Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
iteretarasrayata 1
itha 1
ithah 1
iti 15976
itih 3
itihasah 1
itikaranah 10
Frequency    [«  »]
-----
-----
-----
15976 iti
9870 na
9538 v
8344 ca
Patañjali
Mahabhasya

IntraText - Concordances

iti

1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976

      Part,  -
14001 7 2 | 13 {32/34} ṛtaḥ it dhātoḥ iti .~(7.2.35) P III.291.2 - 14002 7 2 | ārdhadhātukagrahaṇam akartum iti~(7.2.36) P III.292.2 - 293. 14003 7 2 | uktvā ātmanepadapare na iti vakṣyāmi .~(7.2.36) P III. 14004 7 2 | prati sthānivat bhavati iti sthānivadbhāvāt vyapavargaḥ .~( 14005 7 2 | samānapadasthasya na iṭ bhavati iti vaktavyam .~(7.2.36) P III. 14006 7 2 | samānapadasthasya iṭ na bhavati iti ucyate prasnavitā iva ācarati 14007 7 2 | samānapadasthasya iṭ na bhavati iti vaktavyam .~(7.2.36) P III. 14008 7 2 | kriyate na snukramibhyām iti eva ucyeta .~(7.2.36) P 14009 7 2 | ātmanepadaviṣayāt kṛti na iti vakṣyatgi tat krameḥ eva 14010 7 2 | samānapadasthasya iṭ na bhavati iti vaktavyam .~(7.2.36) P III. 14011 7 2 | 130.4 {34/56} krameḥ ca iti vaktavyam .~(7.2.36) P III. 14012 7 2 | ca ātmanepadaviṣayāt kṛti iti vaktavyam .~(7.2.36) P III. 14013 7 2 | anātmanepadanimitte cet kṛti upasaṅkhyānam iti .~(7.2.36) P III.292.2 - 14014 7 2 | snukramī ātmanepadasya nimitte iti .~(7.2.36) P III.292.2 - 14015 7 2 | śeṣāt kartari parasmaipadam iti .~(7.2.36) P III.292.2 - 14016 7 2 | na āśrīyate bhāvakarmaṇoḥ iti .~(7.2.36) P III.292.2 - 14017 7 2 | bhāvakarmavṛttāt dhātoḥ iti .~(7.2.36) P III.292.2 - 14018 7 2 | ca ātmanepadaviṣayāt kṛti iti .~(7.2.36) P III.292.2 - 14019 7 2 | 130.4 {56/56} atha kṛti iti vartate~(7.2.37) P III.293. 14020 7 2 | 135.9 {3/76} iṭaḥ dīrghaḥ iti vaktavyam .~(7.2.37) P III. 14021 7 2 | ārdhadhātukasya iṭ valādeḥ iti .~(7.2.37) P III.293.11 - 14022 7 2 | 9 {22/76} <V>iṭ dīrghaḥ iti cet vipratiṣiddham</V> .~( 14023 7 2 | 135.9 {23/76} iṭ dīrghaḥ iti cet vipratiṣiddham bhavati .~( 14024 7 2 | 9 {26/76} iṭ dīrghaḥ ca iti vipratiṣiddham .~(7.2.37) 14025 7 2 | 76} atra api iṭ dīrghaḥ iti anuvartiṣyate .~(7.2.37) 14026 7 2 | 135.9 {33/76} śryukaḥ kiti iti anena pratiṣiddhe dīrghatvam 14027 7 2 | bhavati jarītvā na ktvā seṭ iti kittvapratiṣedhaḥ na prāpnoti .~( 14028 7 2 | 9 {38/76} iha ca agrhīt iti iṭaḥ īṭi iti sijlopaḥ na 14029 7 2 | iha ca agrhīt iti iṭaḥ īṭi iti sijlopaḥ na prāpnoti .~( 14030 7 2 | iha ca agrhīt iti iṭaḥ īṭi iti sijlopaḥ na prāpnoti .~( 14031 7 2 | 39/76} iha ca agrahīt na iṭi iti vṛddhipratiṣedhaḥ na 14032 7 2 | 76} iha ca agrahīt na iṭi iti vṛddhipratiṣedhaḥ na prāpnoti .~( 14033 7 2 | 135.9 {41/76} hmyantānām iti evam bhaviṣyati .~(7.2.37) 14034 7 2 | 9 {42/76} atra api na iṭ iti eva anuvartate .~(7.2.37) 14035 7 2 | iḍgrahaṇam anuvartyam adhākṣīt iti evamartham .~(7.2.37) P 14036 7 2 | agrahīḍhvam vibhāṣā iṭaḥ iti mūrdhanyaḥ na prāpnoti .~( 14037 7 2 | īṭaḥ grahaṇam na bhavati iti .~(7.2.37) P III.293.11 - 14038 7 2 | punarvidhāne dīrghābhāvaḥ iti eva .~(7.2.37) P III.293. 14039 7 2 | 50/76} ārdhadhātukasya iti vartate .~(7.2.37) P III. 14040 7 2 | 135.9 {54/76} valādeḥ iti vartate .~(7.2.37) P III. 14041 7 2 | ārdhadhātukasya iṭ valādeḥ iti .~(7.2.37) P III.293.11 - 14042 7 2 | asampratyayaḥ ṣaṣṭhyanirdeśāt iti .~(7.2.37) P III.293.11 - 14043 7 2 | 5 - 135.9 {66/76} grhaḥ iti eṣā pañcamī iṭ iti prathamāyāḥ 14044 7 2 | grhaḥ iti eṣā pañcamī iṭ iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati 14045 7 2 | ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti .~(7.2.37) 14046 7 2 | prakalpayiṣyati tasmāt iti uttarasya iti .~(7.2.37) P III.293.11 - 14047 7 2 | uktam ciṇvadiṭaḥ pratiṣedhaḥ iti .~(7.2.37) P III.293.11 - 14048 7 2 | 71/76} yaṅlope ca uktam iṭi sarvatra .~(7.2.37) P III. 14049 7 2 | 76/76} tadantadvirvacanāt iti~(7.2.44) P III.295.2 - 296. 14050 7 2 | 2 - 139.5 {1/36} atha iti vartamāne punaḥ vāvacanam 14051 7 2 | 7/36} dhuvateḥ bhūt iti .~(7.2.44) P III.295.2 - 14052 7 2 | bādhate evam śryukaḥ kiti iti etam api bādheta .~(7.2. 14053 7 2 | ṛtaḥ sye vipratiṣedhena iti saḥ vipratiṣedhaḥ na upapadyate .~( 14054 7 2 | apavādāḥ pūrvān vidhīn bādhante iti evam iyam vibhāṣā valādilakṣaṇam 14055 7 2 | pratiṣidhya punaḥ vidhānāt iti .~(7.2.44) P III.295.2 - 14056 7 2 | vibhāṣā ārabhyate śryukaḥ kiti iti etasmin punaḥ prāpte ca 14057 7 2 | 36} atha śryukaḥ kiti iti eṣaḥ yogaḥ udāttārthaḥ ca 14058 7 2 | 36} atha śryukaḥ kiti iti iha anuvartiṣyate .