1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976
Part, -
11501 6 1 | sambuddhilopaḥ kriyatām ekādeśaḥ iti .~(6.1.69.1) P III.47.14 -
11502 6 1 | sambuddheḥ lopaḥ bhavati iti .~(6.1.69.1) P III.47.14 -
11503 6 1 | bhavati saḥ cet sambuddheḥ iti .~(6.1.69.1) P III.47.14 -
11504 6 1 | siddham anunāsikopadhatvāt iti .~(6.1.69.1) P III.47.14 -
11505 6 1 | atha vā duk ḍatarādīnām iti vakṣyāmi .~(6.1.69.1) P
11506 6 1 | nirdeśaḥ adḍ ḍatarādibhyaḥ iti .~(6.1.69.1) P III.47.14 -
11507 6 1 | hrasvāt sambuddhiḥ vihitā iti .~(6.1.69.2) P III.49.1 -
11508 6 1 | lugavadhāraṇāt yathā anaḍuhyate iti</V> .~(6.1.69.2) P III.49.
11509 6 1 | 19/20} yathā anaḍuhyate iti .~(6.1.69.2) P III.49.1 -
11510 6 1 | anaḍvān iva ācarati anaḍuhyate iti atra lopalukoḥ luk avadhāryate
11511 6 1 | sadhasthā , ta tā piṇḍānām iti .~(6.1.70) P III.49.12 -
11512 6 1 | mahoḥ tṛptā iva āsate iti evamartham .~(6.1.70) P
11513 6 1 | te vajinā trī ṣadhasthā iti .~(6.1.70) P III.49.12 -
11514 6 1 | sidhyati ta tā piṇḍānām iti .~(6.1.70) P III.49.12 -
11515 6 1 | prāk ṇau caṅi upadhāyāḥ iti .~(6.1.71) P III.49.21 -
11516 6 1 | grāmaṇiputraḥ , senāniputraḥ iti hrasvatve kṛte tuk prāpnoti .~(
11517 6 1 | 55} <V>parādau saṃyogādeḥ iti atiprasaṅgaḥ</V> .~(6.1.
11518 6 1 | 21/55} parādau saṃyogādeḥ iti atiprasaṅgaḥ bhavati .~(
11519 6 1 | 55} vā anyasya saṃyogādeḥ iti etvam prasajyeta .~(6.1.
11520 6 1 | 386 {27/55} apṛktasya iti veḥ lopaḥ na prāpnoti .~(
11521 6 1 | nirdiśyamānasya ādeśāḥ bhavanti iti evam na bhaviṣyati .~(6.
11522 6 1 | 386 {42/55} tiṅ atiṅaḥ iti nighātaḥ na prāpnoti .~(
11523 6 1 | 51/55} abrāhmaṇam ānaya iti ukte brāhmaṇasadṛśam eva
11524 6 1 | 53/55} evam iha api atiṅ iti tiṅpratiṣedhāt anyasmāt
11525 6 1 | aupaśleṣikam vaiṣayikam iti .~(6.1.72) P III.51.8 -
11526 6 1 | 388 {6/7} aci upaśliṣṭasya iti .~(6.1.72) P III.51.8 -
11527 6 1 | 2/4} dīrghāt padāntāt vā iti atra viśvajanādīnām chandasi
11528 6 1 | 389 - 391 {10/49} pacati iti .~(6.1.77.1) P III.52.2 -
11529 6 1 | 49} dīrghāt padāntāt vā iti .~(6.1.77.1) P III.52.2 -
11530 6 1 | IV.389 - 391 {19/49} aci iti eṣā saptamī dīrghāt iti
11531 6 1 | iti eṣā saptamī dīrghāt iti pañcamyāḥ ṣaṣṭhīm prakalpayiṣyati
11532 6 1 | ṣaṣṭhīm prakalpayiṣyati tasmin iti nirdiṣṭe pūrvasya iti .~(
11533 6 1 | tasmin iti nirdiṣṭe pūrvasya iti .~(6.1.77.1) P III.52.2 -
11534 6 1 | atra , brahmabandhvartham iti .~(6.1.77.1) P III.52.2 -
11535 6 1 | dadhi atra , madhu atra iti .~(6.1.77.1) P III.52.2 -
11536 6 1 | 391 {23/49} <V>hrasvaḥ iti prtavṛttam</V> .~(6.1.77.
11537 6 1 | hrasvyasya piti kṛti tuk iti .~(6.1.77.1) P III.52.2 -
11538 6 1 | anuvartate dīrghāt padāntāt vā iti hrasvāt api padāntāt vikalpena
11539 6 1 | 391 {36/49} hrasvyasya iti vartate .~(6.1.77.1) P III.
11540 6 1 | 391 {37/49} piti kṛti tuk iti nivṛttam .~(6.1.77.1) P
11541 6 1 | anyat prāpnoti tat mā bhūt iti .~(6.1.77.1) P III.52.2 -
11542 6 1 | yaṇādeśaḥ plutapūrvasya ca iti vaktavyam .~(6.1.77.2) P
11543 6 1 | ayam plutapragṛhyāḥ aci iti plutasya prakṛtibhāvam śāsti
11544 6 1 | siddhaḥ plutaḥ svarasandhiṣu iti .~(6.1.77.2) P III.53.7 -
11545 6 1 | dīrghatvam śākalam ca mā bhūt iti .~(6.1.77.2) P III.53.7 -
11546 6 1 | tayoḥ yvau aci saṃhitāyām iti .~(6.1.77.2) P III.53.7 -
11547 6 1 | indram , bho3i iha bho3y iha iti .~(6.1.77.2) P III.53.7 -
11548 6 1 | sati udāttasvaritayoḥ yaṇaḥ iti eṣaḥ svaraḥ prasajyeta .~(
11549 6 1 | indram , bho3i iha bho3y iha iti .~(6.1.77.2) P III.53.7 -
11550 6 1 | bho3y indram , bho3y iha iti sāma gāyati .~(6.1.77.2)
11551 6 1 | 391 - 393 {35/39} hrasvaḥ iti prtavṛttam .~(6.1.77.2)
11552 6 1 | 394 {3/24} okāraukārayoḥ iti vaktavyam ekāraikārayoḥ
11553 6 1 | vaktavyam ekāraikārayoḥ mā bhūt iti .~(6.1.79.1) P III.54.6 -
11554 6 1 | pratyaye ayādayaḥ bhavanti iti eva siddham .~(6.1.79.1)
11555 6 1 | na kriyate ceyam , jeyam iti atra api prāpnoti .~(6.1.
