Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
iteretarasrayata 1
itha 1
ithah 1
iti 15976
itih 3
itihasah 1
itikaranah 10
Frequency    [«  »]
-----
-----
-----
15976 iti
9870 na
9538 v
8344 ca
Patañjali
Mahabhasya

IntraText - Concordances

iti

1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976

      Part,  -
10501 5 2 | na bhavati gomān yavamān iti evam iha api na syāt : gomān 10502 5 2 | 153 {15/43} gomān bhavitā iti .~(5.2.94.1) P II.391.2 - 10503 5 2 | 153 {18/43} gomān bhavitā iti .~(5.2.94.1) P II.391.2 - 10504 5 2 | 153 {21/43} gomān bhavitā iti .~(5.2.94.1) P II.391.2 - 10505 5 2 | dhātusambandhe pratyayāḥ iti .~(5.2.94.1) P II.391.2 - 10506 5 2 | anantarādiyuktāt bhūt iti .~(5.2.94.1) P II.391.2 - 10507 5 2 | 33/43} gāvaḥ asya samīpe iti .~(5.2.94.1) P II.391.2 - 10508 5 2 | gāvaḥ asya santi samīpe iti .~(5.2.94.1) P II.391.2 - 10509 5 2 | sāpekṣam asarmartham bhavati iti .~(5.2.94.1) P II.391.2 - 10510 5 2 | 153 - 156 {3/56} śabalaguḥ iti .~(5.2.94.2) P II.391.24 - 10511 5 2 | citrāḥ gāvaḥ asya santi iti .~(5.2.94.2) P II.391.24 - 10512 5 2 | sāpekṣam asarmartham bhavati iti .~(5.2.94.2) P II.391.24 - 10513 5 2 | 16/56} tat yathā sup supā iti vartamāne anyasya ca anyasya 10514 5 2 | parisamāpyate ṅyāpprātipadikāt iti tāvataḥ utpattyā bhavitavyam .~( 10515 5 2 | 153 - 156 {23/56} daśaguḥ iti .~(5.2.94.2) P II.391.24 - 10516 5 2 | dvaimāturaḥ pāñcanāpitiḥ iti .~(5.2.94.2) P II.391.24 - 10517 5 2 | anantarādiyuktāt bhūt iti .~(5.2.94.2) P II.391.24 - 10518 5 2 | 153 - 156 {41/56} astimān iti matup yathā syāt .~(5.2. 10519 5 2 | vibhaktisvarapratirūpakāḥ ca nipātāḥ bhavanti iti nipātasañjñā .~(5.2.94.2) 10520 5 2 | 49/56} nipātaḥ avyayam iti avyayasañjñā .~(5.2.94.2) 10521 5 2 | sarvatra matvarthe pratiṣedhaḥ iti .~(5.2.94.2) P II.391.24 - 10522 5 2 | artham sampratyāyayiṣyāmi iti śabdaḥ prayujyate .~(5.2. 10523 5 2 | 32} uktārthānām aprayogaḥ iti .~(5.2.94.3) P II.392.20 - 10524 5 2 | 32} hastimatī upapatyakā iti .~(5.2.94.3) P II.392.20 - 10525 5 2 | 32} yavamantaḥ asya santi iti .~(5.2.94.3) P II.392.20 - 10526 5 2 | abhisambandhe pratyayaḥ iti kṛtvā taddhitaḥ na bhaviṣyati .~( 10527 5 2 | 32} hastimatī upapatyakā iti .~(5.2.94.3) P II.392.20 - 10528 5 2 | yavamantaḥ asya santi iti tena eva hetunā vṛttiḥ api 10529 5 2 | bruvatā samānvṛttau sarūpaḥ iti vaktavyam .~(5.2.94.3) P 10530 5 2 | śālā hastimatī upapatyakā iti .~(5.2.94.3) P II.392.20 - 10531 5 2 | 161 {7/50} yavaḥ asya iti .~(5.2.94.4) P II.393.11 - 10532 5 2 | vṛkṣāḥ , kaṇṭakinaḥ vṛkṣāḥ iti .~(5.2.94.4) P II.393.11 - 10533 5 2 | 161 {21/50} yavaḥ asya iti .~(5.2.94.4) P II.393.11 - 10534 5 2 | 161 {23/50} anabhidhānāt iti .~(5.2.94.4) P II.393.11 - 10535 5 2 | 37/50} kaṇṭakinaḥ vṛkṣāḥ iti .~(5.2.94.4) P II.393.11 - 10536 5 2 | 161 {40/50} udariṇī kanyā iti .~(5.2.94.4) P II.393.11 - 10537 5 2 | yavamatībhiḥ adbhiḥ yūpam prokṣati iti .~(5.2.94.5) P II.394.7 - 10538 5 2 | 162 {3/16} śuklaḥ kṛṣṇaḥ iti .~(5.2.94.5) P II.394.7 - 10539 5 2 | guṇaḥ guṇinam vyabhicarati iti .~(5.2.94.5) P II.394.7 - 10540 5 2 | V>avyatirekāt siddham iti cet dṛṣṭaḥ vyatirekaḥ</V> .~( 10541 5 2 | tat yatha paṭasya śuklaḥ iti .~(5.2.94.5) P II.394.7 - 10542 5 2 | 15/16} śuklāḥ kambalāḥ iti .~(5.2.94.5) P II.394.7 - 10543 5 2 | ucyate na tat asya asti asmin iti eva matup siddhaḥ .~(5.2. 10544 5 2 | prāpnuvanti te bhūvan iti .~(5.2.95) P II.394.17 - 10545 5 2 | 10/10} sparśikaḥ vāyuḥ iti .~(5.2.96) P II.395.2 - 10546 5 2 | asti , jihīrṣā asya asti iti .~(5.2.96) P II.395.2 - 10547 5 2 | IV.163 {2/6} prāṇyaṅgāt iti vaktavyam .~(5.2.96) P II. 10548 5 2 | asti , jihīrṣā asya asti iti .~(5.2.96) P II.395.2 - 10549 5 2 | 33} <V>lac anyatarasyām iti samuccayaḥ</V> .~(5.2.97) 10550 5 2 | 3/33} lac anyatarasyām iti samuccayaḥ ayam na vibhāṣā .~( 10551 5 2 | jñāyate lac anyatarasyām iti samuccayaḥ ayam na vibhāṣā 10552 5 2 | samuccayaḥ ayam na vibhāṣā iti .~(5.2.97) P II.395.6 - 10553 5 2 | samuccayaḥ ayam na vibhāṣā iti .~(5.2.97) P II.395.6 - 10554 5 2 | samuccayaḥ ayam na vibhāṣā iti .~(5.2.97) P II.395.6 - 10555 5 2 | keśāt vaḥ anyatarasyām iti .~(5.2.97) P II.395.6 - 10556 5 2 | samuccayaḥ ayam na vibhāṣā iti .~(5.2.97) P II.395.6 - 10557 5 2 | vidhayaḥ nityāḥ te bhavanti iti .~(5.2.100) P II.396.7 - 10558 5 2 | śākīpalālīdadrūṇām hrasvatvam ca iti vaktavyam .