1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976
Part, -
12501 6 3 | uttarapade puṃvadbhāvaḥ bhavati iti ucyate .~(6.3.34.2) P III.
12502 6 3 | asau bhāṣitapuṃskāt anūṅ iti .~(6.3.34.2) P III.150.17 -
12503 6 3 | strīśabdasya puṃśabdātideśaḥ iti cet sarvaprasaṅgaḥ aviśeṣāt</
12504 6 3 | strīśabdasya puṃśabdātideśaḥ iti cet sarvasya strīśabdasya
12505 6 3 | puṃśabdātideśaḥ bhavati iti .~(6.3.34.2) P III.150.17 -
12506 6 3 | upādīyate yāvatā bhāṣitapuṃskāt iti ucyate .~(6.3.34.2) P III.
12507 6 3 | hrasvatvam khidghādikeṣu iti .~(6.3.34.2) P III.150.17 -
12508 6 3 | sarvaprasaṅgaḥ aviśeṣāt iti .~(6.3.34.2) P III.150.17 -
12509 6 3 | puṃśabdātideśaḥ bhavati iti .~(6.3.34.2) P III.150.17 -
12510 6 3 | upādīyate yāvatā bhāṣitapuṃskāt iti ucyate .~(6.3.34.2) P III.
12511 6 3 | arthātideśe vipratiṣedhānupapattiḥ iti .~(6.3.34.2) P III.150.17 -
12512 6 3 | sarvaprasaṅgaḥ aviśeṣāt iti .~(6.3.34.2) P III.150.17 -
12513 6 3 | strīśabdasya puṃśabdātideśaḥ iti cet sarvaprasaṅgaḥ aviśeṣāt
12514 6 3 | sarvaprasaṅgaḥ aviśeṣāt iti .~(6.3.34.2) P III.150.17 -
12515 6 3 | ayam bhāṣitapuṃskādanūṅ iti .~(6.3.34.2) P III.150.17 -
12516 6 3 | 152/162} katham punaḥ anūṅ iti anyena strīpratyayagrahaṇam
12517 6 3 | tat yathā abrāhmaṇam ānaya iti ukte brāhmaṇasadṛśaḥ ānīyate .~(
12518 6 3 | 158/162} evam iha api anūṅ iti ūṅpratiṣedhāt anyasmin ūṅsadṛśe
12519 6 3 | āhosvit paṭumṛdubhāryaḥ iti .~(6.3.34.3) P III.153.21 -
12520 6 3 | 3/11} paṭvīmṛdubhāryaḥ iti bhavitavyam .~(6.3.34.3)
12521 6 3 | 610 {5/11} bhāṣitapuṃskāt iti ucyate .~(6.3.34.3) P III.
12522 6 3 | kalyāṇapañcamīkaḥ pakṣaḥ iti .~(6.3.34.4) P III.154.1 -
12523 6 3 | kalyāṇī pañcamī āsām rātrīṇām iti .~(6.3.34.4) P III.154.1 -
12524 6 3 | kalyāṇīpañcamāḥ rātrayaḥ iti bhavitavyam .~(6.3.34.4)
12525 6 3 | 614 {36/68} guṇavacanasya iti kimartham .~(6.3.35) P III.
12526 6 3 | RIV.610 - 614 {41/68} aḍhe iti kimartham .~(6.3.35) P III.
12527 6 3 | 614 {43/68} yadi aḍhe iti ucyate , agnāyī devatā asya ,
12528 6 3 | kauṇḍinyaḥ , sāpatnaḥ iti .~(6.3.35) P III.154.6 -
12529 6 3 | 68} yadi punaḥ anapatye iti ucyeta .~(6.3.35) P III.
12530 6 3 | 49/68} astu tarhi aḍhe iti eva .~(6.3.35) P III.154.
12531 6 3 | katham kauṇḍinyaḥ , sāpatnaḥ iti .~(6.3.35) P III.154.6 -
12532 6 3 | 68} āgastyakauṇḍinyayoḥ iti .~(6.3.35) P III.154.6 -
12533 6 3 | sthālīpākasya , āgneyaḥ sthālīpākaḥ iti .~(6.3.35) P III.154.6 -
12534 6 3 | 68} astu tarhi anapatye iti .~(6.3.35) P III.154.6 -
12535 6 3 | kimartham na ike kṛte ajādau iti .~(6.3.35) P III.154.6 -
12536 6 3 | mathitam paṇyam asya māthitikaḥ iti akāralope kṛte tāntāt iti
12537 6 3 | iti akāralope kṛte tāntāt iti kādeśaḥ na bhavati evam
12538 6 3 | 16} bhāṣitapūṃśkāt anūṅ iti ucyate .~(6.3.37) P III.
12539 6 3 | evam tarhi na kopadhāyāḥ iti eṣaḥ yogaḥ puṃvabhāvamātrasya
12540 6 3 | svāṅgāt ca ītaḥ amānini iti vaktavyam iha api yathā
12541 6 3 | IV.616 {4/5} yadi amānini iti ucyate dīrghamukhamāninī ,
12542 6 3 | dīrghamukhamāninī , ślakṣṇamukhamānininī iti na sidhyati .~(6.3.40) P
12543 6 3 | liṅgaviśiṣṭasya api grahaṇam bhavati iti evam bhaviṣyati .~(6.3.42.
12544 6 3 | 617 {4/19} na kopadhāyāḥ iti uktam .~(6.3.42.1) P III.
12545 6 3 | 7/19} sañjñāpūraṇayoḥ ca iti uktam .~(6.3.42.1) P III.
12546 6 3 | 11/19} vṛddhinimittasya iti uktam .~(6.3.42.1) P III.
12547 6 3 | svāṅgāt ca ītaḥ amānini iti uktam .~(6.3.42.1) P III.
12548 6 3 | 616 - 617 {17/19} jāteḥ ca iti uktam .~(6.3.42.1) P III.
12549 6 3 | mṛgyāḥ kṣīram mṛghakṣīram iti .~(6.3.42.2) P III.157.15 -
12550 6 3 | astrīpūrvapadavivakṣitatvāt iti eva .~(6.3.42.2) P III.157.
12551 6 3 | 618 {18/21} anudarā kanyā iti .~(6.3.42.2) P III.157.15 -
12552 6 3 | 21} vindhyaḥ vardhitakam iti .~(6.3.42.3) P III.158.1 -
12553 6 3 | 33} khiti hrasvaḥ bhavati iti asya avakāśaḥ , kālimmanyaḥ ,
12554 6 3 | ghādiṣu nadyāḥ hrasvaḥ bhavati iti asya avakāśaḥ , nartakitarā ,
12555 6 3 | 28/33} ke hrasvaḥ bhavati iti asya avakāśaḥ , nartakika .~(
12556 6 3 | bādhitam tat bādhitam eva iti .~(6.3.43) P III.158.21 -
12557 6 3 | 2/28} anekācaḥ hrasvaḥ iti iyati ucyamāne khaṭvātarā
12558 6 3 | 621 {4/28} bhāṣitapuṃskāt iti vartate .~(6.3.43) P III.
12559 6 3 | IV.620 - 621 {6/28} ītaḥ iti vartate .~(6.3.43) P III.
12560 6 3 | 620 - 621 {8/28} striyām iti vartate .~(6.3.43) P III.
12561 6 3 | 10/28} striyāḥ striyām iti vartate .~(6.3.43) P III.
