Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
iteretarasrayata 1
itha 1
ithah 1
iti 15976
itih 3
itihasah 1
itikaranah 10
Frequency    [«  »]
-----
-----
-----
15976 iti
9870 na
9538 v
8344 ca
Patañjali
Mahabhasya

IntraText - Concordances

iti

1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976

      Part,  -
11001 6 1 | ekācaḥ upadeśe anudāttāt iti iṭpratiṣedhaḥ prāpnoti .~( 11002 6 1 | 293 {52/87} ekācaḥ aṅgāt iti .~(6.1.1.2) P III.3.24 - 11003 6 1 | 87} grahaḥ aliṭi dīrghaḥ iti dīrghatvam prāpnoti .~(6. 11004 6 1 | 293 {66/87} graheḥ aṅgāt iti .~(6.1.1.2) P III.3.24 - 11005 6 1 | 293 {75/87} sātpadādyoḥ iti ṣatvapratiṣedhaḥ prāpnoti .~( 11006 6 1 | 294 {1/10} <V>dvitīyasya iti avacanam ajādeḥ iti karmadhārayāt 11007 6 1 | dvitīyasya iti avacanam ajādeḥ iti karmadhārayāt pañcamī</V> .~( 11008 6 1 | IV.294 {2/10} dvitīyasya iti śakyam avaktum .~(6.1.2. 11009 6 1 | R IV.294 {4/10} ajādeḥ iti na eṣā bahuvrīheḥ ṣaṣṭhī .~( 11010 6 1 | 294 {9/10} ajādeḥ parasya iti .~(6.1.2.1) P III.5.21 - 11011 6 1 | 294 - 301 {4/99} aśiśiṣati iti .~(6.1.2.2) P III.6.1 - 11012 6 1 | prāpnoti ekācaḥ dve prathamasya iti .~(6.1.2.2) P III.6.1 - 11013 6 1 | dvitīyaḥ tasya bhavitavyam iti .~(6.1.2.2) P III.6.1 - 11014 6 1 | akārāṇām pararūpatve aṭiṣati iti evam rūpam syāt .~(6.1.2. 11015 6 1 | 99} abhyāsasya asavarṇe iti iyaṅādeśaḥ .~(6.1.2.2) P 11016 6 1 | 301 {39/99} iyaṭiṣati iti etat rūpam yathā syāt .~( 11017 6 1 | 40/99} oṇeḥ ca uvaṇiṣati iti .~(6.1.2.2) P III.6.1 - 11018 6 1 | sambhavaḥ yat ubhayam syāt iti .~(6.1.2.2) P III.6.1 - 11019 6 1 | dīyatām takram kauṇḍinyāya iti .~(6.1.2.2) P III.6.1 - 11020 6 1 | 301 {57/99} aṭiṭiṣati iti .~(6.1.2.2) P III.6.1 - 11021 6 1 | kasya yūyam kasya yūyam iti tam tam tava tava iti āhuḥ .~( 11022 6 1 | yūyam iti tam tam tava tava iti āhuḥ .~(6.1.2.2) P III.6. 11023 6 1 | ayam na ndrāḥ saṃyogādayaḥ iti pratiṣedham śāsti tat jñāpayati 11024 6 1 | pūrvanivṛttau vyañjanasya anivṛttiḥ iti .~(6.1.2.2) P III.6.1 - 11025 6 1 | 77/99} ajādeḥ dvitīyasya iti pratiṣedhāt .~(6.1.2.2) 11026 6 1 | sati tasmin pratiṣedhaḥ iti cet halādiśeṣe doṣaḥ</V> .~( 11027 6 1 | sati tasmin pratiṣedhaḥ iti cet halādiśeṣe doṣaḥ bhavati .~( 11028 6 1 | 294 - 301 {86/99} papāṭha iti .~(6.1.2.2) P III.6.1 - 11029 6 1 | IV.294 - 301 {89/99} āṭuḥ iti .~(6.1.2.2) P III.6.1 - 11030 6 1 | grāmebhyaḥ brāhmaṇāḥ ānīyantām iti .~(6.1.2.2) P III.6.1 - 11031 6 1 | V>kva cit anyatra lopaḥ iti cet dvirvacanam</V> .~(6. 11032 6 1 | 99} kva cit anyatra lopaḥ iti cet dvirvacanam api evam 11033 6 1 | sati tasmin pratiṣedhaḥ iti eva. nanu ca uktam sati 11034 6 1 | sati tasmin pratiṣedhaḥ iti cet halādiśeṣe doṣaḥ iti .~( 11035 6 1 | iti cet halādiśeṣe doṣaḥ iti .~(6.1.2.2) P III.6.1 - 11036 6 1 | īrṣyateḥ tṛtīyasya dve bhavataḥ iti vaktavyam .~(6.1.3) P III. 11037 6 1 | ke cit tāvat āhuḥ ekācaḥ iti .~(6.1.3) P III.8.9 - 22 11038 6 1 | aparaḥ āha :vyañjanasya iti : īrṣyiyiṣati .~(6.1.3) 11039 6 1 | ca tṛtīyasya dve bhavataḥ iti vaktavyam .~(6.1.3) P III. 11040 6 1 | nāmadhātūnām tṛtīyasya dve bhavataḥ iti vaktavyam .~(6.1.3) P III. 11041 6 1 | yatheṣṭam nāmadhātūnām iti .~(6.1.3) P III.8.9 - 22 11042 6 1 | 302 {1/16} pūrvaḥ abhyāsaḥ iti ucyate .~(6.1.4) P III.9. 11043 6 1 | 7 R IV.302 {3/16} dve iti vartate .~(6.1.4) P III. 11044 6 1 | 7 R IV.302 {4/16} dvayoḥ iti vaktavyam .~(6.1.4) P III. 11045 6 1 | IV.302 {11/16} devadattam iti gamyate .~(6.1.4) P III. 11046 6 1 | devadattasya gāvaḥ aśvāḥ hiraṇyam iti .~(6.1.4) P III.9.2 - 7 11047 6 1 | IV.302 {14/16} devadattaḥ iti gamyate .~(6.1.4) P III. 11048 6 1 | 6/97} ekaikasya bhūt iti .~(6.1.5) P III.9.9 - 11. 11049 6 1 | anudāttam padam ekavarjam iti .~(6.1.5) P III.9.9 - 11. 11050 6 1 | jñāpayati na parasya bhavati iti yat ayam bibhetyādīnām piti 11051 6 1 | pratyayāt pūrvam udāttam bhavati iti āha .~(6.1.5) P III.9.9 - 11052 6 1 | abhyastānām ādiḥ udāttaḥ bhavati iti .~(6.1.5) P III.9.9 - 11. 11053 6 1 | IV.302 - 307 {25/97} dve iti vartate .~(6.1.5) P III. 11054 6 1 | numpratiṣedhaḥ jusbhāvaḥ iti ete vidhayaḥ prasajyeran .~( 11055 6 1 | 302 - 307 {36/97} anataḥ iti ubhayoḥ śeṣaḥ .~(6.1.5) 11056 6 1 | api ucyate numpratiṣedhaḥ iti ekādeśe kṛte vyapavargābhāvāt 11057 6 1 | numpratiṣedhaḥ kriyatām ekādeśaḥ iti .~(6.1.5) P III.9.9 - 11. 11058 6 1 | yat api ucyate jusbhāvaḥ iti ekādeśe kṛte vyapavargābhāvāt 11059 6 1 | 302 - 307 {54/97} ekādeśe iti ucyate kena ca atra ekādeśaḥ .