(5.1.57 -
10126 5 1 | 43 - 46 {27/73} ā arhāt iti ucyate .~(5.1.57 - 58.1)
10127 5 1 | kālam yaḥ na vyabhicarati iti na ramaṇīyādiṣu atriprasaṅgaḥ
10128 5 1 | 43/73} vārṣasahasrikaḥ iti .~(5.1.57 - 58.1) P II.352.
10129 5 1 | 73} anyebhyaḥ api dṛśyate iti vaktavyam .~(5.1.57 - 58.
10130 5 1 | iha vacane hi lukprasaṅgaḥ iti .~(5.1.57 - 58.1) P II.352.
10131 5 1 | kriyamāṇe doṣaḥ tatra kartavyam iti .~(5.1.57 - 58.1) P II.352.
10132 5 1 | IV.43 - 46 {62/73} kālāt iti eva siddham .~(5.1.57 -
10133 5 1 | 46 {65/73} saṅkhyāśabdāḥ iti .~(5.1.57 - 58.1) P II.352.
10134 5 1 | ramaṇīyādiṣu atriprasaṅgaḥ bhavati iti .~(5.1.57 - 58.1) P II.352.
10135 5 1 | 46 {72/73} anabhidhānāt iti .~(5.1.57 - 58.1) P II.352.
10136 5 1 | 6/6} saptadaśaḥ stomaḥ iti .~(5.1.59) P II.355.2 -
10137 5 1 | pratyayaḥ kaḥ pratyayārthaḥ iti .~(5.1.59) P II.355.2 -
10138 5 1 | pratyayaḥ ayam pratyayārthaḥ iti .~(5.1.59) P II.355.2 -
10139 5 1 | 56 {8/116} viṃśatigavam iti .~(5.1.59) P II.355.2 -
10140 5 1 | 13/116} tatra goviṃśatiḥ iti prāpnoti .~(5.1.59) P II.
10141 5 1 | daśatoḥ dvayoḥ dvivacanam iti dvivacanam prāpnoti .~(5.
10142 5 1 | sāmānādhikaraṇyāt bahuṣu bahuvacanam iti bahuvacanam prāpnoti .~(
10143 5 1 | sahasram ayutam arbudam iti na ca anugamaḥ kriyate bhavati
10144 5 1 | 39/116} yathā sahasrādiṣu iti ucyate .~(5.1.59) P II.355.
10145 5 1 | 56 {44/116} gosahasram iti .~(5.1.59) P II.355.2 -
10146 5 1 | 116} ṣaṣṭhīvacanavidhiḥ ca iti .~(5.1.59) P II.355.2 -
10147 5 1 | 46 - 56 {54/116} saṅghaḥ iti vartate .~(5.1.59) P II.
10148 5 1 | saṅghaḥ samūhaḥ samudāyaḥ iti anarthāntaram .~(5.1.59)
10149 5 1 | tat yathā śuklaḥ paṭaḥ iti .~(5.1.59) P II.355.2 -
10150 5 1 | vyapadiśyate : paṭasya śuklaḥ iti .~(5.1.59) P II.355.2 -
10151 5 1 | cet samāsavacanānupapattiḥ iti sāmānādhikaraṇyam tadā guṇaguṇinoḥ .~(
10152 5 1 | svārthe pratyayavidhānam iti saṃhanane vṛttaḥ saṃhanane
10153 5 1 | 73/116} śuklāḥ kambalāḥ iti .~(5.1.59) P II.355.2 -
10154 5 1 | sarve te dakṣiṇā samṛddhyai iti .~(5.1.59) P II.355.2 -
10155 5 1 | 90/116} asibhiḥ yuddham iti .~(5.1.59) P II.355.2 -
10156 5 1 | iha tāvat gāvaḥ dhanam iti dhinoteḥ dhanam ekaḥ guṇaḥ .~(
10157 5 1 | 95/116} putrāḥ apatyam iti apatanāt apatyam ekaḥ guṇaḥ .~(
10158 5 1 | 98/116} viśvedevāḥ devatā iti diveḥ aiśvaryakarmaṇaḥ devaḥ .~(
10159 5 1 | sarve te dakṣiṇā samṛddhyā iti dakṣeḥ vṛddhikarmaṇaḥ dakṣiṇā
10160 5 1 | 116} goviṃśatiḥ ānīyatām iti bhāvānayane codite dravyānanam
10161 5 1 | anubandhyaḥ ajaḥ agnīṣomīyaḥ iti katham ākṛtau coditāyām
10162 5 1 | ārambhaṇalambhanaprokṣaṇaviśasanādīni kriyante iti .~(5.1.59) P II.355.2 -
10163 5 1 | ārambhaṇādīnām sambhavaḥ na asti iti kṛtvā ākṛtisahacarite dravye
10164 5 1 | 7/20} panthānam gacchati iti .~(5.1.64, 76) P II.357.
10165 5 1 | vikāreṇa vigrahaḥ mā bhūt iti .~(5.1.64, 76) P II.357.
10166 5 1 | 11/20} panthaḥ ṇa nityam iti .~(5.1.64, 76) P II.357.
10167 5 1 | 58 {12/20} <V>vikārārtham iti cet akaṅādibhiḥ tulyam</
10168 5 1 | 58 {13/20} vikārārtham iti cet akaṅādibhiḥ tulyam etat .~(
10169 5 1 | devadattayajñadattābhyām idam kartavyam iti .~(5.1.64, 76) P II.357.