~(7.2. 14059 7 2 | pratiṣedhasya viṣaye bhavati iti yat ayam sanīvantardhabhrasjadambhuśrisvṛyūrṇubharajñapisanām 14060 7 2 | sanīvantardhabhrasjadambhuśrisvṛyūrṇubharajñapisanām iti svṛgrahaṇam karoti~(7.2. 14061 7 2 | R V.139.7 - 12 {1/9} iṭ iti vartamāne punaḥ iḍgrahaṇam 14062 7 2 | 12 {8/9} yasya vibhāṣā iti pratiṣedhāt .~(7.2.47) P 14063 7 2 | 21 R V.140.5 - 7 {1/4} iṭ iti vartamāne punaḥ iḍgrahaṇam 14064 7 2 | 21 R V.140.5 - 7 {3/4} iṭ iti vartamāne punaḥ iḍgrahaṇam 14065 7 2 | uktvā ātmanepadapare na iti vakṣyāmi .~(7.2.58) P III. 14066 7 2 | tatparaparasīyuḍekādeśeṣu pratiṣedhaḥ iti .~(7.2.58) P III.297.2 - 14067 7 2 | samānapadastheṇa na bhavati iti vaktavyam~(7.2.59) P III. 14068 7 2 | ātmanepadaparaḥ iṭ bhavati iti vakṣyāmi .~(7.2.59) P III. 14069 7 2 | samānapdasthasya iṭ bhavati iti vaktavyam .~(7.2.59) P III. 14070 7 2 | 25/36} nivṛttam sakārādau iti .~(7.2.59) P III.297.14 - 14071 7 2 | 36} yat hi tat sakārādau iti na tat śakyam nivartayitum 14072 7 2 | vṛtādibhyaḥ tāsau bhūt iti .~(7.2.59) P III.297.14 - 14073 7 2 | 9 {33/36} parasmaipadeṣu iti vartate kḷpeḥ eva ca tāsparasmaipadaparaḥ 14074 7 2 | 9 {36/36} parasmaipadeṣu iti vartate~(7.2.62) P III.298. 14075 7 2 | 144.5 {15/38} tāsau aniṭaḥ iti ucyate seṭau ca imau tāsau .~( 14076 7 2 | 19/38} tāsau nityāniṭaḥ iti ucyate vibhāṣiteṭau ca etau .~( 14077 7 2 | 144.5 {26/38} tāsau aniṭaḥ iti ucyate na ca ghasiḥ tāsau 14078 7 2 | vijñāyate yaḥ tāsau aniṭ iti .~(7.2.62) P III.298.14 - 14079 7 2 | yaḥ tāsau asti aniṭ ca iti .~(7.2.62) P III.298.14 - 14080 7 2 | tāsvat thali aniṭaḥ nityam iti eva siddham .~(7.2.63) P 14081 7 2 | na anyataḥ bhāradvājasya iti .~(7.2.63) P III.299.6 - 14082 7 2 | 5/25} yayitha , vavitha iti .~(7.2.63) P III.299.6 - 14083 7 2 | 6/25} ṛtaḥ bhāradvājasya iti niyamānupapattiḥ aprāptatvāt 14084 7 2 | 7/25} ṛtaḥ bhāradvājasya iti niyamānupapattiḥ .~(7.2. 14085 7 2 | 14/25} pecitha , śekitha iti .~(7.2.63) P III.299.6 - 14086 7 2 | 3 {19/25} bhāradvājasya iti nivṛttam .~(7.2.63) P III. 14087 7 2 | 25/25} atvataḥ ca upadeśe iti~(7.2.64) P III.299.21 - 14088 7 2 | kṛsṛbhṛvṛstudruśrusruvaḥ liṭi iti eva siddham .~(7.2.64) P 14089 7 2 | kim ucyate niyamārtham iti na punaḥ vidhyarthaḥ api 14090 7 2 | prāpnoti na iṭ vaśi kṛti iti .~(7.2.67.1) P III.300.2 - 14091 7 2 | kṛsṛbhṛvṛstudruśrusruvaḥ liṭi iti etasmāt niyamāt atra iṭ 14092 7 2 | ubhayoḥ saḥ pratyārambhaḥ iti tataḥ vṛṅvṛñoḥ grahaṇam 14093 7 2 | tu bhavān āha vidhyartham iti .~(7.2.67.1) P III.300.2 - 14094 7 2 | vayam tu brūmaḥ niyamārtham iti~(7.2.67.2) P III.300.17 - 14095 7 2 | bibhidvān , cicchidvān iti .~(7.2.67.2) P III.300.17 - 14096 7 2 | siddhaḥ ca pratyayavidhau iti .~(7.2.67.2) P III.300.17 - 14097 7 2 | ākārāntaḥ yaḥ bhūtapūrvaḥ iti .~(7.2.67.2) P III.300.17 - 14098 7 2 | prayojanam syāt jāgarteḥ na iti eva bhrūyāt~(7.2.67.3) P 14099 7 2 | ghasigrahaṇam kimartha na ekāc iti eva siddham .~(7.2.67.3) 14100 7 2 | 5/24} iṭ kriyatām lopaḥ iti kim atra kartavyam .~(7. 14101 7 2 | 150 - 151 {8/24} kṛte api iṭi prāpnoti akṛte api .~(7. 14102 7 2 | dvirvacanam kriyatām lopaḥ iti kim atra kartavyam .~(7. 14103 7 2 | 11 R V. 150 - 151 {24/24} iṭi kṛte dvirvacanam kriyatām 14104 7 2 | dvirvacanam kriyatām lopaḥ iti yadi api paratvāt lopaḥ 14105 7 2 | 151.5 - 6 {1/5} dṛśeḥ ca iti vaktavyam .~(7.2.68) P III. 14106 7 2 | V.151.5 - 6 {5/5} dṛśeḥ iti vartate~(7.2.70) P III.301, 14107 7 2 | svaratilakṣaṇāt vāvacanāt ṛtaḥ sye iti etat bhavati vipratiṣedhena .~( 14108 7 2 | 151.8 - 12 {5/9} ṛtaḥ sye iti asya avakāśaḥ .~(7.2.70) 14109 7 2 | 151.8 - 12 {9/9} ṛtaḥ sye iti etat bhavati vipratiṣedhena~( 14110 7 2 | asti atra viśeṣaḥ sati iṭi asati .~(7.2.73) P III. 14111 7 2 | asti atra viśeṣaḥ sati iṭi asati iti .~(7.2.73) 14112 7 2 | viśeṣaḥ sati iṭi asati iti .~(7.2.73) P III.301.21 - 14113 7 2 | 151.14 - 152.10 {12/19} iṭi punaḥ sati na iṭi iti pratiṣedhaḥ 14114 7 2 | 12/19} iṭi punaḥ sati na iṭi iti pratiṣedhaḥ siddhaḥ 14115 7 2 | 19} iṭi punaḥ sati na iṭi iti pratiṣedhaḥ siddhaḥ bhavati .~( 14116 7 2 | bhūt evam hmyantānām iti evam bhaviṣyati .~(7.2.73) 14117 7 2 | 152.10 {14/19} atra api na iṭi iti anuvartate .~(7.2.73) 14118 7 2 | 14/19} atra api na iṭi iti anuvartate .~(7.2.73) P 14119 7 2 | iḍgrahaṇam anuvartyam adhākṣīt iti evamartham .