~( 11060 6 1 | pūrvavidhau sthānivat bhavati iti vyavadhānam eva .~(6.1.5) 11061 6 1 | tāvati eva nimittam asti iti antibhāvena bhāvyam .~(6. 11062 6 1 | tāvati eva nimittam asti iti antibhāvaḥ syāt .~(6.1.5) 11063 6 1 | 307 {67/97} paryaveviṣuḥ iti .~(6.1.5) P III.9.9 - 11. 11064 6 1 | samudāye vākyaparisamāptiḥ iti .~(6.1.5) P III.9.9 - 11. 11065 6 1 | gargāḥ śatam daṇḍyantām iti .~(6.1.5) P III.9.9 - 11. 11066 6 1 | dṛṣṭānte yadi tatra pratyekam iti ucyate iha api sahagrahaṇam 11067 6 1 | tatra antareṇa pratyekam iti vacanam pratyekam guṇvṛddhisañjñe 11068 6 1 | abhyastasañjñakāḥ bhavanti iti vaktavyam .~(6.1.6) P III. 11069 6 1 | lasārvadhātukam anudāttam bhavati iti anudāttatve kṛte na asti 11070 6 1 | 307 - 309 {26/30} ahnviṅoḥ iti pratiṣedhavidhānasāmarthyāt 11071 6 1 | 30/30} jakṣ ityādayaḥ ṣaṭ iti .~(6.1.7) P III.11.21 - 11072 6 1 | tujādīnām dīrghaḥ bhavati iti vaktavyam .~(6.1.7) P III. 11073 6 1 | asmin ca asmin ca pratyaye iti vaktavyam .~(6.1.7) P III. 11074 6 1 | 309 - 310 {16/21} nārakaḥ iti .~(6.1.7) P III.11.21 - 11075 6 1 | 310 {21/21} mamahānaḥ iti ca .~(6.1.8) P III.12.11 - 11076 6 1 | 310 - 311 {1/33} dhātoḥ iti kimartham .~(6.1.8) P III. 11077 6 1 | IV.310 - 311 {4/33} liṭi iti ucyate na ca atra liṭam 11078 6 1 | 6/33} na lumatā tasmin iti pratyayalakṣaṇapratiṣedhaḥ .~( 11079 6 1 | liṭi dvirvacane jāgarteḥ iti vaktavyam .~(6.1.8) P III. 11080 6 1 | 311 {13/33} anabhyāsasya iti kim .~(6.1.8) P III.12.11 - 11081 6 1 | chandasi dve bhavataḥ iti vaktavyam .~(6.1.8) P III. 11082 6 1 | 311 {23/33} yiyāciṣāmahe iti prāpte .~(6.1.8) P III.12. 11083 6 1 | chandasi dve bhavataḥ iti ucyate dhātugrahaṇena api 11084 6 1 | bhavati sasṛvāṃsaḥ viśṛṇvire iti .~(6.1.8) P III.12.11 - 11085 6 1 | 159} <V>sanyaṅoḥ parataḥ iti cet iṭaḥ dvirvacanam parāditvāt</ 11086 6 1 | 9/159} sanyaṅoḥ parataḥ iti cet iṭaḥ dvirvacanam kartavyam .~( 11087 6 1 | R IV.311 - 317 {19/159} īṭi sthānivadbhāvāt īṭaḥ dvirvacanam 11088 6 1 | dvirvacananimitte aci sthānivat iti ucyate na ca asau dvirvacananimittam .~( 11089 6 1 | ekācaḥ upadeśe anudāttāt iti upadeśavacanam udāttaviśeṣaṇam 11090 6 1 | ekācaḥ upadeśe anudāttāt iti upadeśavacanam udāttaviśeṣaṇam 11091 6 1 | anudāttāt ekācaḥ śrūyamāṇāt iti iṭpratiṣedhaḥ na prāpnoti .~( 11092 6 1 | 32/159} <V>sanyaṅantasya iti cet aśeḥ sani aniṭaḥ</V> .~( 11093 6 1 | 317 {33/159} sanyaṅantasya iti cet aśeḥ sani aniṭaḥ dvirvacanam 11094 6 1 | vidhīyate smipūṅrañjvaśām sani iti .~(6.1.9) P III.13.7 - 16. 11095 6 1 | 42/159} tubhyam idam agne iti prāpte .~(6.1.9) P III.13. 11096 6 1 | 44/159} nāmbānām carum iti prāpte .~(6.1.9) P III.13. 11097 6 1 | 311 - 317 {46/159} sugaṇāḥ iti prāpte .~(6.1.9) P III.13. 11098 6 1 | 317 {48/159} niṣkartāram iti prāpte .~(6.1.9) P III.13. 11099 6 1 | 159} śivā rudrasya bheṣajī iti prāpte .~(6.1.9) P III.13. 11100 6 1 | bahvarthāḥ api dhātavaḥ bhavanti iti .~(6.1.9) P III.13.7 - 16. 11101 6 1 | 317 {59/159} keśān vapati iti .~(6.1.9) P III.13.7 - 16. 11102 6 1 | 317 {66/159} unmṛdāna iti gamyate .~(6.1.9) P III. 11103 6 1 | 317 {71/159} sthāpaya iti gamyate .~(6.1.9) P III. 11104 6 1 | 159} tatra ajantānām sani iti dīrghatvam na prāpnoti .~( 11105 6 1 | dīrghatvam kriyatām dvirvacanam iti kim atra kartavyam .~(6. 11106 6 1 | prakṛtipratyayasya ajantatā na asti iti dīrghatvam na prāpnoti .~( 11107 6 1 | 317 {94/159} juhūṣati iti .~(6.1.9) P III.13.7 - 16. 11108 6 1 | abhyāsāt hantihakārasya iti kutvam na sidhyati .~(6. 11109 6 1 | samprasāraṇam abhyastasya iti samprasāraṇam na prāpnoti .~( 11110 6 1 | hvaḥ abhyastanimittasya iti .~(6.1.9) P III.13.7 - 16. 11111 6 1 | hvaḥ abhyastanimittasya iti ucyate saḥ api adoṣaḥ bhavati 11112 6 1 | dīrghatvam tat na sidhyati iti .~(6.1.9) P III.13.7 - 16. 11113 6 1 | uttarasya pratyayasakārasya iti ṣatvam na prāpoti .~(6.1. 11114 6 1 | dvirvacanam kriyatām ṣatvam iti kim atra kartavyam .~(6. 11115 6 1 | numpratiṣedhaḥ jusbhāvaḥ iti ete vidhayaḥ prasajyeran .~( 11116 6 1 | kiyat kṣīram kiyat udakam iti .~(6.1.9) P III.13.7 - 16. 11117 6 1 | kṣīram kasmin avakāśe udakam iti .~(6.1.9) P III.13.7 - 16. 11118 6 1 | kasmin avakāśe pratyayaḥ iti .~(6.1.9) P III.13.7 - 16. 11119 6 1 | 317 {143/159} saṅi jhali iti kutvādīni na sidhyanti .~( 11120 6 1 | dvirvacanam kriyatām kutvādīni iti kim atra kartavyam .~(6. 11121 6 1 | pūrvatrāsiddhīyam advirvacane iti vaktavyam. tat ca avaśyam 11122 6 1 | pūrvatrāsiddhīyam advirvacane iti ucyate saḥ api adoṣaḥ bhavati 11123 6 1 | dvirvacanam dviḥprayogaḥ ca iti eṣaḥ pakṣaḥ nirdoṣaḥ .