Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
iteretarasrayata 1
itha 1
ithah 1
iti 15976
itih 3
itihasah 1
itikaranah 10
Frequency    [«  »]
-----
-----
-----
15976 iti
9870 na
9538 v
8344 ca
Patañjali
Mahabhasya

IntraText - Concordances

iti

1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976

      Part,  -
14501 7 3 | abhyastasya aci piti sārvadhātuke iti ajgrahaṇam karoti tat jñāpayati 14502 7 3 | bhavati evañjātīyakānām guṇaḥ iti .~(7.3.86) P III.337.5 - 14503 7 3 | knuḥ ikaḥ jhal halantāt ca iti knusanau kitau karoti tat 14504 7 3 | bhavati evañjātīyakānām guṇaḥ iti .~(7.3.86) P III.337.5 - 14505 7 3 | paspaśāte , cākaśīmi , vāvaśatīḥ iti darśanāt</V> .~(7.3.87) 14506 7 3 | 233.4 {5/18} vāvaśatīḥ iti prayogaḥ dṛśyate .~(7.3. 14507 7 3 | 8/18} vāvaśatīḥ ut ājat iti .~(7.3.87) P III.338.14 - 14508 7 3 | chandasi ānuṣak jujoṣat iti darśanāt</V> .~(7.3.87) 14509 7 3 | 4 {12/18} ānuṣak jujoṣat iti darśanāt .~(7.3.87) P III. 14510 7 3 | paspaśāte , cākaśīmi , vāvaśatīḥ iti .~(7.3.87) P III.338.14 - 14511 7 3 | 6 - 11 {12/16} bobhavīti iti .~(7.3.88) P III.339.2 - 14512 7 3 | 233.6 - 11 {13/16} bobhūtu iti etat niyamārtham bhaviṣyati .~( 14513 7 3 | guṇaḥ na bhavati na anyatra iti .~(7.3.88) P III.339.2 - 14514 7 3 | 6 - 11 {16/16} bobhavīti iti~(7.3.92) P III.339.9 R V. 14515 7 3 | tṛhirāgataśnamkaḥ na tṛheḥ im bhavati iti eva ucyeta .~(7.3.92) P 14516 7 3 | śnamimoḥ vyavasthārtham iti uktvā tataḥ ucyate tṛhigrahaṇe 14517 7 3 | śnamabhāvaḥ anavakāśatvāt iti .~(7.3.92) P III.339.9 R 14518 7 3 | śnamabhāvaḥ anavakāśatvāt iti .~(7.3.92) P III.339.9 R 14519 7 3 | 12 {15/15} vyavasthārtham iti eva siddham na hi asataḥ 14520 7 3 | siddham na hi asataḥ vyavasthā iti~(7.3.95) P III.339.20 -22 14521 7 3 | 235.1 {1/4} sārvadhātuke iti vartamāne punaḥ sārvadhātukagrahaṇam 14522 7 3 | ataḥ dīrghaḥ yañi supi ca iti asya avakāśaḥ .~(7.3.103) 14523 7 3 | 5/9} bahuvacane jhali et iti asya avakāśaḥ .~(7.3.103) 14524 7 3 | talhrasvatvam ṅisambuddhyoḥ iti vaktavyam .~(7.3.107) P 14525 7 3 | patnayaḥ garbhiṇayaḥ yuvatayaḥ iti evam artham .~(7.3.107) 14526 7 3 | pṛthagvibhaktim uccīcaram iti .~(7.3.108) P III.340.18 - 14527 7 3 | hrasvaḥ nadīhrasvayoḥ guṇaḥ iti .~(7.3.108) P III.340.18 - 14528 7 3 | yadi evam ucyate jasi ca iti atra nadyāḥ api guṇaḥ prāpnoti .~( 14529 7 3 | guṇaḥ ca bhavati hrasvasya iti .~(7.3.108) P III.340.18 - 14530 7 3 | atha hrasvasya guṇaḥ iti atra ambārthanadyoḥ hrasvaḥ 14531 7 3 | atra ambārthanadyoḥ hrasvaḥ iti etat anuvartiṣyate~(7.3. 14532 7 3 | 8} jasādiṣu chandasi iti vaktavyam .~(7.3.109) P 14533 7 3 | 9 R V.237.2 - 7 {4/8} na iti āha .~(7.3.109) P III.341. 14534 7 3 | paṭvī , mṛdvī , kurutaḥ iti .~(7.3.111) P III.341.11 - 14535 7 3 | 237.9 - 238.3 {5/7} sup iti vartate .~(7.3.111) P III. 14536 7 3 | supi ca bahuvacane jhali et iti~(7.3.113) P III.341.17 - 14537 7 3 | atikhaṭvāya , atimālāya iti hrasvatve kṛte sthānivadbhāvāt 14538 7 3 | V>yāḍvidhāne atikhaṭvāya iti apratiṣedhaḥ hrasvādeśatvāt</ 14539 7 3 | atikhaṭvāya , atimālāya iti apratiṣedhaḥ .~(7.3.113) 14540 7 3 | etat ṅyābgrahaṇe adīrghaḥ iti .~(7.3.113) P III.341.17 - 14541 7 3 | kṛte āp ca asau bhūtapūrvaḥ iti kṛtvā yāṭ kasmāt na bhavati .~( 14542 7 3 | lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti .~(7.3.113) P III.341.17 - 14543 7 3 | V.238.5 - 13 {13/14} na iti āha .~(7.3.113) P III.341. 14544 7 3 | śakaṭyām , paddhatyām , dhenvām iti .~(7.3.116) P III.342.7 - 14545 7 3 | uttarasya ṅeḥ ām bhavati iti .~(7.3.116) P III.342.7 - 14546 7 3 | śakaṭyām , paddhatyām , dhenvām iti .~(7.3.116) P III.342.7 - 14547 7 3 | akāraḥ ca bhavati gheḥ iti .~(7.3.118 - 119) P III. 14548 7 3 | animittam tadvighātasya iti ṭāp na bhaviṣyati .~(7.3. 14549 7 3 | 1/8} kimartham astriyām iti ucyate na āṅaḥ puṃsi 14550 7 3 | ucyate na āṅaḥ puṃsi iti eva ucyeta .~(7.3.120) P 14551 7 3 | hi amunā brāhmaṇakulena iti mubhāvasya asiddhatvāt num 14552 7 3 | 241.3 - 6 {6/8} astriyām iti punaḥ ucyamāne na doṣaḥ 14553 7 4 | na caṅi upadhāyāḥ hrasvaḥ iti eva ucyeta .~(7.4.1.1) P 14554 7 4 | caṅi upadhāyāḥ hrasvaḥ iti iyati ucyamāne , alīlavat , 14555 7 4 | kimartham na ṇau upadhāyāḥ iti eva siddham .~(7.4.1.1) 14556 7 4 | 54} ṇau upadhāyāḥ hrasvaḥ iti iyati ucyamāne , kārayati , 14557 7 4 | ucyamāne , kārayati , hārayati iti atra api prasajyeta .~(7. 14558 7 4 | ṇau eva hrasvatvam bhavati iti yat ayam mitām hrasvatvam 14559 7 4 | 23/54} ṇau caṅi hrasvaḥ iti iyati ucyamāne , alīlavat , 14560 7 4 | antyaḥ hrasvabhāvī na asti iti kṛtvā vacanāt anantyasya 14561 7 4 | 38/54} bhavān aṭiṭat iti .