11556 6 1 | kṣayyajayyau śakyārthe iti etat niyamārtham bhaviṣyati .~(
11557 6 1 | 394 {10/24} kṣijyoḥ eva iti .~(6.1.79.1) P III.54.6 -
11558 6 1 | kṣeyam pāpam , jeyaḥ vṛṣalaḥ iti .~(6.1.79.1) P III.54.6 -
11559 6 1 | ecaḥ tayoḥ ca śakyārthe eva iti .~(6.1.79.1) P III.54.6 -
11560 6 1 | R IV. 394 {4/8} goyūtim iti eva anyatra .~(6.1.79.2)
11561 6 1 | R IV. 394 {8/8} goyūtim iti eva anyatra .~(6.1.80) P
11562 6 1 | dhātoḥ tannimittasya eva iti .~(6.1.80) P III.54.24 -
11563 6 1 | dhātoḥ eva tannimittasya iti .~(6.1.80) P III.54.24 -
11564 6 1 | dāru , picavyaḥ kārpāsaḥ iti .~(6.1.82) P III.55.4 -
11565 6 1 | 4 - 5 R IV.395 {1/5} tat iti anena kim pratinirdiśyate .~(
11566 6 1 | 5/5} na ca asti krayyam iti .~(6.1.83) P III.55.7 -
11567 6 1 | 396 {11/14} ṛñjatī śaruḥ iti api dṛśyate</V> .~(6.1.83)
11568 6 1 | 396 {12/14} ṛñjatī śaruḥ iti api śaruśabdapravṛttiḥ dṛśyate .~(
11569 6 1 | 396 {13/14} <V>śaruhastaḥ iti ca loke</V> .~(6.1.83) P
11570 6 1 | 396 {14/14} śaruhastaḥ iti ca loke śarahastam upācaranti .~(
11571 6 1 | 51} pṛthak ādeśaḥ mā bhūt iti .~(6.1.84.1) P III.56.2 -
11572 6 1 | mitpiṇḍayoḥ ghaṭam kuru iti .~(6.1.84.1) P III.56.2 -
11573 6 1 | 12/51} na ca ucyate ekam iti ekam ca asau karoti .~(6.
11574 6 1 | ropadhayoḥ ram anyatarasyām iti .~(6.1.84.1) P III.56.2 -
11575 6 1 | tāvat ucyate ekavākyabhāvāt iti tat na .~(6.1.84.1) P III.
11576 6 1 | 25/51} ubhau sābhyāsasya iti .~(6.1.84.1) P III.56.2 -
11577 6 1 | ropadhayoḥ ram anyatarasyām iti .~(6.1.84.1) P III.56.2 -
11578 6 1 | jvaratvarasrivyavimavām upadhāyāḥ ca iti .~(6.1.84.1) P III.56.2 -
11579 6 1 | ropadhayoḥ ram anyatarasyām iti .~(6.1.84.1) P III.56.2 -
11580 6 1 | lopaḥ āgamaḥ ram vidhīyate iti .~(6.1.84.1) P III.56.2 -
11581 6 1 | ucyate arthāt prakaraṇāt vā iti tat na .~(6.1.84.1) P III.
11582 6 1 | mitpiṇḍayoḥ ghaṭam kuru iti .~(6.1.84.1) P III.56.2 -
11583 6 1 | 45/51} ubhau sābhyāsasya iti .~(6.1.84.1) P III.56.2 -
11584 6 1 | niṣṭhātaḥ naḥ pūrvasya ca daḥ iti dve vākye .~(6.1.84.1) P
11585 6 1 | 51} tataḥ pūrvasya ca daḥ iti .~(6.1.84.1) P III.56.2 -
11586 6 1 | 51} iha ubhau sābhyāsasya iti ubhaugrahaṇasāmarthyāt dvau
11587 6 1 | brāhmaṇaḥ agnīn ādadhīta iti sakṛt ādhāya kṛtaḥ śāstrārthaḥ
11588 6 1 | ādhāya kṛtaḥ śāstrārthaḥ iti kṛtvā punaḥ pravṛttiḥ na
11589 6 1 | garbhāṣṭame brāhmaṇaḥ upaneyaḥ iti sakṛt upanīya kṛtaḥ śāstrārthaḥ
11590 6 1 | upanīya kṛtaḥ śāstrārthaḥ iti kṛtvā punaḥ pravṛttiḥ na
11591 6 1 | adbhiḥ aśabdābhiḥ upaspṛśet iti sakṛt upaspṛśya kṛtaḥ śāstrārthaḥ
11592 6 1 | upaspṛśya kṛtaḥ śāstrārthaḥ iti kṛtvā punaḥ pravṛttiḥ na
11593 6 1 | khaṭvendre kṛtaḥ śāstrārthaḥ iti kṛtvā mālendrādiṣu na syāt .~(
11594 6 1 | 402 {13/59} surā na peyā iti .~(6.1.84.2) P III.57.7 -
11595 6 1 | brāhmaṇaḥ pratyuttheyaḥ iti pūrvavayomātram pratyutthīyate .~(
11596 6 1 | agniṣṭomādibhiḥ kratubhiḥ yajeta iti agnyādhānanimittam vasante
11597 6 1 | 399 - 402 {24/59} labhyam iti āha .~(6.1.84.2) P III.57.
11598 6 1 | brāhmaṇaḥ agnīn ādadhīta iti .~(6.1.84.2) P III.57.7 -
11599 6 1 | śāstrārthaḥ pratipannam yajñam iti kṛtvā punaḥ pravṛttiḥ na
11600 6 1 | garbhāṣṭame brāhmaṇaḥ upaneyaḥ iti .~(6.1.84.2) P III.57.7 -
11601 6 1 | adbhiḥ aśabdābhiḥ upaspṛśet iti .~(6.1.84.2) P III.57.7 -
11602 6 1 | 402 {39/59} surā na peyā iti .~(6.1.84.2) P III.57.7 -
11603 6 1 | brāhmaṇaḥ pratyuttheyaḥ iti .~(6.1.84.2) P III.57.7 -
11604 6 1 | punaḥ tān pratipadyate</V> iti .~(6.1.84.2) P III.57.7 -
11605 6 1 | agniṣṭomādibhiḥ kratubhiḥ yajeta iti ijyāyāḥ kim cit prayojanam
11606 6 1 | enam jāyāḥ bhūtvā upaśerate iti .~(6.1.84.2) P III.57.7 -
11607 6 1 | svarge loke kāmadhuk bhavati iti .~(6.1.84.2) P III.57.7 -
11608 6 1 | 402 - 403 {5/23} āt guṇaḥ iti .~(6.1.84.3) P III.58.18 -
11609 6 1 | dvyantarupasargebhyaḥ apaḥ īt iti .~(6.1.84.3) P III.58.18 -
11610 6 1 | IV.402 - 403 {18/23} āt iti eṣā pañcamī aci iti saptamyāḥ
11611 6 1 | āt iti eṣā pañcamī aci iti saptamyāḥ ṣaṣṭhīm prakalpayiṣyati
11612 6 1 | ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti .~(6.1.84.
11613 6 1 | prakalpayiṣyati tasmāt iti uttarasya iti .~(6.1.84.3) P III.58.18 -
11614 6 1 | 403 {19/23} tathā ca aci iti eṣā saptamī āt iti pañcamyāḥ
11615 6 1 | ca aci iti eṣā saptamī āt iti pañcamyāḥ ṣaṣṭhīm prakalpayiṣyati
11616 6 1 | ṣaṣṭhīm prakalpayiṣyati tasmin iti nirdiṣṭe pūrvasya iti .~(
11617 6 1 | tasmin iti nirdiṣṭe pūrvasya iti .~(6.1.84.3) P III.58.18 -
11618 6 1 | yugapat prakalpike bhavataḥ iti .~(6.1.84.3) P III.58.18 -
11619 6 1 | tatra ubhayakāryaprasaṅgaḥ iti .~(6.1.84.3) P III.58.18 -
11620 6 1 | 404 - 406 {3/32} antādivat iti ucyate āmiśrasya ādeśavacanāt .~(
11621 6 1 | iṣyate ca grahaṇam syāt iti .~(6.1.85.1) P III.59.10 -
11622 6 1 | antareṇa yatnam na sidhyati iti antādivacvacanam .~(6.1.