10170 5 1 | yajñartvigbhyāmtat karma arhati iti upasaṅkhyānam </V>. yajñartvigbhyāmtat
10171 5 1 | yajñartvigbhyāmtat karma arhati iti upasaṅkhyānam kartavyam .~(
10172 5 1 | ārtvijīnam brāhmaṇakulam iti .~(5.1.72) P II.358.2 -
10173 5 1 | 1/17} <V>tat vartayati iti anirdeśaḥ tatra adarśanāt</
10174 5 1 | 59 {2/17} tat vartayati iti anirdeśaḥ .~(5.1.72) P II.
10175 5 1 | pārāyaṇam adhīte saḥ pārāyaṇikaḥ iti ucyate .~(5.1.72) P II.358.
10176 5 1 | yajate saḥ taurāyaṇikaḥ iti ucyate .~(5.1.72) P II.358.
10177 5 1 | 1/8} <V>yojanam gacchati iti krośaśatayojanaśatayoḥ upasaṅkhyānam</
10178 5 1 | 59 {2/8} yojanam gacchati iti krośaśatayojanaśatayoḥ upasaṅkhyānam
10179 5 1 | 3/8} krośaśatam gacchati iti krauśaśatikaḥ .~(5.1.74)
10180 5 1 | 8} yojanaśatam gacchati iti yaujanaśatikaḥ iti .~(5.
10181 5 1 | gacchati iti yaujanaśatikaḥ iti .~(5.1.74) P II.358.12 -
10182 5 1 | tataḥ abhigamanam arhati iti ca</V> .~(5.1.74) P II.358.
10183 5 1 | tataḥ abhigamanam arhati iti ca krośaśatayojanaśatayoḥ
10184 5 1 | ajapathaśaṅkupathābhyām ca iti vaktavyam .~(5.1.77) P II.
10185 5 1 | 12/16} tasmai adhīṣṭaḥ iti .~(5.1.80) P II.12 - 18
10186 5 1 | 1/4} <V>avayasi ṭhan ca iti anantarasya anukarṣaḥ</V> .~(
10187 5 1 | 62 {2/4} avayasi ṭhan ca iti anantarasya anukarṣaḥ draṣṭavyaḥ .~(
10188 5 1 | vijānīyāt : yap api anuvartate iti .~(5.1.84) P II.359.20 -
10189 5 1 | anvācaṣṭe : avayasi ṭhan ca iti anantarasya anukarṣaḥ iti .~(
10190 5 1 | iti anantarasya anukarṣaḥ iti .~(5.1.90) P II.360.2 -
10191 5 1 | IV.62 {4/7} tatra mā bhūt iti .~(5.1.90) P II.360.2 -
10192 5 1 | IV.62 {7/7} anabhidhānāt iti .~(5.1.94) P II.360.8 -
10193 5 1 | V>tat asya brahmacaryam iti mahānāmnyādibhyaḥ upasaṅkhyānam</
10194 5 1 | tat asya brahmacaryam iti mahānāmnyādibhyaḥ upasaṅkhyānam
10195 5 1 | 64) {5/33} <V>tat carati iti ca</V> .~(5.1.94) P II.360.
10196 5 1 | 64) {6/33} tat carati iti ca mahānāmnyādibhyaḥ upasaṅkhyānam
10197 5 1 | yuktaḥ nirdeśaḥ tat carati iti .~(5.1.94) P II.360.8 -
10198 5 1 | vratam mahānāmnyaḥ vratam iti .~(5.1.94) P II.360.8 -
10199 5 1 | atha kim idam cāturmāsyānām iti .~(5.1.94) P II.360.8 -
10200 5 1 | vaktavyaḥ yajñe tatra bhave iti etasmin arthe .~(5.1.94)
10201 5 1 | tasya dakṣiṇā yajñebhyaḥ iti iyati ucyamāne ye ete sañjñībhūtakāḥ
10202 5 1 | 5/16} tatra tatra bhavaḥ iti eva siddham .~(5.1.96) P
10203 5 1 | 8/16} tatra tatra bhavaḥ iti eva siddham .~(5.1.96) P
10204 5 1 | tataḥ kāryam bhavavat kālāt iti .~(5.1.97) P II.362.2 -
10205 5 1 | viśākhāṣāḍhāt aṇ manthadaṇḍayoḥ iti .~(5.1.97) P II.362.2 -
10206 5 1 | vyuṣṭādibhyaḥ aṇ bhavati iti uktvā agnipadādibhyaḥ ca
10207 5 1 | uktvā agnipadādibhyaḥ ca iti vaktavyam .~(5.1.97) P II.
10208 5 1 | 16/22} agnipadādibhyaḥ ca iti vaktavyam .~(5.1.97) P II.
10209 5 1 | manthadaṇḍayoḥ 'gnipadādibhyaḥ ca iti vaktavyam .~(5.1.97) P II.
10210 5 1 | 363.2 R IV.67 {8/11} caure iti vakṣyāmi iti .~(5.1.113)
10211 5 1 | 8/11} caure iti vakṣyāmi iti .~(5.1.113) P II.362.23 -
10212 5 1 | prayojanam asya bhikṣoḥ iti .~(5.1.113) P II.362.23 -
10213 5 1 | prayojanam syāt ekāgārāt caure iti eva brūyāt .~(5.1.114) P
10214 5 1 | samānakālasya ādyantavivakṣāyām iti .~(5.1.114) P II.363.4 -
10215 5 1 | tṛtīyāsamartham kriyā cet sā bhavati iti ucyate .~(5.1.115) P II.