~(7.4.1.1) P III.344.2 - 14562 7 4 | āhosvit bhavān āṭiṭat iti .~(7.4.1.1) P III.344.2 - 14563 7 4 | 40/54} bhavān āṭiṭat iti bhavitavyam .~(7.4.1.1) 14564 7 4 | pareṇa rūpeṇa vyavahitam iti kṛtvā .~(7.4.1.1) P III. 14565 7 4 | dvirvacanam kriyatām hrasvatvam iti kim atra kartavyam .~(7. 14566 7 4 | dvirvacanāt hrasvatvam balīyaḥ iti yat ayam oṇim ṛditam karoti .~( 14567 7 4 | etat prayojanam ṛditām na iti pratiṣedhaḥ yathā syāt .~( 14568 7 4 | dvirvacanāt hrasvatvam balīyaḥ iti tataḥ oṇim ṛditam karoti .~( 14569 7 4 | tasmāt bhavān aṭiṭat iti eva bhavitavyam~(7.4.1.2) 14570 7 4 | caṅparanirhrāse na sthānivat iti .~(7.4.1.2) P III.345.8 - 14571 7 4 | 29} evam api aglopinām na iti pratiṣedhaḥ prāpnoti .~( 14572 7 4 | vṛddhiḥ kriyatām lopaḥ iti kim atra kartavyam .~(7. 14573 7 4 | jñāpayati vṛddheḥ lopaḥ balīyān iti yat ayam aglopinām na iti 14574 7 4 | iti yat ayam aglopinām na iti pratiṣedham śāsti .~(7.4. 14575 7 4 | itarathā hi alopinām na iti brūyāt .~(7.4.1.2) P III. 14576 7 4 | vṛddheḥ lopaḥ balīyān iti .~(7.4.1.2) P III.345.8 - 14577 7 4 | ṇyallopāviyaṅyaṇguṇavṛddhidīrghatvebhyaḥ pūrvavipratiṣiddham iti .~(7.4.1.2) P III.345.8 - 14578 7 4 | upasaṅkhyānam kartavyam iti~(7.4.2) P III.345.24 - 346. 14579 7 4 | halacoḥ ādeśaḥ na sthānivat iti ucyate .~(7.4.2) P III.345. 14580 7 4 | 11/28} ajādeśaḥ sthānivat iti ucyate na ca ayam acaḥ eva 14581 7 4 | 249.4 {13/28} aglopinām na iti api tarhi pratiṣedhaḥ na 14582 7 4 | 249.4 {15/28} aglopinām na iti ucyate na ca atra ac eva 14583 7 4 | siddhe sati yat aglopinām na iti pratiṣedham śāsti tat jñāpayati 14584 7 4 | sthānivadbhāvaḥ na bhavati iti .~(7.4.2) P III.345.24 - 14585 7 4 | pūrvatra asiddhe na sthānivat iti uktam tat na vaktavyam bhavati .~( 14586 7 4 | yīvarṇayoḥ dīdhīvevyoḥ iti lopaḥ na prāpnoti .~(7.4. 14587 7 4 | atra tiṅi ca udāttavati iti eṣaḥ svaraḥ na prāpnoti .~( 14588 7 4 | āvevayateḥ āvevakaḥ , yīvarṇayoḥ iti lopaḥ na prāpnoti iti yīvarṇayoḥ 14589 7 4 | yīvarṇayoḥ iti lopaḥ na prāpnoti iti yīvarṇayoḥ iti atra varṇagrahaṇasāmarthyāt 14590 7 4 | prāpnoti iti yīvarṇayoḥ iti atra varṇagrahaṇasāmarthyāt 14591 7 4 | atra tiṅi ca udāttavati iti eṣaḥ svaraḥ na prāpnoti 14592 7 4 | eṣaḥ svaraḥ na prāpnoti iti bahiraṅgaḥ yaṇādeśaḥ antaraṅgaḥ 14593 7 4 | 250.3 {1/4} kāṇyādīnām ca iti vaktavyam .~(7.4.3) P III. 14594 7 4 | prāpnoti tatra sābhyāsasya iti vaktavyam .~(7.4.9) P III. 14595 7 4 | digyādeśaḥ kriyatām dvirvacanam iti paratvāt digyādeśena bhavitavyam .~( 14596 7 4 | 7/25} tatra sābhyāsasya iti vaktavyam .~(7.4.9) P III. 14597 7 4 | 5 {10/25} punaḥprasaṅgaḥ iti cet amādibhiḥ tulyam .~( 14598 7 4 | 5 {11/25} punaḥprasaṅgaḥ iti cet amādibhiḥ tulyam etat 14599 7 4 | vipratiṣedhe punaḥprasaṅgaḥ iti ucyate vipratiṣedhaḥ ca 14600 7 4 | tarhi cakṣiṅaḥ khyāñ liṭi iti khyāñ dvirvacanam bādheta .~( 14601 7 4 | 22/25} iha ca api babhūva iti yadi tāvat sthāne dvirvacanam 14602 7 4 | sasvaruḥ saṃyogopadhasya iti eva siddham .~(7.4.10) P 14603 7 4 | siddham sasvaratuḥ , sasvaruḥ iti idam tu na sidhyati sañcaskaratuḥ , 14604 7 4 | sañcaskaratuḥ , sañcaskaruḥ iti .~(7.4.10) P III.347.17 - 14605 7 4 | raparatve ca ataḥ upadhāyāḥ iti vṛddhiḥ bhaviṣyati .~(7. 14606 7 4 | raparatve ca ataḥ upadhāyāḥ iti vṛddhiḥ prāpnoti akṛte ca 14607 7 4 | prāpnoti akṛte ca acaḥ ñṇiti iti .~(7.4.10) P III.347.17 - 14608 7 4 | ñṇiti vṛddhiḥ vipratiṣedhena iti~(7.4.12) P III.348.9 - 14 14609 7 4 | 10} kimartham hrasvaḥ iti ucyate na guṇaḥ iti ucyeta .~( 14610 7 4 | iti ucyate na guṇaḥ iti ucyeta .~(7.4.12) P III. 14611 7 4 | ṛtaḥ ca saṃyogādeḥ guṇaḥ iti .~(7.4.12) P III.348.9 - 14612 7 4 | 10 {8/10} ittvam bhūt iti .~(7.4.12) P III.348.9 - 14613 7 4 | 254.5 - 10 {9/10} guṇaḥ iti iyati ucyamāne guṇena mukte 14614 7 4 | 10 {10/10} hrasvaḥ iti ucyamāne hrasvena mukte 14615 7 4 | 2 - 5 {6/9} rākā , dhākā iti .~(7.4.13) P III.348.16 - 14616 7 4 | R V.255.7 - 8 {5/5} aṇaḥ iti vartate~(7.4.24) P III.349. 14617 7 4 | 10} eteḥ liṅi upasargāt iti vaktavyam .~(7.4.24) P III. 14618 7 4 | 256.1 - 5 {7/10} upasargāt iti vartate .~(7.4.24) P III. 14619 7 4 | ācāryaḥ anvācaṣṭe upasargāt iti anuvartate iti .~(7.4.24) 14620 7 4 | upasargāt iti anuvartate iti .~(7.4.24) P III.349.2 - 14621 7 4 | anvākhyeyam adhikārāḥ anuvartante iti .~(7.4.24) P III.349.2 - 14622 7 4 | dīrghoccāraṇam kimartham na riṅ ṛtaḥ iti eva ucyate .