~(7.2.73) P 14120 7 2 | 151.14 - 152.10 {19/19} iṭi punaḥ sati uktam etat arthavat 14121 7 2 | citkaraṇasāmarthyāt hi iṭaḥ udāttatvam iti tatra ekādeśaḥ udāttena 14122 7 2 | ekādeśaḥ udāttena udāttaḥ iti udāttatvam siddham bhavati~( 14123 7 2 | yogavibhāgaḥ na iśīḍajanām sdhve iti eva ucyeta .~(7.2.77-78) 14124 7 2 | 2/13} īśaḥ dhve bhūt iti .~(7.2.77-78) P III.302. 14125 7 2 | 13} iṣyate eva : īśidhve iti .~(7.2.77-78) P III.302. 14126 7 2 | īḍajanoḥ tarhi se bhūt iti .~(7.2.77-78) P III.302. 14127 7 2 | 4 {6/13} īḍiṣe , janiṣe iti .~(7.2.77-78) P III.302. 14128 7 2 | īśaḥ tarhi sve bhūt iti .~(7.2.77-78) P III.302. 14129 7 2 | 13 - 153.4 {9/13} īśiṣva iti .~(7.2.77-78) P III.302. 14130 7 2 | svaśabdaḥ tatra bhūt iti .~(7.2.77-78) P III.302. 14131 7 2 | 12/13} saḥ bhavān īśiṣva iti eva ayam īṣṭe iti .~(7.2. 14132 7 2 | īśiṣva iti eva ayam īṣṭe iti .~(7.2.77-78) P III.302. 14133 7 2 | kriyāsamabhihāre dvirvacanāt iti .~(7.2.80) P III.302.20 - 14134 7 2 | atra api ataḥ dīrghaḥ yañi iti dīrghatvam prāpnoti .~(7. 14135 7 2 | kriyate ataḥ dīrghaḥ yañi iti dīrghatvam prāpnoti .~(7. 14136 7 2 | 2 - 156.15 {18/32} tiṅi iti evam tat .~(7.2.82) P III. 14137 7 2 | ca uktam muki svare doṣaḥ iti .~(7.2.82) P III.303.4 - 14138 7 2 | adupadeśagrahaṇena grahītum iti .~(7.2.82) P III.303.4 - 14139 7 2 | 15 {29/32} ataḥ iyaḥ iti atra akāragrahaṇam pañcamīnirdiṣṭam 14140 7 2 | pañcamīnirdiṣṭam aṅgasya iti ca ṣaṣṭhīnirdiṣṭam tatra 14141 7 2 | aśakyam vivibhaktitvāt ataḥ iti pañcamyā aṅgam viśeṣayitum .~( 14142 7 2 | 2 - 156.15 {32/32} ānaḥ iti eṣā saptamī ataḥ iti pañcamyāḥ 14143 7 2 | ānaḥ iti eṣā saptamī ataḥ iti pañcamyāḥ ṣaṣṭhīm prakalpayiṣyati 14144 7 2 | ṣaṣṭhīm prakalpayiṣyati tasmin iti nirdiṣṭe pūrvasya iti~(7. 14145 7 2 | tasmin iti nirdiṣṭe pūrvasya iti~(7.2.84) P III.304.2 - 15 14146 7 2 | 9/25} aṇsavarṇān gṛhṇāti iti ucyate na ca akāraḥ aṇ .~( 14147 7 2 | yat tāvat ucyate anaṇtvāt iti na brūmaḥ aṇsavarṇān gṛhṇāti 14148 7 2 | brūmaḥ aṇsavarṇān gṛhṇāti iti .~(7.2.84) P III.304.2 - 14149 7 2 | tarhi taparaḥ tatkālasya iti .~(7.2.84) P III.304.2 - 14150 7 2 | ucyate uccāraṇasāmarthyāt iti asti anyat uccāraṇe prayojanam .~( 14151 7 2 | 3<V> {18/25} rāyaḥ hali iti .~(7.2.84) P III.304.2 - 14152 7 2 | anaṇtvāt uccāraṇasāmarthyāt iti .~(7.2.84) P III.304.2 - 14153 7 2 | tāvat aṣṭābhiḥ , aṣṭābhyaḥ iti anaṇtvāt siddham .~(7.2. 14154 7 2 | 5 - 6 {2/3} katham hali iti anuvartate na ca ādeśaḥ 14155 7 2 | 162.2 {2/23} māntasya iti eva siddham .~(7.2.91) P 14156 7 2 | 2 {10/23} saha maryādayā iti gamyate .~(7.2.91) P III. 14157 7 2 | nadyantam devadattasya kṣetram iti .~(7.2.91) P III.305.5 - 14158 7 2 | 162.2 {14/23} prāk nadyāḥ iti gamyate .~(7.2.91) P III. 14159 7 2 | nadyantam devadattasya kṣetram iti .~(7.2.91) P III.305.5 - 14160 7 2 | kṣetratve sambhaḥ na asti iti kṛtvā prāk nadyāḥ iti gamyate .~( 14161 7 2 | asti iti kṛtvā prāk nadyāḥ iti gamyate .~(7.2.91) P III. 14162 7 2 | 162.2 {21/23} māntasya iti iyati ucyamāne yatra eva 14163 7 2 | yuṣmān ācaṣṭe , asmān ācaṣṭe iti yuṣmayateḥ asmayateḥ ca 14164 7 2 | ucyate na tvamau ekavacane iti eva siddham .~(7.2.98.1) 14165 7 2 | 163 - 164 {5/24} ekavacane iti ucyate na ca atra ekavacanam 14166 7 2 | 7/24} na lumatā aṅgasya iti pratyayalakṣaṇasya pratiṣedhaḥ .~( 14167 7 2 | 24} luk kriyatām ādeśau iti kim atra kartavyam .~(7. 14168 7 2 | bādhitvā bahiraṅgaḥ luk bhavati iti .~(7.2.98.1) P III.305.15 - 14169 7 2 | numādīn bahiraṅgaḥ luk bādhate iti .~(7.2.98.1) P III.305.15 - 14170 7 2 | mahyam hitam maddhitam iti .~(7.2.98.1) P III.305.15 - 14171 7 2 | 20} śasi svaraḥ bhūt iti .~(7.2.99) P III.307.18 - 14172 7 2 | bādhanam yathā syāt : catasṛṇām iti .~(7.2.99) P III.307.18 - 14173 7 2 | halādigrahaṇānarthakyam iti~(7.2.100) P III.308.8 - 14174 7 2 | ambārthanadyoḥ hrasvaḥ iti hrasvatvena bhavitavyam .~( 14175 7 2 | kriyatām sambuddhiguṇaḥ iti paratvāt sambuddhiguṇena 14176 7 2 | anantarān vidhīn bādhante iti evam ayam rādeśaḥ jasi guṇam 14177 7 2 | upasaṅkhyānam guṇaparatvāt iti~(7.2.101) P III.309.2 - 14178 7 2 | 16/27} atijarasam paśya iti .~(7.2.101) P III.309.2 - 14179 7 2 | 27} atijarasam tiṣṭhati iti .~(7.2.101) P III.309.2 - 14180 7 2 | 172.2 - 173.4 {22/27} aci iti ucyate .~(7.2.101) P III. 14181 7 2 | animittam tadvighātasya iti .~(7.2.101) P III.309.2 - 14182 7 2 | atijarasam , atijarasaiḥ iti atra na prāpnoti atijaram , 14183 7 2 | prāpnoti atijaram , atijaraiḥ iti bhavitavyam .