10216 5 1 | 75 {8/46} vaiśyaḥ śūdraḥ iti .~(5.1.115) P II.363.11 -
10217 5 1 | tapaḥ śrutam ca yoniḥ ca iti etad brāhmaṇakārakam .~(
10218 5 1 | śucyācāraḥ piṅgalaḥ kapilakeśaḥ iti etān api abhyantarān brāhmaṇe
10219 5 1 | śuklaḥ , nīlaḥ , kṛṣṇaḥ iti .~(5.1.115) P II.363.11 -
10220 5 1 | tulyam kriyā cet sā bhavati iti .~(5.1.115) P II.363.11 -
10221 5 1 | tulyam kriyā cet sā bhavati iti ucyate .~(5.1.115) P II.
10222 5 1 | tṛtīyāsamartham kriyā cet sā bhavati iti eva .~(5.1.115) P II.363.
10223 5 1 | pratyayārthaḥ aviśeṣitaḥ iti .~(5.1.115) P II.363.11 -
10224 5 1 | putreṇa tulyaḥ piṅgalaḥ iti .~(5.1.115) P II.363.11 -
10225 5 1 | tṛtīyāsamartham kriyā cet sā bhavati iti ucyate .~(5.1.115) P II.
10226 5 1 | tena tulyam kriyā cet vatiḥ iti eva siddham .~(5.1.116)
10227 5 1 | ivaśabdena yoge saptamī iti .~(5.1.116) P II.365.12 -
10228 5 1 | tena tulyam kriyā cet vatiḥ iti eva siddham .~(5.1.117)
10229 5 1 | vṛttam brāhmaṇaḥ arhati iti .~(5.1.118.1) P II.365.2 -
10230 5 1 | upasargāt chandasi dhātavu iti eva ucyeta .~(5.1.118.1)
10231 5 1 | dhātukṛtaḥ arthaḥ dhātvarthaḥ iti .~(5.1.118.1) P II.365.2 -
10232 5 1 | 15/15} nigatāni nivataḥ iti .~(5.1.118.2) P II.365.7 -
10233 5 1 | 12 R IV.80 {4/11} puṃvat iti .~(5.1.118.2) P II.365.7 -
10234 5 1 | nañsnañau prāk bhavanāt iti ucyete .~(5.1.118.2) P II.
10235 5 1 | vatyarthe nañsnañau bhavataḥ iti yat ayam striyāḥ puṃvat
10236 5 1 | yat ayam striyāḥ puṃvat iti nirdeśam karoti .~(5.1.118.
10237 5 1 | 10/11} evam api strīvat iti na sidhyati .~(5.1.118.2)
10238 5 1 | nañsnañau prāk bhavanāt iti ucyete .~(5.1.119.1) P II.
10239 5 1 | 25} pummbhāvaḥ pauṃsnam iti .~(5.1.119.1) P II.365.14 -
10240 5 1 | apavādaiḥ samāveśaḥ bhavati iti .~(5.1.119.1) P II.365.14 -
10241 5 1 | 25} kim tarhi ā ca tvāt iti etasmāt yatnāt imanicprabhṛtibhiḥ
10242 5 1 | apavādasadeśāḥ apavādāḥ bhavanti iti .~(5.1.119.1) P II.365.14 -
10243 5 1 | apavādasadeśāḥ apavādāḥ bhavanti iti .~(5.1.119.1) P II.365.14 -
10244 5 1 | tarhi vakṣyati ā ca tvāt iti atra cakārakaraṇasya prayojanam .~(
10245 5 1 | nañsnañbhyām api samāveśaḥ bhavati iti .~(5.1.119.2) P II.366.4 -
10246 5 1 | 1/100} <V>tasya bhāvaḥ iti abhiprāyādiṣu atiprasaṅgaḥ</
10247 5 1 | 93 {2/100} tasya bhāvaḥ iti abhiprāyādiṣu atiprasaṅgaḥ
10248 5 1 | putrāḥ putraiḥ ceṣṭante iti .~(5.1.119.2) P II.366.4 -
10249 5 1 | anyat śabdādibhyaḥ dravyam iti .~(5.1.119.2) P II.366.4 -
10250 5 1 | 21/100} jyotiṣām gatiḥ iti .~(5.1.119.2) P II.366.4 -
10251 5 1 | 33/100} āmalakam badaram iti eva bhavati .~(5.1.119.2)
10252 5 1 | 100} guṇasandrāvaḥ dravyam iti .~(5.1.119.2) P II.366.4 -
10253 5 1 | vaktavyam : ṣaṣṭhīsamarthāt guṇe iti .~(5.1.119.2) P II.366.4 -
10254 5 1 | 100} ṣaṣṭhīsamarthāt guṇe iti iyati ucyamāne dviguṇā rajjuḥ
10255 5 1 | dviguṇā rajjuḥ triguṇā rajjuḥ iti .~(5.1.119.2) P II.366.4 -
10256 5 1 | yathā guṇavān ayam deśaḥ iti ucyate yasmin gāvaḥ sasyāni
10257 5 1 | āha guṇabhūtāḥ vayam atra iti .~(5.1.119.2) P II.366.4 -
10258 5 1 | yathā guṇavān ayam brāhmaṇaḥ iti ucyate yaḥ samyak ācāram
10259 5 1 | saṃskṛtam annam guṇavat iti ucyate .~(5.1.119.2) P II.
10260 5 1 | adhyayanam triguṇam adhyayanam iti ucyate .~(5.1.119.2) P II.