~(5.2.100) P 10559 5 2 | R IV.165 {7/9} <V>viṣvak iti uttarapadalopaḥ ca akṛtasandheḥ</ 10560 5 2 | 13 R IV.165 {8/9} viṣvak iti upasaṅkhyānam kartavyam 10561 5 2 | R IV.166 {2/3} vṛtteḥ ca iti vaktavyam .~(5.2.101) P 10562 5 2 | vin vidhīyate na asantāt iti eva siddham .~(5.2.102 - 10563 5 2 | eva hi madhu idam madhuram iti prasajyate .~(5.2.107.1) 10564 5 2 | 167 - 168 {5/6} nagāt ca iti vaktavyam .~(5.2.107.2) 10565 5 2 | vāprakaraṇe anyebhyaḥ api dṛśyate iti vaktavyam .~(5.2.109) P 10566 5 2 | valacprakaraṇe anyebhyaḥ api ḍrśyate iti vaktavyam .~(5.2.112) P 10567 5 2 | daṇḍāḥ asyām śālāyām santi iti .~(5.2.115) P II.398.2 - 10568 5 2 | 170 {10/19} yadi kṛtaḥ na iti ucyate kāryī kāryikaḥ iti 10569 5 2 | iti ucyate kāryī kāryikaḥ iti na sidhyati .~(5.2.115) 10570 5 2 | tathā ca yadi jāteḥ na iti ucyate tuṇḍalī tuṇḍalikaḥ 10571 5 2 | ucyate tuṇḍalī tuṇḍalikaḥ iti na sidhyati .~(5.2.115) 10572 5 2 | samuccayaḥ kṛtaḥ ca jāteḥ ca iti .~(5.2.115) P II.398.2 - 10573 5 2 | kṛdgrahaṇam : kṛt jātiḥ iti .~(5.2.115) P II.398.2 - 10574 5 2 | daṇḍāḥ asyām śālāyām santi iti .~(5.2.115) P II.398.2 - 10575 5 2 | prāk etasmāt yogāt vibhāṣā iti anuvartate .~(5.2.118) P 10576 5 2 | 170 - 171 {6/15} atha ataḥ iti anuvartate utāho na .~(5. 10577 5 2 | 15} goviṃśatiḥ asya asti iti .~(5.2.118) P II.398.19 - 10578 5 2 | bhavati : goviṃśatiḥ asya asti iti .~(5.2.118) P II.398.19 - 10579 5 2 | yapprakaraṇe anyebhyaḥ api dṛśyate iti vaktavyam. himyāḥ parvatāḥ .~( 10580 5 2 | aṣṭṛāmekhalādvayobhayarujāhṛdayānām dīrghaḥ ca iti vaktavyam .~(5.2.122) P 10581 5 2 | 172 {9/48} marmaṇaḥ ca iti vaktavyam .~(5.2.122) P 10582 5 2 | śītoṣṇatṛprebhyaḥ tat na sahate iti cāluḥ vaktavyaḥ .~(5.2.122) 10583 5 2 | vaktavyaḥ tat na sahate iti etasmin arthe .~(5.2.122) 10584 5 2 | vaktavyaḥ tat na sahate iti etasmin arthe .~(5.2.122) 10585 5 2 | samūhe ca tat na sahate iti etasmin arthe ūlaḥ vaktavyaḥ .~( 10586 5 2 | 11 R IV.173 {1/5} kutsite iti vaktavyam .~(5.2.125) P 10587 5 2 | samyak bahu bhāṣate vāgmī iti eva saḥ bhavati .~(5.2.125) 10588 5 2 | 173 {2/6} svam asya asti iti .~(5.2.126) P II.400.13 - 10589 5 2 | svāmin aiśvarye nipātyate iti .~(5.2.129) P II.400.16 10590 5 2 | IV.174 {1/2} piśācāt ca iti vaktavyam .~(5.2.129) P 10591 5 2 | 176 {13/32} asannihite iti kimartham .~(5.2.135) P 10592 5 2 | 176 {16/32} tadantāt ca iti vaktavyam .~(5.2.135) P 10593 5 2 | 19/32} kimartham tadantāt iti ucyate na tadantavidhinā 10594 5 2 | abhiprāyeṇa gamyate arthyam anena iti .~(5.2.135) P II.400.18 - 10595 5 2 | yathā arthavān ayam deśaḥ iti ucyate yasmin gāvaḥ sasyāni 10596 5 2 | 30/32} arthanam arthaḥ iti .~(5.2.135) P II.400.18 - 10597 5 3 | 19} na vibhaktau tusmāḥ iti itpratiṣedhaḥ siddhaḥ bhavati .~( 10598 5 3 | tavargapratiṣedhaḥ ataddhite iti .~(5.3.1) P II.402.2 - 13 10599 5 3 | vibhaktiḥ udāttā bhavati iti eṣaḥ svaraḥ bhavati .~(5. 10600 5 3 | 178 {19/19} vibhaktau iti tyadādividhayaḥ siddhāḥ 10601 5 3 | 20 R IV.178 {5/9} bahoḥ iti .~(5.3.2) P II.402.15 -20 10602 5 3 | upasaṅkhyānam kriyate na sarvanāmnaḥ iti eva siddham .~(5.3.2) P 10603 5 3 | IV.178 {9/9} advyādibhyaḥ iti pratiṣedhe prāpte kimaḥ 10604 5 3 | nalopaḥ prātipadikāntasya iti .~(5.3.5.1) P II.403.2 - 10605 5 3 | 5/28} anekālśit sarvasya iti sarvādeśaḥ yathā syāt .~( 10606 5 3 | nalopaḥ kriyatām sarvādeśaḥ iti .~(5.3.5.1) P II.403.2 - 10607 5 3 | antyasya vidhayaḥ bhavanti iti akārasya akāravacane prayojanam 10608 5 3 | akāravacane prayojanam na asti iti kṛtvā antareṇa nakāram sarvādeśaḥ 10609 5 3 | yathā maḥ rāji samaḥ kvau iti makārasya makāravacanasāmarthyāt 10610 5 3 | praśliṣṭanirdeśaḥ ayam a a a iti .~(5.3.5.1) P II.403.2 - 10611 5 3 | saḥ anekālśit sarvasya iti sarvādeśaḥ bhaviṣyati .~( 10612 5 3 | IV.180 {1/15} <V>etadaḥ iti yogavibhāgaḥ</V> .~(5.3. 10613 5 3 | 24 R IV.180 {2/15} etadaḥ iti yogavibhāgaḥ kartavyaḥ .~( 10614 5 3 | 180 {3/15} etadaḥ eta it iti etau ādeśau bhavataḥ tataḥ 10615 5 3 | 15} an ca bhavati etadaḥ iti .~(5.3.5.2) P II.403.16 - 10616 5 3 | jñāpayati bhavati atra thamuḥ iti yat ayam thakārādau ādeśam 10617 5 3 | 15} idamaḥ yaḥ thakārādiḥ iti .~(5.3.7, 10) P II.404.3 - 10618 5 3 | vibhaktyādeśaḥ syuḥ pare iti .~(5.3.7, 10) P II.404.3 - 10619 5 3 | yadi pañcamyāḥ saptamyāḥ iti ṣaṣṭhī tadā ādeśāḥ .~(5. 10620 5 3 | supaḥ dhātuprātipadikayoḥ iti subluk prāpnoti .~(5.3.7, 10621 5 3 | 20/59} anudāttau suppitau iti eṣaḥ svaraḥ prāpnoti .