1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976
Part, -
11001 6 1 | ekācaḥ upadeśe anudāttāt iti iṭpratiṣedhaḥ prāpnoti .~(
11002 6 1 | 293 {52/87} ekācaḥ aṅgāt iti .~(6.1.1.2) P III.3.24 -
11003 6 1 | 87} grahaḥ aliṭi dīrghaḥ iti dīrghatvam prāpnoti .~(6.
11004 6 1 | 293 {66/87} graheḥ aṅgāt iti .~(6.1.1.2) P III.3.24 -
11005 6 1 | 293 {75/87} sātpadādyoḥ iti ṣatvapratiṣedhaḥ prāpnoti .~(
11006 6 1 | 294 {1/10} <V>dvitīyasya iti avacanam ajādeḥ iti karmadhārayāt
11007 6 1 | dvitīyasya iti avacanam ajādeḥ iti karmadhārayāt pañcamī</V> .~(
11008 6 1 | IV.294 {2/10} dvitīyasya iti śakyam avaktum .~(6.1.2.
11009 6 1 | R IV.294 {4/10} ajādeḥ iti na eṣā bahuvrīheḥ ṣaṣṭhī .~(
11010 6 1 | 294 {9/10} ajādeḥ parasya iti .~(6.1.2.1) P III.5.21 -
11011 6 1 | 294 - 301 {4/99} aśiśiṣati iti .~(6.1.2.2) P III.6.1 -
11012 6 1 | prāpnoti ekācaḥ dve prathamasya iti .~(6.1.2.2) P III.6.1 -
11013 6 1 | dvitīyaḥ tasya bhavitavyam iti .~(6.1.2.2) P III.6.1 -
11014 6 1 | akārāṇām pararūpatve aṭiṣati iti evam rūpam syāt .~(6.1.2.
11015 6 1 | 99} abhyāsasya asavarṇe iti iyaṅādeśaḥ .~(6.1.2.2) P
11016 6 1 | 301 {39/99} iyaṭiṣati iti etat rūpam yathā syāt .~(
11017 6 1 | 40/99} oṇeḥ ca uvaṇiṣati iti .~(6.1.2.2) P III.6.1 -
11018 6 1 | sambhavaḥ yat ubhayam syāt iti .~(6.1.2.2) P III.6.1 -
11019 6 1 | dīyatām takram kauṇḍinyāya iti .~(6.1.2.2) P III.6.1 -
11020 6 1 | 301 {57/99} aṭiṭiṣati iti .~(6.1.2.2) P III.6.1 -
11021 6 1 | kasya yūyam kasya yūyam iti tam tam tava tava iti āhuḥ .~(
11022 6 1 | yūyam iti tam tam tava tava iti āhuḥ .~(6.1.2.2) P III.6.
11023 6 1 | ayam na ndrāḥ saṃyogādayaḥ iti pratiṣedham śāsti tat jñāpayati
11024 6 1 | pūrvanivṛttau vyañjanasya anivṛttiḥ iti .~(6.1.2.2) P III.6.1 -
11025 6 1 | 77/99} ajādeḥ dvitīyasya iti pratiṣedhāt .~(6.1.2.2)
11026 6 1 | sati tasmin pratiṣedhaḥ iti cet halādiśeṣe doṣaḥ</V> .~(
11027 6 1 | sati tasmin pratiṣedhaḥ iti cet halādiśeṣe doṣaḥ bhavati .~(
11028 6 1 | 294 - 301 {86/99} papāṭha iti .~(6.1.2.2) P III.6.1 -
11029 6 1 | IV.294 - 301 {89/99} āṭuḥ iti .~(6.1.2.2) P III.6.1 -
11030 6 1 | grāmebhyaḥ brāhmaṇāḥ ānīyantām iti .~(6.1.2.2) P III.6.1 -
11031 6 1 | V>kva cit anyatra lopaḥ iti cet dvirvacanam</V> .~(6.
11032 6 1 | 99} kva cit anyatra lopaḥ iti cet dvirvacanam api evam
11033 6 1 | sati tasmin pratiṣedhaḥ iti eva. nanu ca uktam sati
11034 6 1 | sati tasmin pratiṣedhaḥ iti cet halādiśeṣe doṣaḥ iti .~(
11035 6 1 | iti cet halādiśeṣe doṣaḥ iti .~(6.1.2.2) P III.6.1 -
11036 6 1 | īrṣyateḥ tṛtīyasya dve bhavataḥ iti vaktavyam .~(6.1.3) P III.
11037 6 1 | ke cit tāvat āhuḥ ekācaḥ iti .~(6.1.3) P III.8.9 - 22
11038 6 1 | aparaḥ āha :vyañjanasya iti : īrṣyiyiṣati .~(6.1.3)
11039 6 1 | ca tṛtīyasya dve bhavataḥ iti vaktavyam .~(6.1.3) P III.
11040 6 1 | nāmadhātūnām tṛtīyasya dve bhavataḥ iti vaktavyam .~(6.1.3) P III.
11041 6 1 | yatheṣṭam vā nāmadhātūnām iti .~(6.1.3) P III.8.9 - 22
11042 6 1 | 302 {1/16} pūrvaḥ abhyāsaḥ iti ucyate .~(6.1.4) P III.9.
11043 6 1 | 7 R IV.302 {3/16} dve iti vartate .~(6.1.4) P III.
11044 6 1 | 7 R IV.302 {4/16} dvayoḥ iti vaktavyam .~(6.1.4) P III.
11045 6 1 | IV.302 {11/16} devadattam iti gamyate .~(6.1.4) P III.
11046 6 1 | devadattasya gāvaḥ aśvāḥ hiraṇyam iti .~(6.1.4) P III.9.2 - 7
11047 6 1 | IV.302 {14/16} devadattaḥ iti gamyate .~(6.1.4) P III.
11048 6 1 | 6/97} ekaikasya mā bhūt iti .~(6.1.5) P III.9.9 - 11.
11049 6 1 | anudāttam padam ekavarjam iti .~(6.1.5) P III.9.9 - 11.
11050 6 1 | jñāpayati na parasya bhavati iti yat ayam bibhetyādīnām piti
11051 6 1 | pratyayāt pūrvam udāttam bhavati iti āha .~(6.1.5) P III.9.9 -
11052 6 1 | abhyastānām ādiḥ udāttaḥ bhavati iti .~(6.1.5) P III.9.9 - 11.
11053 6 1 | IV.302 - 307 {25/97} dve iti vartate .~(6.1.5) P III.
11054 6 1 | numpratiṣedhaḥ jusbhāvaḥ iti ete vidhayaḥ prasajyeran .~(
11055 6 1 | 302 - 307 {36/97} anataḥ iti ubhayoḥ śeṣaḥ .~(6.1.5)
11056 6 1 | api ucyate numpratiṣedhaḥ iti ekādeśe kṛte vyapavargābhāvāt
11057 6 1 | numpratiṣedhaḥ kriyatām ekādeśaḥ iti .~(6.1.5) P III.9.9 - 11.
11058 6 1 | yat api ucyate jusbhāvaḥ iti ekādeśe kṛte vyapavargābhāvāt
11059 6 1 | 302 - 307 {54/97} ekādeśe iti ucyate kena ca atra ekādeśaḥ .~(
11060 6 1 | pūrvavidhau sthānivat bhavati iti vyavadhānam eva .~(6.1.5)
11061 6 1 | tāvati eva nimittam asti iti antibhāvena bhāvyam .~(6.