~(7.4.27) P 14623 7 4 | 3/6} akṛtsārvadhātukayoḥ iti dīrghatvam bhaviṣyati .~( 14624 7 4 | vṛttau avidhiḥ niṣṭhitasya iti .~(7.4.27) P III.349.8 - 14625 7 4 | idam ucyate : aputrasya iti .~(7.4.35) P III.349.19 - 14626 7 4 | 5 - 11 {2/9} aputrādīnām iti vaktavyam iha api yathā 14627 7 4 | dīrghaḥ bhaviṣyati na anyasya iti~(7.4.41) P III.350.7 - 11 14628 7 4 | śyateḥ ittvam vrate nityam iti vaktavyam .~(7.4.41) P III. 14629 7 4 | sudattam anudattam ca nidattam iti ca iṣyate</V> .~(7.4.46) 14630 7 4 | 11} yadi takārāntaḥ dasti iti dīrghatvam prāpnoti .~(7. 14631 7 4 | dakārāntaḥ radābhyām niṣṭhātaḥ iti natvam prāpnoti .~(7.4.46) 14632 7 4 | jhaṣaḥ tathoḥ dhaḥ adhaḥ iti dhatvam prāpnoti .~(7.4. 14633 7 4 | antyasya vidhayaḥ bhavanti iti ākārasya bhaviṣyati .~(7. 14634 7 4 | 4 {8/38} atra hi tasmāt iti uttarasya ādeḥ parasya iti 14635 7 4 | iti uttarasya ādeḥ parasya iti dakārasya prāpnoti .~(7. 14636 7 4 | 260.2 - 261.4 {11/38} asya iti vartate .~(7.4.47) P III. 14637 7 4 | 261.4 {13/38} asya dvau iti .~(7.4.47) P III.351.4 - 14638 7 4 | evam vakṣyāmi daḥ adghoḥ iti .~(7.4.47) P III.351.4 - 14639 7 4 | 260.2 - 261.4 {18/38} asya iti eva .~(7.4.47) P III.351. 14640 7 4 | saḥ anekāl śit sarvasya iti sarvasya bhaviṣyati .~(7. 14641 7 4 | 26/38} adbhiḥ , adbhyaḥ iti .~(7.4.47) P III.351.4 - 14642 7 4 | 260.2 - 261.4 {27/38} acaḥ iti vartate .~(7.4.47) P III. 14643 7 4 | ajgrahaṇam anuvartyam lavābhyām iti evamartham .~(7.4.47) P 14644 7 4 | dyateḥ ittvāt acaḥ taḥ iti etat bhavati vipratiṣedhena .~( 14645 7 4 | 261.4 {34/38} acaḥ taḥ iti asya avakāśaḥ .~(7.4.47) 14646 7 4 | 261.4 {38/38} acaḥ taḥ iti etat bhavati vipratiṣedhena~( 14647 7 4 | 261.6 - 10 {2/4} apaḥ bhi iti atra māsaḥ chandasi upasaṅkhyānam 14648 7 4 | istvam sani rādhaḥ hiṃsāyām iti vaktavyam .~(7.4.54) P III. 14649 7 4 | 261.12 - 14 {4/5} hiṃsāyām iti kimartham .~(7.4.54) P III. 14650 7 4 | jñapeḥ īttvam anantyasya iti vaktavyam .~(7.4.55) P III. 14651 7 4 | aṅgasya acaḥ yatratatrasthasya iti .~(7.4.55) P III.352.9 - 14652 7 4 | 19/19} tasmāt anantyasya iti vaktavyam~(7.4.58) P III. 14653 7 4 | 11 - 12 {2/3} abhyāsasya iti yat ucyate tat anaci draṣṭavyam .~( 14654 7 4 | halādiḥ halādiḥ śiṣyate iti .~(7.4.60) P III.353.2 - 14655 7 4 | halādiḥ halādiḥ śiṣyate iti .~(7.4.60) P III.353.2 - 14656 7 4 | halādiśeṣe ṣaṣṭhīsamāsaḥ iti cet ajādiṣu śeṣaprasaṅgaḥ</ 14657 7 4 | halādiśeṣe ṣaṣṭhīsamāsaḥ iti cet ajādiṣu śeṣaḥ prāpnoti .~( 14658 7 4 | 8/37} <V>karmadhārayaḥ iti cet ādiśeṣanimittatvāt lopasya 14659 7 4 | 264.6 {9/37} karmadhārayaḥ iti cet ādiśeṣanimittatvāt lopasya 14660 7 4 | tasmāt anādiḥ hal lupyate iti vaktavyam .~(7.4.60) P III. 14661 7 4 | pratividhāsyate halādiśeṣaḥ iti .~(7.4.60) P III.353.2 - 14662 7 4 | prakṛtam atra lopaḥ abhyāsasya iti .~(7.4.60) P III.353.2 - 14663 7 4 | 22/37} abhyāsasya lopaḥ iti anuvartate .~(7.4.60) P 14664 7 4 | tataḥ halādiḥ śeṣaḥ ca iti .~(7.4.60) P III.353.2 - 14665 7 4 | hrasvaḥ bhavati abhyāsasya iti .~(7.4.60) P III.353.2 - 14666 7 4 | śeṣaḥ bhavati abhyāsasya iti .~(7.4.60) P III.353.2 - 14667 7 4 | śiṣyante kharaḥ lupyante iti vaktavyam .~(7.4.61) P III. 14668 7 4 | tukaḥ śravaṇam bhūt iti .~(7.4.61) P III.353.22 - 14669 7 4 | abhyāsajaśtvacartvam ettvatukoḥ iti .~(7.4.61) P III.353.22 - 14670 7 4 | abhyāsajaśtvacartvam siddham iti eva .~(7.4.61) P III.353. 14671 7 4 | śarpūrvavacanam kimartham iti cet khayām lopapratiṣedhārtham</ 14672 7 4 | śarpūrvavacanam kimartham iti cet khayām lopaḥ bhūt 14673 7 4 | cet khayām lopaḥ bhūt iti .~(7.4.61) P III.353.22 - 14674 7 4 | idam vyapakarṣavijñānāt iti .~(7.4.61) P III.353.22 - 14675 7 4 | ucyamānam anyasya bādhakam syāt iti .~(7.4.61) P III.353.22 - 14676 7 4 | sambhavaḥ yat ubhayam syāt iti sati api sambhave bādhanam 14677 7 4 | dīyatām takram kauṇḍinyāya iti sati api sambhave dadhidānasya 14678 7 4 | 267.15 {1/30} dādharti iti kim nipātyate .~(7.4.65) 14679 7 4 | 267.15 {8/30} dardharti iti kim nipātyate .~(7.4.65) 14680 7 4 | 267.15 {15/30} bobhūtu iti kim nipātyate .~(7.4.65) 14681 7 4 | aguṇatvam bhūsuvoḥ tiṅi iti .~(7.4.65) P III.354.24 - 14682 7 4 | guṇaḥ na bhavati na anyatra iti .~(7.4.65) P III.354.24 - 14683 7 4 | 267.15 {22/30} bobhavīti iti .~(7.4.65) P III.354.24 - 14684 7 4 | 267.15 {23/30} tetikte iti kim nipātyate .~(7.4.65) 14685 7 4 | anudāttaṅitaḥ ātmanepadam iti .~(7.4.65) P III.354.24 - 14686 7 4 | ātmanepadam bhavati na anyatra iti .