~( 10622 5 3 | 182 {25/59} gheḥ ṅiti iti guṇaḥ prāpnoti .~(5.3.7, 10623 5 3 | ataḥ dīrghaḥ yañi supi ca iti dīrghatvam prāpnoti .~(5. 10624 5 3 | 59} bahuvacane jhali et iti ettvam prāpnoti .~(5.3.7, 10625 5 3 | idudbhyām aut at ca gheḥ iti auttvam prāpnoti .~(5.3. 10626 5 3 | pañcamyantasya taseḥ tasil bhavati iti tasil prāpnoti .~(5.3.7, 10627 5 3 | pratyayāt pūrvam udāttam bhavati iti eṣaḥ svaraḥ yathā syāt .~( 10628 5 3 | tasilvacanam svarārtham iti .~(5.3.9) P II.405.10 - 10629 5 3 | 183 {1/3} paryabhibhyām ca iti yat ucyate tat sarvobhayārthe 10630 5 3 | 5/45} bhavadādibhiḥ yoge iti vaktavyam .~(5.3.14) P II. 10631 5 3 | R IV.183 {10/45} āyuṣmān iti .~(5.3.14) P II.405.14 - 10632 5 3 | 3 R IV.184 {1/3} adhunā iti kim nipātyate .~(5.3.17) 10633 5 3 | tṛtīyādivibhaktiḥ udāttā bhavati iti eṣaḥ svaraḥ prāpnoti .~( 10634 5 3 | R IV.184 {3/9} <V>dānīm iti nipātanāt svarasiddhiḥ</ 10635 5 3 | 10 R IV.184 {4/9} dānīm iti nipātanāt svarasiddhiḥ bhaviṣyati .~( 10636 5 3 | IV.184 {9/9} ādau siddham iti .~(5.3.19) P II.406.12 - 10637 5 3 | sarvaikānyakiṃyattadaḥ kāle iti .~(5.3.20) P II.406.16 - 10638 5 3 | R IV.184 {1/4} <V>tayoḥ iti prātipadikanirdeśaḥ</V> .~( 10639 5 3 | 18 R IV.184 {2/4} tayoḥ iti prātipadikanirdeśaḥ draṣṭavyaḥ .~( 10640 5 3 | yogayoḥ pratyayayoḥ iti .~(5.3.20) P II.406.16 - 10641 5 3 | bhūtvā anvācaṣṭe : tayoḥ iti prātipadikanirdeśaḥ iti .~( 10642 5 3 | iti prātipadikanirdeśaḥ iti .~(5.3.22) P II.407.2 - 10643 5 3 | 185 - 186 {1/34} sadyaḥ iti kim nipātyate .~(5.3.22) 10644 5 3 | 186 {5/34} parut parāri iti kim nipātyate .~(5.3.22) 10645 5 3 | 185 - 186 {10/34} aiṣamaḥ iti kim nipātyate .~(5.3.22) 10646 5 3 | 186 {14/34} paredyavi iti kim nipātyate .~(5.3.22) 10647 5 3 | IV.185 - 186 {18/34} adya iti kim nipātyate .~(5.3.22) 10648 5 3 | adharedyuḥ ubhayedyuḥ uttaredyuḥ iti kim nipātyate .~(5.3.22) 10649 5 3 | 4} pūrvasmin deśe vasati iti .~(5.3.27) P II.408.5 R 10650 5 3 | tasilādiṣu ā kṛtvasucaḥ iti .~(5.3.28) P II.408.7 - 10651 5 3 | ākṛtau yat bhāṣitapuṃskam iti ucyate ākṛtyantare ca etau 10652 5 3 | 190 {20/35} dakṣiṇā uttarā iti dikśabdau .~(5.3.28) P II. 10653 5 3 | 21/35} dakṣiṇaḥ uttaraḥ iti vyavasthāśabdau .~(5.3.28) 10654 5 3 | ramaṇīyā dik śobhanā dik iti .~(5.3.28) P II.408.7 - 10655 5 3 | diśam yaḥ na vyabhicarati iti ramaṇīyādiṣu atiprasaṅgaḥ 10656 5 3 | vaktavyaḥ dakṣiṇottarapūrvāṇām iti evamartham .~(5.3.28) P 10657 5 3 | ṣaṣṭhī atasarthapratyayena iti .~(5.3.28) P II.408.7 - 10658 5 3 | ṣaṣṭhī tasarthapratyayene iti ucyamāne iha api syāt .~( 10659 5 3 | 190 {35/35} yataḥ grāmāt iti .~(5.3.31) P II.409.2 - 10660 5 3 | 191 {1/4} upari upariṣṭāt iti kim nipātyate .~(5.3.31) 10661 5 3 | 16 R IV.191 {1/15} paścāt iti kim nipātyate .~(5.3.32) 10662 5 3 | 191 {1/4} <V>apañcamyāḥ iti prāk asaḥ</V> .~(5.3.35) 10663 5 3 | IV.191 {2/4} apañcamyāḥ iti yat ucyate prāk asaḥ tat 10664 5 3 | aviśeṣeṇa uttaram apañcamyāḥ iti .~(5.3.35) P II.409.18 - 10665 5 3 | bhūtvā anvācaṣṭe : apañcamyāḥ iti prāk asaḥ iti .~(5.3.36) 10666 5 3 | apañcamyāḥ iti prāk asaḥ iti .~(5.3.36) P II.410.2 - 10667 5 3 | citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt .~( 10668 5 3 | 192 - 193 {1/26} vidhārthe iti ucyate .~(5.3.42) P II.410. 10669 5 3 | dhāvidhānam dhātvarthapṛthagbhāve iti vaktavyam .~(5.3.42) P II. 10670 5 3 | kaṃsapātryām pāṇinā odanam bhuṅkte iti .~(5.3.42) P II.410.7 - 10671 5 3 | IV.192 - 193 {11/26} na iti āha .~(5.3.42) P II.410. 10672 5 3 | kālye bhuṅke sāyam bhuṅkte iti .~(5.3.42) P II.410.7 - 10673 5 3 | IV.192 - 193 {14/26} na iti āha .~(5.3.42) P II.410. 10674 5 3 | śītam bhuṅkte uṣṇam bhuṅkte iti .~(5.3.42) P II.410.7 - 10675 5 3 | IV.192 - 193 {17/26} na iti āha .~(5.3.42) P II.410. 10676 5 3 | 193 {26/26} evamprakāram iti .~(5.3.44) P II.410.17 - 10677 5 3 | 194 {6/7} adhikaraṇavicāle iti ucyate na ca saḥ eva adhikaraṇavicālaḥ 10678 5 3 | yāpayitavyaḥ yāpyaḥ tatra bhūt iti .~(5.3.47) P II.411.5 - 10679 5 3 | kartavyaḥ vaiyākaraṇapāśaḥ iti .~(5.3.47) P II.411.5 - 10680 5 3 | asti mukhatīyaḥ pārśvatīyaḥ iti .~(5.3.48) P II.411.12 - 10681 5 3 | arthavadgrahaṇe na anarthakasya iti evam asya na bhaviṣyati .~( 10682 5 3 | ekādaśabhyaḥ acchandasi iti pūraṇāt yathā syāt .~(5. 10683 5 3 | 19196 - 197 {4/31} ekākinaḥ iti .~(5.3.52) P II.411.17 - 10684 5 3 | dvibahvarthe pratyayavidhānam iti .~(5.3.52) P II.411.17 - 10685 5 3 | yathā ekaḥ dvau bahavaḥ iti .