11062 6 1 | tāvati eva nimittam asti iti antibhāvaḥ syāt .~(6.1.5)
11063 6 1 | 307 {67/97} paryaveviṣuḥ iti .~(6.1.5) P III.9.9 - 11.
11064 6 1 | samudāye vākyaparisamāptiḥ iti .~(6.1.5) P III.9.9 - 11.
11065 6 1 | gargāḥ śatam daṇḍyantām iti .~(6.1.5) P III.9.9 - 11.
11066 6 1 | dṛṣṭānte yadi tatra pratyekam iti ucyate iha api sahagrahaṇam
11067 6 1 | tatra antareṇa pratyekam iti vacanam pratyekam guṇvṛddhisañjñe
11068 6 1 | abhyastasañjñakāḥ bhavanti iti vaktavyam .~(6.1.6) P III.
11069 6 1 | lasārvadhātukam anudāttam bhavati iti anudāttatve kṛte na asti
11070 6 1 | 307 - 309 {26/30} ahnviṅoḥ iti pratiṣedhavidhānasāmarthyāt
11071 6 1 | 30/30} jakṣ ityādayaḥ ṣaṭ iti .~(6.1.7) P III.11.21 -
11072 6 1 | tujādīnām dīrghaḥ bhavati iti vaktavyam .~(6.1.7) P III.
11073 6 1 | asmin ca asmin ca pratyaye iti vaktavyam .~(6.1.7) P III.
11074 6 1 | 309 - 310 {16/21} nārakaḥ iti .~(6.1.7) P III.11.21 -
11075 6 1 | 310 {21/21} mamahānaḥ iti ca .~(6.1.8) P III.12.11 -
11076 6 1 | 310 - 311 {1/33} dhātoḥ iti kimartham .~(6.1.8) P III.
11077 6 1 | IV.310 - 311 {4/33} liṭi iti ucyate na ca atra liṭam
11078 6 1 | 6/33} na lumatā tasmin iti pratyayalakṣaṇapratiṣedhaḥ .~(
11079 6 1 | liṭi dvirvacane jāgarteḥ vā iti vaktavyam .~(6.1.8) P III.
11080 6 1 | 311 {13/33} anabhyāsasya iti kim .~(6.1.8) P III.12.11 -
11081 6 1 | chandasi vā dve bhavataḥ iti vaktavyam .~(6.1.8) P III.
11082 6 1 | 311 {23/33} yiyāciṣāmahe iti prāpte .~(6.1.8) P III.12.
11083 6 1 | chandasi vā dve bhavataḥ iti ucyate dhātugrahaṇena api
11084 6 1 | bhavati sasṛvāṃsaḥ viśṛṇvire iti .~(6.1.8) P III.12.11 -
11085 6 1 | 159} <V>sanyaṅoḥ parataḥ iti cet iṭaḥ dvirvacanam parāditvāt</
11086 6 1 | 9/159} sanyaṅoḥ parataḥ iti cet iṭaḥ dvirvacanam kartavyam .~(
11087 6 1 | R IV.311 - 317 {19/159} īṭi sthānivadbhāvāt īṭaḥ dvirvacanam
11088 6 1 | dvirvacananimitte aci sthānivat iti ucyate na ca asau dvirvacananimittam .~(
11089 6 1 | ekācaḥ upadeśe anudāttāt iti upadeśavacanam udāttaviśeṣaṇam
11090 6 1 | ekācaḥ upadeśe anudāttāt iti upadeśavacanam udāttaviśeṣaṇam
11091 6 1 | anudāttāt ekācaḥ śrūyamāṇāt iti iṭpratiṣedhaḥ na prāpnoti .~(
11092 6 1 | 32/159} <V>sanyaṅantasya iti cet aśeḥ sani aniṭaḥ</V> .~(
11093 6 1 | 317 {33/159} sanyaṅantasya iti cet aśeḥ sani aniṭaḥ dvirvacanam
11094 6 1 | vidhīyate smipūṅrañjvaśām sani iti .~(6.1.9) P III.13.7 - 16.
11095 6 1 | 42/159} tubhyam idam agne iti prāpte .~(6.1.9) P III.13.
11096 6 1 | 44/159} nāmbānām carum iti prāpte .~(6.1.9) P III.13.
11097 6 1 | 311 - 317 {46/159} sugaṇāḥ iti prāpte .~(6.1.9) P III.13.
11098 6 1 | 317 {48/159} niṣkartāram iti prāpte .~(6.1.9) P III.13.
11099 6 1 | 159} śivā rudrasya bheṣajī iti prāpte .~(6.1.9) P III.13.
11100 6 1 | bahvarthāḥ api dhātavaḥ bhavanti iti .~(6.1.9) P III.13.7 - 16.
11101 6 1 | 317 {59/159} keśān vapati iti .~(6.1.9) P III.13.7 - 16.
11102 6 1 | 317 {66/159} unmṛdāna iti gamyate .~(6.1.9) P III.
11103 6 1 | 317 {71/159} sthāpaya iti gamyate .~(6.1.9) P III.
11104 6 1 | 159} tatra ajantānām sani iti dīrghatvam na prāpnoti .~(
11105 6 1 | dīrghatvam kriyatām dvirvacanam iti kim atra kartavyam .~(6.
11106 6 1 | prakṛtipratyayasya ajantatā na asti iti dīrghatvam na prāpnoti .~(
11107 6 1 | 317 {94/159} juhūṣati iti .~(6.1.9) P III.13.7 - 16.
11108 6 1 | abhyāsāt hantihakārasya iti kutvam na sidhyati .~(6.
11109 6 1 | samprasāraṇam abhyastasya iti samprasāraṇam na prāpnoti .~(
11110 6 1 | hvaḥ abhyastanimittasya iti .~(6.1.9) P III.13.7 - 16.
11111 6 1 | hvaḥ abhyastanimittasya iti ucyate saḥ api adoṣaḥ bhavati
11112 6 1 | dīrghatvam tat na sidhyati iti .~(6.1.9) P III.13.7 - 16.
11113 6 1 | uttarasya pratyayasakārasya iti ṣatvam na prāpoti .~(6.1.
11114 6 1 | dvirvacanam kriyatām ṣatvam iti kim atra kartavyam .~(6.
11115 6 1 | numpratiṣedhaḥ jusbhāvaḥ iti ete vidhayaḥ prasajyeran .~(
11116 6 1 | kiyat kṣīram kiyat udakam iti .~(6.1.9) P III.13.7 - 16.
11117 6 1 | kṣīram kasmin avakāśe udakam iti .~(6.1.9) P III.13.7 - 16.
11118 6 1 | kasmin avakāśe pratyayaḥ iti .~(6.1.9) P III.13.7 - 16.
11119 6 1 | 317 {143/159} saṅi jhali iti kutvādīni na sidhyanti .~(
11120 6 1 | dvirvacanam kriyatām kutvādīni iti kim atra kartavyam .~(6.
11121 6 1 | pūrvatrāsiddhīyam advirvacane iti vaktavyam. tat ca avaśyam
11122 6 1 | pūrvatrāsiddhīyam advirvacane iti ucyate saḥ api adoṣaḥ bhavati
11123 6 1 | dvirvacanam dviḥprayogaḥ ca iti eṣaḥ pakṣaḥ nirdoṣaḥ .~(
11124 6 1 | aparihṛtam sanaḥ iṭaḥ pratiṣedhaḥ iti .~(6.1.9) P III.13.7 - 16.