12562 6 3 | nadyāḥ śeṣasya anyatarasyām iti .~(6.3.43) P III.158.21 -
12563 6 3 | IV.620 - 621 {16/28} ītaḥ iti vartate .~(6.3.43) P III.
12564 6 3 | evam lakṣmitarā tantritarā iti na sidhyati .~(6.3.43) P
12565 6 3 | 28} lakṣmītarā tantrītarā iti prāpnoti .~(6.3.43) P III.
12566 6 3 | 28} lakṣmītarā tantrītarā iti eva bhavitavyam .~(6.3.43)
12567 6 3 | sampannaḥ mahadbhūtaḥ candramāḥ iti .~(6.3.46.1) P III.160.2 -
12568 6 3 | lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti pratipadam yaḥ samāsaḥ vihitaḥ
12569 6 3 | mahān bāhuḥ asya mahābāhuḥ iti .~(6.3.46.1) P III.160.2 -
12570 6 3 | yasmāt śeṣaḥ bahuvrīhiḥ iti siddhe anekam anyapadārthe
12571 6 3 | siddhe anekam anyapadārthe iti āha tena pratipadam bhavati .~(
12572 6 3 | anubandhyaḥ ajaḥ agnīṣomīyaḥ iti na bāhīkaḥ anubadhyate .~(
12573 6 3 | gauḥ tiṣṭhati , gām ānaya iti .~(6.3.46.1) P III.160.2 -
12574 6 3 | 627 - 628 {7/13} haviṣi iti kimartham .~(6.3.46.2) P
12575 6 3 | 627 - 628 {12/13} yukte iti kimartham .~(6.3.46.2) P
12576 6 3 | treḥ trayaḥ dvyaṣṭanoḥ ca iti dvyaṣṭanoḥ api dtrayaḥ ādeśaḥ
12577 6 3 | catvāriṃśatprabhṛtau sarveṣām iti .~(6.3.48) P III.161.20 -
12578 6 3 | tadādeḥ grahaṇam bhavati iti yadaṇante prāpnoti .~(6.
12579 6 3 | ācāryaḥ na yadaṇante bhavati iti .~(6.3.50) P III.162.5 -
12580 6 3 | ghādiṣu nadyāḥ hrasvaḥ bhavati iti hrasvatvam prasajyeta .~(
12581 6 3 | jñāpyate khiti anavyayasya iti khiti eva anantarasya anavyayasya
12582 6 3 | anantaraḥ hrasvabhāvī na asti iti kṛtvā khidante bhaviṣyati .~(
12583 6 3 | ca ayam asti stanandhayaḥ iti .~(6.3.50) P III.162.5 -
12584 6 3 | pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam
12585 6 3 | khiti anantarasya na bhavati iti yat ayam anavyayasya iti
12586 6 3 | iti yat ayam anavyayasya iti pratiṣedham śāsti .~(6.3.
12587 6 3 | 632 {5/11} tṛtīyā karmaṇi iti prakṛtisvaratve pūrvapadāntodāttatvam
12588 6 3 | sañjñāyām uttarapadasya iti vaktavyam iha api yathā
12589 6 3 | 2} lohitodaḥ , kṣīrodaḥ iti .~(6.3.59) P III.163.14 -
12590 6 3 | IV.633 {1/19} ekahalādau iti kimartham .~(6.3.59) P III.
12591 6 3 | 633 {9/19} tat yathā gauḥ iti ukte yāvat gakāre vāk vartate
12592 6 3 | 19} evam tarhi ekahalādau iti ucyate sarvaḥ ca ekahalādiḥ .~(
12593 6 3 | sādhīyaḥ yaḥ ekahalādiḥ iti .~(6.3.59) P III.163.14 -
12594 6 3 | alābukarkandhudṛnbhuphalam iti .~(6.3.61) P III.164.4 -
12595 6 3 | alābukarkandhudṛnbhuphalam iti .~(6.3.61) P III.164.4 -
12596 6 3 | alābukarkandhudṛnbhuphalam iti .~(6.3.61) P III.164.4 -
12597 6 3 | 17/20} abhrūkaṃsādīnām iti vaktavyam .~(6.3.61) P III.
12598 6 3 | akāraḥ bhrūkaṃsādīnām iti vaktavyam .~(6.3.61) P III.
12599 6 3 | puṃvadbhāvena api etat siddham iti .~(6.3.62) P III.164.21
12600 6 3 | etat tvataloḥ guṇavacanasya iti .~(6.3.62) P III.164.21
12601 6 3 | puṃvadbhāvena api etat siddham iti .~(6.3.62) P III.164.21
12602 6 3 | 636 {26/28} na kopadhāyāḥ iti pratiṣedhaḥ prāpnoti .~(
12603 6 3 | kopadhapratiṣedhe taddhitavugrahaṇam iti .~(6.3.66) P III.165.9 -
12604 6 3 | hrasvāntasya mum bhavati iti vaktavyam .~(6.3.66) P III.
12605 6 3 | hrasvāprasiddhiḥ anajantatvāt iti .~(6.3.66) P III.165.9 -
12606 6 3 | hrasvāntasya mumvacanāt iti .~(6.3.66) P III.165.9 -
12607 6 3 | hrasvaḥ aṅyaḥ gālavasya iti .~(6.3.66) P III.165.9 -
12608 6 3 | 636 - 637 {30/47} khiti iti eṣā saptamī hrasvaḥ iti
12609 6 3 | iti eṣā saptamī hrasvaḥ iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati
12610 6 3 | ṣaṣṭhīm prakalpayiṣyati tasmin iti nirdiṣṭe pūrvasya iti .~(
12611 6 3 | tasmin iti nirdiṣṭe pūrvasya iti .~(6.3.66) P III.165.9 -
12612 6 3 | vā khiti hrasvaḥ bhavati iti ucyate .~(6.3.66) P III.
12613 6 3 | khiti hrasvabhāvī na asti iti kṛtvā bhūtapūrvagatiḥ vijñāsyate .~(
12614 6 3 | ajantam yat bhūtapūrvam iti .~(6.3.66) P III.165.9 -
12615 6 3 | 47} khiti hrasvaḥ bhavati iti upasthitam idam bhavati
12616 6 3 | upasthitam idam bhavati acaḥ iti .~(6.3.66) P III.165.9 -
12617 6 3 | 637 {38/47} vāṅmanyaḥ iti .~(6.3.66) P III.165.9 -
12618 6 3 | IV.636 - 637 {40/47} ikaḥ iti vartate .~(6.3.66) P III.
12619 6 3 | sañjñācchandasoḥ bahulam iti .~(6.3.66) P III.165.9 -
12620 6 3 | 639 {16/42} prathamayoḥ iti ucyate na ca atra prathamām
12621 6 3 | ca bhoḥ ātvam prathamayoḥ iti ucyate .~(6.3.68.1) P III.
12622 6 3 | 42} na khalu prathamayoḥ iti ucyate .~(6.3.68.1) P III.
12623 6 3 | 639 {19/42} prathamayoḥ iti tu vijñāyate .~(6.3.68.1)
12624 6 3 | 638 - 639 {21/42} amśasoḥ iti ucyate .~(6.3.68.1) P III.
12625 6 3 | asmin kṣatriye vartitavyam iti sāmānyam yat brāhmaṇakāryam
12626 6 3 | dvitīyaikavacane bhavati prathamayoḥ iti na tat atidiśyate .~(6.3.