~( 11124 6 1 | aparihṛtam sanaḥ iṭaḥ pratiṣedhaḥ iti .~(6.1.9) P III.13.7 - 16. 11125 6 1 | ubhayaviśeṣaṇatvāt siddham iti .~(6.1.9) P III.13.7 - 16. 11126 6 1 | yaṅprakaraṇe hanteḥ hiṃsāyām ghnī iti .~(6.1.12.1) P III.16.9 - 11127 6 1 | 317 - 318 {1/33} dāśvān iti kim nipātyate .~(6.1.12. 11128 6 1 | 317 - 318 {6/33} sāhvān iti kim nipātyate .~(6.1.12. 11129 6 1 | 317 - 318 {12/33} mīḍhvān iti kim nipātyate .~(6.1.12. 11130 6 1 | 318 {25/33} <V>mahyarthaḥ iti cet miheḥ tadarthatvāt siddham</ 11131 6 1 | 318 {26/33} mahyarthaḥ iti cet mihiḥ api mahyarthe 11132 6 1 | bahvarthāḥ api dhātavaḥ bhavanti iti .~(6.1.12.1) P III.16.9 - 11133 6 1 | IV.317 - 318 {30/33} asti iti āha .~(6.1.12.1) P III.16. 11134 6 1 | 318 {33/33} apaḥ dadāti iti .~(6.1.12.2) P III.17.1 - 11135 6 1 | 318 - 319 {5/23} caknam iti .~(6.1.12.2) P III.17.1 - 11136 6 1 | 318 - 319 {6/23} kādiṣu iti vaktavyam iha api yathā 11137 6 1 | IV.318 - 319 {8/23} yayuḥ iti .~(6.1.12.2) P III.17.1 - 11138 6 1 | caricalipativadīnām aci dve bhavataḥ iti vaktavyam āk ca abhyāsasya .~( 11139 6 1 | 21/23} aci dve bhavataḥ iti vaktavyam .~(6.1.12.2) P 11140 6 1 | param yat iṣṭam tat bhavati iti .~(6.1.12.3) P III.17.12 - 11141 6 1 | kṛte parasya rūpasya kiti iti bhaviṣyati pūrvasya liṭi 11142 6 1 | liṭi abhyāsasya ubhayeṣām iti .~(6.1.12.3) P III.17.12 - 11143 6 1 | 65/161} ījatuḥ , ījuḥ iti .~(6.1.12.3) P III.17.12 - 11144 6 1 | kṛte parasya rūpasya kiti iti bhaviṣyati pūrvasya liṭi 11145 6 1 | liṭi abhyāsasya ubhayeṣām iti .~(6.1.12.3) P III.17.12 - 11146 6 1 | samprasāraṇe samprasāraṇam iti pratiṣedhaḥ prāpnoti .~( 11147 6 1 | pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam 11148 6 1 | 161} vārṇāt āṅgam balīyaḥ iti guṇavṛddhī bhaviṣyataḥ .~( 11149 6 1 | vārṇāt āṅgam balīyaḥ bhavati iti yat ayam abhyāsasya asavarṇe 11150 6 1 | ayam abhyāsasya asavarṇe iti asavarṇagrahaṇam karoti .~( 11151 6 1 | tarhi dīrghaḥ iṇaḥ kiti iti dīrghatvam śāsti .~(6.1. 11152 6 1 | 323 {154/161} eḥ anekācaḥ iti eva .~(6.1.12.3) P III.17. 11153 6 1 | uktam artyartham etat syāt iti .~(6.1.12.3) P III.17.12 - 11154 6 1 | bhavati yasmin vidhiḥ tadādau iti na ca idam varṇagrahaṇam .~( 11155 6 1 | 326 {7/36} <V>varṇagrahaṇe iti cet tadantapratiṣedhaḥ</ 11156 6 1 | 326 {8/36} varṇagrahaṇe iti cet tadantasya pratiṣedhaḥ 11157 6 1 | putrapatyoḥ uttarapadayoḥ iti vaktavyam .~(6.1.13.1) P 11158 6 1 | pūrvapadam uttarapadam iti sambandhiśabdau etau .~( 11159 6 1 | ca uttarapade pūrvapadam iti .~(6.1.13.1) P III.20.2 - 11160 6 1 | kārīṣagandhīputraḥ , kārīṣagandhīpatiḥ iti .~(6.1.13.1) P III.20.2 - 11161 6 1 | 326 {27/36} pūrvapadam iti ucyate .~(6.1.13.1) P III. 11162 6 1 | tadādeḥ grahaṇam bhavati iti ucyate paramakārīṣagandhīputraḥ , 11163 6 1 | paramakārīṣagandhīpatiḥ iti na sidhyati .~(6.1.13.1) 11164 6 1 | bhavati astrīpratyayena iti .~(6.1.13.1) P III.20.2 - 11165 6 1 | 36} yadi astrīpratyayena iti ucyate atikrāntaḥ kārīṣagandhyām 11166 6 1 | atikārīṣagandhyapatiḥ iti atra api prāpnoti .~(6.1. 11167 6 1 | tadādeḥ grahaṇam bhavati iti .~(6.1.13.2) P III.20.23 - 11168 6 1 | nirdiśyamānasya ādeśāḥ bhavanti iti evam apratyayasthasya na 11169 6 1 | antyasadeśasya kāryam bhavati iti eṣā paribhāṣā kartavyā .~( 11170 6 1 | samprasāraṇe samprasāraṇam iti etat na vaktavyam bhavati .~( 11171 6 1 | katham vyadheḥ viddhaḥ iti .~(6.1.13.2) P III.20.23 - 11172 6 1 | antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati .~(6.1. 11173 6 1 | IV.326 - 330 {21/156} pa iti asya api prāpnoti .~(6.1. 11174 6 1 | antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati .~(6.1. 11175 6 1 | 330 {24/156} nopadhāyāḥ iti tatra vartate .~(6.1.13. 11176 6 1 | evam api anāṃsi, manāṃsi iti atra api prāpnoti .~(6.1. 11177 6 1 | sāntasaṃyogasya nopādhāyāḥ iti .~(6.1.13.2) P III.20.23 - 11178 6 1 | haṃsaśirāṃsi , dhvaṃsaśirāṃsai iti atra api prāpnoti .~(6.1. 11179 6 1 | punaḥ āha hammateḥ haṃsaḥ iti .~(6.1.13.2) P III.20.23 - 11180 6 1 | 34/156} hanti adhvānam iti .~(6.1.13.2) P III.20.23 - 11181 6 1 | evam tarhi sarvanāmasthāne iti vartate .~(6.1.13.2) P III. 11182 6 1 | sāntasaṃyogasya nopādhāyāḥ iti .~(6.1.13.2) P III.20.23 - 11183 6 1 | 40/156} takṣṇā , takṣṇe iti .~(6.1.13.2) P III.20.23 - 11184 6 1 | IV.326 - 330 {41/156} ta iti atra api prāpnoti .~(6.1. 11185 6 1 | antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati .~(6.1. 11186 6 1 | 45/156} anaḥ yaḥ akāraḥ iti .