~(5.3.52) P II.411.17 - 10686 5 3 | 19196 - 197 {25/31} anyāḥ iti arthaḥ .~(5.3.52) P II.411. 10687 5 3 | ekākibhiḥ kṣudrakaiḥ jitam iti .~(5.3.52) P II.411.17 - 10688 5 3 | 197 - 205 {1/88} atiśāyane iti ucyate .~(5.3.55.1) P II. 10689 5 3 | 2/88} kim idam atiśāyane iti .~(5.3.55.1) P II.413.2 - 10690 5 3 | brūyāt prakarṣe atiśaye iti tāvat atiśāyane iti .~(5. 10691 5 3 | atiśaye iti tāvat atiśāyane iti .~(5.3.55.1) P II.413.2 - 10692 5 3 | 6/88} ṅyāpprātipadikāt iti vartate .~(5.3.55.1) P II. 10693 5 3 | punaḥ dravyasya prakarṣe iti .~(5.3.55.1) P II.413.2 - 10694 5 3 | kartavyam śuklāt kṛṣṇe bhūt iti .~(5.3.55.1) P II.413.2 - 10695 5 3 | 20/88} andhānām kāṇatamaḥ iti .~(5.3.55.1) P II.413.2 - 10696 5 3 | 24/88} andhānām kāṇatamaḥ iti kaṇiḥ ayam saukṣmye vartate .~( 10697 5 3 | 88} ayam eṣām kāṇatamaḥ iti .~(5.3.55.1) P II.413.2 - 10698 5 3 | 27/88} adūraviprakarṣe iti vaktavyam .~(5.3.55.1) P 10699 5 3 | 205 {30/88} mahān himavān iti .~(5.3.55.1) P II.413.2 - 10700 5 3 | 197 - 205 {31/88} jāteḥ na iti vaktavyam .~(5.3.55.1) P 10701 5 3 | vṛkṣaḥ ayam plakṣaḥ ayam iti .~(5.3.55.1) P II.413.2 - 10702 5 3 | 205 {35/88} aśvataraḥ iti .~(5.3.55.1) P II.413.2 - 10703 5 3 | 205 {45/88} tathā tiṅaḥ ca iti atra kriyāgrahaṇam kartavyam 10704 5 3 | ucyate guṇagrahaṇam kartavyam iti .~(5.3.55.1) P II.413.2 - 10705 5 3 | kartavyam śuklāt kṛṣṇe bhūt iti .~(5.3.55.1) P II.413.2 - 10706 5 3 | api ucyate adūraviprakarṣe iti vaktavyam iti .~(5.3.55. 10707 5 3 | adūraviprakarṣe iti vaktavyam iti .~(5.3.55.1) P II.413.2 - 10708 5 3 | yat api ucyate jāteḥ na iti vaktavyam iti .~(5.3.55. 10709 5 3 | ucyate jāteḥ na iti vaktavyam iti .~(5.3.55.1) P II.413.2 - 10710 5 3 | yat api ucyate tiṅaḥ ca iti atra kriyāgrahaṇam kartavyam 10711 5 3 | sādhanaprakarṣe bhūt iti .~(5.3.55.1) P II.413.2 - 10712 5 3 | kartavyam śuklāt kṛṣṇe bhūt iti .~(5.3.55.1) P II.413.2 - 10713 5 3 | tasya prakarṣaḥ bhavati iti .~(5.3.55.1) P II.413.2 - 10714 5 3 | kartavyam śuklāt kṛṣṇe bhūt iti .~(5.3.55.1) P II.413.2 - 10715 5 3 | atiśete kālīm kālitaraḥ iti prāpnoti kālataraḥ iti ca 10716 5 3 | kālitaraḥ iti prāpnoti kālataraḥ iti ca iṣyate .~(5.3.55.2) P 10717 5 3 | atiśete kālam kālataraḥ iti prāpnoti kālitarā iti ca 10718 5 3 | kālataraḥ iti prāpnoti kālitarā iti ca iṣyate .~(5.3.55.2) P 10719 5 3 | atiśete gargān gargataraḥ iti prāpnoti gārgyataraḥ iti 10720 5 3 | iti prāpnoti gārgyataraḥ iti ca iṣyate .~(5.3.55.2) P 10721 5 3 | atiśerate gārgyam gārgyatarāḥ iti prāpnoti gargatarāḥ iti 10722 5 3 | iti prāpnoti gargatarāḥ iti ca iṣyate .~(5.3.55.2) P 10723 5 3 | kiśoritarā avyatiriktam vayaḥ iti kṛtvā vayasi prathame iti 10724 5 3 | iti kṛtvā vayasi prathame iti ṅīp prāpnoti .~(5.3.55.2) 10725 5 3 | etat svārthikāḥ ṭābādayaḥ iti .~(5.3.55.2) P II.414.15 - 10726 5 3 | 209 {26/56} śuklatarāḥ iti .~(5.3.55.2) P II.414.15 - 10727 5 3 | kambalau śuklāḥ kambalāḥ iti .~(5.3.55.2) P II.414.15 - 10728 5 3 | 205 - 209 {42/56} gatam iti āha .~(5.3.55.2) P II.414. 10729 5 3 | tadā kṛtyalyuṭaḥ bahulam iti evam atra lyuṭ bhaviṣyati .~( 10730 5 3 | 56} atha atiśāyayati iti atiśāyanam .~(5.3.55.2) 10731 5 3 | asya api sūkṣmāṇi vastrāṇi iti paratvāt ātiśāyikaḥ prāpnoti .~( 10732 5 3 | bahuvrīheḥ bahvāḍhyatarādyarthaḥ iti .~(5.3.55.3) P II.415.18 - 10733 5 3 | śuklaśabdaḥ asti na asti iti .~(5.3.55.3) P II.415.18 - 10734 5 3 | chandasi darśanam śreṣṭhamāya iti</V> .~(5.3.55.3) P II.415. 10735 5 3 | 212 - 215 {1/31} dvivacane iti ucyate .~(5.3.57) P II.416. 10736 5 3 | devadattaḥ abhirūpataraḥ iti .~(5.3.57) P II.416.17 - 10737 5 3 | yadi punaḥ dvyarthopapade iti ucyeta .~(5.3.57) P II.416. 10738 5 3 | pāṭaliputrakāḥ abhirūpatarāḥ iti dvyarthopapade iti eva siddham .~( 10739 5 3 | abhirūpatarāḥ iti dvyarthopapade iti eva siddham .~(5.3.57) P 10740 5 3 | pāṭaliputrakāḥ abhirūpatamāḥ iti .~(5.3.57) P II.416.17 - 10741 5 3 | ca māthurāḥ abhirūpatarāḥ iti .~(5.3.57) P II.416.17 - 10742 5 3 | tat tarhi dvyarthopapade iti vaktavyam .~(5.3.57) P II. 10743 5 3 | arthayoḥ vacanam dvivacanam iti .~(5.3.57) P II.416.17 - 10744 5 3 | 31} paṭutaraḥ ca aiṣamaḥ iti .~(5.3.57) P II.416.17 - 10745 5 3 | bhavanti anyaḥ bhavān saṃvṛttaḥ iti .~(5.3.58) P II.417.9 - 10746 5 3 | 10} ajādī guṇavacanāt eva iti .~(5.3.58) P II.417.9 - 10747 5 3 | 10} ajādī eva guṇavacanāt iti .