12627 6 3 | dvitīyaikavacanavat bhavati iti vaktavyam .~(6.3.68.1) P
12628 6 3 | ca asmin kāryam bhavati iti .~(6.3.68.2) P III.167.4 -
12629 6 3 | śriyammanyam āhosvit śrimanyam iti .~(6.3.68.2) P III.167.4 -
12630 6 3 | 640 {4/20} śriyammanyam iti bhavitavyam .~(6.3.68.2)
12631 6 3 | 5/20} svamoḥ napuṃsakāt iti luk kasmāt na bhavati .~(
12632 6 3 | supaḥ dhātuprātipadikayoḥ iti etam bādhate evam svamoḥ
12633 6 3 | bādhate evam svamoḥ napuṃsakāt iti etam ami lukam bādheta .~(
12634 6 3 | supaḥ dhātuprātipadikayoḥ iti etasmin etat ārabhyate .~(
12635 6 3 | 12/20} svamoḥ napuṃsakāt iti etasmin punaḥ prāpte ca
12636 6 3 | apavādāḥ pūrvān vidhīn bādhante iti evam supaḥ dhātuprātipadikayoḥ
12637 6 3 | supaḥ dhātuprātipadikayoḥ iti etam bādhate .~(6.3.68.2)
12638 6 3 | 14/20} svamoḥ napuṃsakāt iti etam na bādhiṣyate .~(6.
12639 6 3 | asiddham bahiraṅgam antaraṅge iti asiddhatvāt bahiraṅgalakṣaṇasya
12640 6 3 | 20/20} tasmāt śrimanyam iti eva bhavitavyam .~(6.3.70)
12641 6 3 | 641 - 642 {7/33} chandasi iti kim .~(6.3.70) P III.167.
12642 6 3 | bhakṣakārasya tat matam iti .~(6.3.70) P III.167.16 -
12643 6 3 | 641 - 642 {24/33} agilasya iti kimartham .~(6.3.70) P III.
12644 6 3 | 642 {26/33} gilagile ca iti vaktavyam .~(6.3.70) P III.
12645 6 3 | duhituḥ putraṭ vā bhavati iti vaktavyam .~(6.3.70) P III.
12646 6 3 | IV.642 - 643 {3/9} khiti iti vā nitye prāpte anyatra
12647 6 3 | grahaṇam kriyate na nasya iti eva ucyeta .~(6.3.73) P
12648 6 3 | IV.642 - 643 {2/13} nasya iti ucyamāne karṇaputraḥ , varṇaputraḥ
12649 6 3 | karṇaputraḥ , varṇaputraḥ iti atra api prasajyeta .~(6.
12650 6 3 | arthavadgrahaṇe na anarthakasya iti evam etasya na bhaviṣyati .~(
12651 6 3 | praśnaputraḥ , viśnaputraḥ iti atra api prāpnoti .~(6.3.
12652 6 3 | ananubandhakagrahaṇe na sānubandhakasya iti evam etasya na bhaviṣyati .~(
12653 6 3 | vāmanaputraḥ , pāmanaputraḥ iti atra api prāpnoti .~(6.3.
12654 6 3 | 1/14} kimartham tasmāt iti ucyate na nuṭ aci iti eva
12655 6 3 | tasmāt iti ucyate na nuṭ aci iti eva ucyeta .~(6.3.74) P
12656 6 3 | R IV.644 {2/14} nuṭ aci iti ucyamāne nañaḥ eva nuṭ prasajyeta .~(
12657 6 3 | tadoḥ saḥ sau anantyayoḥ iti tadoḥ grahaṇam na kartavyam .~(
12658 6 3 | 644 {7/14} aneṣaḥ karoti iti .~(6.3.74) P III.169.10 -
12659 6 3 | R IV.644 {10/14} anuṣṇaḥ iti nalopaḥ prātipadikāntasya
12660 6 3 | nalopaḥ prātipadikāntasya iti nalopaḥ prasajyeta .~(6.
12661 6 3 | parādau ca kriyamāṇe tasmāt iti vaktavyam .~(6.3.76) P III.
12662 6 3 | 644 - 645 {5/26} ataḥ guṇe iti pararūpatvam prāpnoti .~(
12663 6 3 | anunāsike anunāsikaḥ va iti padāntasya iti evam tat .~(
12664 6 3 | anunāsikaḥ va iti padāntasya iti evam tat .~(6.3.76) P III.
12665 6 3 | punaḥ kāraṇam padāntasya iti evam tat .~(6.3.76) P III.
12666 6 3 | 645 {18/26} ekānnaviṃśatiḥ iti .~(6.3.76) P III.169.18 -
12667 6 3 | nanu ca uktam ataḥ guṇe iti pararūpatvam prāpnoti iti .~(
12668 6 3 | iti pararūpatvam prāpnoti iti .~(6.3.76) P III.169.18 -
12669 6 3 | 7} avyayībhāve ca akāle iti eva siddham .~(6.3.79) P
12670 6 3 | evañjātīyakasya sādeśaḥ bhavati iti .~(6.3.82): P III.170.19 -
12671 6 3 | sahayudhvapriyaḥ , sahakṛtvapriyaḥ iti atra prāpnoti .~(6.3.82):
12672 6 3 | bahuvrīhau yat uttarapadam iti evam vijñāsyate .~(6.3.82):
12673 6 3 | bahuvrīhau yat upasarjanam iti evam vijñāsyate .~(6.3.82):
12674 6 3 | tat yathā tundaḥ ghāṭaḥ iti .~(6.3.82): P III.170.19 -
12675 6 3 | kālakāḥ eṣām te ime kālakāḥ iti .~(6.3.83): P III.171.13 -
12676 6 3 | prakṛtyā āśiṣi agavādiṣu iti vaktavyam .~(6.3.83): P
12677 6 3 | sagave savatsāya sahalāya iti .~(6.3.86) P III.171.16 -
12678 6 3 | brahmaṇi vratam catarti iti sabrahmacārī .~(6.3.89)
12679 6 3 | 650 {5/15} uttarapade iti vartate na ca antareṇa kvipam
12680 6 3 | dhātugrahaṇe tadādividhiḥ bhavati iti .~(6.3.93, 116) P III.172.
12681 6 3 | 650 {15/15} ataḥ kṛkami iti atra , ayaskṛt ayaskāra
12682 6 3 | atra , ayaskṛt ayaskāra iti api siddham bhavati .~(6.
12683 6 3 | chandasi striyām bahulam iti vaktavyam .~(6.3.97) P III.
12684 6 3 | aparaḥ āha : īttvam anavarṇāt iti vaktavyam .~(6.3.97) P III.
12685 6 3 | kimartham na udanoḥ deśe iti eva ucyeta .~(6.3.98) P
12686 6 3 | 5} aṣaṣṭhyatṛtīyasthasya iti ucyate .~(6.3.99) P III.
12687 6 3 | anyasya duk chakārakayoḥ iti uktvā tataḥ vakṣyāmi aṣaṣṭhyatṛtīyasthasya
12688 6 3 | āśīrāśāsthāsthitotsukotirāgeṣu iti .~(6.3.101) P III.173.16 -
12689 6 3 | 654 {1/33} pṛṣodarādīni iti ucyate .~(6.3.109.1) P III.
12690 6 3 | 654 {6/33} atha yathā iti kim idam .~(6.3.109.1) P
12691 6 3 | atha kim idam upadiṣṭāni iti .~(6.3.109.1) P III.173.