10261 5 1 | yadi evam guṇavat annam iti guṇaśabdaḥ na upapadyate .~(
10262 5 1 | 83 - 93 {64/100} śuklatā iti .~(5.1.119.2) P II.366.4 -
10263 5 1 | 66/100} vṛkṣatvam vṛkṣatā iti .~(5.1.119.2) P II.366.4 -
10264 5 1 | guṇavacanebhyaḥ matupaḥ luk bhavati iti .~(5.1.119.2) P II.366.4 -
10265 5 1 | 93 {77/100} ḍāmbhiṭṭatvam iti .~(5.1.119.2) P II.366.4 -
10266 5 1 | 89/100} saḥ teṣām arthaḥ iti tadabhidhāne vā tvatalau
10267 5 1 | tadabhidhāne vā tvatalau bhavataḥ iti vaktavyam .~(5.1.119.2)
10268 5 1 | na hi tena raktam rāgāt iti atra śabdena rakte pratyayāḥ
10269 5 1 | nanu ca uktam tasya bhāvaḥ iti abhiprāyādiṣu atiprasaṅgaḥ
10270 5 1 | abhiprāyādiṣu atiprasaṅgaḥ iti .~(5.1.119.2) P II.366.4 -
10271 5 1 | 93 {99/100} anabhidhānāt iti .~(5.1.119.2) P II.366.4 -
10272 5 1 | sāpekṣam asamartham bhavati iti .~(5.1.119.3) P II.368.5 -
10273 5 1 | sāpekṣam asamartham bhavati iti .~(5.1.119.3) P II.368.5 -
10274 5 1 | svarottarapadavṛddhyartham iti vakṣyati .~(5.1.119.3) P
10275 5 1 | 95 {43/59} aśithilatvāya iti .~(5.1.119.3) P II.368.5 -
10276 5 1 | idam tu ayuktam apaśutām iti .~(5.1.119.3) P II.368.5 -
10277 5 1 | 48/59} na paśoḥ bhāvaḥ iti .~(5.1.119.3) P II.368.5 -
10278 5 1 | 97 {7/24} <V>ā ca tvāt iti cakārakaraṇam apavādasamāveśārtham</
10279 5 1 | 95 - 97 {8/24} ā ca tvāt iti cakārakaraṇam kriyate apavādasamāveśārtham .~(
10280 5 1 | IV.95 - 97 {11/24} ā tvāt iti evam imanicprabhṛtibhiḥ
10281 5 1 | IV.95 - 97 {15/24} ā tvāt iti eva yāḥ prakṛtayaḥ tābhyaḥ
10282 5 1 | IV.95 - 97 {19/24} ā tvāt iti eva ā tvāt ye arthāḥ tatra
10283 5 1 | 97 - 100 {2/27} tvataloḥ iti āha .~(5.1.121) P II.369.
10284 5 1 | abrāhmaṇatvam abrāhmaṇatā iti .~(5.1.121) P II.369.19 -
10285 5 1 | 100 {6/27} <V>na nañpūrvāt iti uttarasya pratiṣedhaḥ</V> .~(
10286 5 1 | 100 {7/27} na nañpūrvāt iti uttarasya bhāvapratyayasya
10287 5 1 | patyantapurohitādibhyaḥ yak iti .~(5.1.121) P II.369.19 -
10288 5 1 | bhavati nañpūrvāt tatpuruṣāt iti .~(5.1.121) P II.369.19 -
10289 5 1 | nañpūrvāt bahuvrīheḥ bhavati iti .~(5.1.121) P II.369.19 -
10290 5 1 | bhāvaḥ apṛthutvam apṛthutā iti .~(5.1.121) P II.369.19 -
10291 5 1 | anyapūrvāt tatpuruṣāt bhavati iti .~(5.1.121) P II.369.19 -
10292 5 1 | bhāvapratyayaḥ sāpekṣāt bhavati iti .~(5.1.121) P II.369.19 -
10293 5 1 | svarottarapadavṛddhyartham iti uktam .~(5.1.121) P II.369.
10294 5 1 | taddhitāḥ sāpekṣāt bhavanti iti yat ayam nañaḥ guṇapratiṣedhe
10295 5 1 | sampādyarhahitālamarthāḥ taddhitāḥ iti āha .~(5.1.122) P II.370.
10296 5 1 | 100 - 101 {9/14} ā ca tvāt iti etasmāt yatnāt tvatalau
10297 5 1 | siddhaḥ antyasya lopaḥ yasya iti eva .~(5.1.125) P II.371.
10298 5 2 | 43} tilādibhyaḥ khañ ca iti vaktavyam .~(5.2.4) P II.
10299 5 2 | dhānyānām bhavane kṣetre khañ iti eva siddham .~(5.2.4) P
10300 5 2 | dhānyānām bhavane kṣetre khañ iti ucyate .~(5.2.4) P II.372.
10301 5 2 | dhānyānām bhavane kṣetre khañ iti .~(5.2.4) P II.372.2 - 21
10302 5 2 | ḍhak yavayavakaṣaṣṭikāt yat iti khañ ca iti khañ api prāpnoti .~(
10303 5 2 | yavayavakaṣaṣṭikāt yat iti khañ ca iti khañ api prāpnoti .~(5.2.
10304 5 2 | 105 {27/43} dhānyānām iti nivṛttam .~(5.2.4) P II.
10305 5 2 | dhānyānām bhavane kṣetre khañ iti eva siddham .~(5.2.4) P
10306 5 2 | umābhaṅgayoḥ adhānyatvāt iti .~(5.2.4) P II.372.2 - 21
10307 5 2 | R IV.105 {1/4} sammukha iti kim nipātyate .~(5.2.6)
10308 5 2 | IV.105 {2/4} <V>sammukha iti samasya antalopaḥ</V> .~(
10309 5 2 | R IV.105 {3/4} sammukha iti samasya antalopaḥ nipātyate .~(
10310 5 2 | 106 {1/6} ayānayam neyaḥ iti ucyate .~(5.2.9) P II.373.