11125 6 1 | ubhayaviśeṣaṇatvāt siddham iti .~(6.1.9) P III.13.7 - 16.
11126 6 1 | yaṅprakaraṇe hanteḥ hiṃsāyām ghnī iti .~(6.1.12.1) P III.16.9 -
11127 6 1 | 317 - 318 {1/33} dāśvān iti kim nipātyate .~(6.1.12.
11128 6 1 | 317 - 318 {6/33} sāhvān iti kim nipātyate .~(6.1.12.
11129 6 1 | 317 - 318 {12/33} mīḍhvān iti kim nipātyate .~(6.1.12.
11130 6 1 | 318 {25/33} <V>mahyarthaḥ iti cet miheḥ tadarthatvāt siddham</
11131 6 1 | 318 {26/33} mahyarthaḥ iti cet mihiḥ api mahyarthe
11132 6 1 | bahvarthāḥ api dhātavaḥ bhavanti iti .~(6.1.12.1) P III.16.9 -
11133 6 1 | IV.317 - 318 {30/33} asti iti āha .~(6.1.12.1) P III.16.
11134 6 1 | 318 {33/33} apaḥ dadāti iti .~(6.1.12.2) P III.17.1 -
11135 6 1 | 318 - 319 {5/23} caknam iti .~(6.1.12.2) P III.17.1 -
11136 6 1 | 318 - 319 {6/23} kādiṣu iti vaktavyam iha api yathā
11137 6 1 | IV.318 - 319 {8/23} yayuḥ iti .~(6.1.12.2) P III.17.1 -
11138 6 1 | caricalipativadīnām aci dve bhavataḥ iti vaktavyam āk ca abhyāsasya .~(
11139 6 1 | 21/23} aci dve bhavataḥ iti vaktavyam .~(6.1.12.2) P
11140 6 1 | param yat iṣṭam tat bhavati iti .~(6.1.12.3) P III.17.12 -
11141 6 1 | kṛte parasya rūpasya kiti iti bhaviṣyati pūrvasya liṭi
11142 6 1 | liṭi abhyāsasya ubhayeṣām iti .~(6.1.12.3) P III.17.12 -
11143 6 1 | 65/161} ījatuḥ , ījuḥ iti .~(6.1.12.3) P III.17.12 -
11144 6 1 | kṛte parasya rūpasya kiti iti bhaviṣyati pūrvasya liṭi
11145 6 1 | liṭi abhyāsasya ubhayeṣām iti .~(6.1.12.3) P III.17.12 -
11146 6 1 | samprasāraṇe samprasāraṇam iti pratiṣedhaḥ prāpnoti .~(
11147 6 1 | pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam
11148 6 1 | 161} vārṇāt āṅgam balīyaḥ iti guṇavṛddhī bhaviṣyataḥ .~(
11149 6 1 | vārṇāt āṅgam balīyaḥ bhavati iti yat ayam abhyāsasya asavarṇe
11150 6 1 | ayam abhyāsasya asavarṇe iti asavarṇagrahaṇam karoti .~(
11151 6 1 | tarhi dīrghaḥ iṇaḥ kiti iti dīrghatvam śāsti .~(6.1.
11152 6 1 | 323 {154/161} eḥ anekācaḥ iti eva .~(6.1.12.3) P III.17.
11153 6 1 | uktam artyartham etat syāt iti .~(6.1.12.3) P III.17.12 -
11154 6 1 | bhavati yasmin vidhiḥ tadādau iti na ca idam varṇagrahaṇam .~(
11155 6 1 | 326 {7/36} <V>varṇagrahaṇe iti cet tadantapratiṣedhaḥ</
11156 6 1 | 326 {8/36} varṇagrahaṇe iti cet tadantasya pratiṣedhaḥ
11157 6 1 | putrapatyoḥ uttarapadayoḥ iti vaktavyam .~(6.1.13.1) P
11158 6 1 | pūrvapadam uttarapadam iti sambandhiśabdau etau .~(
11159 6 1 | ca uttarapade pūrvapadam iti .~(6.1.13.1) P III.20.2 -
11160 6 1 | kārīṣagandhīputraḥ , kārīṣagandhīpatiḥ iti .~(6.1.13.1) P III.20.2 -
11161 6 1 | 326 {27/36} pūrvapadam iti ucyate .~(6.1.13.1) P III.
11162 6 1 | tadādeḥ grahaṇam bhavati iti ucyate paramakārīṣagandhīputraḥ ,
11163 6 1 | paramakārīṣagandhīpatiḥ iti na sidhyati .~(6.1.13.1)
11164 6 1 | bhavati astrīpratyayena iti .~(6.1.13.1) P III.20.2 -
11165 6 1 | 36} yadi astrīpratyayena iti ucyate atikrāntaḥ kārīṣagandhyām
11166 6 1 | atikārīṣagandhyapatiḥ iti atra api prāpnoti .~(6.1.
11167 6 1 | tadādeḥ grahaṇam bhavati iti .~(6.1.13.2) P III.20.23 -
11168 6 1 | nirdiśyamānasya ādeśāḥ bhavanti iti evam apratyayasthasya na
11169 6 1 | antyasadeśasya kāryam bhavati iti eṣā paribhāṣā kartavyā .~(
11170 6 1 | samprasāraṇe samprasāraṇam iti etat na vaktavyam bhavati .~(
11171 6 1 | katham vyadheḥ viddhaḥ iti .~(6.1.13.2) P III.20.23 -
11172 6 1 | antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati .~(6.1.
11173 6 1 | IV.326 - 330 {21/156} pa iti asya api prāpnoti .~(6.1.
11174 6 1 | antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati .~(6.1.
11175 6 1 | 330 {24/156} nopadhāyāḥ iti tatra vartate .~(6.1.13.
11176 6 1 | evam api anāṃsi, manāṃsi iti atra api prāpnoti .~(6.1.
11177 6 1 | sāntasaṃyogasya nopādhāyāḥ iti .~(6.1.13.2) P III.20.23 -
11178 6 1 | haṃsaśirāṃsi , dhvaṃsaśirāṃsai iti atra api prāpnoti .~(6.1.
11179 6 1 | punaḥ āha hammateḥ haṃsaḥ iti .~(6.1.13.2) P III.20.23 -
11180 6 1 | 34/156} hanti adhvānam iti .~(6.1.13.2) P III.20.23 -
11181 6 1 | evam tarhi sarvanāmasthāne iti vartate .~(6.1.13.2) P III.
11182 6 1 | sāntasaṃyogasya nopādhāyāḥ iti .~(6.1.13.2) P III.20.23 -
11183 6 1 | 40/156} takṣṇā , takṣṇe iti .~(6.1.13.2) P III.20.23 -
11184 6 1 | IV.326 - 330 {41/156} ta iti atra api prāpnoti .~(6.1.
11185 6 1 | antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati .~(6.1.
11186 6 1 | 45/156} anaḥ yaḥ akāraḥ iti .~(6.1.13.2) P III.20.23 -
11187 6 1 | evam api anasā , anase iti atra api prāpnoti .~(6.1.