12692 6 3 | āha updiṣṭāḥ ime varṇāḥ iti .~(6.3.109.1) P III.173.
12693 6 3 | 654 - 655 {11/24} dhāsu vā iti vaktavyam uttarapadādeḥ
12694 6 3 | kriyate na punaḥ dhāyām iti eva ucyate .~(6.3.109.2)
12695 6 3 | 655 {16/24} ṣaṭ dadhāti iti ṣaḍdhā iti .~(6.3.109.2)
12696 6 3 | ṣaṭ dadhāti iti ṣaḍdhā iti .~(6.3.109.2) P III.174.
12697 6 3 | pūrvagrahaṇam kimartham na tasmin iti nirdiṣṭe pūrvasya iti pūrvasya
12698 6 3 | tasmin iti nirdiṣṭe pūrvasya iti pūrvasya eva bhaviṣyati .~(
12699 6 3 | lopaḥ ḍhralopaḥ , ḍhralope iti .~(6.3.111) P III.175.9 -
12700 6 3 | ayam ḍhralopaḥ , ḍhralope iti .~(6.3.111) P III.175.9 -
12701 6 3 | 656 {11/14} uttarapade iti vartate .~(6.3.111) P III.
12702 6 3 | kimartham na sahivahoḥ ot asya iti eva ucyeta .~(6.3.112) P
12703 6 3 | udavoḍhām , udavoḍham , udavoḍha iti .~(6.3.112) P III.175.16 -
12704 6 3 | 657 {6/30} ūḍhaḥ , ūḍhavān iti .~(6.3.112) P III.175.16 -
12705 6 3 | ottvam kriyatām pūrvatvam iti kim atra kartavyam .~(6.
12706 6 3 | ottvam kriyatām samprasāraṇam iti kim atra kartavyam .~(6.
12707 6 3 | IV.658 {1/3} apīlvādīnām iti vaktavyam .~(6.3.121) P
12708 6 3 | IV.658 {1/13} amnuṣyādiṣu iti vaktavyam .~(6.3.122) P
12709 6 3 | 13} sādakārayoḥ kṛtrime iti vaktavyam .~(6.3.122) P
12710 6 3 | R IV.658 - 659 {2/16} dā iti etasmin takārādau , āhosvit
12711 6 3 | etasmin takārādau , āhosvit dā iti etasmin takārānte iti .~(
12712 6 3 | dā iti etasmin takārānte iti .~(6.3.124) P III.176.15 -
12713 6 3 | yadi vijñāyate takārādau iti nīttā vittā , atra na prāpnoti .~(
12714 6 3 | atha vijñāyate takārānte iti sudattam pratidattam atra
12715 6 3 | 16} astu tāvat takārādau iti .~(6.3.124) P III.176.15 -
12716 6 3 | vā punaḥ astu takārānte iti .~(6.3.124) P III.176.15 -
12717 6 3 | ācāryaḥ na pratyaṅgam bhavati iti yat ayam cau dīrghatvam
12718 6 3 | bādhitam tat bādhitam eva iti .~
12719 6 4 | aṅgādhikāraḥ guṇaḥ yaṅlukoḥ iti yaṅluggrahaṇam kartavyam .~(
12720 6 4 | samprasāraṇe samprasāraṇam iti pratiṣedhaḥ siddhaḥ bhavati .~(
12721 6 4 | uktam aṅgānyatvāt ca siddham iti .~(6.4.1.1) P III.178.2 -
12722 6 4 | ca uktam guṇaḥ yaṅlukoḥ iti yaṅluggrahaṇam kartavyam
12723 6 4 | yaṅluggrahaṇam kartavyam iti .~(6.4.1.1) P III.178.2 -
12724 6 4 | sthānṣaṣṭhī , aṅgasya sthāne iti .~(6.4.1.2) P III.178.11 -
12725 6 4 | 665 {3/35} <V>aṅgasya iti sthānaṣaṣṭhī cet pañcamyantasya
12726 6 4 | 662 - 665 {4/35} aṅgasya iti sthānaṣaṣṭhī cet pañcamyantasya
12727 6 4 | IV.662 - 665 {5/35} aṅgāt iti api vaktavyam .~(6.4.1.2)
12728 6 4 | ataḥ bhisaḥ ais bhavati iti ataḥ iti pañcamī aṅgasya
12729 6 4 | bhisaḥ ais bhavati iti ataḥ iti pañcamī aṅgasya iti sthānaṣaṣṭhī .~(
12730 6 4 | ataḥ iti pañcamī aṅgasya iti sthānaṣaṣṭhī .~(6.4.1.2)
12731 6 4 | aśakyam vivibhaktikatvāt ataḥ iti pañcamyā aṅgam viśeṣayitum .~(
12732 6 4 | bhismātrasya ais-bhāvaḥ bhavati iti iha api prasajyeta : brāhmaṇabhissā ,
12733 6 4 | brāhmaṇabhissā , odanabhissaṭā iti .~(6.4.1.2) P III.178.11 -
12734 6 4 | 13/35} śāsaḥ it aṅhaloḥ iti śāseḥ ca antyasya syāt upadhāmātrasya
12735 6 4 | 14/35} ūt upadhāyāḥ gohaḥ iti goheḥ ca antyasya syāt upadhāmātrasya
12736 6 4 | aṅgasya yaḥ bhis-śabdaḥ iti .~(6.4.1.2) P III.178.11 -
12737 6 4 | 665 {26/35} yasmin aṅgam iti etat bhavati .~(6.4.1.2)
12738 6 4 | sthānaṣaṣṭhī kva viśeṣaṇaṣaṣṭhī iti .~(6.4.1.2) P III.178.11 -
12739 6 4 | 665 - 669 {5/80} aṅgasya iti kimartham .~(6.4.1.3) P
12740 6 4 | 665 - 669 {11/80} aṅgasya iti kimartham .~(6.4.1.3) P
12741 6 4 | 665 - 669 {16/80} aṅgasya iti kimartham .~(6.4.1.3) P
12742 6 4 | 665 - 669 {22/80} aṅgasya iti kimartham .~(6.4.1.3) P
12743 6 4 | 665 - 669 {27/80} aṅgasya iti kimartham .~(6.4.1.3) P
12744 6 4 | 665 - 669 {32/80} aṅgasya iti kimartham .~(6.4.1.3) P
12745 6 4 | 665 - 669 {37/80} aṅgasya iti kimartham .~(6.4.1.3) P
12746 6 4 | 665 - 669 {42/80} aṅgasya iti kimartham .~(6.4.1.3) P
12747 6 4 | 665 - 669 {46/80} aṅgasya iti kimartham .~(6.4.1.3) P
12748 6 4 | 665 - 669 {51/80} aṅgasya iti kimartham .~(6.4.1.3) P
12749 6 4 | 669 {52/80} kumārī , ām iti āha .~(6.4.1.3) P III.179.
12750 6 4 | 669 {53/80} kiśorī , ām iti āha .~(6.4.1.3) P III.179.