~(5.3.58) P II.417.9 - 10748 5 3 | 29} ajādī guṇavacanāt eva iti uktvā aguṇavacanānām api 10749 5 3 | aguṇavacanebhyaḥ api ajādī iti yat ayam ajādyoḥ parataḥ 10750 5 3 | 217 {6/29} evam api tayoḥ iti vaktavyam syāt .~(5.3.60) 10751 5 3 | 217 {7/29} tayoḥ parataḥ iti .~(5.3.60) P II.417.14 - 10752 5 3 | aguṇavacanebhyaḥ api ajādī iti yat ayam ajādyoḥ parataḥ 10753 5 3 | 29} nanu ca uktam tayoḥ iti vaktavyam iti .~(5.3.60) 10754 5 3 | uktam tayoḥ iti vaktavyam iti .~(5.3.60) P II.417.14 - 10755 5 3 | 29} ajādī guṇavacanāt eva iti .~(5.3.60) P II.417.14 - 10756 5 3 | 217 {24/29} devadattam iti gamyate .~(5.3.60) P II. 10757 5 3 | devadattasya gāva aśvā hiraṇyam iti .~(5.3.60) P II.417.14 - 10758 5 3 | 217 {27/29} devadattaḥ iti gamyate .~(5.3.60) P II. 10759 5 3 | 217 - 220 {10/47} svārthe iti .~(5.3.66.1) P II.418.6 - 10760 5 3 | 220 {16/47} pacantirūpam iti .~(5.3.66.1) P II.418.6 - 10761 5 3 | bhavati dravyapradhānam nāma iti .~(5.3.66.1) P II.418.6 - 10762 5 3 | 217 - 220 {26/47} pacati iti .~(5.3.66.1) P II.418.6 - 10763 5 3 | 47} yaḥ kārakaḥ hārakaḥ iti .~(5.3.66.1) P II.418.6 - 10764 5 3 | 217 - 220 {32/47} pacanti iti .~(5.3.66.1) P II.418.6 - 10765 5 3 | 220 {38/47} pacantirūpam iti .~(5.3.66.1) P II.418.6 - 10766 5 3 | 221 - 222 {5/15} corarūpaḥ iti .~(5.3.66.2) P II.419.1 - 10767 5 3 | prakṛtyarthasya vaiśiṣṭye iti vaktavyam .~(5.3.66.2) P 10768 5 3 | 226 {5/74} paṭukalpāḥ iti .~(5.3.67) P II.419.8 - 10769 5 3 | 222 - 226 {15/74} svārthe iti .~(5.3.67) P II.419.8 - 10770 5 3 | 21/74} payaskalpā yavāgūḥ iti .~(5.3.67) P II.419.8 - 10771 5 3 | uttarapadārthe pratyayaḥ bhavati iti vaktavyam .~(5.3.67) P II. 10772 5 3 | īṣadasamāptaukriyāpradhānatvāt liṅgavacanānupapattiḥ iti .~(5.3.67) P II.419.8 - 10773 5 3 | prakṛtyarthaviśeṣaṇatvād siddham iti .~(5.3.67) P II.419.8 - 10774 5 3 | cet liṅgavacanānupapattiḥ iti .~(5.3.67) P II.419.8 - 10775 5 3 | ativartante api liṅgavacanāni iti yat ayam ṇacaḥ striyām 10776 5 3 | yat ayam ṇacaḥ striyām iti strīgrahaṇam karoti .~(5. 10777 5 3 | 36/74} bahupayaḥ yavāgūḥ iti atra api prāpnoti .~(5.3. 10778 5 3 | 226 {40/74} mṛdukalpaḥ iti .~(5.3.67) P II.419.8 - 10779 5 3 | 46/74} payaskalpā yavāgūḥ iti .~(5.3.67) P II.419.8 - 10780 5 3 | 226 {51/74} pītakalpam iti .~(5.3.67) P II.419.8 - 10781 5 3 | bhūtakālaḥ ca syāt asamāptiḥ ca iti .~(5.3.67) P II.419.8 - 10782 5 3 | 74} āśaṃsāyām bhūtavat ca iti evam atra ktaḥ bhaviṣyati .~( 10783 5 3 | 226 {65/74} mṛdukalpaḥ iti .~(5.3.67) P II.419.8 - 10784 5 3 | visamāptiḥ guṇaḥ ca anirjñātaḥ iti .~(5.3.67) P II.419.8 - 10785 5 3 | yathā paṭuḥ ayam brāhmaṇaḥ iti ucyate yaḥ laghunā upāyena 10786 5 3 | 69/74} paṭukalpaḥ ayam iti ucyati yaḥ na tathā sādhayati .~( 10787 5 3 | 72/74} payaskalpā yavāgūḥ iti .~(5.3.67) P II.419.8 - 10788 5 3 | uktam dravyam api anirjñātam iti .~(5.3.67) P II.419.8 - 10789 5 3 | kalpādayaḥ api yathā syuḥ iti .~(5.3.68.1) P II.420.19 - 10790 5 3 | 80} prātipadikāt bhūt iti .~(5.3.68.1) P II.420.19 - 10791 5 3 | 25/80} supaḥ ātmanaḥ kyac iti .~(5.3.68.1) P II.420.19 - 10792 5 3 | 32/80} ārabhyate naḥ kye iti .~(5.3.68.1) P II.420.19 - 10793 5 3 | 37/80} tiṅantāt bhūt iti .~(5.3.68.1) P II.420.19 - 10794 5 3 | 39/80} ṅyāpprātipadikāt iti vartate .~(5.3.68.1) P II. 10795 5 3 | 226 - 229 {47/80} tiṅaḥ ca iti .~(5.3.68.1) P II.420.19 - 10796 5 3 | 52/80} pūrvatra tiṅaḥ ca iti anuvartate .~(5.3.68.1) 10797 5 3 | avyayasarvanāmnām akac prāk ṭeḥ iti pacataki jalpataki iti evamartham .~( 10798 5 3 | ṭeḥ iti pacataki jalpataki iti evamartham .~(5.3.68.1) 10799 5 3 | svaraḥ prasajyeta bahupaṭavaḥ iti ca iṣyate .~(5.3.68.1) P 10800 5 3 | saprakṛteḥ bahvakajartham iti .~(5.3.68.1) P II.420.19 - 10801 5 3 | 65/80} vibhāṣā bhūt iti .~(5.3.68.1) P II.420.19 - 10802 5 3 | vibhāṣā bahuc bhavati iti .~(5.3.68.1) P II.420.19 - 10803 5 3 | 75/80} bahupayaḥ yavāgūḥ iti .~(5.3.68.1) P II.420.19 - 10804 5 3 | ativartante api liṅgavacanāni iti .~(5.3.68.1) P II.420.19 - 10805 5 3 | prasannā , payaskalpā yavāgūḥ iti etat siddham bhavati .~( 10806 5 3 | asmakāsu yuvakayoḥ āvakayoḥ iti na sidhyati .~(5.3.71 - 10807 5 3 | tvayakā mayakā tvayaki mayaki iti atra api prāpnoti .~(5.3. 10808 5 3 | asmakāsu yuvakayoḥ āvakayoḥ iti .~(5.3.71 - 72.1) P II.422. 10809 5 3 | anokārasakārabhakārādau iti vaktavyam .~(5.3.71 - 72. 10810 5 3 | 8} iha bhinatti chinatti iti śanami kṛte śap prāpnoti .~( 10811 5 3 | bahukṛtam bahubhuktam bahupītam iti bahuci kṛte kalpādayaḥ prāpnuvanti .