11188 6 1 | aṅgasya anaḥ yaḥ akāraḥ iti .~(6.1.13.2) P III.20.23 -
11189 6 1 | anastakṣṇā , anastakṣṇe iti atra api prāpnoti .~(6.1.
11190 6 1 | 326 - 330 {52/156} bhasya iti upasthitam idam bhavati
11191 6 1 | upasthitam idam bhavati yaci bham iti .~(6.1.13.2) P III.20.23 -
11192 6 1 | yajādiparasya anaḥ yaḥ akāraḥ iti .~(6.1.13.2) P III.20.23 -
11193 6 1 | antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati .~(6.1.
11194 6 1 | yathāparibhāṣitam ikaḥ guṇavṛddhī iti ikaḥ eva vṛddhiḥ bhaviṣyati .~(
11195 6 1 | 156} evam api mimārjiṣati iti atra prāpnoti .~(6.1.13.
11196 6 1 | antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati .~(6.1.
11197 6 1 | samprasāraṇe samprasāraṇam iti pratiṣedhaḥ bhaviṣyati .~(
11198 6 1 | nirdiśyamānasya ādeśāḥ bhavanti iti na bhaviṣyati .~(6.1.13.
11199 6 1 | antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati .~(6.1.
11200 6 1 | samprasāraṇe samprasāraṇam iti na bhaviṣyati .~(6.1.13.
11201 6 1 | pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam
11202 6 1 | antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati .~(6.1.
11203 6 1 | 330 {104/156} tyat , syaḥ iti atra na syāt .~(6.1.13.2)
11204 6 1 | 330 {109/156} maṅktavyam iti atra na syāt .~(6.1.13.2)
11205 6 1 | IV.326 - 330 {115/156} iti atra na syāt .~(6.1.13.2)
11206 6 1 | 330 {120/156} leḍhavyam iti atra na syāt .~(6.1.13.2)
11207 6 1 | 330 {125/156} abhutsātām iti atra na syāt .~(6.1.13.2)
11208 6 1 | 330 {130/156} draṣṭavyam iti atra na syāt .~(6.1.13.2)
11209 6 1 | 330 {135/156} māṣāvāpāṇām iti atra na syāt .~(6.1.13.2)
11210 6 1 | 139/156} na hi doṣā santi iti paribhāṣā na kartavyā lakṣaṇam
11211 6 1 | 156} na hi bhikṣukāḥ santi iti sthālyaḥ na adhiśrīyante
11212 6 1 | adhiśrīyante na ca mṛgāḥ santi iti yavāḥ na upyante .~(6.1.
11213 6 1 | kāryam bhavati udāttanirdeśe iti .~(6.1.13.2) P III.20.23 -
11214 6 1 | tathā rvoḥ upadhāgrahaṇam iti .~(6.1.13.2) P III.20.23 -
11215 6 1 | kriyate tatra yajādīnām kiti iti eva siddham .~(6.1.16) P
11216 6 1 | ṅidarthaḥ ayam ārambhaḥ iti .~(6.1.16) P III.24.8 -
11217 6 1 | 10/39} saḥ vayeḥ mā bhūt iti .~(6.1.16) P III.24.8 -
11218 6 1 | yat ayam liṭi vayaḥ yaḥ iti vayeḥ yakārasya samprasāraṇapratiṣedham
11219 6 1 | samprasāraṇapratiṣedhaḥ bhavati iti .~(6.1.16) P III.24.8 -
11220 6 1 | yakārasya samprasāraṇam mā bhūt iti .~(6.1.16) P III.24.8 -
11221 6 1 | IV.331 - 333 {22/39} kiti iti tatra anuvartate .~(6.1.
11222 6 1 | halādiśeṣāt vipratiṣedhena iti .~(6.1.16) P III.24.8 -
11223 6 1 | 39} <V>piti abhyāsārtham iti cet na aviśiṣṭatvāt</V> .~(
11224 6 1 | 31/39} piti abhyāsārtham iti cet tat na .~(6.1.16) P
11225 6 1 | 39} nivṛttam tatra kiti iti .~(6.1.16) P III.24.8 -
11226 6 1 | 333 {38/39} vavau vavitha iti .~(6.1.16) P III.24.8 -
11227 6 1 | yat ucyate vṛśceḥ aviśeṣaḥ iti tat na .~(6.1.17.1) P III.
11228 6 1 | samprasāraṇe samprasāraṇam iti pratiṣedhaḥ siddhaḥ bhavati .~(
11229 6 1 | pṛcchatibhṛjjatyoḥ aviśeṣaḥ iti .~(6.1.17.2) P III.25.11 -
11230 6 1 | grahijyāvayivyadhivaṣṭivicativṛścatipṛcchatibhṛjjatīnām ṅiti ca iti yajādīnām ṅiti api prāpnoti .~(
11231 6 1 | 334 {11/26} kiti ṅiti iti nivṛttam .~(6.1.17.2) P
11232 6 1 | kiti grahādīnām ṅiti ca iti .~(6.1.17.2) P III.25.11 -
11233 6 1 | 26} tataḥ liṭi abhyāsasya iti .~(6.1.17.2) P III.25.11 -
11234 6 1 | anyat prāpnoti tat mā bhūt iti .~(6.1.17.2) P III.25.11 -
11235 6 1 | halādiśeṣāt vipratiṣedhena iti vakṣyati .~(6.1.17.2) P
11236 6 1 | samprasāraṇāśrayam ca balīyaḥ bhavati iti vaktavyam .~(6.1.17.3) P
11237 6 1 | samprasāraṇam balīyaḥ bhavati iti vaktavyam samprasāraṇam
11238 6 1 | samprasāraṇam balīyaḥ bhavati iti vaktavyam samprasāraṇam
11239 6 1 | samprasāraṇāśrayam balīyaḥ bhavati iti vaktavyam pūrvatvam yathā
11240 6 1 | samprasāraṇam balīyaḥ bhavati iti vaktavyam samprasāraṇam
11241 6 1 | samprasāraṇāśrayam balīyaḥ bhavati iti vaktavyam pūrvatvam yathā
11242 6 1 | 61} yat tāvat ucyate ram iti idam iha sampradhāryam :
11243 6 1 | rambhāvaḥ kriyatām samprasāraṇam iti .~(6.1.17.3) P III.25.23 -
11244 6 1 | 334 - 336 {53/61} upadeśe iti vartate .~(6.1.17.3) P III.
11245 6 1 | anuvartyam barībhṛjyate iti evamartham .~(6.1.17.3)
11246 6 1 | 336 {55/61} āllopeyaṅyaṇaḥ iti .~(6.1.17.3) P III.25.23 -
11247 6 1 | samprasāraṇāśrayam balīyaḥ bhavati iti vaktavyam pūrvavipratiṣedhaḥ
11248 6 1 | anyat prāpnoti tat mā bhūt iti .~(6.1.17.4) P III.27.4 -
11249 6 1 | vyaceḥ kuṭāditvam anasi iti vaktavyam .~(6.1.17.4) P
11250 6 1 | 7 R IV.336 {7/8} anasi iti kimartham .~(6.1.17.4) P
11251 6 1 | IV.336 - 337 {3/3} ṅiti iti vartate na ca anyaḥ svāpeḥ
11252 6 1 | 337 {5/11} uṣṭaḥ , uśanti iti .~(6.1.20) P III.27.12 -
11253 6 1 | 16 R IV.337 {8/11} yaṅi iti vartate .~(6.1.20) P III.