12751 6 4 | 665 - 669 {56/80} aṅgasya iti kimartham .~(6.4.1.3) P
12752 6 4 | 665 - 669 {60/80} aṅgasya iti kimartham .~(6.4.1.3) P
12753 6 4 | 665 - 669 {64/80} aṅgasya iti kimartham .~(6.4.1.3) P
12754 6 4 | 665 - 669 {68/80} aṅgasya iti kimartham .~(6.4.1.3) P
12755 6 4 | arthavadgrahaṇe na anarthakasya iti evam bhaviṣyati kva cit
12756 6 4 | pratyayasya eva grahaṇam bhavati iti .~(6.4.1.3) P III.179.11 -
12757 6 4 | 75/80} atha vā pratyaye iti prakṛtya aṅgakāryam adhyeṣye .~(
12758 6 4 | 669 {76/80} yadi pratyaye iti prakṛtya aṅgakāryam adhīṣe
12759 6 4 | tadantasya ca grahaṇam bhavati iti evam upasargāt pūrvam aḍāṭau
12760 6 4 | IV.669 - 670 {4/20} aṇaḥ iti vartate .~(6.4.2) P III.
12761 6 4 | ḍhralope pūrvasya dīrghaḥ aṇaḥ iti .~(6.4.2) P III.180.25 -
12762 6 4 | 7/20} tat vai ikaḥ kāśe iti anena iggrahaṇena vyavacchinnam
12763 6 4 | 670 {10/20} aṇaḥ ikaḥ iti .~(6.4.2) P III.180.25 -
12764 6 4 | iggrahaṇam cau dīrghaḥ bhavati iti iha na prāpnoti : avācā ,
12765 6 4 | dvitīyatṛtīyacaturthaturyāṇi anyatarasyām iti .~(6.4.3) P III.181.12 -
12766 6 4 | grahaṇam kriyate na āmi dīrghaḥ iti eva ucyeta .~(6.4.3) P III.
12767 6 4 | dīrghatvam kriyatām nuṭ iti kim atra kartavyam .~(6.
12768 6 4 | āha ayam hrasvāntāt nuṭ iti na ca hrasvāntaḥ asti .~(
12769 6 4 | 33} tisṛṇām , catasṛṇām iti .~(6.4.3) P III.181.12 -
12770 6 4 | 33} iha tāvat catasṛṇām iti ṣaṭcaturbhyaḥ ca iti evam
12771 6 4 | catasṛṇām iti ṣaṭcaturbhyaḥ ca iti evam bhaviṣyati .~(6.4.3)
12772 6 4 | 670 - 673 {22/33} tisṛṇām iti trigrahaṇam api tatra prakṛtam
12773 6 4 | 673 {24/33} treḥ trayaḥ iti .~(6.4.3) P III.181.12 -
12774 6 4 | hrasvāntam yat bhūtapūrvam iti .~(6.4.3) P III.181.12 -
12775 6 4 | bhūt : carmaṇām , varmaṇām iti .~(6.4.3) P III.181.12 -
12776 6 4 | anunāsikasya kvijhaloḥ kṅiti iti .~(6.4.12 - 13) P III.182.
12777 6 4 | 45} vṛtrahaṇau vṛtrahaṇaḥ iti .~(6.4.12 - 13) P III.182.
12778 6 4 | inhanpūṣāryamṇām śau sau ca iti etasmāt niyamavacanāt dīrghatvam
12779 6 4 | V>niyamavacanāt siddham iti cet sarvanāmasthānaprakaraṇe
12780 6 4 | 45} niyamavacanāt siddham iti cet sarvanāmasthānaprakaraṇe
12781 6 4 | inprabhṛtīnām tam viniyamya suṭi iti suvidvān</V> .~(6.4.12 -
12782 6 4 | 677 {22/45} <V>bhrūṇahani iti tathā asya na duṣyet</V> .~(
12783 6 4 | 45} tathā asya bhrūṇahani iti na doṣaḥ bhavati .~(6.4.
12784 6 4 | V>śāsti nivartya suṭi iti aviśeṣe śau niyamam kuru
12785 6 4 | sarvanāmasthānaprakaraṇe niyamyam na asti iti kṛtvā aviśeṣeṇa śau niyamaḥ
12786 6 4 | inprabhṛtīnām tam viniyamya suṭi iti suvidvān .~(6.4.12 - 13)
12787 6 4 | 677 {41/45} bhrūṇahani iti tathā asya na duṣyet .~(
12788 6 4 | 45} śāsti nivartya suṭi iti aviśeṣe śau niyamam kuru
12789 6 4 | sānubandhakasya grahaṇam na iti evam pitaḥ na prāpnoti .~(
12790 6 4 | 32} ananubandhakagrahaṇe iti ucyate .~(6.4.14) P III.
12791 6 4 | atadanubandhakasya grahaṇam na iti evam pitaḥ na prāpnoti .~(
12792 6 4 | yatra asya etat rūpam iti .~(6.4.14) P III.183.20 -
12793 6 4 | sānubandhakānām prayogaḥ na asti iti kṛtvā dvitīyaḥ prayogaḥ
12794 6 4 | arthavadgrahaṇe na anarthakasya iti evam etasya na bhaviṣyati .~(
12795 6 4 | prāpnoti : kṛtavān , bhuktavān iti .~(6.4.14) P III.183.20 -
12796 6 4 | 679 - 680 {2/23} iṅgameḥ iti vaktavyam .~(6.4.16.1) P
12797 6 4 | sañjigaṃsate vatsaḥ mātrā iti .~(6.4.16.1) P III.184.13 -
12798 6 4 | sañjigaṃsate vatsaḥ mātrā iti .~(6.4.16.1) P III.184.13 -
12799 6 4 | IV.679 - 680 {22/23} acaḥ iti eva .~(6.4.16.1) P III.184.
12800 6 4 | vaktavyaḥ , cicīṣati tuṣṭūṣati iti evam artham .~(6.4.16.2)
12801 6 4 | hanigamidīrgheṣu ajgrahaṇam iti .~(6.4.16.2) P III.185.1 -
12802 6 4 | etat hrasvaḥ dīrghaḥ plutaḥ iti yatra brūyāt acaḥ iti etat
12803 6 4 | plutaḥ iti yatra brūyāt acaḥ iti etat tatra upasthitam draṣṭavyam
12804 6 4 | tatra upasthitam draṣṭavyam iti .~(6.4.19.1) P III.185.9 -
12805 6 4 | 2/20} ādiḥ ṭit bhavati iti prāpnoti .~(6.4.19.1) P
12806 6 4 | 683 {7/20} lopaḥ vyoḥ vali iti lopaḥ bhaviṣyati .~(6.4.
12807 6 4 | jvaratvarasrivyavimavām upadhāyāḥ ca iti dvau ūṭau syātām .~(6.4.
12808 6 4 | tarhi ṭhit , dhautaḥ paṭaḥ iti etyedhatyūṭsu iti vṛddhiḥ
12809 6 4 | paṭaḥ iti etyedhatyūṭsu iti vṛddhiḥ na prāpnoti .~(6.
12810 6 4 | ca anyaḥ siddhaḥ vāhaḥ uṭ iti .~(6.4.19.1) P III.185.9 -
12811 6 4 | 683 - 686 {10/36} cchvoḥ iti sannipātagrahaṇam vijñāyate .~(
12812 6 4 | nirdiśyamānasya ādeśāḥ bhavanti iti evam aṅgasya na bhaviṣyati .~(
12813 6 4 | utpucchayateḥ apratyayaḥ utpuṭ iti prāpnoti , utput iti ca
12814 6 4 | utpuṭ iti prāpnoti , utput iti ca iṣyate .~(6.4.19.2) P
12815 6 4 | apratyayaḥ vān , vāṃśau vāṃśaḥ iti na sidhyati .~(6.4.19.2)
12816 6 4 | katham dyubhyām , dyubhiḥ iti .~(6.4.19.2) P III.185.17 -
12817 6 4 | 25/36} ūṭhi kṛte divaḥ ut iti uttvam bhaviṣyati .~(6.4.