~(7.4.65) P III.354.24 - 14687 7 4 | 267.15 {30/30} bebhidi iti cecchidi iti~(7.4.67) P 14688 7 4 | 30} bebhidi iti cecchidi iti~(7.4.67) P III.355.18 - 14689 7 4 | 269.2 {5/21} suṣvāpayiṣati iti .~(7.4.67) P III.355.18 - 14690 7 4 | 269.2 {7/21} kim tarhi iti .~(7.4.67) P III.355.18 - 14691 7 4 | svāpakīyateḥ san sisvāpakīyiṣati iti .~(7.4.67) P III.355.18 - 14692 7 4 | vyaktam ṇyantasya grahaṇam iti .~(7.4.67) P III.355.18 - 14693 7 4 | svāpayateḥ san sisvāpayiṣati iti .~(7.4.67) P III.355.18 - 14694 7 4 | kimartham na bahulam chandasi iti eva siddham .~(7.4.77) P 14695 7 4 | ācāryaḥ bhāṣāyām śluḥ bhavati iti .~(7.4.77) P III.356.13 - 14696 7 4 | 10 - 270.3 {5/5} iyarti iti etat siddham bhavati~(7. 14697 7 4 | ḍoḍhaukyate , totraukyate iti .~(7.4.82) P III.356.17 - 14698 7 4 | hrasvatvam kriyatām dīrghatvam iti kim atra kartavyam .~(7. 14699 7 4 | apavādāḥ utsargān na bādhante iti eṣā paribhāṣā kartavyā .~( 14700 7 4 | hrasvāt hi param dīrghatvam iti uktvā tataḥ ucyate na 14701 7 4 | apavādasya utsargābādhakatvāt iti .~(7.4.82) P III.356.17 - 14702 7 4 | gaṇeḥ ītvam halādiśeṣasya iti ca .~(7.4.82) P III.356. 14703 7 4 | abhyāsavikāreṣu bādhakāḥ na bādhante iti .~(7.4.82) P III.356.17 - 14704 7 4 | jñāpayati bhavati eṣā paribhāṣā iti yat ayam akitaḥ iti pratiṣedham 14705 7 4 | paribhāṣā iti yat ayam akitaḥ iti pratiṣedham śāsti~(7.4.83) 14706 7 4 | 4 - 274.2 {1/36} akitaḥ iti kimartham .~(7.4.83) P III. 14707 7 4 | 4 - 274.2 {3/36} akitaḥ iti śakyam akartum .~(7.4.83) 14708 7 4 | yaṃyamyate , raṃramyate iti .~(7.4.83) P III.357.21 - 14709 7 4 | alontyavidhiḥ na bhavati iti .~(7.4.83) P III.357.21 - 14710 7 4 | tuk kriyatām ete vidhayaḥ iti kim atra kartavyam .~(7. 14711 7 4 | 36} paratvāt ete vidhayaḥ iti .~(7.4.83) P III.357.21 - 14712 7 4 | ṛkārāntasya akārāntasya igantasya iti .~(7.4.83) P III.357.21 - 14713 7 4 | yaḥ akāraḥ abhyāse yaḥ ic iti .~(7.4.83) P III.357.21 - 14714 7 4 | apavādaḥ nuk dīrghatvasya iti .~(7.4.83) P III.357.21 - 14715 7 4 | tarhi siddhe sati yat akitaḥ iti pratiṣedham śāsti tat jñāpayati 14716 7 4 | abhyāsavikāreṣu bādhakāḥ na bādhante iti .~(7.4.83) P III.357.21 - 14717 7 4 | hrasvāt hi param dīrghatvam iti uktam saḥ na doṣaḥ bhavati~( 14718 7 4 | yaṃyamyate , raṃramyate iti rūpāsiddhiḥ</V> .~(7.4.85) 14719 7 4 | yaṃyamyate , raṃramyate iti rūpam na sidhyati .~(7.4. 14720 7 4 | 4 - 10 {7/8} padāntāt ca iti vaktavyam .~(7.4.85) P III. 14721 7 4 | 10 {8/8} padāntasya iti~(7.4.90) P III.359.4 - 6 14722 7 4 | 12 - 14 {2/6} rīk ṛtvataḥ iti vaktavyam .~(7.4.90) P III. 14723 7 4 | marmṛjyate , marmṛjyamānāsaḥ iti ca upasaṅkhyānam</V> .~( 14724 7 4 | marmṛjyate , marmṛjyamānāsaḥ iti ca upasaṅkhyānam kartavyam .~( 14725 7 4 | 13} ṛkārāntasya aṅgasya iti .~(7.4.92) P III.359.11 - 14726 7 4 | ṛkārāntasya abhyāsasya iti .~(7.4.92) P III.359.11 - 14727 7 4 | 12 {5/13} aṅgaviśeṣaṇam iti āha .~(7.4.92) P III.359. 14728 7 4 | kiratim carkarītāntam pacati iti atra yaḥ nayet , prāptijñam 14729 7 4 | 3 {3/48} laghuni caṅpare iti ucyate vyavahitam ca atra 14730 7 4 | bhavati evañjātīyakānām ittvam iti yat ayam atsmṛdṛṛtvaraprathamradastṛṛspaśām 14731 7 4 | atsmṛdṛṛtvaraprathamradastṛṛspaśām iti ittvabādhanārtham attvam 14732 7 4 | dīrghavidhim prati na sthānivat iti .~(7.4.93) P III.359.19 - 14733 7 4 | 22/48} evam api anaglopaḥ iti pratiṣedham prāpnoti .~( 14734 7 4 | vṛddhiḥ kriyatām lopaḥ iti kim atra kartavyam .~(7. 14735 7 4 | upādānam āpjñapyṛdhām īt iti .~(7.4.93) P III.359.19 - 14736 7 4 | parihāraḥ siddham tu rūpātideśāt iti~ 14737 8 1 | antyasya vidhayaḥ bhavanti iti antyasya dvirvacanam 14738 8 1 | antyasya dvirvacanam bhūt iti .~(8.1.1.1) P III.361.1 - 14739 8 1 | 288 {6/121} nityavīpsayoḥ iti .~(8.1.1.1) P III.361.1 - 14740 8 1 | 288 {7/121} nityavīpsayoḥ iti ucyate na ca antyasya dvirvacanena 14741 8 1 | iha tarhi pareḥ varjane iti antyasya api dvirvacanena 14742 8 1 | uparyadhyadhasaḥsāmīpye vākyāderāmantritasya iti .~(8.1.1.1) P III.361.1 - 14743 8 1 | cit ṣaṣṭhī nityavīpsayoḥ iti .~(8.1.1.1) P III.361.1 - 14744 8 1 | nitye ca arthe vīpsāyām ca iti .~(8.1.1.1) P III.361.1 - 14745 8 1 | nityavīpsayoḥ dve bhavataḥ iti ucyate dviśabdaḥ ādeśaḥ 14746 8 1 | dviśabdaḥ ādeśaḥ bhavati iti yat ayam tasyaparamāmreḍitam 14747 8 1 | tasyaparamāmreḍitam anudāttamca iti āha .~(8.1.1.1) P III.361. 14748 8 1 | tasyaparamāmreḍitam anudāttamca iti etat na asti .~(8.1.1.1) 14749 8 1 | dviśabdaḥ ādeśaḥ bhavati iti tataḥ tasya paramāmreḍitam 14750 8 1 | paramāmreḍitam anudāttamca iti āha .~(8.1.1.1) P III.361. 