~( 10812 5 3 | 31/31} plakṣanyagrodhakau iti .~(5.3.74.) P II.424.2 - 10813 5 3 | kutsitakaḥ anukampitakaḥ iti svaśabdena uktatvāt tasya 10814 5 3 | vijñāyate : kutsitādīnām arthe iti āhosvit kutsitādisamānādhikaraṇāt 10815 5 3 | kutsitādisamānādhikaraṇāt iti .~(5.3.74.) P II.424.2 - 10816 5 3 | 232 - 237 {15/41} paṭukāḥ iti .~(5.3.74.) P II.424.2 - 10817 5 3 | kutsitādisamānādhikaraṇāt iti .~(5.3.74.) P II.424.2 - 10818 5 3 | kutsidādisamānādhikaraṇāt iti cet atiprasaṅgaḥ yathā ṭābādiṣu</ 10819 5 3 | kutsidādisamānādhikaraṇāt iti cet atiprasaṅgaḥ bhavati 10820 5 3 | tatra strīsamānādhikaraṇāt iti cet bhūtādiṣu atiprasaṅgaḥ 10821 5 3 | cet bhūtādiṣu atiprasaṅgaḥ iti .~(5.3.74.) P II.424.2 - 10822 5 3 | kutsidādisamānādhikaraṇāt iti cet atiprasaṅgaḥ bhavati .~( 10823 5 3 | svārthe pratyayaḥ bhavati iti vaktavyam .~(5.3.74.) P 10824 5 3 | cet liṅgavacanānupapattiḥ iti .~(5.3.74.) P II.424.2 - 10825 5 3 | kimartham na ike kṛte ajādau iti eva siddham .~(5.3.83.2) 10826 5 3 | mathitam paṇyam asya māthitikaḥ iti akāralope kṛte tāntāt iti 10827 5 3 | iti akāralope kṛte tāntāt iti kādeśaḥ na bhavati evam 10828 5 3 | iha ṣaḍaṅguliḥ ṣaḍikaḥ iti ajādilope kṛte padasañjñā 10829 5 3 | siddham acaḥ sthānivatvāt iti .~(5.3.84) P II.426.2 - 10830 5 3 | 238 - 240 {20/22} ṣaḍikaḥ iti .~(5.3.84) P II.426.2 - 10831 5 3 | 340 {4/10} alpam tailam iti ucyate .~(5.3.85 - 86) P 10832 5 3 | 340 {6/10} hrasvam tailam iti .~(5.3.85 - 86) P II.426. 10833 5 3 | 340 {8/10} hrasvaḥ śāṭakaḥ iti ucyate .~(5.3.85 - 86) P 10834 5 3 | 340 {10/10} alpaḥ śāṭakaḥ iti .~(5.3.88) P II.427.2 - 10835 5 3 | R IV.241 {8/13} śuṇḍāraḥ iti .~(5.3.88) P II.427.2 - 10836 5 3 | ativartante api liṅgavacanāni iti .~(5.3.91) P II.427.9 - 10837 5 3 | kṛśaḥ vatsaḥ vatsataraḥ iti bhūt iti .~(5.3.91) P 10838 5 3 | vatsaḥ vatsataraḥ iti bhūt iti .~(5.3.91) P II.427.9 - 10839 5 3 | bahūnām jatiparipraśne ḍatamac iti atra bahugrahaṇam anarthakam .~( 10840 5 3 | 428.4 R IV. 242 {8/12} kim iti etat paripraśne vartate 10841 5 3 | 243 {6/12} tatra kutsitam iti eva siddham bhavati .~(5. 10842 5 3 | 4 R IV.244 {1/9} apaṇye iti ucyate .~(5.3.99) P II.429. 10843 5 3 | R IV.244 {5/9} viśākhaḥ iti .~(5.3.99) P II.429.2 - 10844 5 3 | R IV.244 - 245 {1/9} tat iti anena kim pratinirdiśyate .~( 10845 5 3 | 245 - 246 {3/13} gotrāt iti vaktavyam .~(5.3.118) P 10846 5 3 | 13} ābhijitaḥ sthālīpākaḥ iti .~(5.3.118) P II.429.12 - 10847 5 3 | 245 - 246 {7/13} gotram iti ca vaktavyam .~(5.3.118) 10848 5 3 | 245 - 246 {11/13} gotram iti śakyam akartum .~(5.3.118) 10849 5 4 | anatyantagatau ktāntāt kan bhavati iti asya avakāśaḥ anatyantagateḥ 10850 5 4 | prakṛtyabhihitaḥ saḥ arthaḥ iti kṛtvā kan na bhaviṣyati .~( 10851 5 4 | 39} <V>tasmāt tatra idam iti sadhīnar</V> .~(5.4.7) P 10852 5 4 | 8/39} tasmāt tatra idam iti sadhīnar pratyayaḥ vaktavyaḥ .~( 10853 5 4 | ca śryadhīnaḥ bhrvadhīnaḥ iti aṅgasya iti iyaṅuvaṅau syātām .~( 10854 5 4 | bhrvadhīnaḥ iti aṅgasya iti iyaṅuvaṅau syātām .~(5.4. 10855 5 4 | pratyayavidhānānupapattiḥ vigrahābhāvāt iti .~(5.4.7) P II.431.6 - 23 10856 5 4 | bṛhatījātyantāḥ samāsāntāḥ ca iti .~(5.4.7) P II.431.6 - 23 10857 5 4 | śobhanam mukham asyāḥ sumukhī iti .~(5.4.7) P II.431.6 - 23 10858 5 4 | 39} iha hi mahadadhīnam iti āttvakapau prasajyeyātām .~( 10859 5 4 | R IV.251 {2/8} astriyām iti iyati ucyamāne prācīnā brāhmaṇī 10860 5 4 | prācīnā brāhmaṇī avācīnā śikhā iti atra api prasajyeta .~(5. 10861 5 4 | prasannā payaskalpā yavāgūḥ iti etat siddham bhavati .~( 10862 5 4 | iha bhūt : ekaḥ bhuṅkte iti .~(5.4.19) P II.432.12 - 10863 5 4 | 256 {10/48} ekaḥ pākaḥ iti .~(5.4.19) P II.432.12 - 10864 5 4 | 256 {15/48} daśa pākāḥ iti .~(5.4.19) P II.432.12 - 10865 5 4 | bhāvaḥ dravyavat bhavati iti .~(5.4.19) P II.432.12 - 10866 5 4 | 256 {23/48} sakṛt bhoktum iti .~(5.4.19) P II.432.12 - 10867 5 4 | bhuktvā daśakṛtvā bhoktum iti dravyagaṇanān na prāpnoti .~( 10868 5 4 | abhyāvṛttiḥ dviḥ āvṛtte sakṛt iti syāt triḥ āvṛtte dviḥ iti .~( 10869 5 4 | iti syāt triḥ āvṛtte dviḥ iti .~(5.4.19) P II.432.12 - 10870 5 4 | 256 {30/48} ekaḥ pākaḥ iti .~(5.4.19) P II.432.12 - 10871 5 4 | 256 {35/48} daśa pākāḥ iti parihṛtam etat .~(5.4.19) 10872 5 4 | bhāvaḥ dravyavat bhavati iti .~(5.4.19) P II.432.12 - 10873 5 4 | 256 {43/48} sakṛt bhoktum iti .~(5.4.19) P II.432.12 - 10874 5 4 | bhuktvā daśakṛtvā bhoktum iti dravyagaṇanān na prāpnoti .