12818 6 4 | anunāsikasya kvijhaloḥ kṅiti iti .~(6.4.19.2) P III.185.17 -
12819 6 4 | ajjhanagamām sani kvijhaloḥ ca iti kvijhaloḥ api dīrghatvam
12820 6 4 | 686 {35/36} sani jhalādau iti .~(6.4.19.2) P III.185.17 -
12821 6 4 | kvau dīrghatvam bhavati iti yat ayam kvibvacipracchyāyatastukaṭaprujuśrīṇām
12822 6 4 | dīrghaḥ asamprasāram ca iti dīrghatvam śāsti .~(6.4.
12823 6 4 | utsargalakṣaṇabhāvārtham ca iti .~(6.4.22.1) P III.187.2 -
12824 6 4 | kṛte ataḥ lopaḥ , ataḥ heḥ iti ca prāpnoti .~(6.4.22.1)
12825 6 4 | abhāji, rāgaḥ, upabarhaṇam iti .~(6.4.22.2) P III.187.10 -
12826 6 4 | 693 {9/91} śās hau śā hau iti .~(6.4.22.2) P III.187.10 -
12827 6 4 | tatra sāt dhitvam dhi ca iti sakārasya lopaḥ .~(6.4.22.
12828 6 4 | 12/91} atha vā , ā hau iti vakṣyāmi .~(6.4.22.2) P
12829 6 4 | 693 {14/91} upadhāyāḥ iti vartate .~(6.4.22.2) P III.
12830 6 4 | kṛte sāt dhitvam dhi ca iti sakārasya lopaḥ .~(6.4.22.
12831 6 4 | 693 {16/91} atha vā na hau iti vakṣyāmi .~(6.4.22.2) P
12832 6 4 | pratiṣiddhe sāt dhitvam dhi ca iti sakārasya lopaḥ .~(6.4.22.
12833 6 4 | IV.688 - 693 {21/91} kuru iti atra hilope kṛte sārvadhātukapare
12834 6 4 | kṛte sārvadhātukapare ukāre iti uttvam na prāpnoti .~(6.
12835 6 4 | 693 {27/91} akāri , aihī iti .~(6.4.22.2) P III.187.10 -
12836 6 4 | 28/91} talope kṛte luṅi iti aḍāṭau na klprāpnutaḥ .~(
12837 6 4 | 693 {31/91} āsan , āyan iti .~(6.4.22.2) P III.187.10 -
12838 6 4 | jñāpayati lopāt āṭ balīyān iti yat ayam śnasoḥ allopaḥ
12839 6 4 | yat ayam śnasoḥ allopaḥ iti taparakaraṇam karoti .~(
12840 6 4 | 693 {42/91} eḥ anekācaḥ iti eva .~(6.4.22.2) P III.187.
12841 6 4 | 688 - 693 {44/91} upadeśaḥ iti vartate .~(6.4.22.2) P III.
12842 6 4 | 91} atha vā ārdhadhātuke iti vartate .~(6.4.22.2) P III.
12843 6 4 | atha vā luṅlaṅlṛṅkṣu aṭ iti dvilakārakaḥ nirdeśaḥ :
12844 6 4 | nirdeśaḥ : luṅādiṣu lakārādiṣu iti .~(6.4.22.2) P III.187.10 -
12845 6 4 | sarvathā , aijyata , aupyata iti na sidhyati .~(6.4.22.2)
12846 6 4 | etat ajādīnām aṭā siddham iti .~(6.4.22.2) P III.187.10 -
12847 6 4 | jabhāve ca ataḥ heḥ ataḥ lopaḥ iti ca lopaḥ prāpnoti .~(6.4.
12848 6 4 | 693 {56/91} allope upadeśe iti vartate .~(6.4.22.2) P III.
12849 6 4 | 693 {57/91} yadi upadeśe iti vartate dhinutaḥ , kṛṇutaḥ
12850 6 4 | ārdhadhātukopadeśe yat akārāntam iti .~(6.4.22.2) P III.187.10 -
12851 6 4 | utaḥ ca heḥ luk bhavati iti .~(6.4.22.2) P III.187.10 -
12852 6 4 | 693 {68/91} pratyayāt iti ubhayoḥ śeṣaḥ .~(6.4.22.
12853 6 4 | hilopāllopayoḥ jabhāvaḥ ca iti ucyate na anunāsikalopajabhāvau
12854 6 4 | anunāsikalopajabhāvau allopahilopayoḥ iti eva ucyate .~(6.4.22.2)
12855 6 4 | saṅkhyātānudeśaḥ mā bhūt iti .~(6.4.22.2) P III.187.10 -
12856 6 4 | samprasāraṇe kṛte yasya iti lopaḥ prāpnoti .~(6.4.22.
12857 6 4 | avyutpannam prātipadikam iti .~(6.4.22.2) P III.187.10 -
12858 6 4 | rebhāve kṛte ātaḥ lopaḥ iṭi ca iti ākāralopaḥ na prāpnoti .~(
12859 6 4 | rebhāve kṛte ātaḥ lopaḥ iṭi ca iti ākāralopaḥ na prāpnoti .~(
12860 6 4 | sārvadhātukam apit ṅit bhavati iti ṅitvam .~(6.4.22.2) P III.
12861 6 4 | 91/91} śnābhyastayoḥ ātaḥ iti ākāralopaḥ bhavati .~(6.
12862 6 4 | iha kurvaḥ kurmaḥ kuryāt iti ukāralope kṛte sārvadhātukapare
12863 6 4 | kṛte sārvadhātukapare ukāre iti uttvam na prāpnoti .~(6.
12864 6 4 | 695 {2/22} ṇeḥ api ca iṭi katham vinivṛttiḥ</V> .~(
12865 6 4 | kārayateḥ kāriṣyate ṇeḥ aniṭi iti ṇilopaḥ na prāpnoti .~(6.
12866 6 4 | akāritarām ahāritarām iti ciṇaḥ uttarasya tarasya
12867 6 4 | tu tadartham tena bhavet iṭi ṇeḥ nivṛttiḥ</V> .~(6.4.
12868 6 4 | api kurvaḥ kurmaḥ kuryāt iti mvoḥ ye ca iti etat api
12869 6 4 | kurmaḥ kuryāt iti mvoḥ ye ca iti etat api anuvartiṣyate .~(
12870 6 4 | gamahanakhanaghasām lopaḥ kṅiti anaṅi iti .~(6.4.22.3) P III.189.14 -
12871 6 4 | 693 - 695 {16/22} ciṇaḥ iti eṣā pañcamī kṅiti iti saptamyāḥ
12872 6 4 | ciṇaḥ iti eṣā pañcamī kṅiti iti saptamyāḥ ṣaṣṭhīm lprakalpayiṣyati
12873 6 4 | lprakalpayiṣyati tasmāt iti uttarasya iti .~(6.4.22.
12874 6 4 | lprakalpayiṣyati tasmāt iti uttarasya iti .~(6.4.22.3) P III.189.14 -
12875 6 4 | 695 {18/22} ṇeḥ api ca iṭi katham vinivṛttiḥ .~(6.4.