~(7.2.101) 14184 7 2 | 27/27} atijaram atijaraiḥ iti bhavitavyam satyām etasyām 14185 7 2 | animittam tadvighātasya iti~(7.2.102) P III.309.15 - 14186 7 2 | bhavadantānām bhūt iti .~(7.2.102) P III.309.15 - 14187 7 2 | lopena jñāyate prāk tataḥ at iti</V> .~(7.2.102) P III.309. 14188 7 2 | prāk tataḥ atvam bhavati iti .~(7.2.102) P III.309.15 - 14189 7 2 | 178.6 {9/43} na sarveṣām iti .~(7.2.102) P III.309.15 - 14190 7 2 | ṭābabhāvārthaḥ kartavyaḥ iti tat smṛtam</V> .~(7.2.102) 14191 7 2 | 178.6 {18/43} ṭāp bhūt iti .~(7.2.102) P III.309.15 - 14192 7 2 | iha yuṣmadasmadoḥ lopaḥ iti iyatā antyasya lopaḥ siddhaḥ .~( 14193 7 2 | avaśiṣṭasya lopaḥ yathā syāt iti .~(7.2.102) P III.309.15 - 14194 7 2 | tyadādīnām atvam bhavati iti yat ayam kimaḥ kaḥ iti kādeśam 14195 7 2 | bhavati iti yat ayam kimaḥ kaḥ iti kādeśam śāsti .~(7.2.102) 14196 7 2 | itarathā hi kimaḥ at bhavati iti eva brūyāt .~(7.2.102) P 14197 7 2 | itarathā hi kaṭ at bhavati iti eva brūyāt .~(7.2.102) P 14198 7 2 | 178.6 {34/43} tyadādīnām iti vartate na ca anyat kimaḥ 14199 7 2 | tyadādīnām atvam bhavati iti tatra kutaḥ etat dviparyantānām 14200 7 2 | 38/43} ku tihoḥ kva ati iti .~(7.2.102) P III.309.15 - 14201 7 2 | sākackārthaḥ vaktavyaḥ kaḥ kau ke iti evam artham .~(7.2.102) 14202 7 2 | lopena jñāyate prāk tataḥ at iti .~(7.2.102) P III.309.15 - 14203 7 2 | ṭābabhāvārthaḥ kartavyaḥ iti tat smṛtam .~(7.2.102) P 14204 7 2 | kvādeśaḥ ucyate na ku tihāt si iti eva ucyate .~(7.2.105) P 14205 7 2 | 28} kimartham anantyayoḥ iti ucyate .~(7.2.106) P III. 14206 7 2 | 2/28} antyayoḥ bhūt iti .~(7.2.106) P III.311.2 - 14207 7 2 | 180.5 {16/28} iha he saḥ iti eṅhrasvāt iti sambuddhilopaḥ 14208 7 2 | iha he saḥ iti eṅhrasvāt iti sambuddhilopaḥ na syāt .~( 14209 7 2 | 17/28} iha ca ataḥ iti ṭāp na syāt .~(7.2.106) 14210 7 2 | 18/28} tasmāt anantyayoḥ iti vaktavyam .~(7.2.106) P 14211 7 2 | ca dakārasya saḥ bhavati iti .~(7.2.106) P III.311.2 - 14212 7 2 | dakārasya na anyasya dakārasya iti .~(7.2.106) P III.311.2 - 14213 7 2 | dvīyateḥ apratyayaḥ dvaḥ iti prāpnoti svaḥ iti ca iṣyate .~( 14214 7 2 | apratyayaḥ dvaḥ iti prāpnoti svaḥ iti ca iṣyate .~(7.2.106) P 14215 7 2 | 182 {4/31} iha he asau iti eṅhrasvāt sambuddheḥ iti 14216 7 2 | iti eṅhrasvāt sambuddheḥ iti lopaḥ prasajyeta .~(7.2. 14217 7 2 | dīrghāt sutisyapṛktam hal iti .~(7.2.107.1) P III.311. 14218 7 2 | 180 - 182 {13/31} hrasvāt iti eṣā pañcamī hal iti prathamāyāḥ 14219 7 2 | hrasvāt iti eṣā pañcamī hal iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati 14220 7 2 | ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti .~(7.2.107. 14221 7 2 | prakalpayiṣyati tasmāt iti uttarasya iti .~(7.2.107.1) P III.311. 14222 7 2 | āṅi ca āpaḥ sambuddhau ca iti ettvam prasajyeta .~(7.2. 14223 7 2 | 182 {16/31} <V>na jhali iti anuvartanāt</V> .~(7.2.107. 14224 7 2 | 180 - 182 {17/31} jhali iti tatra anuvartate .~(7.2. 14225 7 2 | supi ca bahuvacane jhali et iti .~(7.2.107.1) P III.311. 14226 7 2 | iha ca asakau brāhmaṇī iti pratyaysthāt kāt pūrvasya 14227 7 2 | pratyaysthāt kāt pūrvasya iti īttvam prasajyeta .~(7.2. 14228 7 2 | 182 {24/31} ā , āp , āp iti .~(7.2.107.1) P III.311. 14229 7 2 | 26/31} kārike , hārike , iti .~(7.2.107.1) P III.311. 14230 7 2 | uttarasya auṅaḥ śī bhavati iti śībhāvaḥ prāpnoti .~(7.2. 14231 7 2 | ekādeśe ādeśāḥ yathā syuḥ iti .~(7.2.107.2) P III.312. 14232 7 2 | kāryam bhavati na ekādeśaḥ iti yat ayam na indrasya parasya 14233 7 2 | ayam na indrasya parasya iti pratiṣedham śāsti .~(7.2. 14234 7 2 | 22/25} tatra ekaḥ yasya iti lopena apahriyate aparaḥ 14235 7 2 | kāryam bhavati na ekādeśe iti tataḥ na indrasya parasya 14236 7 2 | tataḥ na indrasya parasya iti pratiṣedham śāsti~(7.2.107. 14237 7 2 | ettvam bhavet tasmin na jhali iti anuvartanāt , pratyayasthāt 14238 7 2 | dhātupratyaye kāryam bhavati iti eṣā paribhāṣā kartavyā .~( 14239 7 2 | 30} yadi svarūpagrahaṇe iti ucyate prasṛbbhyām , prasṛbbhiḥ , 14240 7 2 | ca ṛdupasya anyatarasyām iti am prāpnoti .~(7.2.114) 14241 7 2 | ucyamānam tatpratyaye bhavati iti .~(7.2.114) P III.313.10 - 14242 7 2 | jñāpayati bhavati eṣā paribhāṣā iti yat ayam bhrauṇahatye tatvam 14243 7 2 | 184.5 - 185.7 {3/26} gauḥ iti .~(7.2.115) P III.313.24 - 14244 7 2 | na ñṇiti ataḥ upadhāyāḥ iti eva ucyeta .~(7.2.115) P 14245 7 2 | raparatve ca ataḥ upadhāyāḥ iti eva siddham .~(7.2.115) 14246 7 2 | atra vṛddhiḥ bhaviṣyati iti .~(7.2.115) P III.313.24 - 14247 7 2 | avādeśe kṛte ataḥ upadhāyāḥ iti vṛddhiḥ yathā syāt .