~(6.1.13.2) P III.20.23 - 11187 6 1 | evam api anasā , anase iti atra api prāpnoti .~(6.1. 11188 6 1 | aṅgasya anaḥ yaḥ akāraḥ iti .~(6.1.13.2) P III.20.23 - 11189 6 1 | anastakṣṇā , anastakṣṇe iti atra api prāpnoti .~(6.1. 11190 6 1 | 326 - 330 {52/156} bhasya iti upasthitam idam bhavati 11191 6 1 | upasthitam idam bhavati yaci bham iti .~(6.1.13.2) P III.20.23 - 11192 6 1 | yajādiparasya anaḥ yaḥ akāraḥ iti .~(6.1.13.2) P III.20.23 - 11193 6 1 | antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati .~(6.1. 11194 6 1 | yathāparibhāṣitam ikaḥ guṇavṛddhī iti ikaḥ eva vṛddhiḥ bhaviṣyati .~( 11195 6 1 | 156} evam api mimārjiṣati iti atra prāpnoti .~(6.1.13. 11196 6 1 | antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati .~(6.1. 11197 6 1 | samprasāraṇe samprasāraṇam iti pratiṣedhaḥ bhaviṣyati .~( 11198 6 1 | nirdiśyamānasya ādeśāḥ bhavanti iti na bhaviṣyati .~(6.1.13. 11199 6 1 | antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati .~(6.1. 11200 6 1 | samprasāraṇe samprasāraṇam iti na bhaviṣyati .~(6.1.13. 11201 6 1 | pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam 11202 6 1 | antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati .~(6.1. 11203 6 1 | 330 {104/156} tyat , syaḥ iti atra na syāt .~(6.1.13.2) 11204 6 1 | 330 {109/156} maṅktavyam iti atra na syāt .~(6.1.13.2) 11205 6 1 | IV.326 - 330 {115/156} iti atra na syāt .~(6.1.13.2) 11206 6 1 | 330 {120/156} leḍhavyam iti atra na syāt .~(6.1.13.2) 11207 6 1 | 330 {125/156} abhutsātām iti atra na syāt .~(6.1.13.2) 11208 6 1 | 330 {130/156} draṣṭavyam iti atra na syāt .~(6.1.13.2) 11209 6 1 | 330 {135/156} māṣāvāpāṇām iti atra na syāt .~(6.1.13.2) 11210 6 1 | 139/156} na hi doṣā santi iti paribhāṣā na kartavyā lakṣaṇam 11211 6 1 | 156} na hi bhikṣukāḥ santi iti sthālyaḥ na adhiśrīyante 11212 6 1 | adhiśrīyante na ca mṛgāḥ santi iti yavāḥ na upyante .~(6.1. 11213 6 1 | kāryam bhavati udāttanirdeśe iti .~(6.1.13.2) P III.20.23 - 11214 6 1 | tathā rvoḥ upadhāgrahaṇam iti .~(6.1.13.2) P III.20.23 - 11215 6 1 | kriyate tatra yajādīnām kiti iti eva siddham .~(6.1.16) P 11216 6 1 | ṅidarthaḥ ayam ārambhaḥ iti .~(6.1.16) P III.24.8 - 11217 6 1 | 10/39} saḥ vayeḥ bhūt iti .~(6.1.16) P III.24.8 - 11218 6 1 | yat ayam liṭi vayaḥ yaḥ iti vayeḥ yakārasya samprasāraṇapratiṣedham 11219 6 1 | samprasāraṇapratiṣedhaḥ bhavati iti .~(6.1.16) P III.24.8 - 11220 6 1 | yakārasya samprasāraṇam bhūt iti .~(6.1.16) P III.24.8 - 11221 6 1 | IV.331 - 333 {22/39} kiti iti tatra anuvartate .~(6.1. 11222 6 1 | halādiśeṣāt vipratiṣedhena iti .~(6.1.16) P III.24.8 - 11223 6 1 | 39} <V>piti abhyāsārtham iti cet na aviśiṣṭatvāt</V> .~( 11224 6 1 | 31/39} piti abhyāsārtham iti cet tat na .~(6.1.16) P 11225 6 1 | 39} nivṛttam tatra kiti iti .~(6.1.16) P III.24.8 - 11226 6 1 | 333 {38/39} vavau vavitha iti .~(6.1.16) P III.24.8 - 11227 6 1 | yat ucyate vṛśceḥ aviśeṣaḥ iti tat na .~(6.1.17.1) P III. 11228 6 1 | samprasāraṇe samprasāraṇam iti pratiṣedhaḥ siddhaḥ bhavati .~( 11229 6 1 | pṛcchatibhṛjjatyoḥ aviśeṣaḥ iti .~(6.1.17.2) P III.25.11 - 11230 6 1 | grahijyāvayivyadhivaṣṭivicativṛścatipṛcchatibhṛjjatīnām ṅiti ca iti yajādīnām ṅiti api prāpnoti .~( 11231 6 1 | 334 {11/26} kiti ṅiti iti nivṛttam .~(6.1.17.2) P 11232 6 1 | kiti grahādīnām ṅiti ca iti .~(6.1.17.2) P III.25.11 - 11233 6 1 | 26} tataḥ liṭi abhyāsasya iti .~(6.1.17.2) P III.25.11 - 11234 6 1 | anyat prāpnoti tat bhūt iti .~(6.1.17.2) P III.25.11 - 11235 6 1 | halādiśeṣāt vipratiṣedhena iti vakṣyati .~(6.1.17.2) P 11236 6 1 | samprasāraṇāśrayam ca balīyaḥ bhavati iti vaktavyam .~(6.1.17.3) P 11237 6 1 | samprasāraṇam balīyaḥ bhavati iti vaktavyam samprasāraṇam 11238 6 1 | samprasāraṇam balīyaḥ bhavati iti vaktavyam samprasāraṇam 11239 6 1 | samprasāraṇāśrayam balīyaḥ bhavati iti vaktavyam pūrvatvam yathā 11240 6 1 | samprasāraṇam balīyaḥ bhavati iti vaktavyam samprasāraṇam 11241 6 1 | samprasāraṇāśrayam balīyaḥ bhavati iti vaktavyam pūrvatvam yathā 11242 6 1 | 61} yat tāvat ucyate ram iti idam iha sampradhāryam : 11243 6 1 | rambhāvaḥ kriyatām samprasāraṇam iti .~(6.1.17.3) P III.25.23 - 11244 6 1 | 334 - 336 {53/61} upadeśe iti vartate .~(6.1.17.3) P III. 11245 6 1 | anuvartyam barībhṛjyate iti evamartham .~(6.1.17.3) 11246 6 1 | 336 {55/61} āllopeyaṅyaṇaḥ iti .~(6.1.17.3) P III.25.23 - 11247 6 1 | samprasāraṇāśrayam balīyaḥ bhavati iti vaktavyam pūrvavipratiṣedhaḥ 11248 6 1 | anyat prāpnoti tat bhūt iti .