14751 8 1 | api tadā anekālśitsarvasya iti sarvādeśaḥ bhaviṣyati .~( 14752 8 1 | etat pade dve bhaviṣyataḥ iti na punaḥ vākye syātām mātre 14753 8 1 | nityavīpsayoḥ dve bhavataḥ iti ucyate na ca vākyadvirvacanena 14754 8 1 | 279 - 288 {50/121} padasya iti prakṛtya dvirvacanam vakṣyāmi .~( 14755 8 1 | padagrahaṇe samāsanivṛttyartham iti katham idam vijñāyate .~( 14756 8 1 | nivṛttyartham samāsanivṛttyartham iti .~(8.1.1.1) P III.361.1 - 14757 8 1 | nivṛttyartham samāsanivṛttyartham iti .~(8.1.1.1) P III.361.1 - 14758 8 1 | nivṛttyartham samāsanivṛttyartham iti siddham saptaparṇaḥ saptaparṇau 14759 8 1 | saptaparṇau saptaparṇāḥ iti saptaparṇābhyām saptaparṇebhyaḥ 14760 8 1 | saptaparṇābhyām saptaparṇebhyaḥ iti atra prāpnoti .~(8.1.1.1) 14761 8 1 | nivṛttyartham samāsanivṛttyartham iti saptaparṇaḥ saptaparṇau 14762 8 1 | saptaparṇau saptaparṇāḥ iti atra api prāpnoti .~(8.1. 14763 8 1 | tathā taddhitanivṛttyartham iti .~(8.1.1.1) P III.361.1 - 14764 8 1 | nivṛttyartham taddhitanivṛttyartham iti .~(8.1.1.1) P III.361.1 - 14765 8 1 | nivṛttyartham taddhitanivṛttyartham iti .~(8.1.1.1) P III.361.1 - 14766 8 1 | nivṛttyartham taddhitanivṛttyartham iti siddham dvipadikāḥ tripadikāḥ 14767 8 1 | tripadikābhyām māṣaśaḥ kārṣāpaṇaśaḥ iti atra prāpnoti .~(8.1.1.1) 14768 8 1 | nivṛttyartham taddhitanivṛttyartham iti dvipadikāḥ tripadikāḥ iti 14769 8 1 | iti dvipadikāḥ tripadikāḥ iti atra api prāpnoti .~(8.1. 14770 8 1 | tathā vākyanivṛttyartham iti katham idam vijñāyate .~( 14771 8 1 | nivṛttyartham vākyanivṛttyartham iti .~(8.1.1.1) P III.361.1 - 14772 8 1 | nivṛttyartham vākyanivṛttyartham iti .~(8.1.1.1) P III.361.1 - 14773 8 1 | nivṛttyartham vākyanivṛttyartham iti yadi vākyam vīpsāyuktam 14774 8 1 | 121} prakaroti prakaroti iti .~(8.1.1.1) P III.361.1 - 14775 8 1 | ca bhoḥ samāsaḥ vīpsāyām iti ucyate .~(8.1.1.1) P III. 14776 8 1 | 89/121} na khalu vīpsāyām iti ucyate gamyate tu saḥ arthaḥ .~( 14777 8 1 | 121} tatra uktaḥ samāsena iti kṛtvā dvirvacanam na bhaviṣyati .~( 14778 8 1 | ekaikavicitāḥ anyonyasahāyāḥ iti .~(8.1.1.1) P III.361.1 - 14779 8 1 | paṅktau aṣṭau padāni asya iti .~(8.1.1.1) P III.361.1 - 14780 8 1 | taddhitaḥ khalu api vīpsāyām iti ucyate .~(8.1.1.1) P III. 14781 8 1 | 103/121} ekaikaśaḥ dadāti iti .~(8.1.1.1) P III.361.1 - 14782 8 1 | tasyaparamāmreḍitam anudāttamca iti vakṣyati tat padadvirvacane 14783 8 1 | 118/121} padasya padāt iti vakṣyati tat padagrahaṇam 14784 8 1 | anudāttaṃsarvamapādādau iti vakṣyati tat sarvagrahaṇam 14785 8 1 | syāt dviḥprayogaḥ bhūt iti .~(8.1.1.2) P III.363.28 - 14786 8 1 | āmaekāntaramāmantritamanantike iti ekāntaratā na syāt .~(8. 14787 8 1 | paunaḥpunyam paunaḥpunikam iti aprātipadikatvāt taddhitotpattiḥ 14788 8 1 | rājā rājā vāk vāk padasya iti nalopādīni na sidhyanti .~( 14789 8 1 | dvirvacanam kriyatām nalopādīni iti kim atra kartavyam .~(8. 14790 8 1 | pūrvatra asiddhīyam advirvacane iti vakṣyāmi .~(8.1.1.2) P III. 14791 8 1 | 292 {16/25} droḍhā droḍhā iti .~(8.1.1.2) P III.363.28 - 14792 8 1 | musalam ādeśapratyayayoḥ iti ṣatvam prāpnoti .~(8.1.1. 14793 8 1 | sakāraḥ pratayaḥ yaḥ sakāraḥ iti evam etat vijñāyate .~(8. 14794 8 1 | raṣābhyānnoṇaḥsamānapade iti ṇatvam prāpnoti .~(8.1.1. 14795 8 1 | 292 {20/25} samānapade iti ucyate samānam eva yat nityam 14796 8 1 | ekāntaram āmantritam anantike iti ekāntaratā na prāpnoti .~( 14797 8 1 | paunaḥpunyam paunaḥpunikam iti aprātipadikatvāt taddhitotpattiḥ 14798 8 1 | taddhitotpattiḥ na prāpnoti iti bhūt evam .~(8.1.1.3) 14799 8 1 | 294 {13/14} samarthāt iti evam bhaviṣyati .~(8.1.1. 14800 8 1 | evañjātīyakebhyaḥ taddhitotpattiḥ iti yat ayam kaskādiṣu kautaskutaśabdam 14801 8 1 | khāṇḍavaḥ pāriyātraḥ samudraḥ iti .~(8.1.4.1) P III.364.22 - 14802 8 1 | 3/9} nitye dve bhavataḥ iti prāpnoti .~(8.1.4.1) P III. 14803 8 1 | nityā pṛthivī nityam ākāśam iti .~(8.1.4.1) P III.364.22 - 14804 8 1 | nityaprahasitaḥ nityaprajalpitaḥ iti .~(8.1.4.1) P III.364.22 - 14805 8 1 | 32} atha kim idam vīpsā iti .~(8.1.4.2) P III.365.1 - 14806 8 1 | evam cikīrṣati jihīrṣati iti atra api prāpnoti .~(8.1. 14807 8 1 | vijñāyate vīpsāyām abhidheyāyām iti .~(8.1.4.2) P III.365.1 - 14808 8 1 | 297 - 300 {8/32} vīpsati iti vīpsaḥ .~(8.1.4.2) P III. 14809 8 1 | vīpsaḥ cet kartā bhavati iti .~(8.1.4.2) P III.365.1 - 14810 8 1 | anavayavābhidhānam vīpsārthaḥ iti cet jātyākhyāyām dvirvacanaprasaṅgaḥ .~( 14811 8 1 | anavayavābhidhānam vīpsārthaḥ iti cet jātyākhyāyām dvirvacanam 14812 8 1 | 32} vrīhibhiḥ yavaiḥ iti .