10311 5 2 | jñāyate kaḥ ayaḥ kaḥ anayaḥ iti .~(5.2.9) P II.373.4 - 6
10312 5 2 | 106 - 107 {1/12} parovara iti kim nipātyate .~(5.2.10)
10313 5 2 | 107 {2/12} <V>parovara iti parasotvavacanam</V> .~(
10314 5 2 | 106 - 107 {3/12} parovara iti parasya otvam nipātyate .~(
10315 5 2 | evam parasyautvavacanam iti prāpnoti .~(5.2.10) P II.
10316 5 2 | parasya otvam nipātyate iti .~(5.2.10) P II.373.8 -
10317 5 2 | śabdarūpasya ādeḥ utvam nipātyate iti .~(5.2.10) P II.373.8 -
10318 5 2 | 107 {10/12} atha parampara iti kim nipātyate .~(5.2.10)
10319 5 2 | supaḥ dhātuprātipadikayoḥ iti subluk prāpnoti .~(5.2.12)
10320 5 2 | 14} samām samām vijāyate iti yalopavacanāt alugvijñānam .~(
10321 5 2 | 14} samām samām vijāyate iti yalopavacanāt alugvijñānam
10322 5 2 | ācāryaḥ na atra luk bhavati iti .~(5.2.12) P II.373.17 -
10323 5 2 | V>samām samām vijāyate iti yalopavacanāt alugvijñānam
10324 5 2 | yalopavacanāt alugvijñānam iti cet uttarapadasya lugvacanam</
10325 5 2 | 14} samām samām vijāyate iti yalopavacanāt alugvijñānam
10326 5 2 | yalopavacanāt alugvijñānam iti cet uttarapadasya luk vaktavyaḥ .~(
10327 5 2 | samāyām samāyām vijāyate iti .~(5.2.14) P II.374.11 -
10328 5 2 | R IV.108 {1/4} āgavīnaḥ iti kim nipātyate .~(5.2.14)
10329 5 2 | 16 - 18 R IV.109 {2/5} na iti āha .~(5.2.20) P II.374.
10330 5 2 | 110 {1/5} vrātena jīvati iti ucyate .~(5.2.21) P II.374.
10331 5 2 | 5/5} vrātakarmaṇā jīvati iti vrātīnaḥ .~(5.2.23) P II.
10332 5 2 | 110 {1/7} haiyaṅgavīnam iti kim nipātyate .~(5.2.23)
10333 5 2 | sañjñāyām viṣaye tasya vikāre iti etasmin arthe .~(5.2.23)
10334 5 2 | R IV.110 {5/7} sañjñāyām iti kimartham .~(5.2.23) P II.
10335 5 2 | IV.110 {7/7} atra mā bhūt iti .~(5.2.27) P II.375.15 -
10336 5 2 | R IV.111 {1/9} iha nānā iti sahārthaḥ gamyeta .~(5.2.
10337 5 2 | 3/9} na na saḥ saha eva iti .~(5.2.27) P II.375.15 -
10338 5 2 | 17 R IV.111 {7/9} vi nañ iti etābhyām asahavācibhyām
10339 5 2 | 111 - 112 {2/23} na saha iti vartate .~(5.2.28) P II.
10340 5 2 | viśāle śṛṅge viśaṅkaṭe śṛṅge iti .~(5.2.28) P II.375.19 -
10341 5 2 | 4/23} iha khalu saṅkaṭam iti saṅgatārthaḥ gamyate .~(
10342 5 2 | 111 - 112 {5/23} prakaṭam iti pragarārthaḥ gamyate .~(
10343 5 2 | 111 - 112 {6/23} utkaṭam iti udgatārthaḥ gamyate .~(5.
10344 5 2 | bhavet siddham viśāle śṛṅge iti .~(5.2.28) P II.375.19 -
10345 5 2 | 112 {18/23} viśaṅkaṭaḥ iti .~(5.2.28) P II.375.19 -
10346 5 2 | viśaṅkaṭe asya staḥ viśaṅkaṭaḥ iti .~(5.2.29) P II.376.8 -
10347 5 2 | 114 {7/44} bhaṅgāyāḥ ca iti vaktavyam .~(5.2.29) P II.
10348 5 2 | 32/44} kaṭac vaktavyaḥ iti .~(5.2.29) P II.376.8 -
10349 5 2 | 34/44} paṭat ca vaktayaḥ iti .~(5.2.29) P II.376.8 -
10350 5 2 | goyugaśabdaḥ ca pratyayaḥ vaktavyaḥ iti .~(5.2.29) P II.376.8 -
10351 5 2 | tailaśabdaḥ ca pratyayaḥ vaktavyaḥ iti .~(5.2.29) P II.376.8 -
10352 5 2 | evam ca kṛtvā tilatailam iti api siddham bhavati .~(5.