~(6.1.17.4) P III.27.4 - 11249 6 1 | vyaceḥ kuṭāditvam anasi iti vaktavyam .~(6.1.17.4) P 11250 6 1 | 7 R IV.336 {7/8} anasi iti kimartham .~(6.1.17.4) P 11251 6 1 | IV.336 - 337 {3/3} ṅiti iti vartate na ca anyaḥ svāpeḥ 11252 6 1 | 337 {5/11} uṣṭaḥ , uśanti iti .~(6.1.20) P III.27.12 - 11253 6 1 | 16 R IV.337 {8/11} yaṅi iti vartate .~(6.1.20) P III. 11254 6 1 | evam tarhi anvācaṣṭe yaṅi iti vartate iti .~(6.1.20) P 11255 6 1 | anvācaṣṭe yaṅi iti vartate iti .~(6.1.20) P III.27.12 - 11256 6 1 | anvākhyeyam adhikārāḥ anuvartante iti .~(6.1.20) P III.27.12 - 11257 6 1 | uta adhikārāḥ anuvarteran iti .~(6.1.27) P III.27.18 - 11258 6 1 | 338 {4/11} kṣīrahaviṣoḥ iti vaktavyam .~(6.1.27) P III. 11259 6 1 | yavāgūḥ , śrapitā yavāgūḥ iti .~(6.1.27) P III.27.18 - 11260 6 1 | śrapeḥ śṛtam anyatra hetoḥ iti vaktavyam iha bhūt .~( 11261 6 1 | devadattena yajñadattena iti .~(6.1.28) P III.28.7 - 11262 6 1 | 14} āṅpūrvāt andhūdhasoḥ iti vaktavyam .~(6.1.28) P III. 11263 6 1 | 8/14} āpyānaḥ candramāḥ iti .~(6.1.28) P III.28.7 - 11264 6 1 | andhūdhasoḥ eva āṅpūrvāt iti .~(6.1.28) P III.28.7 - 11265 6 1 | ślakṣṇapīnamukhī kanyā iti .~(6.1.30) P III.28.14 - 11266 6 1 | ucyate liṭi abhyāsalakṣaṇasya iti na punaḥ killakṣaṇasya api .~( 11267 6 1 | śvayatilakṣaṇam bādhiṣyate iti .~(6.1.30) P III.28.14 - 11268 6 1 | 31} śiśviyatuḥ , śiśviyuḥ iti .~(6.1.30) P III.28.14 - 11269 6 1 | abhyāsalakṣaṇapratiṣedhaḥ iti .~(6.1.32 - 33) P III.29. 11270 6 1 | hvaḥ samprasāraṇam bhavati iti .~(6.1.32 - 33) P III.29. 11271 6 1 | 11/65} hvaḥ abhyastasya iti ucyate na ca etat hvaḥ abhyastam .~( 11272 6 1 | tarhi hvayateḥ abhyastasya iti ucyate na ca atra hvayatiḥ 11273 6 1 | ekācaḥ dve prathamasya iti .~(6.1.32 - 33) P III.29. 11274 6 1 | 24/65} abhyastinimitte iti vaktavyam .~(6.1.32 - 33) 11275 6 1 | samprasāraṇe samprasāraṇam iti pratiṣedhaḥ prasajyeta .~( 11276 6 1 | kṛdantapratiṣedhārtham ca abhyastinimitte iti vaktavyam .~(6.1.32 - 33) 11277 6 1 | 344 {47/65} jvaranimittam iti gamyate .~(6.1.32 - 33) 11278 6 1 | 49/65} pādaroganimittam iti gamyate .~(6.1.32 - 33) 11279 6 1 | 51/65} āyuṣaḥ nimittam iti gamyate .~(6.1.32 - 33) 11280 6 1 | 344 {54/65} abhyastasya iti .~(6.1.32 - 33) P III.29. 11281 6 1 | 65} atha abhyastasya iti na eṣā hvayatisamānādhikaraṇā 11282 6 1 | hvaḥ abhyastasya prakṛteḥ iti .~(6.1.32 - 33) P III.29. 11283 6 1 | 345 {1/15} apaspṛdhethām iti kim nipātyate .~(6.1.36) 11284 6 1 | 345 {4/15} aspṛdhethām iti bhāṣāyām .~(6.1.36) P III. 11285 6 1 | 345 {7/15} apāspṛdhethām iti bhāṣāyām .~(6.1.36) P III. 11286 6 1 | 345 {8/15} śrātāḥ śritam iti kim nipātyate .~(6.1.36) 11287 6 1 | idam bhavati : śritaḥ somaḥ iti .~(6.1.36) P III.30.17 - 11288 6 1 | bhavati : śritāḥ naḥ grahāḥ iti .~(6.1.36) P III.30.17 - 11289 6 1 | antareṇa yatnam na sidhyati iti na samprasāraṇe samprasāraṇam .~( 11290 6 1 | 345 - 347 {7/61} supi ca iti .~(6.1.37.1) P III.31.4 - 11291 6 1 | 347 {12/61} alaḥ antyasya iti .~(6.1.37.1) P III.31.4 - 11292 6 1 | IV.345 - 347 {14/61} na iti āha .~(6.1.37.1) P III.31. 11293 6 1 | antyasadeśasya kāryam bhavati iti antyasasdeśaḥ yaḥ yaṇ tasya 11294 6 1 | yaṇaḥ samprasāraṇam bhavati iti yat ayam pyāyaḥ pībhāvam 11295 6 1 | ūdhaḥ etat rūpam yathā syāt iti .~(6.1.37.1) P III.31.4 - 11296 6 1 | āpīnaḥ andhuḥ , āpīnam ūdhaḥ iti .~(6.1.37.1) P III.31.4 - 11297 6 1 | yaṇaḥ samprasāraṇam bhavati iti .~(6.1.37.1) P III.31.4 - 11298 6 1 | 345 - 347 {30/61} pyāyaḥ iti na eṣā sthānaṣaṣṭhī .~(6. 11299 6 1 | 347 {33/61} pyāyaḥ yaḥ yaṇ iti .~(6.1.37.1) P III.31.4 - 11300 6 1 | yaṇaḥ samprasāraṇam bhavati iti yat ayam pyāyaḥ pībhāvam 11301 6 1 | yaṇaḥ samprasāraṇam bhavati iti .~(6.1.37.1) P III.31.4 - 11302 6 1 | parasya bhaviṣyati na pūrvasya iti .~(6.1.37.1) P III.31.4 - 11303 6 1 | parasya bhaviṣyati na pūrvasya iti .~(6.1.37.1) P III.31.4 - 11304 6 1 | bhuktavantam brūyāt bhukthāḥ iti kim tena kṛtam syāt .~(6. 11305 6 1 | samprasāraṇe samprasāraṇam iti .~(6.1.37.1) P III.31.4 - 11306 6 1 | parasya bhaviṣyati na pūrvasya iti .~(6.1.37.1) P III.31.4 - 11307 6 1 | parasya bhaviṣyati na pūrvasya iti yat ayam na samprasāraṇe 11308 6 1 | samprasāraṇe samprasāraṇam iti pratiṣedham śāsti .~(6.1. 11309 6 1 | pratiṣedhena nivṛttiḥ śakyā kartum iti .~(6.1.37.1) P III.31.4 - 11310 6 1 | nimittasaṃśrayaḥ anupapannaḥ iti .