~(8.1.4.2) P III.365.1 - 14813 8 1 | ekam artham pratyāyayiṣyāmi iti jātiśabdaḥ prayujyate .~( 14814 8 1 | artham sampratyāyayiṣyāmi iti vīpsā prayujyate .~(8.1. 14815 8 1 | na atibahu prayoktavyam iti .~(8.1.4.2) P III.365.1 - 14816 8 1 | tatra bahuṣubahuvacanam iti bahuvacanam prāpnoti .~( 14817 8 1 | sarvābhidhāne vacanāprasiddhiḥ iti .~(8.1.4.3) P III.365.22 - 14818 8 1 | dṛṣat dṛṣat samit samit iti .~(8.1.4.3) P III.365.22 - 14819 8 1 | dṛṣat dṛṣat samit samit iti .~(8.1.4.3) P III.365.22 - 14820 8 1 | pacatitarām pacatitarām tiṣṭhati iti .~(8.1.4.4) P III.366.12 - 14821 8 1 | dvirvacanam kriyatām ātiśāyikaḥ iti dvirvacanam bhaviṣyati vipratiṣedhena .~( 14822 8 1 | ādyataram ādyataram ānaya iti .~(8.1.4.4) P III.366.12 - 14823 8 1 | pacati pacatitarām tiṣṭhati iti eṣā prasṛtatarā gatiḥ yat 14824 8 1 | ādyataram ādyataram ānaya iti eṣā prasṛtatarā gatiḥ yat 14825 8 1 | 305 {2/12} pareḥ asamāse iti vaktavyam .~(8.1.5) P III. 14826 8 1 | 305 {7/12} pareḥ varjane iti ucyate na ca atra pariḥ 14827 8 1 | vāvacanam .</V> parervarvane iti vaktavyam .~(8.1.5) P III. 14828 8 1 | 306 {2/11} asūyā kutsanam iti ekaḥ arthaḥ .~(8.1.8) P 14829 8 1 | 3/11} kopaḥ bhartsanam iti ekaḥ arthaḥ .~(8.1.8) P 14830 8 1 | V.306 - 307 {2/11} ekaḥ iti .~(8.1.9) P III.367.14 - 14831 8 1 | ekasya dvirvacanasambandhena iti cet arthanirdeśaḥ .~(8.1. 14832 8 1 | ekasya dvirvacanasambandhena iti cet arthanirdeśaḥ kartavyaḥ .~( 14833 8 1 | bhavataḥ bahuvrīhivat ca iti .~(8.1.9) P III.367.14 - 14834 8 1 | 307 {11/11} nityavīpsayoḥ iti vartate~(8.1.9) P III.367. 14835 8 1 | 309 {10/22} nabahuvrīhau iti pratiṣedhaḥ prāpnoti .~( 14836 8 1 | 309 {14/22} nañsubhyām iti eṣaḥ svaraḥ prāpnoti .~( 14837 8 1 | ṛkpūrabdhūḥpathāmānakṣe iti samāsāntaḥ prāpnoti .~(8. 14838 8 1 | bahuvrīhiḥ tatra bhūt iti .~(8.1.9) P III.367.22 - 14839 8 1 | samāsaḥ yaḥ bahuvrīhiḥ iti~(8.1.11) P III.368.12 - 14840 8 1 | 312 {1/18} guṇavacanasya iti kimartham .~(8.1.12.1) P 14841 8 1 | 312 {7/18} gauḥ vāhīkaḥ iti .~(8.1.12.1) P III.368.16 - 14842 8 1 | vijñāyate prakāre guṇavacanasya iti .~(8.1.12.1) P III.368.16 - 14843 8 1 | bhavataḥ prakāre vartamānasya iti .~(8.1.12.1) P III.368.16 - 14844 8 1 | prakāre guṇavacanasya iti ucyate sarvaḥ ca śabdaḥ 14845 8 1 | sādhīyaḥ yaḥ guṇavacanaḥ iti .~(8.1.12.1) P III.368.16 - 14846 8 1 | prakāre guṇavacanasya iti ucyate sarvaḥ ca śabdaḥ 14847 8 1 | prakārāt yaḥ guṇavacanaḥ iti~(8.1.12.2) P III.369.9 - 14848 8 1 | ānupūrvye dve bhavataḥ iti vaktavyam .~(8.1.12.2) P 14849 8 1 | avadhāryamāṇe anekasmin dve bhavataḥ iti vaktavyam .~(8.1.12.2) P 14850 8 1 | 318 {6/45} avadhāryamāṇe iti kimartham .~(8.1.12.2) P 14851 8 1 | 312 - 318 {8/45} anekasmin iti kimartham .~(8.1.12.2) P 14852 8 1 | anavayavābhidhānam vīpsārthaḥ iti ucyate avayavābhidhānam 14853 8 1 | bhavadbhyām māṣam māṣam dehi iti māṣam māṣam asau dattvā 14854 8 1 | pṛcchati kim anena kriyatām iti. yaḥ punaḥ ucyate imam kārṣāpaṇam 14855 8 1 | bhavadbhyām māṣam māṣam dehi iti māṣam māṣam asau dattvā 14856 8 1 | V>] cāpale dve bhavataḥ iti vaktavyam .~(8.1.12.2) P 14857 8 1 | budhyasva budhyasva budhyasva iti .<V>kriyāsamabhihāre .</ 14858 8 1 | kriyāsamabhihāre dve bhavataḥ iti vaktavyam .~(8.1.12.2) P 14859 8 1 | saḥ bhavān lunīhi lunīhi iti eva ayam lunāti .~(8.1.12. 14860 8 1 | ābhīkṣṇye dve bhavataḥ iti vaktavyam .~(8.1.12.2) P 14861 8 1 | V> ḍāci ca dve bhavataḥ iti vaktavyam .~(8.1.12.2) P 14862 8 1 | arthātiśayavivakṣāyām dve bhavataḥ iti vaktavyam .~(8.1.12.2) P 14863 8 1 | strīnigade bhāve dve bhavataḥ iti vaktavyam .~(8.1.12.2) P 14864 8 1 | āḍhyāḥ katamā katamā eṣām iti .~(8.1.12.2) P III.369.9 - 14865 8 1 | sarvanāmnaḥ dve bhavataḥ iti vaktavyam samāsavat ca bahulam .~( 14866 8 1 | atyantasahacarite lokavijñāte dvandvam iti upasaṅkhyānam .~(8.1.15) 14867 8 1 | atyantasahacarite lokavijñāte dvandvam iti upasaṅkhyānam kartavyam .~( 14868 8 1 | 5/8} atyantasahacarite iti kimartham .~(8.1.15) P III. 14869 8 1 | V.319 {7/8} lokavijñāte iti kimartham .~(8.1.15) P III. 14870 8 1 | 319 {1/5} atha dvandvam iti kim nipātyate .~(8.1.15) 14871 8 1 | V.319 {2/5} <V>dvandvam iti pūrvapadasya ca ambhāvaḥ 14872 8 1 | aśiṣyam lokāśrayatvāt liṅgasya iti tatra napuṃsakatvam anipātyam~( 14873 8 1 | 21} apadāntasyamūrdhanyaḥ iti ataḥ prāk padādhikāraḥ .~( 14874 8 1 | 320 -322 {4/21} atha padāt iti adhikāraḥ ā kutaḥ .~(8.1. 14875 8 1 | supi kutsanāt .</V> padāt iti adhikāraḥ prāk supi kutsanāt .~( 14876 8 1 | kutsane ca supy agotrādau iti ataḥ prāk .