11254 6 1 | evam tarhi anvācaṣṭe yaṅi iti vartate iti .~(6.1.20) P
11255 6 1 | anvācaṣṭe yaṅi iti vartate iti .~(6.1.20) P III.27.12 -
11256 6 1 | anvākhyeyam adhikārāḥ anuvartante iti .~(6.1.20) P III.27.12 -
11257 6 1 | uta adhikārāḥ anuvarteran iti .~(6.1.27) P III.27.18 -
11258 6 1 | 338 {4/11} kṣīrahaviṣoḥ iti vaktavyam .~(6.1.27) P III.
11259 6 1 | yavāgūḥ , śrapitā yavāgūḥ iti .~(6.1.27) P III.27.18 -
11260 6 1 | śrapeḥ śṛtam anyatra hetoḥ iti vaktavyam iha mā bhūt .~(
11261 6 1 | devadattena yajñadattena iti .~(6.1.28) P III.28.7 -
11262 6 1 | 14} āṅpūrvāt andhūdhasoḥ iti vaktavyam .~(6.1.28) P III.
11263 6 1 | 8/14} āpyānaḥ candramāḥ iti .~(6.1.28) P III.28.7 -
11264 6 1 | andhūdhasoḥ eva āṅpūrvāt iti .~(6.1.28) P III.28.7 -
11265 6 1 | ślakṣṇapīnamukhī kanyā iti .~(6.1.30) P III.28.14 -
11266 6 1 | ucyate liṭi abhyāsalakṣaṇasya iti na punaḥ killakṣaṇasya api .~(
11267 6 1 | śvayatilakṣaṇam bādhiṣyate iti .~(6.1.30) P III.28.14 -
11268 6 1 | 31} śiśviyatuḥ , śiśviyuḥ iti .~(6.1.30) P III.28.14 -
11269 6 1 | abhyāsalakṣaṇapratiṣedhaḥ iti .~(6.1.32 - 33) P III.29.
11270 6 1 | hvaḥ samprasāraṇam bhavati iti .~(6.1.32 - 33) P III.29.
11271 6 1 | 11/65} hvaḥ abhyastasya iti ucyate na ca etat hvaḥ abhyastam .~(
11272 6 1 | tarhi hvayateḥ abhyastasya iti ucyate na ca atra hvayatiḥ
11273 6 1 | ekācaḥ dve prathamasya iti .~(6.1.32 - 33) P III.29.
11274 6 1 | 24/65} abhyastinimitte iti vaktavyam .~(6.1.32 - 33)
11275 6 1 | samprasāraṇe samprasāraṇam iti pratiṣedhaḥ prasajyeta .~(
11276 6 1 | kṛdantapratiṣedhārtham ca abhyastinimitte iti vaktavyam .~(6.1.32 - 33)
11277 6 1 | 344 {47/65} jvaranimittam iti gamyate .~(6.1.32 - 33)
11278 6 1 | 49/65} pādaroganimittam iti gamyate .~(6.1.32 - 33)
11279 6 1 | 51/65} āyuṣaḥ nimittam iti gamyate .~(6.1.32 - 33)
11280 6 1 | 344 {54/65} abhyastasya iti .~(6.1.32 - 33) P III.29.
11281 6 1 | 65} atha vā abhyastasya iti na eṣā hvayatisamānādhikaraṇā
11282 6 1 | hvaḥ abhyastasya prakṛteḥ iti .~(6.1.32 - 33) P III.29.
11283 6 1 | 345 {1/15} apaspṛdhethām iti kim nipātyate .~(6.1.36)
11284 6 1 | 345 {4/15} aspṛdhethām iti bhāṣāyām .~(6.1.36) P III.
11285 6 1 | 345 {7/15} apāspṛdhethām iti bhāṣāyām .~(6.1.36) P III.
11286 6 1 | 345 {8/15} śrātāḥ śritam iti kim nipātyate .~(6.1.36)
11287 6 1 | idam bhavati : śritaḥ somaḥ iti .~(6.1.36) P III.30.17 -
11288 6 1 | bhavati : śritāḥ naḥ grahāḥ iti .~(6.1.36) P III.30.17 -
11289 6 1 | antareṇa yatnam na sidhyati iti na samprasāraṇe samprasāraṇam .~(
11290 6 1 | 345 - 347 {7/61} supi ca iti .~(6.1.37.1) P III.31.4 -
11291 6 1 | 347 {12/61} alaḥ antyasya iti .~(6.1.37.1) P III.31.4 -
11292 6 1 | IV.345 - 347 {14/61} na iti āha .~(6.1.37.1) P III.31.
11293 6 1 | antyasadeśasya kāryam bhavati iti antyasasdeśaḥ yaḥ yaṇ tasya
11294 6 1 | yaṇaḥ samprasāraṇam bhavati iti yat ayam pyāyaḥ pībhāvam
11295 6 1 | ūdhaḥ etat rūpam yathā syāt iti .~(6.1.37.1) P III.31.4 -
11296 6 1 | āpīnaḥ andhuḥ , āpīnam ūdhaḥ iti .~(6.1.37.1) P III.31.4 -
11297 6 1 | yaṇaḥ samprasāraṇam bhavati iti .~(6.1.37.1) P III.31.4 -
11298 6 1 | 345 - 347 {30/61} pyāyaḥ iti na eṣā sthānaṣaṣṭhī .~(6.
11299 6 1 | 347 {33/61} pyāyaḥ yaḥ yaṇ iti .~(6.1.37.1) P III.31.4 -
11300 6 1 | yaṇaḥ samprasāraṇam bhavati iti yat ayam pyāyaḥ pībhāvam
11301 6 1 | yaṇaḥ samprasāraṇam bhavati iti .~(6.1.37.1) P III.31.4 -
11302 6 1 | parasya bhaviṣyati na pūrvasya iti .~(6.1.37.1) P III.31.4 -
11303 6 1 | parasya bhaviṣyati na pūrvasya iti .~(6.1.37.1) P III.31.4 -
11304 6 1 | bhuktavantam brūyāt mā bhukthāḥ iti kim tena kṛtam syāt .~(6.
11305 6 1 | samprasāraṇe samprasāraṇam iti .~(6.1.37.1) P III.31.4 -
11306 6 1 | parasya bhaviṣyati na pūrvasya iti .~(6.1.37.1) P III.31.4 -
11307 6 1 | parasya bhaviṣyati na pūrvasya iti yat ayam na samprasāraṇe
11308 6 1 | samprasāraṇe samprasāraṇam iti pratiṣedham śāsti .~(6.1.
11309 6 1 | pratiṣedhena nivṛttiḥ śakyā kartum iti .~(6.1.37.1) P III.31.4 -
11310 6 1 | nimittasaṃśrayaḥ anupapannaḥ iti .~(6.1.37.1) P III.31.4 -
11311 6 1 | indrārthā sthūṇā indraḥ iti evam iha api samprasāraṇārtham
11312 6 1 | 1/30} atha samprasāraṇam iti vartamāne punaḥ samprasāraṇagrahaṇam
11313 6 1 | pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam
11314 6 1 | samprasāraṇam samānāṅge iti vaktavyam .~(6.1.37.2) P
11315 6 1 | aṅgasya prasāraṇaprāptiḥ iti anena kim kriyate .~(6.1.