~(6.1.37.1) P III.31.4 - 11311 6 1 | indrārthā sthūṇā indraḥ iti evam iha api samprasāraṇārtham 11312 6 1 | 1/30} atha samprasāraṇam iti vartamāne punaḥ samprasāraṇagrahaṇam 11313 6 1 | pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam 11314 6 1 | samprasāraṇam samānāṅge iti vaktavyam .~(6.1.37.2) P 11315 6 1 | aṅgasya prasāraṇaprāptiḥ iti anena kim kriyate .~(6.1. 11316 6 1 | pratiṣedhena nivṛttiḥ śakyā kartum iti .~(6.1.37.2) P III.32.15 - 11317 6 1 | aṅgasya prasāraṇaprāptiḥ iti anena kim kriyate .~(6.1. 11318 6 1 | asiddham bahiraṅgam antaraṅge iti .~(6.1.37.2) P III.32.15 - 11319 6 1 | 349 - 350 {6/18} chandasi iti kim .~(6.1.37.3) P III.33. 11320 6 1 | 350 {17/18} sañjñāyām iti kim .~(6.1.37.3) P III.33. 11321 6 1 | na samprasāraṇam bhavati iti eva siddham .~(6.1.39) P 11322 6 1 | yadi evam vavau, vavitha iti na sidhyati .~(6.1.39) P 11323 6 1 | IV.350 {10/11} lyapi ca iti anena cakāreṇa liṭ api anukṛṣyate .~( 11324 6 1 | vijñāyate : ec yaḥ upadeśe iti āhosvit ejantantam yat upadeśe 11325 6 1 | āhosvit ejantantam yat upadeśe iti .~(6.1.45.1) P III.34.6 - 11326 6 1 | vijñāyate : ec yaḥ upadeśe iti ḍhaukitā traukitā iti atra 11327 6 1 | upadeśe iti ḍhaukitā traukitā iti atra api prāpnoti .~(6.1. 11328 6 1 | ejantantam yat upadeśe iti na doṣaḥ bhavati .~(6.1. 11329 6 1 | ca ejantantam yat upadeśe iti api vijñāyamāne atra api 11330 6 1 | nanu ca ec yaḥ upadeśe iti api vijñāyamāne na doṣaḥ 11331 6 1 | IV.351 - 355 {9/84} aśiti iti ucyate na ca atra aśitam 11332 6 1 | loke : abrāhmaṇam ānaya iti ukte brāhmaṇasadṛśam ānayati .~( 11333 6 1 | 19/84} evam iha api aśiti iti śitpratiṣedhāt anyasmin 11334 6 1 | ca ejantantam yat upadeśe iti api vijñāyamāne paratvāt 11335 6 1 | nanu ca ec yaḥ upadeśe iti api vijñāyamāne paratvāt 11336 6 1 | tarhi ejantantam yat upadeśe iti api vijñāyamāne hūtaḥ , 11337 6 1 | vijñāyamāne hūtaḥ , hūtavān iti atra api prāpnoti .~(6.1. 11338 6 1 | āttvam kriyatām pūrvatvam iti .~(6.1.45.1) P III.34.6 - 11339 6 1 | āttvam kriyatām samprasāraṇam iti .~(6.1.45.1) P III.34.6 - 11340 6 1 | yadi na kriyate cetā stotā iti atra api prāpnoti .~(6.1. 11341 6 1 | paranimittakasya āttvam bhavati iti yat ayam krīṅjīṇām ṇau āttvam 11342 6 1 | 62/84} krīṅjīṇām ṇau eva iti .~(6.1.45.1) P III.34.6 - 11343 6 1 | mīnātiminotidīṅām lyapi ca iti atra ejgrahaṇam anuvartayati .~( 11344 6 1 | āyādayaḥ āttvam bādhante iti yat ayam aśiti iti pratiṣedham 11345 6 1 | bādhante iti yat ayam aśiti iti pratiṣedham śāsti .~(6.1. 11346 6 1 | punaḥ astu ec yaḥ upadeśe iti .~(6.1.45.1) P III.34.6 - 11347 6 1 | paratvāt āyādayaḥ prāpnuvanti iti .~(6.1.45.1) P III.34.6 - 11348 6 1 | āyādayaḥ āttvam bādhante iti .~(6.1.45.1) P III.34.6 - 11349 6 1 | 351 - 355 {73/84} aśiti iti pratiṣedhaḥ prāpnoti .~( 11350 6 1 | 351 - 355 {78/84} aśiti iti .~(6.1.45.1) P III.34.6 - 11351 6 1 | 351 - 355 {82/84} aśiti iti .~(6.1.45.1) P III.34.6 - 11352 6 1 | yadi evam stanandhayaḥ iti atra api prāpnoti .~(6.1. 11353 6 1 | paryudāsaḥ : yat anyat śitaḥ iti āhosvit prasajya ayam pratiṣedhaḥ : 11354 6 1 | ayam pratiṣedhaḥ : śiti na iti .~(6.1.45.2) P III.35.20 - 11355 6 1 | 8/73} asti anyat śitaḥ iti kṛtvā āttvam prāpnoti .~( 11356 6 1 | prasajya pratiṣedhaḥ śiti na iti .~(6.1.45.2) P III.35.20 - 11357 6 1 | vṛṣṭim marutaḥ rarīdhvam iti .~(6.1.45.2) P III.35.20 - 11358 6 1 | 358 {28/73} na etat rai iti asya rūpam .~(6.1.45.2) 11359 6 1 | 358 {31/73} śiśīte śṛṅge iti na etat śyateḥ rūpam .~( 11360 6 1 | bahvarthāḥ api dhātavaḥ bhavanti iti .~(6.1.45.2) P III.35.20 - 11361 6 1 | 358 {42/73} keśān vapati iti .~(6.1.45.2) P III.35.20 - 11362 6 1 | 355 - 358 {49/73} unmṛdāna iti gamyate .~(6.1.45.2) P III. 11363 6 1 | 355 - 358 {54/73} sthāpaya iti gamyate .~(6.1.45.2) P III. 11364 6 1 | IV.355 - 358 {56/73} śiti iti ucyate na ca atra śitam 11365 6 1 | 58/73} na lumatā tasmin iti pratyayalakṣaṇapratiṣedhaḥ .~( 11366 6 1 | 355 - 358 {59/73} trādhvam iti luṅi eṣaḥ vyatyayena bhaviṣyati .~( 11367 6 1 | ekādeśe pratiṣedhaḥ ādivattvāt iti .~(6.1.45.2) P III.35.20 - 11368 6 1 | pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam .~( 11369 6 1 | yat api pratyayavidhiḥ iti .~(6.1.45.2) P III.35.20 - 11370 6 1 | ākārāntalakṣaṇaḥ pratyayavidhiḥ iti yat ayam hvāvāmaḥ ca iti 11371 6 1 | iti yat ayam hvāvāmaḥ ca iti aṇam kabādhanārtham śāsti .~( 11372 6 1 | 73} yat api abhyāsarūpam iti : pratyākhyāyate saḥ yogaḥ .~( 11373 6 1 | IV.355 - 358 {69/73} liṭi iti anuvartate .~(6.1.45.2) 11374 6 1 | nirdeśaḥ : liṭi lakārādau iti .~(6.1.45.2) P III.35.20 - 11375 6 1 | āttve eśi upasaṅkhyānam iti .