12876 6 4 | tu tadartham tena bhavet iṭi ṇeḥ nivṛttiḥ .~(6.4.22.3)
12877 6 4 | 9/102} pupuvuṣaḥ paśya iti .~(6.4.22.4) P III.190.10 -
12878 6 4 | vasoḥ samprasāraṇe kṛte aci iti ākāralopādīni yathā syuḥ
12879 6 4 | ākāralopādīni yathā syuḥ iti .~(6.4.22.4) P III.190.10 -
12880 6 4 | 695 - 701 {18/102} paśuṣaḥ iti ātttvasya asiddhatvāt ātaḥ
12881 6 4 | asiddhatvāt ātaḥ dhātoḥ iti ākāralopaḥ na prāpnoti .~(
12882 6 4 | 102} cākhāyitā cākhāyitum iti āttvasya asiddhatvāt yasya
12883 6 4 | asiddhatvāt yasya halaḥ iti yalopaḥ prāpnoti .~(6.4.
12884 6 4 | paśya , pupuvuṣaḥ paśya iti .~(6.4.22.4) P III.190.10 -
12885 6 4 | 695 - 701 {24/102} paśuṣaḥ iti viṭi āttvam viḍantasya vibhaktau
12886 6 4 | 102} cākhāyitā cākhāyitum iti yaṅi āttvam yaṅantasya ca
12887 6 4 | yaṅantasya ca ārdhadhātuke lopaḥ iti .~(6.4.22.4) P III.190.10 -
12888 6 4 | atragrahaṇam viṣayārtham iti .~(6.4.22.4) P III.190.10 -
12889 6 4 | bahiraṅgalakṣaṇatvam asiddhatvam ca iti .~(6.4.22.4) P III.190.10 -
12890 6 4 | doṣaḥ bahiraṅgam antaraṅgam iti ca pratidvandvibhāvinau
12891 6 4 | asiddhatvāt lyapi laghupūrvāt iti ayādeśaḥ na prāpnoti .~(
12892 6 4 | samānāśrayavacanāt siddham iti .~(6.4.22.4) P III.190.10 -
12893 6 4 | bhuvaḥ luṅliṭoḥ ūt upadhāyāḥ iti .~(6.4.22.4) P III.190.10 -
12894 6 4 | IV.695 - 701 {63/102} oḥ iti vartate .~(6.4.22.4) P III.
12895 6 4 | sidhyati : babhūva babhūvitha iti .~(6.4.22.4) P III.190.10 -
12896 6 4 | 701 {71/102} kṅiti ca iti pratiṣedhāt .~(6.4.22.4)
12897 6 4 | 102} indhibhavatibhyām ca iti .~(6.4.22.4) P III.190.10 -
12898 6 4 | IV.695 - 701 {85/102} oḥ iti atra avarṇam api pratinirdiśyate .~(
12899 6 4 | 88/102} śubhaṃyaḥ paśya iti .~(6.4.22.4) P III.190.10 -
12900 6 4 | 102} kīlālapau kīlālapāḥ iti .~(6.4.22.4) P III.190.10 -
12901 6 4 | 92/102} evam tarhi vyoḥ iti vartate .~(6.4.22.4) P III.
12902 6 4 | 695 - 701 {94/102} oḥ vyoḥ iti .~(6.4.22.4) P III.190.10 -
12903 6 4 | 701 {95/102} iha idānīm oḥ iti anuvartate .~(6.4.22.4)
12904 6 4 | 695 - 701 {96/102} vyoḥ iti nivṛttam .~(6.4.22.4) P
12905 6 4 | pāṭaliputrāt vṛṣṭaḥ devaḥ iti sandehaḥ : kim prāk pāṭaliputrāt
12906 6 4 | prāk pāṭaliputrāt saha tena iti .~(6.4.22.5) P III.192.9 -
12907 6 4 | sandehaḥ : prāk bhāt saha tena iti .~(6.4.22.5) P III.192.9 -
12908 6 4 | 705 {7/76} <V>prāk bhāt iti cet sunāmaghonābhūguṇeṣu
12909 6 4 | 701 - 705 {8/76} prāk bhāt iti cet sunāmaghonābhūguṇeṣu
12910 6 4 | samprasāraṇe kṛte allopaḥ anaḥ iti prāpnoti .~(6.4.22.5) P
12911 6 4 | tasya na saṃyogāt vamantāt iti pratiṣedhaḥ bhaviṣyati .~(
12912 6 4 | 20/76} na gośvansāvavarṇa iti pratiṣedhāt .~(6.4.22.5)
12913 6 4 | 705 {25/76} śunaḥ paśya iti .~(6.4.22.5) P III.192.9 -
12914 6 4 | 701 - 705 {29/76} bahuśunī iti .~(6.4.22.5) P III.192.9 -
12915 6 4 | iha api prasjyeta kumārī iti .~(6.4.22.5) P III.192.9 -
12916 6 4 | udāttanivṛttisvaraḥ śuni avatarati iti yat ayam śvanśabdam gaurādiṣu
12917 6 4 | samprasāraṇe kṛte yasya iti lopaḥ prāpnoti .~(6.4.22.
12918 6 4 | avyutpannam prātipadikam iti .~(6.4.22.5) P III.192.9 -
12919 6 4 | 701 - 705 {52/76} bhūmā iti .~(6.4.22.5) P III.192.9 -
12920 6 4 | nañvat uttarapadabhūmni iti .~(6.4.22.5) P III.192.9 -
12921 6 4 | vā punaḥ astu saha tena iti .~(6.4.22.5) P III.192.9 -
12922 6 4 | 705 {57/76} <V>ā bhāt iti cet susamprasāraṇayalopaprasthādīnām
12923 6 4 | luluvuṣaḥ , pupuvuṣaḥ iti .~(6.4.22.5) P III.192.9 -
12924 6 4 | vasoḥ samprasāraṇe kṛte aci iti ākāralopādīni na sidhyanti .~(
12925 6 4 | samānāśrayavacanāt siddham iti .~(6.4.22.5) P III.192.9 -
12926 6 4 | lupyate tasya asiddhatvāt īti yalopaḥ na prāpnoti .~(6.
12927 6 4 | samānāśrayavacanāt siddham iti .~(6.4.22.5) P III.192.9 -
12928 6 4 | aṇi akāralopaḥ aṇantasya īti lopaḥ .~(6.4.22.5) P III.
12929 6 4 | asiddhatvāt prakṛtyā ekāc iti prakṛtibhāvaḥ na prāpnoti .~(
12930 6 4 | grahaṇam kriyate na nāt nalopaḥ iti eva ucyeta .~(6.4.23) P
12931 6 4 | 707 {2/24} nāt nalopaḥ iti iyati ucyamāne nanditā nandakaḥ
12932 6 4 | ucyamāne nanditā nandakaḥ iti atra api prasajyeta .~(6.
12933 6 4 | 705 - 707 {5/24} aniditām iti .~(6.4.23) P III.193.21 -
12934 6 4 | cet evam nanditā nandakaḥ iti prāpnoti .~(6.4.23) P III.
12935 6 4 | 10/24} evam tarhi kṅiti iti vartate .~(6.4.23) P III.
12936 6 4 | 11/24} evam api hinasti iti atra na prāpnoti .~(6.4.