11316 6 1 | pratiṣedhena nivṛttiḥ śakyā kartum iti .~(6.1.37.2) P III.32.15 -
11317 6 1 | aṅgasya prasāraṇaprāptiḥ iti anena kim kriyate .~(6.1.
11318 6 1 | asiddham bahiraṅgam antaraṅge iti .~(6.1.37.2) P III.32.15 -
11319 6 1 | 349 - 350 {6/18} chandasi iti kim .~(6.1.37.3) P III.33.
11320 6 1 | 350 {17/18} sañjñāyām iti kim .~(6.1.37.3) P III.33.
11321 6 1 | na samprasāraṇam bhavati iti eva siddham .~(6.1.39) P
11322 6 1 | yadi evam vavau, vavitha iti na sidhyati .~(6.1.39) P
11323 6 1 | IV.350 {10/11} lyapi ca iti anena cakāreṇa liṭ api anukṛṣyate .~(
11324 6 1 | vijñāyate : ec yaḥ upadeśe iti āhosvit ejantantam yat upadeśe
11325 6 1 | āhosvit ejantantam yat upadeśe iti .~(6.1.45.1) P III.34.6 -
11326 6 1 | vijñāyate : ec yaḥ upadeśe iti ḍhaukitā traukitā iti atra
11327 6 1 | upadeśe iti ḍhaukitā traukitā iti atra api prāpnoti .~(6.1.
11328 6 1 | ejantantam yat upadeśe iti na doṣaḥ bhavati .~(6.1.
11329 6 1 | ca ejantantam yat upadeśe iti api vijñāyamāne atra api
11330 6 1 | nanu ca ec yaḥ upadeśe iti api vijñāyamāne na doṣaḥ
11331 6 1 | IV.351 - 355 {9/84} aśiti iti ucyate na ca atra aśitam
11332 6 1 | loke : abrāhmaṇam ānaya iti ukte brāhmaṇasadṛśam ānayati .~(
11333 6 1 | 19/84} evam iha api aśiti iti śitpratiṣedhāt anyasmin
11334 6 1 | ca ejantantam yat upadeśe iti api vijñāyamāne paratvāt
11335 6 1 | nanu ca ec yaḥ upadeśe iti api vijñāyamāne paratvāt
11336 6 1 | tarhi ejantantam yat upadeśe iti api vijñāyamāne hūtaḥ ,
11337 6 1 | vijñāyamāne hūtaḥ , hūtavān iti atra api prāpnoti .~(6.1.
11338 6 1 | āttvam kriyatām pūrvatvam iti .~(6.1.45.1) P III.34.6 -
11339 6 1 | āttvam kriyatām samprasāraṇam iti .~(6.1.45.1) P III.34.6 -
11340 6 1 | yadi na kriyate cetā stotā iti atra api prāpnoti .~(6.1.
11341 6 1 | paranimittakasya āttvam bhavati iti yat ayam krīṅjīṇām ṇau āttvam
11342 6 1 | 62/84} krīṅjīṇām ṇau eva iti .~(6.1.45.1) P III.34.6 -
11343 6 1 | mīnātiminotidīṅām lyapi ca iti atra ejgrahaṇam anuvartayati .~(
11344 6 1 | āyādayaḥ āttvam bādhante iti yat ayam aśiti iti pratiṣedham
11345 6 1 | bādhante iti yat ayam aśiti iti pratiṣedham śāsti .~(6.1.
11346 6 1 | punaḥ astu ec yaḥ upadeśe iti .~(6.1.45.1) P III.34.6 -
11347 6 1 | paratvāt āyādayaḥ prāpnuvanti iti .~(6.1.45.1) P III.34.6 -
11348 6 1 | āyādayaḥ āttvam bādhante iti .~(6.1.45.1) P III.34.6 -
11349 6 1 | 351 - 355 {73/84} aśiti iti pratiṣedhaḥ prāpnoti .~(
11350 6 1 | 351 - 355 {78/84} aśiti iti .~(6.1.45.1) P III.34.6 -
11351 6 1 | 351 - 355 {82/84} aśiti iti .~(6.1.45.1) P III.34.6 -
11352 6 1 | yadi evam stanandhayaḥ iti atra api prāpnoti .~(6.1.
11353 6 1 | paryudāsaḥ : yat anyat śitaḥ iti āhosvit prasajya ayam pratiṣedhaḥ :
11354 6 1 | ayam pratiṣedhaḥ : śiti na iti .~(6.1.45.2) P III.35.20 -
11355 6 1 | 8/73} asti anyat śitaḥ iti kṛtvā āttvam prāpnoti .~(
11356 6 1 | prasajya pratiṣedhaḥ śiti na iti .~(6.1.45.2) P III.35.20 -
11357 6 1 | vṛṣṭim marutaḥ rarīdhvam iti .~(6.1.45.2) P III.35.20 -
11358 6 1 | 358 {28/73} na etat rai iti asya rūpam .~(6.1.45.2)
11359 6 1 | 358 {31/73} śiśīte śṛṅge iti na etat śyateḥ rūpam .~(
11360 6 1 | bahvarthāḥ api dhātavaḥ bhavanti iti .~(6.1.45.2) P III.35.20 -
11361 6 1 | 358 {42/73} keśān vapati iti .~(6.1.45.2) P III.35.20 -
11362 6 1 | 355 - 358 {49/73} unmṛdāna iti gamyate .~(6.1.45.2) P III.
11363 6 1 | 355 - 358 {54/73} sthāpaya iti gamyate .~(6.1.45.2) P III.
11364 6 1 | IV.355 - 358 {56/73} śiti iti ucyate na ca atra śitam
11365 6 1 | 58/73} na lumatā tasmin iti pratyayalakṣaṇapratiṣedhaḥ .~(
11366 6 1 | 355 - 358 {59/73} trādhvam iti luṅi eṣaḥ vyatyayena bhaviṣyati .~(
11367 6 1 | ekādeśe pratiṣedhaḥ ādivattvāt iti .~(6.1.45.2) P III.35.20 -
11368 6 1 | pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam .~(
11369 6 1 | yat api pratyayavidhiḥ iti .~(6.1.45.2) P III.35.20 -
11370 6 1 | ākārāntalakṣaṇaḥ pratyayavidhiḥ iti yat ayam hvāvāmaḥ ca iti
11371 6 1 | iti yat ayam hvāvāmaḥ ca iti aṇam kabādhanārtham śāsti .~(
11372 6 1 | 73} yat api abhyāsarūpam iti : pratyākhyāyate saḥ yogaḥ .~(
11373 6 1 | IV.355 - 358 {69/73} liṭi iti anuvartate .~(6.1.45.2)
11374 6 1 | nirdeśaḥ : liṭi lakārādau iti .~(6.1.45.2) P III.35.20 -
11375 6 1 | āttve eśi upasaṅkhyānam iti .~(6.1.45.2) P III.35.20 -
11376 6 1 | ayavāyāvām pratiṣedhaḥ ca iti .~(6.1.45.2) P III.35.20 -
11377 6 1 | ayādayaḥ āttvam bādhante iti .~(6.1.45.3) P III.37.6 -
11378 6 1 | prātipadikānām āttvam bhavati iti yat ayam rāyaḥ halaḥ iti
11379 6 1 | iti yat ayam rāyaḥ halaḥ iti āttvam śāsti .~(6.1.45.3)
11380 6 1 | 359 {9/21} rāyaḥ hali eva iti .~(6.1.45.3) P III.37.6 -
11381 6 1 | yat tarhi ā otaḥ amśasoḥ iti āttvam śāsti .~(6.1.45.3)
11382 6 1 | 358 - 359 {17/21} dhātoḥ iti vartate .~(6.1.45.3) P III.