~(6.1.45.2) P III.35.20 - 11376 6 1 | ayavāyāvām pratiṣedhaḥ ca iti .~(6.1.45.2) P III.35.20 - 11377 6 1 | ayādayaḥ āttvam bādhante iti .~(6.1.45.3) P III.37.6 - 11378 6 1 | prātipadikānām āttvam bhavati iti yat ayam rāyaḥ halaḥ iti 11379 6 1 | iti yat ayam rāyaḥ halaḥ iti āttvam śāsti .~(6.1.45.3) 11380 6 1 | 359 {9/21} rāyaḥ hali eva iti .~(6.1.45.3) P III.37.6 - 11381 6 1 | yat tarhi ā otaḥ amśasoḥ iti āttvam śāsti .~(6.1.45.3) 11382 6 1 | 358 - 359 {17/21} dhātoḥ iti vartate .~(6.1.45.3) P III. 11383 6 1 | liṭi dhātoḥ anabhyāsasya iti .~(6.1.45.3) P III.37.6 - 11384 6 1 | 358 - 359 {21/21} upadeśe iti ucyate uddeśaḥ ca prātipadikānām 11385 6 1 | sidhyateḥ ajñānārthasya iti vaktavyam .~(6.1.49) P III. 11386 6 1 | 361 {4/11} apāralaukike iti ucyamāne aniṣṭam prasajyeta .~( 11387 6 1 | sādhayati brāhmaṇebhyaḥ dāsyāmi iti .~(6.1.49) P III.38.2 - 11388 6 1 | IV.360 - 361 {7/11} asti iti āha .~(6.1.49) P III.38. 11389 6 1 | jñānam asya prakāśayanti iti arthaḥ .~(6.1.50.1) P III. 11390 6 1 | upadeśāvasthāyām āttvam bhavati iti vaktavyam .~(6.1.50.1) P 11391 6 1 | IV.361 - 363 {11/53} ecaḥ iti ucyate na ca keṣu ec asti .~( 11392 6 1 | IV.361 - 363 {15/53} ātaḥ iti ṇaḥ siddhaḥ bhavati .~(6. 11393 6 1 | IV.361 - 363 {18/53} ātaḥ iti ghañ siddhaḥ bhavati .~( 11394 6 1 | 19/53} kim ca bho ātaḥ iti bhañ ucyate .~(6.1.50.1) 11395 6 1 | 20/53} na khalu api ātaḥ iti ucyate ātaḥ tu vijñāyate .~( 11396 6 1 | apavādasya nimittam na asti iti kṛtvā utsargeṇa ghañ siddhaḥ 11397 6 1 | evam ca kṛtvā na ca ātaḥ iti ucyate ātaḥ tu vijñāyate .~( 11398 6 1 | IV.361 - 363 {28/53} ātaḥ iti yuc siddhaḥ bhavati .~(6. 11399 6 1 | vipratiṣiddham ecaḥ upadeśaḥ iti .~(6.1.50.1) P III.38.10 - 11400 6 1 | 31/53} ecaḥ ca upadeśe ca iti vipratiṣiddham .~(6.1.50. 11401 6 1 | 53} āha ayam ecaḥ upadeśe iti .~(6.1.50.1) P III.38.10 - 11402 6 1 | 361 - 363 {36/53} ejviṣaye iti .~(6.1.50.1) P III.38.10 - 11403 6 1 | 41/53} āt ecaḥ upadeśe iti .~(6.1.50.1) P III.38.10 - 11404 6 1 | prakṛtam anyārtham bhavati iti anyārtham api prakṛtam anyārtham 11405 6 1 | sarpantī sarpaṇāt ahiḥ bhavati iti .~(6.1.50.1) P III.38.10 - 11406 6 1 | 361 - 363 {53/53} śuklaḥ iti gamyate .~(6.1.50.2) P III. 11407 6 1 | 364 {1/2} kim idam līyateḥ iti .~(6.1.51) P III.39.18 R 11408 6 1 | 364 - 365 {1/12} hetubhaye iti kimartham .~(6.1.56) P III. 11409 6 1 | 364 - 365 {4/12} hetubhaye iti ucyamāne api atra prāpnoti .~( 11410 6 1 | 364 - 365 {6/12} hetubhaye iti na evam vijñāyate .~(6.1. 11411 6 1 | 364 - 365 {8/12} hetubhaye iti .~(6.1.56) P III.39.20 - 11412 6 1 | 365 {11/12} hetubhaye iti .~(6.1.56) P III.39.20 - 11413 6 1 | eva hetuḥ bhayam bhavati iti .~(6.1.58) P III.40.2 - 11414 6 1 | 365 {3/12} kim idam saṅ iti .~(6.1.58) P III.40.2 - 11415 6 1 | tatpratyayavijñānāt siddham iti .~(6.1.60) P III.40.10 - 11416 6 1 | idam te śiraḥ bhinadmi iti .~(6.1.60) P III.40.10 - 11417 6 1 | 368 {2/36} ye ca taddhite iti atra śirasaḥ grahaṇam kartavyam .~( 11418 6 1 | hāstiśīrṣyā pailuśīrṣyā iti śirasaḥ grahaṇena grahaṇāt 11419 6 1 | 368 {21/36} naḥ taddhite iti ṭilopaḥ bhaviṣyati .~(6. 11420 6 1 | 36} ye ca abhāvakarmaṇoḥ iti prakṛtibhāvaḥ prasajyeta .~( 11421 6 1 | yadi punaḥ ye aci taddhite iti ucyeta .~(6.1.61) P III. 11422 6 1 | sthūlaśirasaḥ idam sthaulaśīrṣam iti anaṇi iti prakṛtibhāvaḥ 11423 6 1 | sthaulaśīrṣam iti anaṇi iti prakṛtibhāvaḥ prasajyeta .~( 11424 6 1 | ṣyaṅ aṇiñbhyām paraḥ iti .~(6.1.61) P III.40.17 - 11425 6 1 | 369 {1/35} śasprabhṛtiṣu iti ucyate .~(6.1.63) P III. 11426 6 1 | 369 {10/35} māṃsapacanyāḥ iti prāpte .~(6.1.63) P III. 11427 6 1 | 13/35} pṛtanāsu martyam iti prāpte .~(6.1.63) P III. 11428 6 1 | 369 {17/35} adhi sānuṣu iti prāpte .~(6.1.63) P III. 11429 6 1 | 27/35} avarṇanagarayoḥ iti vaktavyam .~(6.1.63) P III. 11430 6 1 | iha tāvat nāsikyaḥ varṇaḥ iti .~(6.1.63) P III.41.19 - 11431 6 1 | 34/35} nāsikyam nagaram iti .~(6.1.63) P III.41.19 - 11432 6 1 | uttarasya ādeśasakārasya iti ṣatvam bhaviṣyati .~(6.1. 11433 6 1 | uttarasya ādeśasakārasya iti ṣatvam bhaviṣyati iti .~( 11434 6 1 | ādeśasakārasya iti ṣatvam bhaviṣyati iti .~(6.1.64) P III.42.8 - 11435 6 1 | 13/50} iha hi pekṣyati iti ṣatvasya asiddhatvāt ṣaḍhoḥ 11436 6 1 | asiddhatvāt ṣaḍhoḥ kaḥ si iti katvam na syāt .~(6.1.64) 11437 6 1 | 369 - 371 {20/50} upadeśe iti vartate uddeśaḥ ca prātipadikānām 11438 6 1 | ṣoḍan , ṣaṇḍaḥ , ṣoḍikaḥ iti .~(6.1.64) P III.42.8 - 11439 6 1 | 369 - 371 {23/50} upadeśe iti vartate uddeśaḥ ca prātipadikānām 11440 6 1 | yadi ṭhakāraḥ teṣṭhīvyate iti na sidhyati .