11623 6 1 | 406 {11/32} kim tarhi iti .~(6.1.85.1) P III.59.10 -
11624 6 1 | bhavati asya ādivat bhavati iti vaktavyam .~(6.1.85.1) P
11625 6 1 | 406 {19/32} pūrvaparayoḥ iti vartate .~(6.1.85.1) P III.
11626 6 1 | bahucpūrvapadāt ṭhac bhavati iti .~(6.1.85.2) P III.60.7 -
11627 6 1 | yathā śakyeta kartum śiti iti pibādeśaḥ .~(6.1.85.2) P
11628 6 1 | ekājuttarapade ṇaḥ bhavati iti .~(6.1.85.2) P III.60.7 -
11629 6 1 | daḥ maḥ etaḥ īt bahuvacane iti .~(6.1.85.2) P III.60.7 -
11630 6 1 | śakyeta kartum tit svaritam iti .~(6.1.85.2) P III.60.7 -
11631 6 1 | svaritatvam kriyatām ekādeśaḥ iti kim atra kartavyam .~(6.
11632 6 1 | padagrahaṇam parimāṇārtham iti .~(6.1.85.2) P III.60.7 -
11633 6 1 | liṅgaviśiṣtasya api grahaṇm bhavati iti evam atra svaritatvam bhaviṣyati .~(
11634 6 1 | pūrvapadasya antaḥ udāttaḥ bhavati iti .~(6.1.85.2) P III.60.7 -
11635 6 1 | pūrvapadāntodāttatvam kriyatām ekādeśaḥ iti kim atra kartavyam .~(6.
11636 6 1 | pūrvapadāntodāttatvam bhaviṣyati iti svaritatvam tasya na sidhyati
11637 6 1 | svaritaḥ vā anudātte padādau iti .~(6.1.85.2) P III.60.7 -
11638 6 1 | uttarapadam prakṛtisvaram bhavati iti .~(6.1.85.2) P III.60.7 -
11639 6 1 | kṛdantaprakṛtisvaratvam kriyatām ekādeśaḥ iti kim atra kartavyam .~(6.
11640 6 1 | kṛdantaprakṛtisvaratvam bhaviṣyati iti kṛdantaprakṛtisvaratvam
11641 6 1 | kāryam bhavati na ekādeśaḥ iti yat ayam na indrasya parasya
11642 6 1 | ayam na indrasya parasya iti pratiṣedham śāsti .~(6.1.
11643 6 1 | 115/118} tatra ekaḥ yasya īti ca iti lopena hriyate aparaḥ
11644 6 1 | tatra ekaḥ yasya īti ca iti lopena hriyate aparaḥ ekādeśena .~(
11645 6 1 | tāvatkāryam bhavati na ekādeśaḥ iti tataḥ na indrasya parasya
11646 6 1 | tataḥ na indrasya parasya iti pratiṣedham śāsti .~(6.1.
11647 6 1 | IV.411 - 412 {4/55} agnī iti , vāyū iti .~(6.1.85.3)
11648 6 1 | 412 {4/55} agnī iti , vāyū iti .~(6.1.85.3) P III.63.8 -
11649 6 1 | īdūdet dvivacanam pragṛhyam iti .~(6.1.85.3) P III.63.8 -
11650 6 1 | 411 - 412 {8/55} trapuṇī iti , jatunī iti .~(6.1.85.3)
11651 6 1 | 55} trapuṇī iti , jatunī iti .~(6.1.85.3) P III.63.8 -
11652 6 1 | śakyeta kartum subantam padam iti .~(6.1.85.3) P III.63.8 -
11653 6 1 | 412 {21/55} pace, yaje iti .~(6.1.85.3) P III.63.8 -
11654 6 1 | śakyeta kartum tiṅantam padam iti .~(6.1.85.3) P III.63.8 -
11655 6 1 | ābantāt soḥ lopaḥ bhavati iti .~(6.1.85.3) P III.63.8 -
11656 6 1 | śakyeta kartum āṅaḥ yamahanaḥ iti ātmanepadam bhavati iti .~(
11657 6 1 | iti ātmanepadam bhavati iti .~(6.1.85.3) P III.63.8 -
11658 6 1 | āṭaḥ ca aci vṛddhiḥ bhavati iti .~(6.1.85.3) P III.63.8 -
11659 6 1 | kartum kṛdantam prātipadikam iti .~(6.1.85.3) P III.63.8 -
11660 6 1 | hrasvatve na antādivat bhavati iti vaktavyam .~(6.1.85.4) P
11661 6 1 | ca na antādivat bhavati iti vaktavyam .~(6.1.85.4) P
11662 6 1 | khaṭvābhiḥ juhāva asyai aśvaḥ iti</V> .~(6.1.85.4) P III.64.
11663 6 1 | ataḥ bhisaḥ ais bhavati iti aisbhāvaḥ prāpnoti .~(6.
11664 6 1 | 414 {33/41} ātaḥ au ṇalaḥ iti autvam prāpnoti .~(6.1.85.
11665 6 1 | 414 {34/41} asyai aśvaḥ iti .~(6.1.85.4) P III.64.9 -
11666 6 1 | 35/41} eṅaḥ padāntāt ati iti pūrvatvam prāpnoti .~(6.
11667 6 1 | 7/39} ekādeśe kṛte iṇaḥ iti ṣatvam prāpnoti .~(6.1.86.
11668 6 1 | ekādeśe kṛte hrasvasya iti tuk na prāpnoti .~(6.1.86.
11669 6 1 | 415 {14/39} kim tarhi iti .~(6.1.86.1) P III.65.8 -
11670 6 1 | 17/39} adhītya , pretya iti .~(6.1.86.1) P III.65.8 -
11671 6 1 | 415 {20/39} hrasvasya iti ucyate na ca atra hrasvam
11672 6 1 | V>asiddhavacanāt siddham iti cet na anyasya asiddhavacanāt
11673 6 1 | asiddhavacanāt siddham iti cet tat na .~(6.1.86.1)
11674 6 1 | 30/39} adhītya , pretya iti sthānivadbhāvaḥ .~(6.1.86.
11675 6 1 | 39} kosiñcat , yosiñcat iti atra asiddhatvam .~(6.1.
11676 6 1 | tukśāstre asiddham bhavati iti .~(6.1.86.2) P III.66.8 -
11677 6 1 | samprasāraṇaṅīṭsu siddhaḥ ekādeśaḥ iti vaktavyam .~(6.1.86.2) P
11678 6 1 | ekādeśaḥ asiddhaḥ bhavati iti ucyate na ca eṣaḥ padāntapadādyoḥ
11679 6 1 | supippalāḥ oṣadhīḥ kṛdhi iti .~(6.1.86.2) P III.66.8 -
11680 6 1 | ekādeśanimittāt ṣatvam bhavati iti .~(6.1.86.2) P III.66.8 -
11681 6 1 | jñāpyate śakahūṣu , parivīṣu iti atra ṣatvam na prāpnoti .~(
11682 6 1 | veñaḥ apratyaye parataḥ uḥ iti prāpnoti ut iti ca iṣyate .~(
11683 6 1 | parataḥ uḥ iti prāpnoti ut iti ca iṣyate .~(6.1.86.2) P
11684 6 1 | padādeḥ parasya ca padāntasya iti .~(6.1.86.2) P III.66.8 -
11685 6 1 | padādeḥ pūrvasya ca padāntasya iti .~(6.1.87.1) P III.66.25 -
11686 6 1 | kimartham na āt ekaḥ bhavati iti eva ucyeta .~(6.1.87.1)
11687 6 1 | ṛkārādau dhātau eva na anyatra iti .~(6.1.87.1) P III.66.25 -
11688 6 1 | trimātracaturmātrāḥ ādeśāḥ mā bhūvan iti .~(6.1.87.1) P III.66.25 -
11689 6 1 | IV.418 - 420 {39/49} na iti āha .~(6.1.87.1) P III.66.