10353 5 2 | pratyayāḥ vaktavyāḥ cikacicik iti ete ca prakṛtyādeśāḥ vaktavyāḥ .~(
10354 5 2 | 6/16} klinnasya cil pil iti etau prakṛtyādeśau vaktavyau
10355 5 2 | ca pratyayaḥ asya cakṣuṣī iti etasmin arthe .~(5.2.33)
10356 5 2 | IV.115 {11/16} yadi asya iti ucyate cille cakṣuṣī pille
10357 5 2 | cille cakṣuṣī pille cakṣuṣī iti na sidhyati .~(5.2.33) P
10358 5 2 | 16} katham cillaḥ pillaḥ iti .~(5.2.33) P II.377.6 -
10359 5 2 | pille asya staḥ pillaḥ iti .~(5.2.37) P II.337.16 -
10360 5 2 | 115 - 118 {1/54} pramāṇe iti kimayam pratyayārthaḥ .~(
10361 5 2 | pratyayārthaḥ na </V>. pramāṇe iti na ayam pratyayārthaḥ .~(
10362 5 2 | 115 - 118 {6/54} <V>asya iti vartanāt</V> .~(5.2.37)
10363 5 2 | IV.115 - 118 {7/54} asya iti vartate .~(5.2.37) P II.
10364 5 2 | sañjātam tārakādibhyaḥ itac iti .~(5.2.37) P II.337.16 -
10365 5 2 | 118 {32/54} viṃśateḥ ca iti vaktavyam .~(5.2.37) P II.
10366 5 2 | pratyayārthaḥ na tadvati asya iti vartanāt .~(5.2.37) P II.
10367 5 2 | 1/9} kimartham parimāṇe iti ucyate na pramāṇe iti vartate .~(
10368 5 2 | parimāṇe iti ucyate na pramāṇe iti vartate .~(5.2.39.1) P II.
10369 5 2 | pramāṇam anyat parimāṇam iti .~(5.2.39.1) P II.378.19 -
10370 5 2 | pramāṇam anyat parimāṇam iti .~(5.2.39.1) P II.378.19 -
10371 5 2 | 120 {7/10} matsadṛśasya iti .~(5.2.39.2) P II.379.2 -
10372 5 2 | bhavati kimidambhyām vatup iti yat ayam kimidambhyām uttarasya
10373 5 2 | 120 {5/6} tataḥ vaḥ ghaḥ iti .~(5.2.40) P II.379.7 -
10374 5 2 | vaḥ ca asya ghaḥ bhavati iti .~(5.2.41) P II.379.12 -
10375 5 2 | 120 - 121 {1/10} bahuṣu iti vaktavyam .~(5.2.41) P II.
10376 5 2 | IV.120 - 121 {7/10} kim iti etat paripraśne vartate
10377 5 2 | avayavāḥ asyāḥ saṅkhyāyāḥ iti .~(5.2.42) P II.379.17 -
10378 5 2 | 3/21} avayave yā saṅkhyā iti ucyate .~(5.2.42) P II.379.
10379 5 2 | nanu ca iyam asti saṅkhyā iti eva .~(5.2.42) P II.379.
10380 5 2 | avayavini pratyayaḥ bhavati iti vaktavyam .~(5.2.42) P II.
10381 5 2 | 122 {12/21} daśa avayavāḥ iti .~(5.2.42) P II.379.17 -
10382 5 2 | 122 {13/21} atha avayavini iti ucyamāne avayavasvāmini
10383 5 2 | paśvavayavāḥ devadattasya iti .~(5.2.42) P II.379.17 -
10384 5 2 | avayavaśabdaḥ ayam guṇaśabdaḥ asya iti ca vartate .~(5.2.42) P
10385 5 2 | 21} yadi evam avayavini iti api na vaktavyam .~(5.2.
10386 5 2 | IV.121 - 122 {21/21} asya iti vartate .~(5.2.44) P II.
10387 5 2 | 1/11} kimartham udāttaḥ iti ucyate .~(5.2.44) P II.380.
10388 5 2 | citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam prasajyeta .~(
10389 5 2 | 123 {7/11} atha udāttaḥ iti ucyamāne kutaḥ etat ādeḥ
10390 5 2 | bhaviṣyati na punaḥ antasya iti .~(5.2.44) P II.380.6 -
10391 5 2 | adhikāḥ asmin kārṣāpaṇaśate iti .~(5.2.45) P II.380.12 -
10392 5 2 | asyām kārṣāpaṇatriṃsati iti .~(5.2.45) P II.380.12 -
10393 5 2 | atha ekādaśam śatasahasram iti kasya ādhikye bhavitavyam .~(
10394 5 2 | 22/26} tat asmāt adhikam iti .~(5.2.45) P II.380.12 -
10395 5 2 | tadantasya grahaṇam bhavati iti iha na prāpnoti : ekatriṃśam
10396 5 2 | iṣyate ca atra api syāt iti .~(5.2.46) P II.381.7 -
10397 5 2 | antareṇa yatnam na sidhyati iti antagrahaṇam .~(5.2.46)
10398 5 2 | 125 - 126 {9/20} kim tarhi iti .~(5.2.46) P II.381.7 -
10399 5 2 | gotriṃśat adhikarm asmin śate iti .~(5.2.46) P II.381.7 -
10400 5 2 | goviṃśatiḥ adhikam asmin śate iti .~(5.2.47) P II.381.18 -
10401 5 2 | 129 {2/47} nimāne guṇini iti vaktavyam .~(5.2.47) P II.
10402 5 2 | 126 - 129 {6/47} bhūyasaḥ iti ca vaktavyam .~(5.2.47)
10403 5 2 | saṅkhyāyāḥ utpattiḥ mā bhūt iti .~(5.2.47) P II.381.18 -
10404 5 2 | ekaḥ cet anyataraḥ bhavati iti vaktavyam .~(5.2.47) P II.