12937 6 4 | kṅit cet naśabdaḥ bhavati iti .~(6.4.23) P III.193.21 -
12938 6 4 | api yajñānām , yatnānām iti atra na prāpnoti .~(6.4.
12939 6 4 | dīrghatvam kriyatām nalopaḥ iti kim atra kartavyam .~(6.
12940 6 4 | bhavati viśnānām , praśnānām iti .~(6.4.23) P III.193.21 -
12941 6 4 | lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti evam na bhaviṣyati .~(6.
12942 6 4 | upatapaśarīravikārayoḥ iti kimartham .~(6.4.24) P III.
12943 6 4 | IV.707 - 709 {9/43} aci iti kimartham .~(6.4.24) P III.
12944 6 4 | 707 - 709 {11/43} aniṭi iti kimartham .~(6.4.24) P III.
12945 6 4 | IV.707 - 709 {17/43} aci iti lopaḥ ucyate .~(6.4.24)
12946 6 4 | 707 - 709 {19/43} aniṭi iti ucyate .~(6.4.24) P III.
12947 6 4 | 707 - 709 {21/43} ajādau iti ucyate .~(6.4.24) P III.
12948 6 4 | 709 {25/43} mṛgamaraṇe iti kimartham .~(6.4.24) P III.
12949 6 4 | 709 {31/43} tyajaraja iti .~(6.4.24) P III.194.10 -
12950 6 4 | daṃśasañjasvañjām śapi iti .~(6.4.24) P III.194.10 -
12951 6 4 | rajakaḥ , rajananam , rajaḥ iti .~(6.4.24) P III.194.10 -
12952 6 4 | rucakaḥ , bhuvanam , śiraḥ iti .~(6.4.34) P III.195.8 -
12953 6 4 | IV.709 - 711 {3/46} āśīḥ iti .~(6.4.34) P III.195.8 -
12954 6 4 | 709 - 711 {10/46} aṅhaloḥ iti ucyate na ca atra halādim
12955 6 4 | kriyatām aṅhaloḥ itttvam iti kim atra kartavyam .~(6.
12956 6 4 | IV.709 - 711 {29/46} āśīḥ iti .~(6.4.34) P III.195.8 -
12957 6 4 | āśāsyate , āśāsyamānaḥ iti .~(6.4.34) P III.195.8 -
12958 6 4 | aviśeṣeṇa śāsaḥ it bhavati iti uktvā tataḥ aṅi iti vakṣyāmi .~(
12959 6 4 | bhavati iti uktvā tataḥ aṅi iti vakṣyāmi .~(6.4.34) P III.
12960 6 4 | ajādau na anyasmin ajādau iti .~(6.4.34) P III.195.8 -
12961 6 4 | āśāsyate , āśāsyamānaḥ iti .~(6.4.34) P III.195.8 -
12962 6 4 | 711 {43/46} katham āśīḥ iti .~(6.4.34) P III.195.8 -
12963 6 4 | kṣiyāśīḥpraiṣeṣu tiṅ ākāṅkṣam iti .~(6.4.37) P III.196.5 -
12964 6 4 | anunāsikalopaḥ lyapi ca iti vaktavyam .~(6.4.37) P III.
12965 6 4 | 8 R IV.711 {5/6} vā amaḥ iti vaktavyam .~(6.4.37) P III.
12966 6 4 | R IV.712 {1/6} gamādīnām iti vaktavyam .~(6.4.40) P III.
12967 6 4 | 712 {4/6} saṃyat , sanut iti .~(6.4.40) P III.196.10 -
12968 6 4 | 712 {5/6} ūṅ ca gamādīnām iti vaktavyam .~(6.4.40) P III.
12969 6 4 | samuccayaḥ , sani ca jhalādau ca iti , āhosvit sanviśeṣaṇam jhalgrahaṇam ,
12970 6 4 | jhalgrahaṇam , sani jhalādau iti .~(6.4.42.1) P III.196.14 -
12971 6 4 | jhalgrahaṇam jātaḥ , jātavān iti atra na prāpnoti .~(6.4.
12972 6 4 | sani ajhalādau api prāpnoti iti .~(6.4.42.1) P III.196.14 -
12973 6 4 | 713 {12/21} sani jhalādau iti .~(6.4.42.1) P III.196.14 -
12974 6 4 | katham jātaḥ , jātavān iti .~(6.4.42.1) P III.196.14 -
12975 6 4 | 21} prakṛtam jhali kṅiti iti anuvartate .~(6.4.42.1)
12976 6 4 | anunāsikasya ākāraḥ bhavati jhali iti eva .~(6.4.42.1) P III.196.
12977 6 4 | 716 {6/83} sātaḥ sātavān iti .~(6.4.42.2) P III.197.1 -
12978 6 4 | 83} tanādibhyaḥ tathāsoḥ iti .~(6.4.42.2) P III.197.1 -
12979 6 4 | vipratiṣedhaḥ abhāvāt uttarasya iti .~(6.4.42.2) P III.197.1 -
12980 6 4 | bhavati iha vipratiṣedhaḥ iti yat ayam ghumāśthāgāpājahātisām
12981 6 4 | ghumāśthāgāpājahātisām hali iti halgrahaṇam karoti .~(6.
12982 6 4 | bhūt , godaḥ , kambaladaḥ iti .~(6.4.42.2) P III.197.1 -
12983 6 4 | yathā syāt ajādau mā bhūt iti .~(6.4.42.2) P III.197.1 -
12984 6 4 | dhiyau dhiyaḥ piyau piyaḥ iti .~(6.4.42.2) P III.197.1 -
12985 6 4 | lopasya asiddhatvāt īttvam iti .~(6.4.42.2) P III.197.1 -
12986 6 4 | yathā syāt ajādau mā bhūt iti .~(6.4.42.2) P III.197.1 -
12987 6 4 | talopasya ca asiddhatvāt iti .~(6.4.42.2) P III.197.1 -
12988 6 4 | 716 {70/83} ātaḥ lopaḥ iṭi ca iti .~(6.4.42.2) P III.
12989 6 4 | 70/83} ātaḥ lopaḥ iṭi ca iti .~(6.4.42.2) P III.197.1 -
12990 6 4 | 716 {72/83} lopaḥ bhavati iṭi ca ajādau kṅiti .~(6.4.42.
12991 6 4 | bhavati iha vipratiṣedhaḥ iti .~(6.4.45) P III.198.14 -
12992 6 4 | lopaḥ ca ātttvam ca vibhāṣā iti .~(6.4.45) P III.198.14 -
12993 6 4 | 721 {5/54} āradhadhātuke iti kimartham .~(6.4.46) P III.
12994 6 4 | śabakārasya lopaḥ bhavati iti yat ayam adiprabhṛtibhyaḥ
12995 6 4 | 15/54} vittaḥ , mṛṣṭaḥ iti .~(6.4.46) P III.198.20 -
12996 6 4 | 721 {23/54} āradhadhātuke iti kimartham .~(6.4.46) P III.
12997 6 4 | 721 {27/54} āradhadhātuke iti kimartham .~(6.4.46) P III.
12998 6 4 | 721 {31/54} āradhadhātuke iti kimartham .~(6.4.46) P III.
12999 6 4 | 721 {35/54} āradhadhātuke iti kimartham .~(6.4.46) P III.
13000 6 4 | 721 {39/54} āradhadhātuke iti kimartham .~(6.4.46) P III.
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976 |