~(7. 14248 7 2 | 26} tatvam api hi ñṇiti iti ucyate .~(7.2.115) P III. 14249 7 2 | 186 {4/28} acām ādeḥ acaḥ iti .~(7.2.117.1) P III.314. 14250 7 2 | 186 {6/28} igviśeṣaṇam iti āha .~(7.2.117.1) P III. 14251 7 2 | 186 {7/28} acām ādeḥ ikaḥ iti .~(7.2.117.1) P III.314. 14252 7 2 | 12/28} gārgyaḥ , vātsyaḥ iti .~(7.2.117.1) P III.314. 14253 7 2 | 186 {17/28} acaḥ ñṇiti iti .~(7.2.117.1) P III.314. 14254 7 2 | anuvartate ataḥ upadhāyāḥ acaḥ iti ajmātrasya upadhāyāḥ vṛddhiḥ 14255 7 2 | 185 - 186 {19/28} chedakaḥ iti .~(7.2.117.1) P III.314. 14256 7 2 | 186 {21/28} acaḥ ataḥ iti .~(7.2.117.1) P III.314. 14257 7 2 | 22/28} iha idānīm acaḥ iti eva anuvartate ataḥ iti 14258 7 2 | iti eva anuvartate ataḥ iti nivṛttam .~(7.2.117.1) P 14259 7 2 | tataḥ taddhiteṣu acām ādeḥ iti .~(7.2.117.1) P III.314. 14260 7 2 | 3/17} krauṣṭuḥ jāgataḥ iti .~(7.2.117.2) P III.315. 14261 7 2 | dīyatām takram kauṇḍinyāya iti sati api sambhave dadhidānasya 14262 7 2 | 15/17} suśrut , sauśrutaḥ iti .~(7.2.117.2) P III.315. 14263 7 2 | antyopadhalakṣaṇā vṛddhiḥ na bhavati iti~ 14264 7 3 | 2 {3/49} devikādyādīnām iti vaktavyam .~(7.3.1) P III. 14265 7 3 | acām ādeḥ ākāraḥ bhavati iti .~(7.3.1) P III.316.2 - 14266 7 3 | devikādīnām ādjyac bhavati iti .~(7.3.1) P III.316.2 - 14267 7 3 | vṛddhiḥ taddhiteṣu acām ādeḥ iti eva tatra anena antaratamā 14268 7 3 | adyajviśeṣaṇam devikādayaḥ iti .~(7.3.1) P III.316.2 - 14269 7 3 | sudevikāyām bhavaḥ saudevikaḥ iti .~(7.3.1) P III.316.2 - 14270 7 3 | atra api ādyajviśeṣaṇatvāt iti eva siddham parihārāntaram 14271 7 3 | kriyamāṇe doṣaḥ tatra kartavyam iti .~(7.3.1) P III.316.2 - 14272 7 3 | āt aic devikādīnām ākāraḥ iti .~(7.3.1) P III.316.2 - 14273 7 3 | tadgrahaṇāt tadantagrahaṇāt iti .~(7.3.1) P III.316.2 - 14274 7 3 | ādyajviśeṣaṇatvāt siddham iti .~(7.3.1) P III.316.2 - 14275 7 3 | ādyajviśeṣaṇam devikādayaḥ iti .~(7.3.1) P III.316.2 - 14276 7 3 | bhūt nyāgrodhamūlāḥ śālayaḥ iti .~(7.3.1) P III.316.2 - 14277 7 3 | 40/49} atha hi nyagrohati iti nyagrodhaḥ tataḥ niyamārtham 14278 7 3 | tataḥ niyamārtham padāntaḥ iti kṛtvā na jñāpakam bhavati .~( 14279 7 3 | 10/45} <V>kimartham na iti śiṣyate</V> .~(7.3.3) P 14280 7 3 | dādhyaśviḥ , mādhvaśviḥ iti .~(7.3.3) P III.317.8 - 14281 7 3 | 21/45} acām ādeḥ yau yvau iti .~(7.3.3) P III.317.8 - 14282 7 3 | 194.11 {23/45} dvyāśītikaḥ iti atra kasmāt na tau bhavataḥ .~( 14283 7 3 | 25/45} tatra acām ādeḥ iti evam vṛddhiḥ tatra aicau 14284 7 3 | 194.11 {26/45} atra ghoḥ iti evam vṛddhiḥ .~(7.3.3) P 14285 7 3 | 11 {27/45} kim idam ghoḥ iti .~(7.3.3) P III.317.8 - 14286 7 3 | 11 {28/45} uttarapadasya iti .~(7.3.3) P III.317.8 - 14287 7 3 | bhavaḥ pūrvatrayalindaḥ iti evamartham .~(7.3.3) P III. 14288 7 3 | uttarapadasya acām ādeḥ yau yvau iti .~(7.3.3) P III.317.8 - 14289 7 3 | atha kimartham padāntābhyām iti ucyate .~(7.3.3) P III.317. 14290 7 3 | bhūt. yataḥ chātrā , yātā iti .~(7.3.3) P III.317.8 - 14291 7 3 | vaiyākaraṇaḥ , sauvaśvaḥ iti śākalam prāpnoti yvoḥ ca 14292 7 3 | sinnityasamāsayoḥ śākalapratiṣedhaḥ iti .~(7.3.3) P III.317.8 - 14293 7 3 | pūrvavijñānāt aicoḥ siddham iti .~(7.3.3) P III.317.8 - 14294 7 3 | tayoḥ vṛddhiḥ kimartham na iti śiṣyate .~(7.3.3) P III. 14295 7 3 | 20} atha parasya avṛddhiḥ iti anuvartate utāho na .~(7. 14296 7 3 | 2 {11/20} prakṛtyā ekāc iti prakṛtibhāvena bhavitavyam .~( 14297 7 3 | pūrvaḥ aijāgamaḥ prāpnoti iti .~(7.3.4) P III.318.26 - 14298 7 3 | svam adhyayanam svādhyāyaḥ iti .~(7.3.4) P III.318.26 - 14299 7 3 | 197.2 {20/20} acām ādeḥ iti vartate .~(7.3.8) P III. 14300 7 3 | śvangrahaṇe tadādividhiḥ bhavati iti .~(7.3.8) P III.319.11 - 14301 7 3 | 21} śauvādaṃṣṭraḥ maṇiḥ iti .~(7.3.8) P III.319.11 - 14302 7 3 | 199.9 {2/32} avayavāt ṛtoḥ iti vakṣyati taduttarapadasya 14303 7 3 | 199.9 {4/32} avayavāt iti pañcamī tatra antareṇa api 14304 7 3 | susarvārdhāt janapadasya iti .~(7.3.10) P III.320.2 - 14305 7 3 | 199.9 {6/32} susarvārdhāt iti pañcamī .~(7.3.10) P III. 14306 7 3 | 198.7 - 199.9 {8/32} diśaḥ iti pañcamī .~(7.3.10) P III. 14307 7 3 | 7 - 199.9 {10/32} diśaḥ iti eva .~(7.3.10) P III.320. 14308 7 3 | 199.9 {12/32} saṅkhyāyāḥ iti pañcamī .~(7.3.10) P III. 14309 7 3 | 199.9 {14/32} saṅkhyāyāḥ iti eva .~(7.3.10) P III.320. 14310 7 3 | parimāṇāntasya asañjñāśāṇayoḥ iti .~(7.3.10) P III.320.2 - 14311 7 3 | 199.9 {16/32} saṅkhyāyāḥ iti eva .~(7.3.10) P III.320. 14312 7 3 | kimartham na prācām grāmāṇām iti eva siddham .