11690 6 1 | 49} tāt api paraḥ taparaḥ iti .~(6.1.87.1) P III.66.25 -
11691 6 1 | api paraḥ taparaḥ ṛṛdoḥ ap iti iha eva syāt .~(6.1.87.1)
11692 6 1 | 420 {43/49} lavaḥ pavaḥ iti atra na syāt .~(6.1.87.1)
11693 6 1 | savarṇadīrghatvam mā bhūt iti .~(6.1.87.2) P III.4 -10
11694 6 1 | 422 {4/27} upaiṣi , praiṣi iti na sidhyati .~(6.1.89.1)
11695 6 1 | 421 - 422 {6/27} kim tarhi iti .~(6.1.89.1) P III.68.16 -
11696 6 1 | 422 {9/27} upetaḥ pretaḥ iti .~(6.1.89.1) P III.68.16 -
11697 6 1 | 18/27} upetaḥ , pretaḥ iti atra api prāpnoti .~(6.1.
11698 6 1 | anantarān vidhīn bādhante iti iyam vṛddhiḥ eṅi pararūpam
11699 6 1 | ūha, ūḍha, ūḍhi, eṣa, eṣya iti eteṣu vṛddhiḥ vaktavyā .~(
11700 6 1 | 423 {8/27} svāt īra , īrin iti etayoḥ vṛddhiḥ vaktavyā .~(
11701 6 1 | 423 {11/27} katham svarī iti .~(6.1.89.2) P III.69.7 -
11702 6 1 | 13/27} svairaḥ asya asti iti svairī .~(6.1.89.2) P III.
11703 6 1 | IV.422 - 423 {17/27} ṛte iti kim .~(6.1.89.2) P III.69.
11704 6 1 | 422 - 423 {21/27} samāse iti kim .~(6.1.89.2) P III.69.
11705 6 1 | anyat prāpnoti tat mā bhūt iti .~(6.1.90) P III.70.2 -
11706 6 1 | 423 - 424 {1/16} dhātau iti kimartham .~(6.1.91.1) P
11707 6 1 | yatkriyāyuktāḥ prādayaḥ tam prati iti vacanam iti .~(6.1.91.1)
11708 6 1 | prādayaḥ tam prati iti vacanam iti .~(6.1.91.1) P III.70.7 -
11709 6 1 | dhātugrahaṇe prarcchakaḥ iti prāpnoti .~(6.1.91.1) P
11710 6 1 | yatkriyāyuktāḥ prādayaḥ tam prati iti vacanāt na bhavati .~(6.
11711 6 1 | anyat prāpnoti tat mā bhūt iti .~(6.1.91.1) P III.70.7 -
11712 6 1 | 423 - 424 {14/16} ṛti akaḥ iti .~(6.1.91.1) P III.70.7 -
11713 6 1 | vṛddhiḥ pūrvavipratiṣedhena iti codayiṣyati .~(6.1.91.1)
11714 6 1 | 2/188} che tuk bhavati iti asmāt sambuddhiguṇaḥ bhavati
11715 6 1 | 3/188} che tuk bhavati iti asya avakāśaḥ .~(6.1.91.
11716 6 1 | sambuddhilopaḥ kriyatām guṇaḥ iti .~(6.1.91.2) P III.70.15 -
11717 6 1 | vā bahiraṅgalakṣaṇatvāt iti .~(6.1.91.2) P III.70.15 -
11718 6 1 | 188} uttarapadavikārāḥ ca iti vaktavyam .~(6.1.91.2) P
11719 6 1 | 431 - 433 {7/77} ā gotaḥ iti vaktavyam .~(6.1.93) P III.
11720 6 1 | 433 {15/77} nanu ca ā otaḥ iti ucyamāne api samāsāt pratiṣedhaḥ
11721 6 1 | ātvam kriyatām hrasvatvam iti kim atra kartavyam .~(6.
11722 6 1 | 28/77} nanu ca ā gotaḥ iti ucyamāne api samāsāt pratiṣedhaḥ
11723 6 1 | 433 {32/77} nanu ca ā otaḥ iti ucyamāne api sthānivadbhāvāt
11724 6 1 | IV.431 - 433 {33/77} na iti āha .~(6.1.93) P III.73.
11725 6 1 | 431 - 433 {35/77} ā gotaḥ iti ucyamāne api na doṣaḥ .~(
11726 6 1 | pūrvaṇitvātvasvareṣu sthānivat na bhavati iti .~(6.1.93) P III.73.16 -
11727 6 1 | gograhaṇe dyoḥ upasaṅkhyanam iti .~(6.1.93) P III.73.16 -
11728 6 1 | uktam otaḥ tiṅi pratiṣedhaḥ iti .~(6.1.93) P III.73.16 -
11729 6 1 | IV.431 - 433 {44/77} supi iti vartate .~(6.1.93) P III.
11730 6 1 | 46/77} vā supi āpiśaleḥ iti .~(6.1.93) P III.73.16 -
11731 6 1 | 77} <V>yat dyāvaḥ indra iti darśanāt</V> .~(6.1.93)
11732 6 1 | pararūpaprakaraṇe tu , nu, iti etayoḥ vakārādau nipāte
11733 6 1 | 434 - 435 {4/31} vakārādau iti kimartham .~(6.1.94) P III.
11734 6 1 | 434 - 435 {6/31} nipāte iti kimartham .~(6.1.94) P III.
11735 6 1 | 434 - 435 {18/31} aniyoge iti kimartham .~(6.1.94) P III.
11736 6 1 | 434 - 435 {24/31} keśeṣu iti vaktavyam .~(6.1.94) P III.
11737 6 1 | sādayāmi apam todayan sādayāmi iti .~(6.1.95) P III.76.8 -
11738 6 1 | 14 R IV.435 {2/17} eṅi iti anukṛṣyate .~(6.1.95) P
11739 6 1 | IV.435 {7/17} adyarśyāt iti eva bhavitavyam .~(6.1.95)
11740 6 1 | 435 {15/17} uktam ātaḥ ca iti atra cakārasya prayojanam .~(
11741 6 1 | anyat prāpnoti tat mā bhūt iti .~(6.1.96) P III.76.16 -
11742 6 1 | IV.436 {1/13} apadāntāt iti kimartham .~(6.1.96) P III.
11743 6 1 | IV.436 {3/13} apadāntāt iti śakyam akartum .~(6.1.96)
11744 6 1 | arthavadgrahaṇe na anarthakasya iti .~(6.1.96) P III.76.16 -
11745 6 1 | lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti evam na bhaviṣyati .~(6.
11746 6 1 | 13} daṇḍāgram , kṣupāgram iti .~(6.1.98) P III.77.2 -
11747 6 1 | 3 R IV.436 {5/5} śrat iti .~(6.1.99) P III.77.5 -
11748 6 1 | savarṇadīrghatve ṛti ṛ vā bhavati iti vaktavyam .~(6.1.101) P
11749 6 1 | 5/6} lṛti ḷ vā bhavati iti vaktavyam .~(6.1.101) P
11750 6 1 | 441 {1/40} prathamyoḥ iti ucyate .~(6.1.102.1) P III.