~(8.1.16 - 17) 14877 8 1 | yaṇaḥsvaritaḥ anudāttasya iti iha eva syāt kumāryau kiśoryau 14878 8 1 | 320 -322 {14/21} padasya iti na eṣā sthānaṣaṣṭhī .~(8. 14879 8 1 | nalopaḥprātipadikāntasya iti antagrahaṇam karoti tat 14880 8 1 | viśeṣaṇaṣaṣṭhī eṣā na sthānaṣaṣṭhī iti~(8.1.18.1) P III.372.8 - 14881 8 1 | anudāttatvam yathā syāt iti .~(8.1.18.1) P III.372.8 - 14882 8 1 | syāt devadattaḥ : pacati iti iha na syāt : devadattaḥ 14883 8 1 | syāt : devadattaḥ karoti iti .~(8.1.18.1) P III.372.8 - 14884 8 1 | sarvavacanam anādeḥ anudāttārtham iti cet luṭi pratiṣedhāt siddham .~( 14885 8 1 | sarvavacanam anādeḥ anudāttārtham iti cet tat na .~(8.1.18.1) 14886 8 1 | pratiṣedham śāsti naluṭ iti tat jñāpayati ācāryaḥ anādeḥ 14887 8 1 | api anudāttatvam bhavati iti .~(8.1.18.1) P III.372.8 - 14888 8 1 | antyasya vidhayaḥ bhavanti iti antyasya vidhiḥ prāpnoti .~( 14889 8 1 | 324 {15/34} tiṅatiṅaḥ iti iha eva syāt devadattayajñadattau 14890 8 1 | na syāt devadattaḥ karoti iti .~(8.1.18.1) P III.372.8 - 14891 8 1 | api anudāttatvam bhavati iti .~(8.1.18.1) P III.372.8 - 14892 8 1 | nanu ca idam asti bhokṣye iti .~(8.1.18.1) P III.372.8 - 14893 8 1 | padādhikārasya viśeṣaṇatvāt iti .~(8.1.18.1) P III.372.8 - 14894 8 1 | yuṣmadasmadoḥṣaṣṭhīcaturthīdvitīyāsthayorvāmnāvau iti vāmnau ādayaḥ savibhaktikasya 14895 8 1 | savibhaktikasya yathā syuḥ iti .~(8.1.18.1) P III.372.8 - 14896 8 1 | 322 - 324 {24/34} padasya iti hi vartate vibhaktyantam 14897 8 1 | tatra yathā syāt iha bhūt iti yuṣmatputraḥ dadāti iti 14898 8 1 | iti yuṣmatputraḥ dadāti iti asmatputraḥ dadāti iti~( 14899 8 1 | dadāti iti asmatputraḥ dadāti iti~(8.1.18.2) P III.373.10 - 14900 8 1 | 325 {2/12} samānavākye iti prakṛtya nighātayuṣmadasmadādeśāḥ 14901 8 1 | 12} nānāvākye bhūvan iti .~(8.1.18.2) P III.373.10 - 14902 8 1 | pratiṣedhaḥ samānavākye iti prakṛtya vaktavyaḥ .~(8. 14903 8 1 | anyatarasyām ananvādeśe iti vaktavyam .~(8.1.26) P III. 14904 8 1 | V.326 {7/26} ananvādeśe iti kimartham .~(8.1.26) P III. 14905 8 1 | V.326 {15/26} ananvādeśe iti kimartham .~(8.1.26) P III. 14906 8 1 | sapūrvāyāḥ prathamāyāḥ vibhāṣā iti .~(8.1.26) P III.373.20 - 14907 8 1 | tiṅaḥ parāṇi anudāttāni iti .~(8.1.27) P III.374.7 - 14908 8 1 | arthayoḥ anudāttāni bhavanti iti .~(8.1.27) P III.374.7 - 14909 8 1 | canacidivagotrāditaddhitāmreḍiteṣvagateḥ iti kutsanābhīkṣṇyayoḥ iti vaktavyam 14910 8 1 | canacidivagotrāditaddhitāmreḍiteṣvagateḥ iti kutsanābhīkṣṇyayoḥ iti vaktavyam syāt .~(8.1.27) 14911 8 1 | atha yāni anudāttāni iti vaktavyam syāt .~(8.1.27) 14912 8 1 | kutsanābhīkṣṇyagrahaṇam anudāttagrahaṇam iti~(8.1.28) P III.374.21 - 14913 8 1 | V.327 - 328 {1/7} atiṅaḥ iti kimartham .~(8.1.28) P III. 14914 8 1 | 328 {7/7} samānavākye iti vartate na ca samānavākye 14915 8 1 | R V.328 {1/13} nipātaiḥ iti kimartham .~(8.1.30.1) P 14916 8 1 | R V.328 {5/13} nipātaiḥ iti śakyam avaktum .~(8.1.30. 14917 8 1 | lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti .~(8.1.30.1) P III.375.1 - 14918 8 1 | 13 R V.329 {1/8} anekam iti kim udāharaṇam .~(8.1.35) 14919 8 1 | udajayat tam indraḥ anūdajayat iti~(8.1.39) P III.375.14 - 14920 8 1 | 19 R V.330 {1/6} pūjāyām iti vartamāne punaḥ pūjāgrahaṇam 14921 8 1 | punaḥ tatra yāvat yathā iti etābhyām anighāte prāpte 14922 8 1 | iha api yadvṛttānnityam iti evamādibhiḥ~(8.1.46) P III. 14923 8 1 | ucyate na gatyarthaloṭā lṛṭ iti eva siddham .~(8.1.46) P 14924 8 1 | ehi manye rathena yāsyasi iti~(8.1.47) P III.376.1 - 10 14925 8 1 | jātuśabdāt apūrvāt tiṅantam iti .~(8.1.47) P III.376.1 - 14926 8 1 | jātuśabdāt tiṅantam apūrvam iti .~(8.1.47) P III.376.1 - 14927 8 1 | 331 {5/23} jātuviśeṣaṇam iti āha .~(8.1.47) P III.376. 14928 8 1 | ayam kiṃvṛttañcaciduttaram iti āha .~(8.1.47) P III.376. 14929 8 1 | 9/23} atra api apūrvam iti etat anuvartate na ca asti 14930 8 1 | ciduttarāt tiṅantam apūrvam iti .~(8.1.47) P III.376.1 - 14931 8 1 | tarhi āhoutāhocānantaram iti anantaragrahaṇam karoti .~( 14932 8 1 | 331 {18/23} sāntaram śeṣaḥ iti .~(8.1.47) P III.376.1 - 14933 8 1 | 20/23} katham. apūrvaḥ iti vartate .~(8.1.47) P III. 14934 8 1 | 331 {23/23} sapūrvaḥ śeṣaḥ iti~(8.1.51) P III.377.1 - 17 14935 8 1 | na cet kārakam sarvānyat iti ucyate sarvānyat ca atra 14936 8 1 | V>kartṛsāmānyāt siddham iti cet tadbhede anyasāmānye 14937 8 1 | V> kartṛsāmānyāt siddham iti cet tadbhede kartṛbhede 14938 8 1 | paṭhitavyam na cet kartā sarvānyaḥ iti .