~(7.3.14) P 14313 7 3 | 8/28} na grāmāt nagarāt iti .~(7.3.14) P III.320.18 - 14314 7 3 | abhakṣyaḥ grāmyaśūkaraḥ iti ukte sutarām nāgaraḥ api 14315 7 3 | tathā grāme na adhyeyam iti sādhīyaḥ nagare na adhīyate .~( 14316 7 3 | saḥ āha na grāmāt nagarāt iti .~(7.3.14) P III.320.18 - 14317 7 3 | ghoṣaḥ nagaram saṃvāhaḥ iti .~(7.3.14) P III.320.18 - 14318 7 3 | nagaragrahaṇam na bhavati iti .~(7.3.14) P III.320.18 - 14319 7 3 | viśiṣṭaliṅgaḥ nadīdeśaḥ agrāmāḥ iti atra nagarapratiṣedhaḥ coditaḥ 14320 7 3 | udīcyagrāmāt ca bahvacaḥ antodāttāt iti atra nagaragrahaṇam kartavyam .~( 14321 7 3 | anarthakam parimāṇāntasya iti kṛtatvāt</V> .~(7.3.15) 14322 7 3 | 18 {4/22} parimāṇāntasya iti kṛtatvāt .~(7.3.15) P III. 14323 7 3 | parimāṇāntasya asañjñāśāṇayoḥ iti eva siddham .~(7.3.15) P 14324 7 3 | kālaparimāṇānām vṛddhiḥ na bhavati iti .~(7.3.15) P III.321.12 - 14325 7 3 | uttarapadavṛddhau asatyām iti .~(7.3.15) P III.321.12 - 14326 7 3 | parimāṇagrahaṇena grahaṇam na bhavati iti .~(7.3.15) P III.321.12 - 14327 7 3 | 1/10} parasya vṛddhiḥ na iti anuvartate utāho na .~(7. 14328 7 3 | pravāhaṇeyī bhāryā asya iti pravāhaṇeyībhāryaḥ vṛddhinimittasya 14329 7 3 | pravāhaṇeyībhāryaḥ vṛddhinimittasya iti puṃvadbhāvapratiṣedhaḥ na 14330 7 3 | pravāhaṇeyībhāryaḥ vṛddhinimittasya iti puṃvadbhāvapratiṣedhaḥ na 14331 7 3 | puṃvadbhāvapratiṣedhaḥ na prāpnoti iti .~(7.3.28) P III.322.2 - 14332 7 3 | 202.2 - 7 {10/10} jāteḥ iti evam bhaviṣyati~(7.3.31) 14333 7 3 | tatpratyaye kāryavijñānāt siddham iti~(7.3.33) P III.322.18 - 14334 7 3 | 204.2 {5/17} aciṇṇaloḥ iti vartate .~(7.3.33) P III. 14335 7 3 | 2 {6/17} yadi aciṇṇaloḥ iti vartate adāyi , adhāyi iti 14336 7 3 | iti vartate adāyi , adhāyi iti atra na prāpnoti .~(7.3. 14337 7 3 | 204.2 {8/17} aciṇṇaloḥ iti vartate .~(7.3.33) P III. 14338 7 3 | evam api cauḍiḥ , bālākiḥ iti atra prāpnoti .~(7.3.33) 14339 7 3 | 12/17} lopaḥ kriyatām yuk iti kim atra kartavyam .~(7. 14340 7 3 | 17} evam tarhi acām ādeḥ iti vartate .~(7.3.33) P III. 14341 7 3 | acām ādiḥ ākāraḥ tatra yuk iti .~(7.3.33) P III.322.18 - 14342 7 3 | atyalpam idam ucyate : anācameḥ iti .~(7.3.34) P III.323.5 - 14343 7 3 | 5 {2/2} avamikamicamīnām iti vaktavyam : vāmaḥ , kāmaḥ , 14344 7 3 | syāt varṇagrahaṇam iti .~(7.3.44.1) P III.323.14 - 14345 7 3 | kakāraḥ pratyayaḥ na asti iti kṛtvā vacanāt bhaviṣyati .~( 14346 7 3 | 205 {5/11} atha asupaḥ iti katham idam vijñāyate .~( 14347 7 3 | 6/11} asubvataḥ aṅgasya iti .~(7.3.44.1) P III.323.14 - 14348 7 3 | āhosvit na cet supaḥ paraḥ āp iti .~(7.3.44.1) P III.323.14 - 14349 7 3 | vijñāyate asubvataḥ aṅgasya iti bahucarmikā atra na prāpnoti .~( 14350 7 3 | vijñāyate na cet supaḥ paraḥ āp iti na doṣaḥ bhavati .~(7.3. 14351 7 3 | syāt varṇagrahaṇam iti .~(7.3.44.2) P III.323.22 - 14352 7 3 | pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam 14353 7 3 | pratyayasthāt kāt pūrvasya iti na kva cit avyavadhānam 14354 7 3 | 18/35} <V>vacanaprāmāṇyāt iti cet rathakaṭyādiṣu atiprasaṅgaḥ</ 14355 7 3 | 19/35} vacanaprāmāṇyāt iti cet rathakaṭyādiṣu doṣaḥ 14356 7 3 | saṅghātagrahaṇam cet etikāsu aprāptiḥ iti .~(7.3.44.2) P III.323.22 - 14357 7 3 | etat vacanāt bhaviṣyati iti .~(7.3.44.2) P III.323.22 - 14358 7 3 | 30/35} kārikā , hārikā iti .~(7.3.44.2) P III.323.22 - 14359 7 3 | pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyapavargaḥ .~( 14360 7 3 | evañjātīyakānām api ittvam iti yat ayam na yāsayoḥ iti 14361 7 3 | iti yat ayam na yāsayoḥ iti pratiṣedham śāsti~(7.3.44. 14362 7 3 | ātaḥ sthāne yakapūrvāyāḥ iti pratiṣiddhatvāt~(7.3.45.) 14363 7 3 | 210.15 {1/48} na yattadoḥ iti vaktavyam .~(7.3.45.) P 14364 7 3 | adhīte , takām takām pacāmahe iti .~(7.3.45.) P III.325.2 - 14365 7 3 | evañjātīyakānām ittvam bhavati iti yat ayam mṛdaḥ tikan iti 14366 7 3 | iti yat ayam mṛdaḥ tikan iti ittvabhūtam nirdeśam karoti .~( 14367 7 3 | 210.15 {13/48} chandasi iti kimartham .~(7.3.45.) P 14368 7 3 | 210.15 {27/48} jyotiṣi iti kimartham .~(7.3.45.) P 14369 7 3 | 210.15 {32/48} tāntave iti kimartham .~(7.3.45.) P 14370 7 3 | 210.15 {37/48} śakunau iti kimartham .~(7.3.45.) P 14371 7 3 | 210.15 {39/48} prācām iti kimartham .~(7.3.45.) P 14372 7 3 | 210.15 {44/48} pitṛdevatye iti kimartham .~(7.3.45.) P 14373 7 3 | kriyate na yakapūrvasya iti eva ucyeta .~(7.3.46) P 14374 7 3 | 2 - 7 {4/8} śubham yāti iti śubhaṃyāḥ śubhaṃyikā , bhadraṃyikā .