~( 10875 5 4 | IV.256 {1/9} devatāntāt iti ucyate .~(5.4.24) P II.433. 10876 5 4 | IV.256 {3/9} pitṛdevatyam iti .~(5.4.24) P II.433.12 - 10877 5 4 | ativartante api liṅgavacanāni iti .~(5.4.30) P II.433.22 - 10878 5 4 | lohitāt liṅgabādhanam iti vaktavyam .~(5.4.30) P II. 10879 5 4 | 257 - 259 {7/88} o śrāvaya iti caturakṣaram .~(5.4.30) 10880 5 4 | 259 {8/88} astu śrauṣaṭ iti caturakṣaram .~(5.4.30) 10881 5 4 | 259 {9/88} ye yajāmahe iti pañcākṣaram .~(5.4.30) P 10882 5 4 | IV.257 - 259 {10/88} yaja iti dvyakṣaram .~(5.4.30) P 10883 5 4 | svārthavijñānāt siddham iti .~(5.4.30) P II.433.22 - 10884 5 4 | 259 {79/88} navasya iti ayam ādeśaḥ vaktavyaḥ tnaptanakhāḥ 10885 5 4 | IV.259 - 260 {1/51} tat iti anena kim pratinirdiśyate .~( 10886 5 4 | 260 {20/51} aṇ amitrāt ca iti vaktavyam .~(5.4.36) P II. 10887 5 4 | 21} sampadyante śālayaḥ iti .~(5.4.50) P II.436.14 - 10888 5 4 | sampadyante asmin kṣetra śālayaḥ iti .~(5.4.50) P II.436.14 - 10889 5 4 | citaḥ antaḥ udāttatḥ bhavati iti udāttatvam yathā syāt .~( 10890 5 4 | 17} lohitādiḍājbhyaḥ kyaṣ iti .~(5.4.57) P II.437.5 - 10891 5 4 | IV.262 - 263 {13/17} ḍā iti hi ucyamāne iḍā ataḥ api 10892 5 4 | arthavadgrahaṇe na anarthakasya iti evam etasya na bhaviṣyati .~( 10893 5 4 | IV.263 {1/2} bhadrāt ca iti vaktavyam .~(5.4.67) P II. 10894 5 4 | napuṃsakaliṅgaḥ bhavati iti napuṃsakaliṅgatā yathā syāt .~( 10895 5 4 | avyayībhāvāt ataḥ am tu apañcamyāḥ iti eṣaḥ vidhiḥ yathā syāt .~( 10896 5 4 | napuṃsakaliṅgaḥ bhavati iti napuṃsakaliṅgatā yathā syāt .~( 10897 5 4 | 28/70} dvigoḥ akārāntāt iti īkāraḥ yathā syāt .~(5.4. 10898 5 4 | 32/70} ātaḥ ca akārāntaḥ iti āha .~(5.4.68) P II.437. 10899 5 4 | kṛtasañcayāni purāṇi vinayanti kopam iti .~(5.4.68) P II.437.16 - 10900 5 4 | 36/70} dvigoḥ akārāntāt iti ṅīp yathā syāt .~(5.4.68) 10901 5 4 | napuṃsakaliṅgaḥ bhavati iti napuṃsakaliṅgatā yathā syāt .~( 10902 5 4 | dvandvopatāpagarhyāt prāṇisthāt iniḥ iti iniḥ yathā syāt .~(5.4.68) 10903 5 4 | liṅgam dvandvatatpuruṣayoḥ iti paravalliṅgatā yathā syāt .~( 10904 5 4 | tatpuruṣe prakṛtisvaram bhavati iti eṣaḥ svaraḥ yathā syāt .~( 10905 5 4 | prakṛtyā pūrvapadam bhavati iti eṣaḥ svaraḥ yathā syāt .~( 10906 5 4 | tāḥ pūjanāntāḥ bhavanti iti .~(5.4.69.1) P II.438.23 - 10907 5 4 | tāḥ pūjanāt parāḥ bhavanti iti .~(5.4.69.2) P II.439.1 - 10908 5 4 | IV.265 {12/12} atyakṣaḥ iti .~(5.4.70) P II.439.7 - 10909 5 4 | 8 R IV.266 {1/5} kṣepe iti kimartham .~(5.4.70) P II. 10910 5 4 | 8 R IV.266 {3/5} kṣepe iti śakyam akartum .~(5.4.70) 10911 5 4 | bhavati kasya rājā kiṃrājā iti .~(5.4.70) P II.439.7 - 10912 5 4 | lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti .~(5.4.73) P II.439.10 - 10913 5 4 | 17} anyatra adhikalopāt iti vaktavyam .~(5.4.73) P II. 10914 5 4 | IV.266 {12/17} avyayādeḥ iti vaktavyam .~(5.4.73) P II. 10915 5 4 | 266 {15/17} gocatvāriṃśat iti .~(5.4.73) P II.439.10 - 10916 5 4 | etarhi anyatra adhikalopāt iti etat na kriyate .~(5.4.74) 10917 5 4 | 266 - 267 {1/15} anakṣe iti katham idam vijñāyate .~( 10918 5 4 | cet akṣadhūrantaḥ samāsaḥ iti āhosvit na cet akṣaḥ samāsārthaḥ 10919 5 4 | na cet akṣaḥ samāsārthaḥ iti .~(5.4.74) P II.439.19 - 10920 5 4 | cet akṣadhūrantaḥ samāsaḥ iti siddham akṣasya dhūḥ akṣadhūḥ 10921 5 4 | siddham akṣasya dhūḥ akṣadhūḥ iti .~(5.4.74) P II.439.19 - 10922 5 4 | na cet akṣaḥ samāsārthaḥ iti .~(5.4.74) P II.439.19 - 10923 5 4 | siddham dṛḍhadhūḥ akṣaḥ iti .~(5.4.74) P II.439.19 - 10924 5 4 | 15} akṣasya dhūḥ akṣadhūḥ iti .~(5.4.74) P II.439.19 - 10925 5 4 | cet akṣadhūrantaḥ samāsaḥ iti na api na cet akṣaḥ samāsārthaḥ 10926 5 4 | na cet akṣaḥ samāsārthaḥ iti .~(5.4.74) P II.439.19 - 10927 5 4 | 15} na cet akṣasya dhūḥ iti .~(5.4.74) P II.439.19 - 10928 5 4 | cet akṣadhūrantaḥ samāsaḥ iti vijñāyate na api na cet 10929 5 4 | na cet akṣaḥ samāsārthaḥ iti .~(5.4.74) P II.439.19 - 10930 5 4 | R IV.267 {1/6} adarśanāt iti ucyate .~(5.4.76) P II.440. 10931 5 4 | R IV.267 {4/6} adarśanāt iti śakyam akartum .~(5.4.76) 10932 5 4 | IV.267 {6/6} aprāṇyaṅgāt iti vaktavyam .~(5.4.77) P II. 10933 5 4 | 1/3} palyarājabhyām ca iti vaktavyam .~(5.4.78) P II. 10934 5 4 | kim ucyate dvandvārtham iti na punaḥ tatpuruṣārtham 10935 5 4 | 269 {5/5} ahnaḥ ṭakhoḥ eva iti etat niyamārtham bhaviṣyati .~( 10936 5 4 | anasantāt napuṃsakāt chandasi iti vaktavyam .~(5.4.103) P 10937 5 4 | 270 {4/6} anantodāttārtham iti eva .