11383 6 1 | liṭi dhātoḥ anabhyāsasya iti .~(6.1.45.3) P III.37.6 -
11384 6 1 | 358 - 359 {21/21} upadeśe iti ucyate uddeśaḥ ca prātipadikānām
11385 6 1 | sidhyateḥ ajñānārthasya iti vaktavyam .~(6.1.49) P III.
11386 6 1 | 361 {4/11} apāralaukike iti ucyamāne aniṣṭam prasajyeta .~(
11387 6 1 | sādhayati brāhmaṇebhyaḥ dāsyāmi iti .~(6.1.49) P III.38.2 -
11388 6 1 | IV.360 - 361 {7/11} asti iti āha .~(6.1.49) P III.38.
11389 6 1 | jñānam asya prakāśayanti iti arthaḥ .~(6.1.50.1) P III.
11390 6 1 | upadeśāvasthāyām āttvam bhavati iti vaktavyam .~(6.1.50.1) P
11391 6 1 | IV.361 - 363 {11/53} ecaḥ iti ucyate na ca keṣu ec asti .~(
11392 6 1 | IV.361 - 363 {15/53} ātaḥ iti ṇaḥ siddhaḥ bhavati .~(6.
11393 6 1 | IV.361 - 363 {18/53} ātaḥ iti ghañ siddhaḥ bhavati .~(
11394 6 1 | 19/53} kim ca bho ātaḥ iti bhañ ucyate .~(6.1.50.1)
11395 6 1 | 20/53} na khalu api ātaḥ iti ucyate ātaḥ tu vijñāyate .~(
11396 6 1 | apavādasya nimittam na asti iti kṛtvā utsargeṇa ghañ siddhaḥ
11397 6 1 | evam ca kṛtvā na ca ātaḥ iti ucyate ātaḥ tu vijñāyate .~(
11398 6 1 | IV.361 - 363 {28/53} ātaḥ iti yuc siddhaḥ bhavati .~(6.
11399 6 1 | vipratiṣiddham ecaḥ upadeśaḥ iti .~(6.1.50.1) P III.38.10 -
11400 6 1 | 31/53} ecaḥ ca upadeśe ca iti vipratiṣiddham .~(6.1.50.
11401 6 1 | 53} āha ayam ecaḥ upadeśe iti .~(6.1.50.1) P III.38.10 -
11402 6 1 | 361 - 363 {36/53} ejviṣaye iti .~(6.1.50.1) P III.38.10 -
11403 6 1 | 41/53} āt ecaḥ upadeśe iti .~(6.1.50.1) P III.38.10 -
11404 6 1 | prakṛtam anyārtham bhavati iti anyārtham api prakṛtam anyārtham
11405 6 1 | sarpantī sarpaṇāt ahiḥ bhavati iti .~(6.1.50.1) P III.38.10 -
11406 6 1 | 361 - 363 {53/53} śuklaḥ iti gamyate .~(6.1.50.2) P III.
11407 6 1 | 364 {1/2} kim idam līyateḥ iti .~(6.1.51) P III.39.18 R
11408 6 1 | 364 - 365 {1/12} hetubhaye iti kimartham .~(6.1.56) P III.
11409 6 1 | 364 - 365 {4/12} hetubhaye iti ucyamāne api atra prāpnoti .~(
11410 6 1 | 364 - 365 {6/12} hetubhaye iti na evam vijñāyate .~(6.1.
11411 6 1 | 364 - 365 {8/12} hetubhaye iti .~(6.1.56) P III.39.20 -
11412 6 1 | 365 {11/12} hetubhaye iti .~(6.1.56) P III.39.20 -
11413 6 1 | eva hetuḥ bhayam bhavati iti .~(6.1.58) P III.40.2 -
11414 6 1 | 365 {3/12} kim idam saṅ iti .~(6.1.58) P III.40.2 -
11415 6 1 | tatpratyayavijñānāt siddham iti .~(6.1.60) P III.40.10 -
11416 6 1 | idam te śiraḥ bhinadmi iti .~(6.1.60) P III.40.10 -
11417 6 1 | 368 {2/36} ye ca taddhite iti atra śirasaḥ grahaṇam kartavyam .~(
11418 6 1 | hāstiśīrṣyā pailuśīrṣyā iti śirasaḥ grahaṇena grahaṇāt
11419 6 1 | 368 {21/36} naḥ taddhite iti ṭilopaḥ bhaviṣyati .~(6.
11420 6 1 | 36} ye ca abhāvakarmaṇoḥ iti prakṛtibhāvaḥ prasajyeta .~(
11421 6 1 | yadi punaḥ ye aci taddhite iti ucyeta .~(6.1.61) P III.
11422 6 1 | sthūlaśirasaḥ idam sthaulaśīrṣam iti anaṇi iti prakṛtibhāvaḥ
11423 6 1 | sthaulaśīrṣam iti anaṇi iti prakṛtibhāvaḥ prasajyeta .~(
11424 6 1 | ṣyaṅ aṇiñbhyām vā paraḥ iti .~(6.1.61) P III.40.17 -
11425 6 1 | 369 {1/35} śasprabhṛtiṣu iti ucyate .~(6.1.63) P III.
11426 6 1 | 369 {10/35} māṃsapacanyāḥ iti prāpte .~(6.1.63) P III.
11427 6 1 | 13/35} pṛtanāsu martyam iti prāpte .~(6.1.63) P III.
11428 6 1 | 369 {17/35} adhi sānuṣu iti prāpte .~(6.1.63) P III.
11429 6 1 | 27/35} avarṇanagarayoḥ iti vaktavyam .~(6.1.63) P III.
11430 6 1 | iha tāvat nāsikyaḥ varṇaḥ iti .~(6.1.63) P III.41.19 -
11431 6 1 | 34/35} nāsikyam nagaram iti .~(6.1.63) P III.41.19 -
11432 6 1 | uttarasya ādeśasakārasya iti ṣatvam bhaviṣyati .~(6.1.
11433 6 1 | uttarasya ādeśasakārasya iti ṣatvam bhaviṣyati iti .~(
11434 6 1 | ādeśasakārasya iti ṣatvam bhaviṣyati iti .~(6.1.64) P III.42.8 -
11435 6 1 | 13/50} iha hi pekṣyati iti ṣatvasya asiddhatvāt ṣaḍhoḥ
11436 6 1 | asiddhatvāt ṣaḍhoḥ kaḥ si iti katvam na syāt .~(6.1.64)
11437 6 1 | 369 - 371 {20/50} upadeśe iti vartate uddeśaḥ ca prātipadikānām
11438 6 1 | ṣoḍan , ṣaṇḍaḥ , ṣoḍikaḥ iti .~(6.1.64) P III.42.8 -
11439 6 1 | 369 - 371 {23/50} upadeśe iti vartate uddeśaḥ ca prātipadikānām
11440 6 1 | yadi ṭhakāraḥ teṣṭhīvyate iti na sidhyati .~(6.1.64) P
11441 6 1 | ṭuṣṭhyūṣati ṭeṣṭhīvyatie iti na sidhyati .~(6.1.64) P
11442 6 1 | asiddhatvāt ḍaḥ si dhuṭ iti dhuṭ prasajyeta .~(6.1.64)
11443 6 1 | 371 {40/50} laghvartham iti āha .~(6.1.64) P III.42.