10405 5 2 | yavānām trayaḥ udaśvitaḥ iti .~(5.2.47) P II.381.18 -
10406 5 2 | 129 {14/47} samānānām ca iti vaktavyam .~(5.2.47) P II.
10407 5 2 | yavānām adhyardhaḥ udaśvitaḥ iti .~(5.2.47) P II.381.18 -
10408 5 2 | 126 - 129 {20/47} guṇini iti vaktavyam iti .~(5.2.47)
10409 5 2 | 47} guṇini iti vaktavyam iti .~(5.2.47) P II.381.18 -
10410 5 2 | IV.126 - 129 {23/47} asya iti vartate .~(5.2.47) P II.
10411 5 2 | 24/47} yat uktam bhūyasaḥ iti vaktavyam iti .~(5.2.47)
10412 5 2 | uktam bhūyasaḥ iti vaktavyam iti .~(5.2.47) P II.381.18 -
10413 5 2 | ekaḥ cet anyataraḥ bhavati iti vaktavyam iti .~(5.2.47)
10414 5 2 | anyataraḥ bhavati iti vaktavyam iti .~(5.2.47) P II.381.18 -
10415 5 2 | yavānām trayaḥ udaśvitaḥ iti .~(5.2.47) P II.381.18 -
10416 5 2 | api ucyate samānānām ca iti vaktavyam iti .~(5.2.47)
10417 5 2 | samānānām ca iti vaktavyam iti .~(5.2.47) P II.381.18 -
10418 5 2 | yavānām adhyardhaḥ udaśvitaḥ iti .~(5.2.47) P II.381.18 -
10419 5 2 | vikrīṇite yavān vikrīṇīte iti ucyate .~(5.2.47) P II.381.
10420 5 2 | āha kārṣāpaṇam vikrīṇite iti .~(5.2.47) P II.381.18 -
10421 5 2 | 133 {1/50} <V>tasya pūraṇe iti atiprasaṅgaḥ</V> .~(5.2.
10422 5 2 | 133 {2/50} tasya pūraṇe iti atiprasaṅgaḥ bhavati .~(
10423 5 2 | siddham tu saṅkhyāpūraṇe iti vacanāt</V> .~(5.2.48) P
10424 5 2 | 133 {8/50} saṅkhyāpūraṇe iti vaktavyam .~(5.2.48) P II.
10425 5 2 | 133 {11/50} saṅkhyāpūraṇe iti brūmaḥ na saṅkhyeyapūraṇe
10426 5 2 | brūmaḥ na saṅkhyeyapūraṇe iti .~(5.2.48) P II.382.18 -
10427 5 2 | saṅkhyā pravartate tatra iti vaktavyam .~(5.2.48) P II.
10428 5 2 | dvitīye adhyāye aṣṭamaḥ iti prāpnoti .~(5.2.48) P II.
10429 5 2 | caramopajāte pūrvasmin ca anapagate iti vaktavyam .~(5.2.48) P II.
10430 5 2 | 133 {19/50} daśa daśamāni iti na sidhyati .~(5.2.48) P
10431 5 2 | nanu ca uktam tasya pūraṇe iti atiprasaṅgaḥ iti .~(5.2.
10432 5 2 | pūraṇe iti atiprasaṅgaḥ iti .~(5.2.48) P II.382.18 -
10433 5 2 | etat siddham saṅkhyāpūraṇe iti vacanāt iti .~(5.2.48) P
10434 5 2 | saṅkhyāpūraṇe iti vacanāt iti .~(5.2.48) P II.382.18 -
10435 5 2 | saṅkhyāyāḥ guṇasya nimāne mayaṭ iti .~(5.2.48) P II.382.18 -
10436 5 2 | dvitīye adhyāye aṣṭamaḥ iti prāpnoti .~(5.2.48) P II.
10437 5 2 | 129 - 133 {44/50} vacanāt iti lakṣyatām .~(5.2.48) P II.
10438 5 2 | 3/21} asya ādiḥ bhavati iti vaktavyam .~(5.2.49) P II.
10439 5 2 | 134 {10/21} viṃśatitamaḥ iti ca iṣyate .~(5.2.49) P II.
10440 5 2 | 15/21} tasya pūraṇe ḍaṭ iti .~(5.2.49) P II.383.24 -
10441 5 2 | 133 - 134 {17/21} nāntāt iti pañcamī ḍaṭ iti prathamāyāḥ
10442 5 2 | nāntāt iti pañcamī ḍaṭ iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati .~(
10443 5 2 | 133 - 134 {18/21} tasmāt iti uttarasya iti .~(5.2.49)
10444 5 2 | 21} tasmāt iti uttarasya iti .~(5.2.49) P II.383.24 -
10445 5 2 | 135 {8/12} padantasya iti nalopaḥ yathā syāt .~(5.
10446 5 2 | 135 {11/12} padāntasya iti jaśtvam mā bhūt .~(5.2.51.
10447 5 2 | 135 {12/12} iha caturthaḥ iti padāntasya iti visarjanīyaḥ
10448 5 2 | caturthaḥ iti padāntasya iti visarjanīyaḥ mā bhūt iti .~(
10449 5 2 | iti visarjanīyaḥ mā bhūt iti .~(5.2.52) P II.384.19 -
10450 5 2 | liṅgaviśiṣṭasya api grahaṇam bhavati iti .~(5.2.52) P II.384.19 -
10451 5 2 | taddhite puṃvat bhavati iti siddham .~(5.2.52) P II.
10452 5 2 | 135 - 136 {13/34} bhasya iti ucyate .~(5.2.52) P II.384.