~(5.4.115) P II.442. 10938 5 4 | 22} pradhānam pūraṇī iti vaktavyam .~(5.4.116) P 10939 5 4 | kalyāṇī pañcamī asām rātrīṇām iti .~(5.4.116) P II.442.9 - 10940 5 4 | kalyāṇīpañcamāḥ rātrayaḥ iti bhavitavyam .~(5.4.116) 10941 5 4 | śitināḥ arcanāḥ ahināḥ iti naigamāḥ .~(5.4.118) P II. 10942 5 4 | 3/3} mahodhāḥ parjanyaḥ iti .~(5.4.135) P II.443.10 - 10943 5 4 | asya sugandhaḥ āpaṇikaḥ iti .~(5.4.135) P II.443.10 - 10944 5 4 | abhisamīkṣitam sugandhiḥ iti bhavitavyam .~(5.4.135) 10945 5 4 | yat praviśīrṇam sugandhaḥ iti bhavitavyam .~(5.4.154) 10946 5 4 | IV.273 - 275 {1/29} śeṣāt iti ucyate .~(5.4.154) P II. 10947 5 4 | vidhīyate tābhyaḥ bhūt iti .~(5.4.154) P II.443.14 - 10948 5 4 | kabapekṣam yasmāt bahuvrīheḥ kap iti āhosvit samāsāntāpekṣam 10949 5 4 | bahuvrīheḥ samāsāntaḥ na vihitaḥ iti .~(5.4.154) P II.443.14 - 10950 5 4 | kabapekṣam anṛcaḥ bahvṛcaḥ iti atra api prāpnoti .~(5.4. 10951 5 4 | anṛkkam bahvṛkkam sūktam iti na sidhyati .~(5.4.154) 10952 5 4 | katham anṛcaḥ bahvṛcaḥ iti .~(5.4.154) P II.443.14 - 10953 5 4 | bahvṛcaḥ caraṇaśākhāyām iti .~(5.4.154) P II.443.14 - 10954 5 4 | bahuvrīheḥ samāsāntaḥ na vihitaḥ iti .~(5.4.154) P II.443.14 - 10955 5 4 | katham anṛcaḥ bahvṛcaḥ iti .~(5.4.154) P II.443.14 - 10956 5 4 | bahvṛcaḥ caraṇaśākhāyām iti .~(5.4.156) P II.444.13 - 10957 5 4 | bahuvrīhau puṃvadvacanam iti .~ 10958 6 1 | 279 - 287 {1/130} ekācaḥ iti kim ayam bahuvrīhiḥ .~(6. 10959 6 1 | 279 - 287 {3/130} ekācaḥ iti .~(6.1.1.1) P III.1.1 - 10960 6 1 | IV.279 - 287 {10/130} āra iti na sidhyati .~(6.1.1.1) 10961 6 1 | IV.279 - 287 {12/130} āra iti .~(6.1.1.1) P III.1.1 - 10962 6 1 | 13/130} papāca papāṭha iti na sidhyati .~(6.1.1.1) 10963 6 1 | V>ekācaḥ dve prathamasya iti bahuvrīhinirdeśaḥ</V> .~( 10964 6 1 | ekācaḥ dve prathamasya iti bahuvrīhinirdeśaḥ ayam .~( 10965 6 1 | vyapadeśivat ekasmin kāryam bhavati iti vaktavyam .~(6.1.1.1) P 10966 6 1 | 130} ekācaḥ dve bhavataḥ iti ucyate .~(6.1.1.1) P III. 10967 6 1 | kasya ekācaḥ dve bhavataḥ iti .~(6.1.1.1) P III.1.1 - 10968 6 1 | liṭi dhātoḥ anabhyāsasya iti .~(6.1.1.1) P III.1.1 - 10969 6 1 | 130} tena dhātoḥ ekācaḥ iti vijñāyate .~(6.1.1.1) P 10970 6 1 | jajāgāra puputrīyiṣati iti na sidhyati .~(6.1.1.1) 10971 6 1 | 279 - 287 {27/130} dhātoḥ iti na eṣā ekācsamānādhikaraṇā 10972 6 1 | 287 {28/130} dhātoḥ ekācaḥ iti .~(6.1.1.1) P III.1.1 - 10973 6 1 | dhātoḥ yaḥ ekāc avayavaḥ iti .~(6.1.1.1) P III.1.1 - 10974 6 1 | avayavayogā eṣā ṣaṣṭhī iti cet siddham jajāgāra puputrīyiṣati 10975 6 1 | siddham jajāgāra puputrīyiṣati iti .~(6.1.1.1) P III.1.1 - 10976 6 1 | 32/130} papāca papāṭha iti na sidhyati .~(6.1.1.1) 10977 6 1 | ekācaḥ dve prathamasya iti ucyate .~(6.1.1.1) P III. 10978 6 1 | jajāgāra puputrīyiṣati iti .~(6.1.1.1) P III.1.1 - 10979 6 1 | 37/130} papāca papāṭha iti atra na syāt .~(6.1.1.1) 10980 6 1 | vyapadeśivadvacanāt siddham iti eva .~(6.1.1.1) P III.1. 10981 6 1 | avacanāt lokavijñānāt siddham iti eva .~(6.1.1.1) P III.1. 10982 6 1 | jajāgāra puputrīyiṣati iti .~(6.1.1.1) P III.1.1 - 10983 6 1 | 287 {65/130} nenijati iti atra nijśabdaḥ api ekāc 10984 6 1 | abhyastāt jheḥ jusbhāvaḥ bhavati iti jusbhāvaḥ na prāpnoti jakāreṇavyavadhānāt .~( 10985 6 1 | 79/130} yat pariveviṣati iti .~(6.1.1.1) P III.1.1 - 10986 6 1 | bhavati ajādau lasārvadhātuke iti eṣaḥ svaraḥ na prāpnoti .~( 10987 6 1 | 287 {84/130} pariveviṣati iti .~(6.1.1.1) P III.1.1 - 10988 6 1 | 287 {85/130} abhyastāt iti adbhāvaḥ na prāpnoti .~( 10989 6 1 | idam tatsamudāyaikāctvāt iti .~(6.1.1.1) P III.1.1 - 10990 6 1 | yathā citraguḥ ānīyatām iti ukte yasya tāḥ gāvaḥ santi 10991 6 1 | lohitoṣṇīṣāḥ pracaranti iti .~(6.1.1.1) P III.1.1 - 10992 6 1 | bhavati āhosvit dviḥprayogaḥ iti .~(6.1.1.2) P III.3.24 - 10993 6 1 | prakṛtipratyayasamudāyasya naṣṭaḥ ṇiḥ bhavati iti ṇeḥ aniṭi iti ṇilopaḥ na 10994 6 1 | ṇiḥ bhavati iti ṇeḥ aniṭi iti ṇilopaḥ na prāpnoti .~(6. 10995 6 1 | dvirvacanam kriyatām ṇilopaḥ iti kim atra kartavyam .~(6. 10996 6 1 | ca avyapadeśaḥ āmiśratvāt iti .~(6.1.1.2) P III.3.24 - 10997 6 1 | 30/87} <V>dviḥprayogaḥ iti cet ṇakāraṣakārādeśādeḥ 10998 6 1 | 293 {31/87} dviḥprayogaḥ iti cet ṇakāraṣakārādeśādeḥ 10999 6 1 | 293 {37/87} anādeśādeḥ iti pratiṣedhaḥ prāpnoti .~( 11000 6 1 | yaḥ ādeśādiḥ tadādeḥ na iti .~(6.1.1.2) P III.3.24 -


1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License