11444 6 1 | nirvartayati ādeśapratyayayoḥ iti .~(6.1.64) P III.42.8 -
11445 6 1 | IV.372 {2/12} laghvartham iti āha .~(6.1.65) P III.43.
11446 6 1 | asamāse api ṇopadeśasya iti .~(6.1.65) P III.43.12 -
11447 6 1 | kaṇḍūyateḥ apratyayaḥ kaṇḍūḥ iti .~(6.1.66.1) P III.43.20 -
11448 6 1 | IV.372 - 374 {5/25} vali iti ucyate na ca atra valādim
11449 6 1 | kviblopaḥ kriyatām yalopaḥ iti .~(6.1.66.1) P III.43.20 -
11450 6 1 | IV.372 - 374 {25/25} veḥ iti eva .~(6.1.66.2) P III.44.
11451 6 1 | 30} āsremāṇam , jīradānuḥ iti .~(6.1.66.2) P III.44.8 -
11452 6 1 | cchvoḥ śūṭ anunāsike ca iti ūṭh prāpnoti .~(6.1.66.2)
11453 6 1 | vraścanaḥ , vrīhiḥ , vraṇaḥ iti .~(6.1.66.2) P III.44.8 -
11454 6 1 | upadeśasāmarthyāt siddham iti cet samprasāraṇahalādiśeṣeṣu
11455 6 1 | upadeśasāmarthyāt siddham iti cet asti anyat upadeśavacane
11456 6 1 | R vṛścati ) vivraściṣati iti .~(6.1.66.2) P III.44.8 -
11457 6 1 | katham āsremāṇam , jīradānuḥ iti .~(6.1.66.2) P III.44.8 -
11458 6 1 | V>āsremāṇam jīradānuḥ iti varṇalopāt</V> .~(6.1.66.
11459 6 1 | 30} āsremāṇam , jīradānuḥ iti chāndasāt varṇalopāt siddham .~(
11460 6 1 | gayasphānaḥ, gayasphānaḥ iti .~(6.1.67) P III.45.4 -
11461 6 1 | darvijāgṛvyoḥ pratiṣedhaḥ vaktavyaḥ iti yadā apṛktasya iti ucyati .~(
11462 6 1 | vaktavyaḥ iti yadā apṛktasya iti ucyati .~(6.1.67) P III.
11463 6 1 | anunāsikaparasya viśabdasya grahaṇam iti ucyate ghṛtaspṛk, dalaspṛk ,
11464 6 1 | 13/26} anunāsikaparatvāt iti na evam vijñāyate .~(6.1.
11465 6 1 | anunāsikaparaḥ , anunāsikaparatvāt iti .~(6.1.67) P III.45.4 -
11466 6 1 | anunāsikaparaḥ , anunāsikaparatvāt iti .~(6.1.67) P III.45.4 -
11467 6 1 | nalopābhāvaḥ yathā pacan iti .~(6.1.68) P III.46.2 -
11468 6 1 | na prāpnoti yathā pacan iti .~(6.1.68) P III.46.2 -
11469 6 1 | tat yathā pacan, yajan iti atra saṃyogāntalopasya asiddhatvāt
11470 6 1 | siddhaḥ saṃyogāntalopaḥ nalope iti yat ayam na ṅisambuddhyoḥ
11471 6 1 | yat ayam na ṅisambuddhyoḥ iti sambuddhau pratiṣedham śāsti .~(
11472 6 1 | 20/55} <V>yathā kūṭataṭ iti</V> .~(6.1.68) P III.46.
11473 6 1 | yathā kūṭataṭ , kāṣṭhataṭ iti atra saṃyogāntalopāt saṃyogādilopaḥ
11474 6 1 | vasvādiṣu datvam sau dīrghatve iti .~(6.1.68) P III.46.2 -
11475 6 1 | 27/55} vasvādiṣu datvam iti eva .~(6.1.68) P III.46.
11476 6 1 | 380 {37/55} rāt sasya iti etasmāt niyamāt na prāpnoti .~(
11477 6 1 | 380 {39/55} rāt sasya iti atra takāraḥ api nirdiśyate .~(
11478 6 1 | kīrtayateḥ apratyayaḥ kīḥ iti prāpnoti .~(6.1.68) P III.
11479 6 1 | IV.377 - 380 {41/55} kīrt iti ca iṣyate .~(6.1.68) P III.
11480 6 1 | saṃyogāntalopasya asiddhatvāt ataḥ ati iti uttrvam na prāpnoti .~(6.
11481 6 1 | V>yathā harivaḥ medinam iti </V>. tat yathā harivaḥ
11482 6 1 | yathā harivaḥ medinam tvā iti atra saṃyogāntalopaḥ uttve
11483 6 1 | ḍatarādibhyaḥ pratiṣedhaḥ vaktavyaḥ iti yadā apṛktasya iti anuvartate .~(
11484 6 1 | vaktavyaḥ iti yadā apṛktasya iti anuvartate .~(6.1.69.1)
11485 6 1 | ḍatarādibhyaḥ pratiṣedham vakṣyāmi iti apṛktādhikāraḥ nivartyate .~(
11486 6 1 | R IV.380 - 383 {8/66} na iti āha .~(6.1.69.1) P III.47.
11487 6 1 | antyasya vidhayaḥ bhavanti iti antyasya lope kṛte dvayoḥ
11488 6 1 | syāt he kuṇḍa , he pīṭha iti .~(6.1.69.1) P III.47.14 -
11489 6 1 | 383 {22/66} atra hi tasmāt iti uttarasya ādeḥ parasya iti
11490 6 1 | iti uttarasya ādeḥ parasya iti akārasya lopaḥ prāpnoti .~(
11491 6 1 | ataḥ dīrghaḥ yañi supi ca iti dīrghatve he kuṇḍām , he
11492 6 1 | dīrghatve he kuṇḍām , he pīṭhām iti etat rūpam prasajyeta .~(
11493 6 1 | dīrghāt sutisi apṛktam hal iti .~(6.1.69.1) P III.47.14 -
11494 6 1 | 383 {32/66} eṅ hrasvāt iti eṣā pañcamī hal iti asyāḥ
11495 6 1 | hrasvāt iti eṣā pañcamī hal iti asyāḥ prathamāyāḥ ṣaṣṭhīm
11496 6 1 | ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti .~(6.1.69.
11497 6 1 | prakalpayiṣyati tasmāt iti uttarasya iti .~(6.1.69.1) P III.47.14 -
11498 6 1 | pūrvasavarṇadīrghatve kṛte he pīṭhā iti etat rūpam prasajyeta .~(
11499 6 1 | IV.380 - 383 {35/66} ami iti ucyate na ca atra amam paśyāmaḥ .~(
11500 6 1 | ekadeśavikṛtam ananyavat bhavati iti .~(6.1.69.1) P III.47.14 -
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976 |