11751 6 1 | 441 {4/40} vibhaktyoḥ iti āha .~(6.1.102.1) P III.
11752 6 1 | IV.438 - 441 {6/40} aci iti vartate na ca ajādau prathamau
11753 6 1 | ajādīnām vā yau prathamau iti .~(6.1.102.1) P III.78.2 -
11754 6 1 | tarhi tasmāt śasaḥ naḥ puṃsi iti anukrāntam pūrvasavarṇam
11755 6 1 | ācāryaḥ vibhaktyoḥ grahaṇam iti .~(6.1.102.1) P III.78.2 -
11756 6 1 | 441 {10/40} atha vā supi iti vartate .~(6.1.102.1) P
11757 6 1 | prathamyoḥ pūrvasavarṇaḥ iti eva siddham .~(6.1.102.1)
11758 6 1 | prathamyoḥ pūrvasavarṇaḥ iti ucyamāne ami api dīrghaḥ
11759 6 1 | anuvartamāne ami pūrvaḥ iti api vaktavyam .~(6.1.102.
11760 6 1 | prathamayoḥ pūrvasavarṇaḥ ami ca iti .~(6.1.102.1) P III.78.2 -
11761 6 1 | pūrvasavarṇadīrghaḥ ami ca iti ucyate tana ami api dīrghaḥ
11762 6 1 | 39/40} pūrvaḥ dīrghaḥ ca iti vipratiṣiddham .~(6.1.102.
11763 6 1 | 446 {1/107} <V>prathamayoḥ iti yogavibhāgaḥ savarṇadīrghārthaḥ</
11764 6 1 | 446 {2/107} prathamayoḥ iti yogavibhāgaḥ kartavyaḥ .~(
11765 6 1 | bhavati ekaḥ prathamayoḥ iti .~(6.1.102.2) P III.78.20 -
11766 6 1 | V>nakārābhāvaḥ ca tasmāt iti anantaranirdeśāt</V> .~(
11767 6 1 | 446 {29/107} ca tasmāt iti anantaranirdeśāt .~(6.1.
11768 6 1 | 441 - 446 {30/107} tasmāt iti anena anantaraḥ yogaḥ pratinirdiśyate .~(
11769 6 1 | kim punaḥ kāraṇam tasmāt iti anena anantaraḥ yogaḥ pratinirdiśyate .~(
11770 6 1 | caturaḥ balivardān paśya] iti .~(6.1.102.2) P III.78.20 -
11771 6 1 | jaśśahoḥ pararūpaprasaṅgaḥ iti .~(6.1.102.2) P III.78.20 -
11772 6 1 | 107} yat ayam na āt ici iti ijgrahaṇam karoti tat jñāpayati
11773 6 1 | jaśśasoḥ pararūpam bhavati iti .~(6.1.102.2) P III.78.20 -
11774 6 1 | jaśśasoḥ pararūpam bhavati iti .~(6.1.102.2) P III.78.20 -
11775 6 1 | dīrghāt jasi ca ici ca iti .~(6.1.102.2) P III.78.20 -
11776 6 1 | śasi pūrvasavarṇaḥ bhavati iti .~(6.1.102.2) P III.78.20 -
11777 6 1 | dīrghāt śasi eva na anyatra iti .~(6.1.102.2) P III.78.20 -
11778 6 1 | jaśśasoḥ pararūpam bhavati iti .~(6.1.102.2) P III.78.20 -
11779 6 1 | anyaśāstranivṛttiyarthaḥ cet ami atiprasaṅgaḥ iti .~(6.1.102.2) P III.78.20 -
11780 6 1 | yat uktam tat na bhavati iti .~(6.1.102.2) P III.78.20 -
11781 6 1 | 107} pūrvaḥ ca bhavati ami iti .~(6.1.102.2) P III.78.20 -
11782 6 1 | ucyate nakārābhāvaḥ ca tasmāt iti anantaranirdeśāt iti .~(
11783 6 1 | tasmāt iti anantaranirdeśāt iti .~(6.1.102.2) P III.78.20 -
11784 6 1 | kaḥ punaḥ arhati tasmāt iti anena anantaram yogam pratinirdeṣṭum .~(
11785 6 1 | tasmāt pūrvasavarṇadīrghāt iti .~(6.1.102.2) P III.78.20 -
11786 6 1 | 107} tasmāt akaḥ savarṇāt iti .~(6.1.102.2) P III.78.20 -
11787 6 1 | tasmāt prathamyoḥ dīrghāt iti .~(6.1.102.2) P III.78.20 -
11788 6 1 | anyaśāstranivṛttiyarthaḥ cet ami atiprasaṅgaḥ iti .~(6.1.102.2) P III.78.20 -
11789 6 1 | apavādāḥ pūrvān vidhīn bādhante iti evam ayam yogavibhāgaḥ pararūpam
11790 6 1 | apavādāḥ purastāt apavādāḥ iti na arthaḥ ekena api yogavibhāgena .~(
11791 6 1 | anantarān vidhīn bādhante iti evam pararūpam savarṇadīrghatvam
11792 6 1 | ataḥ dīrghaḥ yañi supi ca iti .~(6.1.102.2) P III.78.20 -
11793 6 1 | bhavati bahuvacane jhali iti .~(6.1.102.2) P III.78.20 -
11794 6 1 | dīrghatvam kriyatām nuṭ iti kim atra kartavyam .~(6.
11795 6 1 | 446 {96/107} āt jaseḥ asuk iti .~(6.1.102.2) P III.78.20 -
11796 6 1 | 107} lopaḥ kriyatām nuṭ iti kim atra kartavyam .~(6.
11797 6 1 | tarhi hrasvanadyāpaḥ nuṭ iti atra ātaḥ dhātoḥ iti ātaḥ
11798 6 1 | nuṭ iti atra ātaḥ dhātoḥ iti ātaḥ lopaḥ sambandham anuvartiṣyate .~(
11799 6 1 | 107/107} napuṃsakasya na iti anuvartiṣyate .~(6.1.103)
11800 6 1 | 5/26} bhrūkuṃsān paśya iti .~(6.1.103) P III.80.23 -
11801 6 1 | 448 {9/26} paṇḍakān paśya iti .~(6.1.103) P III.80.23 -
11802 6 1 | 448 {12/26} <V>puṃśabāt iti cet iṣṭam sthūrāpatyam na
11803 6 1 | sidhyati </V>. sthūrān paśya iti .~(6.1.103) P III.80.23 -
11804 6 1 | 25/26} kharakuṭīḥ paśya iti .~(6.1.103) P III.80.23 -
11805 6 1 | IV.448 {1/5} vā chandasi iti eva .~(6.1.107) P III.81.
11806 6 1 | IV.448 {1/3} vā chandasi iti eva .~(6.1.108.1) P III.