~(8.1.51) P III.377.1 - 14939 8 1 | V>na cet kartā sarvānyaḥ iti cet anyābhidhāne pratiṣedham 14940 8 1 | na cet kartā sarvānyaḥ iti cet anyābhidhāne pratiṣedham 14941 8 1 | yajñadattena bhokṣyante iti prāpnoti bhokṣyante iti 14942 8 1 | iti prāpnoti bhokṣyante iti ca iṣyate .~(8.1.51) P III. 14943 8 1 | dravyam abhidhīyate tatra iti vaktavyam~(8.1.55) P III. 14944 8 1 | 334 - 336 {5/22} anantike iti ucyate .~(8.1.55) P III. 14945 8 1 | 336 {10/22} kim tarhi iti .~(8.1.55) P III.377.18 - 14946 8 1 | 334 - 336 {19/22} anantike iti ucyate anyat ca dūram anyat 14947 8 1 | prāpnoti plutaḥ api hi dūrāt iti ucyate .~(8.1.55) P III. 14948 8 1 | 22/22} ām bhoḥ devadatta iti eva bhavitavyam~(8.1.56) 14949 8 1 | anyaparasya pratiṣedhaḥ bhūt iti .~(8.1.56) P III.378.8 - 14950 8 1 | 9/17} atha idānīm rohāva iti anena yukte ehi iti asya 14951 8 1 | rohāva iti anena yukte ehi iti asya kasmāt na bhavati .~( 14952 8 1 | ca gatyarthaloṭā yuktaḥ iti prāpnoti .~(8.1.56) P III. 14953 8 1 | gatyarthākarmakaśliṣaśīṅsthāsavasajanaruhajīryatibhyaśca iti pṛthak ruhigrahaṇam karoti .~( 14954 8 1 | gatibuddhipratyavasānārthaśabdakarmākarmakāṇāmaṇikartāsaṇau iti karmasañjñā na prāpnoti .~( 14955 8 1 | vaktum na ruhiḥ gatyarthaḥ iti .~(8.1.56) P III.378.8 - 14956 8 1 | 17} kasmāt tarhi rohāva iti anena yukte ehi iti asya 14957 8 1 | rohāva iti anena yukte ehi iti asya na bhavati .~(8.1.56) 14958 8 1 | āmreḍiteṣu agateḥ sagatiḥ api tiṅ iti atra gatigrahaṇe upasargagrahaṅam .~( 14959 8 1 | āmreḍiteṣu agateḥ sagatirapitiṅ iti atra gatigrahaṇe upasargagrahaṇam 14960 8 1 | gatirgatautiṅicodāttavativarjam iti~(8.1.66) P III.379.5 - 13 14961 8 1 | R V.339 {1/13} yadvṛttāt iti ucyate tatra idam na sidhyati 14962 8 1 | sidhyati yaḥ pacati yam pacati iti .~(8.1.66) P III.379.5 - 14963 8 1 | yataraḥ pacati yatamaḥ pacati iti .~(8.1.66) P III.379.5 - 14964 8 1 | 5/13} katham yadā dadāti iti .~(8.1.66) P III.379.5 - 14965 8 1 | 339 {8/13} yāvadyathābhyām iti evam bhaviṣyati .~(8.1.66) 14966 8 1 | vartate yadvṛttam yadvṛttāt iti evam bhaviṣyati .~(8.1.66) 14967 8 1 | 339 {12/13} yāthākāmye iti vaktavyam .~(8.1.66) P III. 14968 8 1 | 7} kāṣṭhādibhyaḥ pūjanāt iti vaktavyam .~(8.1.67) P III. 14969 8 1 | 340 - 341 {4/19} padasya iti vartate na hi sagatikam 14970 8 1 | 341 {16/19} dāruṇam pacati iti .~(8.1.68.1) P III.379.20 - 14971 8 1 | supi agotrādau agatiḥ api iti .~(8.1.68.1) P III.379.20 - 14972 8 1 | 341 {19/19} pacati pūti iti~(8.1.68.2) P III.380.11 - 14973 8 1 | pūjanāt pūjitam anudāttam iti etat bhavati vipratiṣedhena .~( 14974 8 1 | pūjanāt pūjitam anudāttam iti asya avakāśaḥ .~(8.1.68. 14975 8 1 | 342 {9/14} pūjanāt pūjitam iti etat bhavati vipratiṣedhena .~( 14976 8 1 | kriyāyāḥ makāralopaḥ atiṅi iti ca uktārtham .~(8.1.69) 14977 8 1 | 13} </V>kriyāyāḥ kutsane iti vaktavyam .~(8.1.69) P III. 14978 8 1 | kriyāyāḥ makāralopaḥ atiṅi iti ca uktārtham .~(8.1.69) 14979 8 1 | V.344 - 347 {1/39} gatau iti kimartham .~(8.1.70) P III. 14980 8 1 | 7/39} tiṅica udāttavati iti etat niyamārtham bhaviṣyati .~( 14981 8 1 | anudāttaḥ bhavati na anyatra iti .~(8.1.70) P III.381.1 - 14982 8 1 | 347 {12/39} <V>chandortham iti cet na agatitvāt </V>. chandortham 14983 8 1 | agatitvāt </V>. chandortham iti cet tat na .~(8.1.70) P 14984 8 1 | abhyuddharati upasamādadhāti iti .~(8.1.70) P III.381.1 - 14985 8 1 | 39} tatra yatkriyāyuktāḥ iti bhavati eva saṅghātam prati 14986 8 1 | 28/39} ā yāhi mandraiḥ iti .~(8.1.70) P III.381.1 - 14987 8 1 | yujyate paścāt sādhanena iti .~(8.1.70) P III.381.1 - 14988 8 1 | yujyate paścāt upasargeṇa iti āsyate guruṇā iti akarmakaḥ 14989 8 1 | upasargeṇa iti āsyate guruṇā iti akarmakaḥ upāsyate guruḥ 14990 8 1 | akarmakaḥ upāsyate guruḥ iti kena sakarmakaḥ syāt .~( 14991 8 1 | 9/24} <V>yadyogāt gatiḥ iti cet pratyayodāttatve aprasiddhiḥ .</ 14992 8 1 | aprasiddhiḥ .</V> yadyogāt gatiḥ iti cet pratyayodāttatve aprasiddhiḥ 14993 8 1 | gatyupasargasañjñe bhavataḥ iti bhavati etam saṅghātam prati 14994 8 1 | 349 {19/24} yadyogāt gatiḥ iti .~(8.1.71) P III.381.24 - 14995 8 1 | ca uktam yadyogāt gatiḥ iti cet pratyayodāttatve aprasiddhiḥ 14996 8 1 | pratyayodāttatve aprasiddhiḥ iti .~(8.1.71) P III.381.24 - 14997 8 1 | 349 {22/24} yadkriyāyuktāḥ iti na evam vijñāyate yasya 14998 8 1 | gatyupasargasañjñe bhavataḥ iti .~(8.1.71) P III.381.24 - 14999 8 1 | gatyupasargasañjñe bhavataḥ iti~(8.1.72.1) P III.382.16 - 15000 8 1 | 3/3} ām bhoḥ devadatta iti atra āmaekāntaramāmantritamanantike


1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License