10453 5 2 | tithuk kriyatām puṃvadbhāvaḥ iti .~(5.2.52) P II.384.19 -
10454 5 2 | siddhaḥ ca pratyayavidhau iti .~(5.2.52) P II.384.19 -
10455 5 2 | 137 {1/16} asaṅkhyādeḥ iti kimartham .~(5.2.58) P II.
10456 5 2 | 137 {5/16} asaṅkhyādeḥ iti śakyam avaktum .~(5.2.58)
10457 5 2 | 136 - 137 {7/16} dviṣaṣṭaḥ iti .~(5.2.58) P II.385.15 -
10458 5 2 | bhavati iha tadantavidhiḥ iti .~(5.2.58) P II.385.15 -
10459 5 2 | chaprakaraṇe anekapadāt api iti vaktavyam .~(5.2.59) P II.
10460 5 2 | rūpam śabdasya aśabdasañjñā iti vacanāt</V> .~(5.2.59) P
10461 5 2 | śabdasya aśabdasañjñā bhavati iti .~(5.2.59) P II.385.22 -
10462 5 2 | IV.137 - 140 {15/34} om iti āha .~(5.2.59) P II.385.
10463 5 2 | catuṣpathe na adhyeyam iti .~(5.2.59) P II.385.22 -
10464 5 2 | amāvāsyāyām na caturdaśāyām iti .~(5.2.59) P II.385.22 -
10465 5 2 | 140 {31/34} asyavāmīyam iti .~(5.2.59) P II.385.22 -
10466 5 2 | asyavāmaśabdaḥ asmin asti iti .~(5.2.59) P II.385.22 -
10467 5 2 | dhanahiraṇyāt kāmābhidhāne iti vaktavyam .~(5.2.65) P II.
10468 5 2 | 141 {5/9} dhane kāmaḥ asya iti .~(5.2.65) P II.386.20 -
10469 5 2 | bhavati dhane kāmaḥ asya iti .~(5.2.65) P II.386.20 -
10470 5 2 | karoti saḥ ucyate śītakaḥ iti .~(5.2.72) P II.387.5 -
10471 5 2 | karoti saḥ ucyate uṣṇakaḥ iti .~(5.2.73) P II.387.10 -
10472 5 2 | 141 - 142 {1/9} adhikam iti kim nipātyate .~(5.2.73)
10473 5 2 | 3/9} adhyārūḍham adhikam iti .~(5.2.73) P II.387.10 -
10474 5 2 | khāryām adhikaḥ droṇaḥ khāryām iti .~(5.2.73) P II.387.10 -
10475 5 2 | 9} adhikā droṇena khārī iti .~(5.2.73) P II.387.10 -
10476 5 2 | anvicchati saḥ ucyate pārśvakaḥ iti .~(5.2.76) P II.387.19 -
10477 5 2 | anvicchati saḥ ucyate āyaḥśūlikaḥ iti .~(5.2.77) P II.388.4 -
10478 5 2 | V>tāvatitham grahaṇam iti luk vāvacanānarthakyam vibhāṣāprakaraṇāt</
10479 5 2 | 2/9} tāvatitham grahaṇam iti luk vāvacanam anarthakam .~(
10480 5 2 | t<V>āvatithena gṛhṇāti iti luk ca</V> .~(5.2.77) P
10481 5 2 | 8/9} tāvatithena gṛhṇāti iti upasaṅkhyānam kartavya luk
10482 5 2 | śṛṅkhalam asya bandhanam karabhe iti anirdeśaḥ</V> .~(5.2.79)
10483 5 2 | śṛṅkhalam asya bandhanam karabhe iti anirdeśaḥ .~(5.2.79) P II.
10484 5 2 | 16} śṛṅkhalavat bandhanam iti .~(5.2.79) P II.388.10 -
10485 5 2 | bandhanam śrṅkhalam bandhanam iti .~(5.2.82) P II.388.19 -
10486 5 2 | śrotriyan chandaḥ adhīte iti vākyārthe padavacanam</V> .~(
10487 5 2 | 145 {3/6} chandaḥ adhīte iti asya vākyasya arthe śrotriyan
10488 5 2 | vākyasya arthe śrotriyan iti etat padam nipātyate .~(
10489 5 2 | śrtotrabhāvaḥ tat adhīte iti ghan ca</V> .~(5.2.84) P
10490 5 2 | śrtotrabhāvaḥ nipātyate tat adhīte iti etasmin arthe ghan ca pratyayaḥ .~(
10491 5 2 | adya bhukte śraḥ śrāddhikaḥ iti mā bhūt .~(5.2.85) P II.
10492 5 2 | IV.145 {6/6} anabhidhānāt iti .~(5.2.91) P II.389.14 -
10493 5 2 | 145 - 146 {1/4} sañjñāyām iti kimartham .~(5.2.91) P II.
10494 5 2 | 6} parakṣetre cikitsyaḥ iti etasya vākyasya arthe kṣetriyac
10495 5 2 | vākyasya arthe kṣetriyac iti etat padam nipātyate .~(
10496 5 2 | parakṣetrāt vā tatra cikitsyaḥ iti paralopaḥ ghac ca</V> .~(
10497 5 2 | parakṣetrāt vā tatra cikitsyaḥ iti etasmin arthe paralopaḥ
10498 5 2 | nirdiśyete : asya asmin iti na yat yasya bhavati tasmin
10499 5 2 | 43} gāvaḥ asya bhavitāraḥ iti .~(5.2.94.1) P II.391.2 -
10500 5 2 | 153 {12/43} gomān bhavitā iti .~(5.2.94.1) P II.391.2 -
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976 |