~( 14375 7 3 | nañpūrve anudāharaṇe asupaḥ iti pratiṣedhāt .~(7.3.47) P 14376 7 3 | kimartham na abhāṣitapuṃskāt iti eva siddham .~(7.3.47) P 14377 7 3 | mathitam paṇyam asya māthitikaḥ iti akāralope kṛte tāntāt iti 14378 7 3 | iti akāralope kṛte tāntāt iti kādeśaḥ prāpnoti .~(7.3. 14379 7 3 | dhātvantasya pratiṣedhaḥ iti .~(7.3.50) P III.328.2 - 14380 7 3 | 7 - 215.1 {19/57} aṅgāt iti vartate .~(7.3.50) P III. 14381 7 3 | 215.1 {20/57} na aṅgāt iti pañcamī asti .~(7.3.50) 14382 7 3 | evam tarhi pratyayasthasya iti vartate .~(7.3.50) P III. 14383 7 3 | pūrvasya ataḥ it āpi asupaḥ iti .~(7.3.50) P III.328.2 - 14384 7 3 | 215.1 {29/57} devadattam iti gamyate .~(7.3.50) P III. 14385 7 3 | 215.1 {32/57} devadattaḥ iti gamyate .~(7.3.50) P III. 14386 7 3 | 38/57} evam api karmaṭhaḥ iti atra prāpnoti .~(7.3.50) 14387 7 3 | 39/57} evam tarhi aṅgasya iti sambandhaṣaṣṭhī vijñāsyate .~( 14388 7 3 | 215.1 {43/57} yasmin aṅgam iti etat bhavati .~(7.3.50) 14389 7 3 | uṇādimāthitikādīnām pratiṣedhaḥ iti uṇādīnām tāvat pratiṣedhaḥ 14390 7 3 | avyutpannāni prātipadikāni iti .~(7.3.50) P III.328.2 - 14391 7 3 | mathitam paṇyam asya māthitikaḥ iti akāralope kṛte tāntāt iti 14392 7 3 | iti akāralope kṛte tāntāt iti kādeśaḥ prāpnoti iti .~( 14393 7 3 | tāntāt iti kādeśaḥ prāpnoti iti .~(7.3.50) P III.328.2 - 14394 7 3 | pūrvasmāt api vidhiḥ pūrvavidhiḥ iti .~(7.3.50) P III.328.2 - 14395 7 3 | eva viśiṣṭagrahaṇam ṭhasya iti~(7.3.51) P III. 329.7 - 14396 7 3 | lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti .~(7.3.51) P III. 329.7 - 14397 7 3 | 215.3 - 5 {6/8} dauṣkaḥ iti bhavitavyam .~(7.3.51) P 14398 7 3 | ñṇinnakāraparasya hanteḥ yaḥ hakāraḥ iti .~(7.3.54) P III.329.11 - 14399 7 3 | hakārasya saḥ cet hanteḥ iti .~(7.3.54) P III.329.11 - 14400 7 3 | 52} <V>hanteḥ tatparasya iti cet nakāre aprasiddhiḥ</ 14401 7 3 | 5/52} hanteḥ tatparasya iti cet nakāre aprasiddhiḥ .~( 14402 7 3 | 217.13 {8/52} <V>hakārasya iti cet ñṇiti aprāptiḥ</V> .~( 14403 7 3 | 217.13 {9/52} hakārasya iti cet ñṇiti aprāptiḥ .~(7. 14404 7 3 | hananīyateḥ ṇvul hananīyakaḥ iti .~(7.3.54) P III.329.11 - 14405 7 3 | 20/52} <V>vacanaprāmāṇyāt iti cet alope pratiṣedhaḥ</V> .~( 14406 7 3 | 21/52} vacanaprāmāṇyāt iti cet alope pratiṣedhaḥ vaktavyaḥ .~( 14407 7 3 | 13 {29/52} hataḥ hathaḥ iti .~(7.3.54) P III.329.11 - 14408 7 3 | V>siddham tu upadhālope iti vacanāt</V> .~(7.3.54) P 14409 7 3 | 13 {33/52} upadhālope ca iti vaktavyam .~(7.3.54) P III. 14410 7 3 | uktam hanteḥ tatparasya iti cet nakāre aprasiddhiḥ iti .~( 14411 7 3 | iti cet nakāre aprasiddhiḥ iti .~(7.3.54) P III.329.11 - 14412 7 3 | nanu ca uktam hakārasya iti cet ñṇiti aprāptiḥ iti .~( 14413 7 3 | hakārasya iti cet ñṇiti aprāptiḥ iti .~(7.3.54) P III.329.11 - 14414 7 3 | vacanāt prāpnoti hananīyakaḥ iti .~(7.3.54) P III.329.11 - 14415 7 3 | acaḥ nakāre aprasiddhiḥ iti vacanāt bhaviṣyati .~(7. 14416 7 3 | ca uktam vacanaprāmāṇyāt iti cet alope pratiṣedhaḥ iti .~( 14417 7 3 | iti cet alope pratiṣedhaḥ iti .~(7.3.54) P III.329.11 - 14418 7 3 | āśrīyate hakārasya nakāraḥ iti .~(7.3.54) P III.329.11 - 14419 7 3 | abhyāsāt kutvam asupaḥ iti vaktavyam .~(7.3.55) P III. 14420 7 3 | hananīyateḥ san jihananīyiṣati iti .~(7.3.55) P III.330.18 - 14421 7 3 | 8 {7/16} hanteḥ abhyāsāt iti ucyate na ca eṣaḥ hanteḥ 14422 7 3 | ekācaḥ dve prathamasya iti .~(7.3.55) P III.330.18 - 14423 7 3 | aṅgasya yaḥ abhyāsaḥ tasmāt iti ucyate na ca eṣaḥ hanteḥ 14424 7 3 | ekācaḥ dve prathamasya iti .~(7.3.55) P III.330.18 - 14425 7 3 | tasmin yaḥ abhyāsaḥ tasmāt iti ucyate .~(7.3.55) P III. 14426 7 3 | V.219.2 - 8 {1/13} acaṅi iti kimartham .~(7.3.56) P III. 14427 7 3 | ṇyadhikasya kutvam bhavati iti .~(7.3.56) P III.331.2 - 14428 7 3 | 13/13} prajighāyayiṣati iti atra kutvam siddham bhavati~( 14429 7 3 | 3/8} jijyatuḥ , jijyuḥ iti .~(7.3.57) P III.331.10 - 14430 7 3 | lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti evam etasya na bhaviṣyati .~( 14431 7 3 | kartavyā adhyāpya gataḥ iti evamartham~(7.3.59) P III. 14432 7 3 | ucyate katham śokaḥ samudraḥ iti .~(7.3.59) P III.331.16 - 14433 7 3 | 8 {2/14} bhujaḥ pāṇau iti vaktavyam .~(7.3.61) P III. 14434 7 3 | katham nyubjaḥ upatāpe iti .~(7.3.61) P III.332.4 - 14435 7 3 | 221.2 - 8 {10/14} nyubjati iti nyubjaḥ .~(7.3.61) P III. 14436 7 3 | śerate asmin nyubjaḥ upatāpe iti .~(7.3.61) P III.332.4 - 14437 7 3 | 2 - 8 {14/14} nyubjayati iti nyubjaḥ~(7.3.66) P III.332. 