11807 6 1 | 29} asamānāṅgasya mā bhūt iti .~(6.1.108.2) P III.82.3 -
11808 6 1 | vā sakṛt kṛtam pūrvatvam iti kṛtvā punaḥ na bhaviṣyati .~(
11809 6 1 | brāhmaṇaḥ agnīn ādadhīta iti sakṛt ādhāya kṛtaḥ śāstrārthaḥ
11810 6 1 | ādhāya kṛtaḥ śāstrārthaḥ iti kṛtvā punaḥ pravṛttiḥ na
11811 6 1 | agniṣṭomādibhiḥ kratubhiḥ yajeta iti agnyādhānanimittam vasante
11812 6 1 | parihāraḥ siddham asamprasāraṇāt iti .~(6.1.108.2) P III.82.3 -
11813 6 1 | idam samprasāraṇam hūtaḥ iti dīrghatvam na prāpnoti .~(
11814 6 1 | kāryam prati antavat bhavati iti dīrghatvam bhaviṣyati .~(
11815 6 1 | 103} āṭaḥ vṛddhiḥ bhavati iti etasmāt iyaṅ bhavati vipratiṣedhena .~(
11816 6 1 | 103} āṭaḥ vṛddhiḥ bhavati iti asya avakāśaḥ aikṣiṣṭa ,
11817 6 1 | āṭ kriyatām iyaṅādeśaḥ iti kim atra kartavyam .~(6.
11818 6 1 | siddham upejatuḥ , upejatuḥ iti .~(6.1.108.2) P III.82.21 -
11819 6 1 | sidhyati : upopatuḥ , upopuḥ iti .~(6.1.108.2) P III.82.21 -
11820 6 1 | guṇe kṛte odantaḥ nipātaḥ iti pragṛhyasañjñā , pragṛhyaḥ
11821 6 1 | pragṛhyasañjñā , pragṛhyaḥ prakṛtyā iti pragṛhyāśrayaḥ prakṛtibhāvaḥ
11822 6 1 | na asti odantaḥ nipātaḥ iti .~(6.1.108.2) P III.82.21 -
11823 6 1 | lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti .~(6.1.108.2) P III.82.21 -
11824 6 1 | tarhi adyoḍhā , kadoḍhā iti bhavet rūpam siddham syāt .<
11825 6 1 | svaraḥ prasajyeta. adyoḍhā* iti ca iṣyate .~(6.1.108.2)
11826 6 1 | antaraṅgam balīyaḥ bhavati iti .~(6.1.108.2) P III.82.21 -
11827 6 1 | varṇavikāraḥ eṅaḥ padāntāt ati iti pararūpatvam .~(6.1.108.
11828 6 1 | varṇavikāraḥ roḥ aplutāt aplute iti uttvam .~(6.1.108.2) P III.
11829 6 1 | 1/10} kim idam khyatyāt iti .~(6.1.112) P III.84.25 -
11830 6 1 | kriyate na sakhipatibhyām iti eva ucyeta .~(6.1.112) P
11831 6 1 | kimartham aplutāt aplute iti ucyate .~(6.1.113) P III.
11832 6 1 | plute vā parataḥ mā bhūt iti .~(6.1.113) P III.85.5 -
11833 6 1 | 457 - 459 {5/39} ataḥ ati iti ucyate .~(6.1.113) P III.
11834 6 1 | 39} atha aplutāt aplute iti ucyamāne yāvatā asiddhaḥ
11835 6 1 | aplutabhāvinaḥ aplutabhāvini iti evam etat vijñāyate .~(6.
11836 6 1 | yat ayam plutaḥ prakṛtyā iti plutasya prakṛtibhāvam śāsti .~(
11837 6 1 | 461 {2/35} nāntaḥpādam iti sarvapratiṣedhaḥ .~(6.1.
11838 6 1 | 461 {3/35} nāntaḥpādam iti sarvasya ayam pratiṣedhaḥ .~(
11839 6 1 | IV.459 - 461 {5/35} aci iti vartate .~(6.1.115) P III.
11840 6 1 | 461 {7/35} <V>nāntaḥpādam iti sarvapratiṣedhaḥ cet atiprasaṅgaḥ</
11841 6 1 | 461 {8/35} nāntaḥpādam iti sarvapratiṣedhaḥ cet atiprasaṅgaḥ
11842 6 1 | 461 {11/35} evam tarhi ati iti vartate .~(6.1.115) P III.
11843 6 1 | 461 {13/35} <V>akārāśrayam iti cet uttvavacanam</V> .~(
11844 6 1 | 461 {14/35} akārāśrayam iti cet uttvam vaktavyam .~(
11845 6 1 | 459 - 461 {23/35} eṅaḥ ati iti vartate .~(6.1.115) P III.
11846 6 1 | roḥ aplutāt aplute eṅaḥ ca iti uttvam prāpnoti .~(6.1.115)
11847 6 1 | siddham cet uttvapratiṣedhaḥ iti .~(6.1.115) P III.86.2 -
11848 6 1 | prātipadikasya ādiḥ udāttaḥ bhavati iti .~(6.1.123) P III.86.22 -
11849 6 1 | prātipadikasya antaḥ udāttaḥ bhavati iti .~(6.1.123) P III.86.22 -
11850 6 1 | pratyayasya antaḥ udāttaḥ bhavati iti .~(6.1.123) P III.86.22 -
11851 6 1 | pratyayasya ādiḥ udāttaḥ bhavati iti .~(6.1.123) P III.86.22 -
11852 6 1 | ādeśasya ādiḥ udāttaḥ bhavati iti .~(6.1.123) P III.86.22 -
11853 6 1 | R IV.463 {1/9} indrādau iti vaktavyam iha api yathā
11854 6 1 | 2/9} gavendrayajñe vīhi iti .~(6.1.124) P III.87.20 -
11855 6 1 | evam vijñāyate indre aci iti .~(6.1.124) P III.87.20 -
11856 6 1 | R IV.463 {9/9} indre aci iti .~(6.1.125.1) P III.87.24 -
11857 6 1 | 465 {2/27} vibhāṣā mā bhūt iti .~(6.1.125.1) P III.87.24 -
11858 6 1 | anyat prāpnoti tat mā bhūt iti .~(6.1.125.1) P III.87.24 -
11859 6 1 | IV.464 - 465 {18/27} aci iti prakṛtam anuvartate .~(6.
11860 6 1 | 465 {20/27} ikaḥ yaṇ aci iti .~(6.1.125.1) P III.87.24 -
11861 6 1 | 27/27} jānv asya rujati iti .~(6.1.125.2) P III.87.12 -
11862 6 1 | 18} svarasandhiḥ mā bhūt iti .~(6.1.125.2) P III.87.12 -
11863 6 1 | ekādeśāt plutaḥ vipratiṣedhena iti</V> .~(6.1.125.2) P III.
11864 6 1 | yat ayam plutaḥ prakṛtyā iti prakṛtibhāvam śāsti tat
11865 6 1 | plutaḥ bhavati vipratiṣedhena iti .~(6.1.125.2) P III.87.12 -
11866 6 1 | ekādeśāt plutaḥ vipratiṣedhena iti cet śālendre atiprasaṅgaḥ</
11867 6 1 | ekādeśāt plutaḥ vipratiṣedhena iti cet śālendre atiprasaṅgaḥ
11868 6 1 | 2/8} āṅaḥ anarthakasya iti vaktavyam .~(6.1.126) P
11869 6 1 | 467 - 468 {2/26} prakṛtyā iti etat anukṛṣyate .~(6.1.127.
11870 6 1 | 26} svarasandhiḥ mā bhūt iti .~(6.1.127.1) P III.89.7 -
11871 6 1 | prayojanam svarasandhiḥ mā bhūt iti .~(6.1.127.1) P III.89.7 -
11872 6 1 | sitsamāsayoḥ śākalam na bhavati iti eva .~(6.1.127.2) P III.