~(6.1.64) P 11441 6 1 | ṭuṣṭhyūṣati ṭeṣṭhīvyatie iti na sidhyati .~(6.1.64) P 11442 6 1 | asiddhatvāt ḍaḥ si dhuṭ iti dhuṭ prasajyeta .~(6.1.64) 11443 6 1 | 371 {40/50} laghvartham iti āha .~(6.1.64) P III.42. 11444 6 1 | nirvartayati ādeśapratyayayoḥ iti .~(6.1.64) P III.42.8 - 11445 6 1 | IV.372 {2/12} laghvartham iti āha .~(6.1.65) P III.43. 11446 6 1 | asamāse api ṇopadeśasya iti .~(6.1.65) P III.43.12 - 11447 6 1 | kaṇḍūyateḥ apratyayaḥ kaṇḍūḥ iti .~(6.1.66.1) P III.43.20 - 11448 6 1 | IV.372 - 374 {5/25} vali iti ucyate na ca atra valādim 11449 6 1 | kviblopaḥ kriyatām yalopaḥ iti .~(6.1.66.1) P III.43.20 - 11450 6 1 | IV.372 - 374 {25/25} veḥ iti eva .~(6.1.66.2) P III.44. 11451 6 1 | 30} āsremāṇam , jīradānuḥ iti .~(6.1.66.2) P III.44.8 - 11452 6 1 | cchvoḥ śūṭ anunāsike ca iti ūṭh prāpnoti .~(6.1.66.2) 11453 6 1 | vraścanaḥ , vrīhiḥ , vraṇaḥ iti .~(6.1.66.2) P III.44.8 - 11454 6 1 | upadeśasāmarthyāt siddham iti cet samprasāraṇahalādiśeṣeṣu 11455 6 1 | upadeśasāmarthyāt siddham iti cet asti anyat upadeśavacane 11456 6 1 | R vṛścati ) vivraściṣati iti .~(6.1.66.2) P III.44.8 - 11457 6 1 | katham āsremāṇam , jīradānuḥ iti .~(6.1.66.2) P III.44.8 - 11458 6 1 | V>āsremāṇam jīradānuḥ iti varṇalopāt</V> .~(6.1.66. 11459 6 1 | 30} āsremāṇam , jīradānuḥ iti chāndasāt varṇalopāt siddham .~( 11460 6 1 | gayasphānaḥ, gayasphānaḥ iti .~(6.1.67) P III.45.4 - 11461 6 1 | darvijāgṛvyoḥ pratiṣedhaḥ vaktavyaḥ iti yadā apṛktasya iti ucyati .~( 11462 6 1 | vaktavyaḥ iti yadā apṛktasya iti ucyati .~(6.1.67) P III. 11463 6 1 | anunāsikaparasya viśabdasya grahaṇam iti ucyate ghṛtaspṛk, dalaspṛk , 11464 6 1 | 13/26} anunāsikaparatvāt iti na evam vijñāyate .~(6.1. 11465 6 1 | anunāsikaparaḥ , anunāsikaparatvāt iti .~(6.1.67) P III.45.4 - 11466 6 1 | anunāsikaparaḥ , anunāsikaparatvāt iti .~(6.1.67) P III.45.4 - 11467 6 1 | nalopābhāvaḥ yathā pacan iti .~(6.1.68) P III.46.2 - 11468 6 1 | na prāpnoti yathā pacan iti .~(6.1.68) P III.46.2 - 11469 6 1 | tat yathā pacan, yajan iti atra saṃyogāntalopasya asiddhatvāt 11470 6 1 | siddhaḥ saṃyogāntalopaḥ nalope iti yat ayam na ṅisambuddhyoḥ 11471 6 1 | yat ayam na ṅisambuddhyoḥ iti sambuddhau pratiṣedham śāsti .~( 11472 6 1 | 20/55} <V>yathā kūṭataṭ iti</V> .~(6.1.68) P III.46. 11473 6 1 | yathā kūṭataṭ , kāṣṭhataṭ iti atra saṃyogāntalopāt saṃyogādilopaḥ 11474 6 1 | vasvādiṣu datvam sau dīrghatve iti .~(6.1.68) P III.46.2 - 11475 6 1 | 27/55} vasvādiṣu datvam iti eva .~(6.1.68) P III.46. 11476 6 1 | 380 {37/55} rāt sasya iti etasmāt niyamāt na prāpnoti .~( 11477 6 1 | 380 {39/55} rāt sasya iti atra takāraḥ api nirdiśyate .~( 11478 6 1 | kīrtayateḥ apratyayaḥ kīḥ iti prāpnoti .~(6.1.68) P III. 11479 6 1 | IV.377 - 380 {41/55} kīrt iti ca iṣyate .~(6.1.68) P III. 11480 6 1 | saṃyogāntalopasya asiddhatvāt ataḥ ati iti uttrvam na prāpnoti .~(6. 11481 6 1 | V>yathā harivaḥ medinam iti </V>. tat yathā harivaḥ 11482 6 1 | yathā harivaḥ medinam tvā iti atra saṃyogāntalopaḥ uttve 11483 6 1 | ḍatarādibhyaḥ pratiṣedhaḥ vaktavyaḥ iti yadā apṛktasya iti anuvartate .~( 11484 6 1 | vaktavyaḥ iti yadā apṛktasya iti anuvartate .~(6.1.69.1) 11485 6 1 | ḍatarādibhyaḥ pratiṣedham vakṣyāmi iti apṛktādhikāraḥ nivartyate .~( 11486 6 1 | R IV.380 - 383 {8/66} na iti āha .~(6.1.69.1) P III.47. 11487 6 1 | antyasya vidhayaḥ bhavanti iti antyasya lope kṛte dvayoḥ 11488 6 1 | syāt he kuṇḍa , he pīṭha iti .~(6.1.69.1) P III.47.14 - 11489 6 1 | 383 {22/66} atra hi tasmāt iti uttarasya ādeḥ parasya iti 11490 6 1 | iti uttarasya ādeḥ parasya iti akārasya lopaḥ prāpnoti .~( 11491 6 1 | ataḥ dīrghaḥ yañi supi ca iti dīrghatve he kuṇḍām , he 11492 6 1 | dīrghatve he kuṇḍām , he pīṭhām iti etat rūpam prasajyeta .~( 11493 6 1 | dīrghāt sutisi apṛktam hal iti .~(6.1.69.1) P III.47.14 - 11494 6 1 | 383 {32/66} eṅ hrasvāt iti eṣā pañcamī hal iti asyāḥ 11495 6 1 | hrasvāt iti eṣā pañcamī hal iti asyāḥ prathamāyāḥ ṣaṣṭhīm 11496 6 1 | ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti .~(6.1.69. 11497 6 1 | prakalpayiṣyati tasmāt iti uttarasya iti .~(6.1.69.1) P III.47.14 - 11498 6 1 | pūrvasavarṇadīrghatve kṛte he pīṭhā iti etat rūpam prasajyeta .~( 11499 6 1 | IV.380 - 383 {35/66} ami iti ucyate na ca atra amam paśyāmaḥ .~( 11500 6 1 | ekadeśavikṛtam ananyavat bhavati iti .~(6.1.69.1) P III.47.14 -


1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License