14438 7 3 | 222.8 {9/17} avivākyam iti .~(7.3.66) P III.332.12 - 14439 7 3 | upasargapūrvaniyamārtham iti cet avivākyasya viśeṣavacanat 14440 7 3 | 8 {12/17} avivākyam ahaḥ iti .~(7.3.66) P III.332.12 - 14441 7 3 | 17} avivācyam eva anyat iti .~(7.3.66) P III.332.12 - 14442 7 3 | 10} bhojyam abhyavahārye iti vaktavyam .~(7.3.69) P III. 14443 7 3 | bhojyaḥ sūpaḥ , bhojyā yavāgūḥ iti .~(7.3.69) P III.333.2 - 14444 7 3 | abbhakṣaḥ , vāyubhakṣaḥ iti~(7.3.70) P III.333.8 - 10 14445 7 3 | 10 R V.223.2 - 4 {1/5} iti śakyam avaktum .~(7.3.70) 14446 7 3 | 224.1 {2/15} otaḥ śiti iti vaktavyam .~(7.3.71) P III. 14447 7 3 | arthaḥ ṣṭhivuklamvācamām śiti iti śidgrahaṇam na kartavyam 14448 7 3 | śamām aṣṭānām dīrghaḥ śyani iti śyangrahaṇam na kartavyam 14449 7 3 | 8/15} atra api astu śiti iti eva .~(7.3.71) P III.333. 14450 7 3 | 224.1 {9/15} yadi śiti iti ucyate anu tvā indraḥ bhramatu 14451 7 3 | 11/15} śamādīnām yaḥ śit iti .~(7.3.71) P III.333.12 - 14452 7 3 | 224.1 {15/15} aṣṭānām iti vacanāt na bhaviṣyati~(7. 14453 7 3 | 5} dīrghatvam āṅi camaḥ iti vaktavyam .~(7.3.75) P III. 14454 7 3 | 5/5} uccamati , vicamati iti~(7.3.77) P III.334.6 - 12 14455 7 3 | 2/18} iṣeḥ chatvam ahali iti vaktavyam .~(7.3.77) P III. 14456 7 3 | V.224.7 - 13 {7/18} aci iti vartate .~(7.3.77) P III. 14457 7 3 | 13 {8/18} evam api iṣāṇa iti atra prāpnoti .~(7.3.77) 14458 7 3 | 7 - 13 {9/18} atha ahali iti ucyamāne kasmāt eva atra 14459 7 3 | vijñāyate na hal ahal ahali iti .~(7.3.77) P III.334.6 - 14460 7 3 | asmin saḥ ayam ahal ahali iti .~(7.3.77) P III.334.6 - 14461 7 3 | 13 {13/18} yadi evam aci iti api vartamāne na doṣaḥ .~( 14462 7 3 | śiti bhavati katarsmin aci iti .~(7.3.77) P III.334.6 - 14463 7 3 | aci bhavati katarsmin śiti iti~(7.3.78) P III.334.15 - 14464 7 3 | 225.3 - 8 {9/12} <V>adante iti cet uktam</V> .~(7.3.78) 14465 7 3 | 8 {11/12} dhātoḥ ante iti cet anudāttecabagrahaṇam 14466 7 3 | cet anudāttecabagrahaṇam iti .~(7.3.78) P III.334.15 - 14467 7 3 | punarvṛttau avidhiḥ niṣṭhitasya iti evam na bhaviṣyati~(7.3. 14468 7 3 | kimartham na jñājanoḥ jaḥ iti eva ucyeta .~(7.3.79) P 14469 7 3 | 3/6} ataḥ dīrghaḥ yañi iti dīrghatvam bhaviṣyati .~( 14470 7 3 | aṅgavṛtte punarvṛttau avidhiḥ iti .~(7.3.79) P III.335.2 - 14471 7 3 | 3/25} cinuyuḥ , sunuyuḥ iti .~(7.3.83) P III.335.8 - 14472 7 3 | vijñāyate mideḥ guṇaḥ jusi ca iti .~(7.3.83) P III.335.8 - 14473 7 3 | 25} mideḥ guṇaḥ ajusi ca iti .~(7.3.83) P III.335.8 - 14474 7 3 | 226 {8/25} kim idam ajusi iti .~(7.3.83) P III.335.8 - 14475 7 3 | 9/25} ajādau usi ajusi iti .~(7.3.83) P III.335.8 - 14476 7 3 | 11/25} cakruḥ , jahruḥ iti .~(7.3.83) P III.335.8 - 14477 7 3 | 12/25} evam tarhi śiti iti vartate .~(7.3.83) P III. 14478 7 3 | api ajuhavuḥ , abibhayuḥ iti atra na prāpnoti .~(7.3. 14479 7 3 | us śidbhūtapūrvaḥ na asti iti kṛtvā usi yaḥ śidbhūtapūrvaḥ 14480 7 3 | vijñāyate mideḥ guṇaḥ jusi ca iti .~(7.3.83) P III.335.8 - 14481 7 3 | 21/25} mideḥ guṇaḥ u jusi iti .~(7.3.83) P III.335.8 - 14482 7 3 | 22/25} kim idam u jusi iti .~(7.3.83) P III.335.8 - 14483 7 3 | 226 {24/25} atha aci iti vartate tena jusam viśeṣayiṣyāmaḥ .~( 14484 7 3 | 226 {25/25} ajādau jusi iti~(7.3.85) P III.335.18 - 14485 7 3 | iha jāgarayati , jāgarakaḥ iti guṇe kṛte raparatve ca ataḥ 14486 7 3 | raparatve ca ataḥ upadhāyāḥ iti vṛddhiḥ prāpnoti tasyāḥ 14487 7 3 | 3/47} yat ayam aciṇṇaloḥ iti pratiṣedham śāsti tat jñāpayati 14488 7 3 | guṇābhinirvṛttasya vṛddhiḥ bhavati iti .~(7.3.85) P III.335.18 - 14489 7 3 | yat anyat viciṇṇalṅidbhyaḥ iti .~(7.3.85) P III.335.18 - 14490 7 3 | pratiṣedhaḥ : viciṇṇalṅitsu na iti .~(7.3.85) P III.335.18 - 14491 7 3 | guṇaḥ vidhīyate jusi ca iti .~(7.3.85) P III.335.18 - 14492 7 3 | anantarasya pratiṣedhāt iti eva .~(7.3.85) P III.335. 14493 7 3 | sārvadhātukārdhadhātukayoḥ iti .~(7.3.85) P III.335.18 - 14494 7 3 | 47} sāmarthyāt vasvartham iti vijñāsyate .~(7.3.85) P 14495 7 3 | 3 {39/47} <V>vasvartham iti cet na sārvadhātukatvāt 14496 7 3 | 229.3 {40/47} vasvartham iti cet na .~(7.3.85) P III. 14497 7 3 | tatra sārvadhātukam apin ṅit iti ṅittvāt paryudāsaḥ bhaviṣyati .~( 14498 7 3 | gurusañjñāyām bhettā , bhettum iti guṇaḥ na prāpnoti .~(7.3. 14499 7 3 | dhātūpadeśāvasthāyām eva num bhavati iti .~(7.3.86) P III.337.5 - 14500 7 3 | evañjātīyakānām vṛddhiḥ iti .~(7.3.86) P III.337.5 -


1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License