11873 6 1 | V>. ṛti hrasvaḥ bhavati iti etasmāt upasargāt vṛddhiḥ
11874 6 1 | 13} ṛti hrasvaḥ bhavati iti etasya avakāśaḥ khaṭva ṛśyaḥ ,
11875 6 1 | yat prāpnoti tat mā bhūt iti .~(6.1.129) P III.90.18 -
11876 6 1 | 469 - 470 {1/18} upasthite iti ucyate .~(6.1.129) P III.
11877 6 1 | 469 - 470 {4/18} suślokā3 iti suśloketi .~(6.1.129) P
11878 6 1 | 469 - 470 {13/18} agnī3 iti , vāyū3 iti .~(6.1.129)
11879 6 1 | 13/18} agnī3 iti , vāyū3 iti .~(6.1.129) P III.90.18 -
11880 6 1 | ucyate pragṛhyaḥ prakṛtyā iti .~(6.1.130) P III.91.10 -
11881 6 1 | 11} <V>ī3 cākravarmaṇasya iti anupasthitārtham</V> .~(
11882 6 1 | ācāryasya aplutavat bhavati iti eva .~(6.1.130) P III.91.
11883 6 1 | 2/8} taparaḥ tatkālasya iti tatkalaḥ yathā syāt .~(6.
11884 6 1 | IV.471 - 478 {5/90} suṭ iti ādiliṅgaḥ ayam karotiḥ ca
11885 6 1 | akakārādau kātpūrvārtham iti cet antareṇa api tat siddham</
11886 6 1 | akakārādau kātpūrvārtham iti cet antareṇa api kātpūrvagrahaṇam
11887 6 1 | dvirvacanam kriyatām suṭ iti suṭ bhaviṣyati vipratiṣedhena .~(
11888 6 1 | tatra dvirvacanam bhavati iti asya avakāśaḥ bibhidatuḥ ,
11889 6 1 | dvirvacanāt suṭ vipratiṣedhena iti cet dvirbhūte śabdāntarabhāvāt
11890 6 1 | dvirvacanāt suṭ vipratiṣedhena iti cet dvirbhūte śabdāntarasya
11891 6 1 | śabdāntarasya akṛtaḥ suṭ iti punaḥ suṭ syāt .~(6.1.135.
11892 6 1 | śabdāntarabhāvāt punaḥ prasaṅgaḥ iti cet dvirvacanam</V> .~(6.
11893 6 1 | śabdāntarasya akṛtam dvirvacanam iti punaḥ dvirvacanam prāpnoti .~(
11894 6 1 | punaḥ suṭ punaḥ dvirvacanam iti cakrakam anavasthā prasajyeta .~(
11895 6 1 | kim ucyate abhyāsavyavāye iti yadā idānīm eva uktam dvirvacanāt
11896 6 1 | dvirvacanāt suṭ vipratiṣedhena iti .~(6.1.135.1) P III.91.22 -
11897 6 1 | syāt viśeṣeṇa vā vidhiḥ iti .~(6.1.135.1) P III.91.22 -
11898 6 1 | prayogaḥ vā dvirvacanam iti .~(6.1.135.1) P III.91.22 -
11899 6 1 | 478 {58/90} samparibhyām iti na eṣā pañcamī .~(6.1.135.
11900 6 1 | samparibhyām upasṛṣṭasya iti .~(6.1.135.1) P III.91.22 -
11901 6 1 | saṃyogopadhāgrahaṇam kṛñartham iti .~(6.1.135.1) P III.91.22 -
11902 6 1 | 471 - 478 {75/90} padam iti iyam bhagavataḥ kṛtrimā
11903 6 1 | antaraṅgam kim bahiraṅgam iti .~(6.1.135.1) P III.91.22 -
11904 6 1 | yujyate paścāt upasargeṇa iti tasya āsyate guruṇā iti
11905 6 1 | iti tasya āsyate guruṇā iti akarmakaḥ upāsyate guruḥ
11906 6 1 | akarmakaḥ upāsyate guruḥ iti kena sakarmakaḥ syāt .~(
11907 6 1 | 2/33} <V>kāt pūrvāntaḥ iti cet ruvidhipratiṣedhaḥ</
11908 6 1 | 480 {3/33} kāt pūrvāntaḥ iti cet kaḥ cit vidheyaḥ kaḥ
11909 6 1 | ruvidhau hi aniṣṭaprasaṅgaḥ iti .~(6.1.135.2) P III.94.3 -
11910 6 1 | 480 {9/33} samaḥ suṭi iti dvisakārakaḥ nirdeśaḥ :
11911 6 1 | nirdeśaḥ : suṭi sakārādau iti .~(6.1.135.2) P III.94.3 -
11912 6 1 | 14/33} ṛtaḥ ca saṃyogādeḥ iti iṭ prāpnoti .~(6.1.135.2)
11913 6 1 | 33} guṇaḥ artisaṃyogādyoḥ iti guṇaḥ prāpnoti .~(6.1.135.
11914 6 1 | 480 {21/33} tiṅ atiṅaḥ iti nighātaḥ na prāpnoti .~(
11915 6 1 | tat yathā abrāhmaṇam ānaya iti ukte brāhmaṇasadṛśam kṣatriyam
11916 6 1 | 31/33} evam iha api atiṅ iti pratiṣedhāt anyasmāt atiṅsadṛśāt
11917 6 1 | harṣajīvikākulāyakaraṇeṣu iti vaktavyam .~(6.1.142) P
11918 6 1 | 1/14} kim idam sātatye iti .~(6.1.144) P III.95.2 -
11919 6 1 | 3/14} yadi evam sāntatye iti bhavitavyam .~(6.1.144)
11920 6 1 | 481 {10/14} manasi ca iti vaktavyam .~(6.1.144) P
11921 6 1 | sevite , asevite , pramāṇe iti .~(6.1.145) P III.95.11 -
11922 6 1 | 2/10} sevitapramāṇayoḥ iti eva siddham .~(6.1.145)
11923 6 1 | avidyamānasevite asevite iti .~(6.1.145) P III.95.11 -
11924 6 1 | viṣkiraḥ śakunau vikiraḥ vā iti vaktavyam .~(6.1.150) P
11925 6 1 | IV.482 {3/8} śakunau vā iti hi ucyamāne śakunau vā syāt
11926 6 1 | abhisambadhyate : viṣkiraḥ iti etat nipātanam śakunau vā
11927 6 1 | nipātanam śakunau vā nipātyate iti .~(6.1.147) P III.96.2 -
11928 6 1 | 2/24} āścaryam adbhute iti vaktavyam iha api yathā
11929 6 1 | abandhanāni nakṣatrāṇi na patanti iti .~(6.1.147) P III.96.2 -
11930 6 1 | 482 - 483 {8/24} anitye iti eva siddham .~(6.1.147)
11931 6 1 | āścaryam uccatā vṛkṣasya iti .~(6.1.147) P III.96.2 -
11932 6 1 | 24} āścaryam nīlā dyauḥ iti .~(6.1.147) P III.96.2 -
11933 6 1 | abandhanāni nakṣatrāṇi na patanti iti .~(6.1.147) P III.96.2 -
11934 6 1 | 483 {24/24} tatra anitye iti eva siddham .~(6.1.154)
11935 6 1 | katham maskarī parivrājakaḥ iti .~(6.1.154) P III.96.11 -
11936 6 1 | na vai maskaraḥ asya asti iti maskarī parivrājakaḥ .~(
11937 6 1 | 8/9} śāntiḥ vaḥ śreyasī iti āha .~(6.1.154) P III.96.
11938 6 1 | R IV.484 - 485 {2/11} na iti āha .~(6.1.158.1) P III.
11939 6 1 | pade , anudāttāḥ padasya iti vā .~(6.1.158.1) P III.97.
11940 6 1 | anudāttam padam ekavarjam iti eva siddham .~(6.1.158.1)
11941 6 1 | puṣyakāḥ , kālakāḥ eṣām kālakāḥ iti .~(6.1.158.1) P III.97.2 -
11942 6 1 | tat yathā tundaḥ , ghāṭaḥ iti .~(6.1.158.2) P III.97.7 -
11943 6 1 | 28} iṣyate ca ekasya syāt iti .~(6.1.158.2) P III.97.7 -
11944 6 1 | antareṇa yatnam na sidhyati iti anudāttam padam ekavarjam .~(
11945 6 1 | tavai ca antaḥ ca yugapat iti siddhe yaugapadye yaugapadyam
11946 6 1 | na yugapat svaraḥ bhavati iti .~(6.1.158.2) P III.97.7 -
11947 6 1 | yat ayam rikte vibhāṣā iti siddhe paryāye paryāyam
11948 6 1 | ācāryaḥ na paryāyaḥ bhavati iti .~(6.1.158.2) P III.97.7 -
11949 6 1 | vipratiṣedham je dīrghāt bahvacaḥ iti .~(6.1.158.3) P III.98.1 -
11950 6 1 | anudāttam padam ekavarjam iti ucyate .~(6.1.158.3) P III.
11951 6 1 | pratiyogam tasya anirdeśārthaḥ iti yoge yoge upatiṣṭhate .~(
11952 6 1 | anudāttam padam ekavarjam iti .~(6.1.158.3) P III.98.1 -
11953 6 1 | anudāttam padam ekavarjam iti .~(6.1.158.3) P III.98.1 -
11954 6 1 | astu varjyamānatā pareṇa vā iti pareṇa bhaviṣyati paratvāt .~(
11955 6 1 | asthidadhisakthyakṣṇām anaṅ udāttaḥ iti .~(6.1.158.3) P III.98.1 -
11956 6 1 | ekānanudāttam padam bhavati iti vaktavyam .~(6.1.158.3)
11957 6 1 | kim idam ananudāttatvāt iti .~(6.1.158.3) P III.98.1 -
11958 6 1 | 36/92} ekānanudāttatvāt iti .~(6.1.158.3) P III.98.1 -
11959 6 1 | ekasmin yugapat sambhavāt iti .~(6.1.158.3) P III.98.1 -
11960 6 1 | anudāttam padam ekavarjam iti .~(6.1.158.3) P III.98.1 -
11961 6 1 | anudāttam padam ekavarjam iti .~(6.1.158.3) P III.98.1 -
11962 6 1 | astu varjyamānatā pareṇa vā iti pareṇa bhaviṣyati paratvāt .~(
11963 6 1 | avidyamānodāttam anudāttam iti .~(6.1.158.3) P III.98.1 -
11964 6 1 | 491 {55/92} <V>ekavarjam iti ca aprasiddhiḥ sandehāt</
11965 6 1 | 491 {56/92} ekavarjam iti ca aprasiddhiḥ .~(6.1.158.
11966 6 1 | jñāyate kaḥ ekaḥ varjayitavyaḥ iti .~(6.1.158.3) P III.98.1 -
11967 6 1 | vipratiṣedhe param kāryam iti ucyate .~(6.1.158.3) P III.
11968 6 1 | vipratiṣedhāt pratyayasvaraḥ iti cet kāmyādiṣu citkaraṇam</
11969 6 1 | vipratiṣedhāt pratyayasvaraḥ iti cet kāmyādayaḥ citaḥ kartavyāḥ .~(
11970 6 1 | satiśiṣṭasvaraḥ balīyān bhavati iti vaktavyam .~(6.1.158.4)
11971 6 1 | iṣṭam saṅgṛhītam bhavati iti kṛtvā śabdavipratiṣedhaḥ
11972 6 1 | vibhaktisvarāt nañsvaraḥ balīyān iti vaktavyam .~(6.1.158.4)
11973 6 1 | vibhaktinimittasvarāt ca nañsvaraḥ balīyān iti vaktavyam .~(6.1.158.4)
11974 6 1 | nañ tasya svaraḥ balīyān iti vaktavyam .~(6.1.158.4)
11975 6 1 | ca nañaḥ svaraḥ balīyān iti vaktavyam .~(6.1.158.4)
11976 6 1 | grahaṇam kriyate na kṛṣātvataḥ iti eva ucyeta .~(6.1.159) P
11977 6 1 | 494 {4/12} halasya karṣaḥ iti .~(6.1.159) P III.101.6 -
11978 6 1 | nirdeśaḥ kriyate na karṣāt iti eva ucyeta .~(6.1.159) P
11979 6 1 | 12 R IV.494 {6/12} karṣāt iti iyati ucyamāne yatra eva
11980 6 1 | iha api dāyaḥ , dhāyaḥ iti yukā vyavadhānam .~(6.1.
11981 6 1 | 11/12} ākārāt yaḥ vihitaḥ iti .~(6.1.159) P III.101.6 -
11982 6 1 | 495 {1/20} anudāttasya iti kimartham .~(6.1.161.1)
11983 6 1 | prāsaṅgam vahati prāsaṅgyaḥ iti .~(6.1.161.1) P III.101.
11984 6 1 | nighātaḥ kriyatām lopaḥ iti .~(6.1.161.1) P III.101.
11985 6 1 | nighātaḥ kriyatām lopaḥ iti yadi api paratvāt lopaḥ
11986 6 1 | 495 - 497 {3/33} <V>antaḥ iti cet śnamksayuṣmadasmadidaṅkiṃlopeṣu
11987 6 1 | IV.495 - 497 {4/33} antaḥ iti cet śnamksayuṣmadasmadidaṅkiṃlopeṣu
11988 6 1 | 495 - 497 {17/33} <V>ādiḥ iti cet indhīta dvayam iti antaḥ</
11989 6 1 | ādiḥ iti cet indhīta dvayam iti antaḥ</V> .~(6.1.161.2)
11990 6 1 | IV.495 - 497 {18/33} ādiḥ iti cet indhīta dvayam iti antodāttatvam
11991 6 1 | ādiḥ iti cet indhīta dvayam iti antodāttatvam na sidhyati .~(
11992 6 1 | tarhi ādiḥ udāttaḥ bhavati iti .~(6.1.161.2) P III.102.
11993 6 1 | 23/33} nanu ca uktam ādiḥ iti cet indhīta dvayam iti antaḥ
11994 6 1 | ādiḥ iti cet indhīta dvayam iti antaḥ iti .~(6.1.161.2)
11995 6 1 | indhīta dvayam iti antaḥ iti .~(6.1.161.2) P III.102.
11996 6 1 | lasārvadhātukānudāttatvam liṅi na iti vaktavyam .~(6.1.161.2)
11997 6 1 | lasārvadhātukānudāttatvam na iti eva .~(6.1.161.2) P III.
11998 6 1 | udāttaḥ bhavati āhosvit ādiḥ iti .~(6.1.162) P III.102.22 -
11999 6 1 | 499 {3/52} <V>dhātoḥ antaḥ iti cet anudātte ca bagrahaṇam</
12000 6 1 | 499 {4/52} dhātoḥ antaḥ iti cet anudātte ca bagrahaṇam
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976 |