1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976
Part, -
15001 8 1 | āmaekāntaramāmantritamanantike iti ekāntaratā yathā syāt~(8.
15002 8 1 | āmantritasya padāt parasya iti anudāttatvam na syāt .~(
15003 8 1 | siddham tu padapūrvasya iti vacanāt .~(8.1.72.2) P III.
15004 8 1 | 350 {9/10} padapūrvasya iti vacanāt .~(8.1.72.2) P III.
15005 8 1 | avidyamānavadbhāvaḥ bhavati iti vaktavyam~(8.1.72.3) P III.
15006 8 1 | parasya anudāttaḥ bhavati iti iha eva bhavati pacasi devadatta .~(
15007 8 1 | 22} devadatta yajñadatta iti atra na bhavati avidyamānavattvāt
15008 8 1 | yuṣmadasmadoḥṣaṣṭhīcaturthīdvitīyāsthayorvāmnāvau iti iha eva bhavati grāmaḥ vām
15009 8 1 | devadattayajñadattau yuvayoḥ svam iti atra na bhavati avidyamānavattvāt
15010 8 1 | 350 - 352 {7/22} tiṅatiṅaḥ iti iha eva bhavati devadattaḥ
15011 8 1 | 8/22} devadatta pacasi iti atra na bhavati avidyamānavattvāt
15012 8 1 | yāvat devadatta pacati iti atra api siddham bhavati .~(
15013 8 1 | 22} devadatta jātu pacasi iti atra api siddham bhavati .~(
15014 8 1 | 22} āho devadatta pacasi iti atra api siddham bhavati .~(
15015 8 1 | utāho devadatta pacasi iti atra api siddham bhavati .~(
15016 8 1 | vibhāṣitam viśeṣavacane iti~(8.1.74) P III.384.1 - 8
15017 8 1 | V.353 {3/14} bahuvacanam iti vakṣyāmi .~(8.1.74) P III.
15018 8 1 | 353 {4/14} sāmānyavacanam iti śakyam avaktum .~(8.1.74)
15019 8 1 | vibhāṣitam viśeṣavacane iti ucyate tena yat prati viśeṣavacanam
15020 8 1 | yat prati viśeṣavacanam iti etat bhavati tasya bhaviṣyati .~(
15021 8 1 | aparaḥ āha : viśeṣavacane iti śakyam avaktum .~(8.1.74)
15022 8 1 | sāmānyavacanam vibhāṣitam iti ucyate tena yat prati sāmānyavacanam
15023 8 1 | yat prati sāmānyavacanam iti etat bhavati .~(8.1.74)
15024 8 1 | vibhāṣitam viśeṣavacane iti~
15025 8 2 | pādonaḥ adhyāyaḥ asiddhaḥ iti ucyate yaḥ iha saptamīnirdeśāḥ
15026 8 2 | hrasvādaṅgāt saṃyogāntasyalopaḥ iti eteṣām nirdeśānām asiddhatvāt
15027 8 2 | tasmādityuttarasya ṣaṣṭhīsthāneyogā iti etāḥ paribhāṣāḥ na prakalperan .~(
15028 8 2 | tasmādityuttarasya ṣaṣṭhīsthāneyogā iti .~(8.2.1.1) P III.385.1 -
15029 8 2 | kāryakālam sañjñāparibhāṣam iti ucyate iyam api paribhāṣā
15030 8 2 | asti vipratiṣedhe param iti sā api iha upatiṣṭheta .~(
15031 8 2 | 24} visphoryam avagoryam iti guṇāt dīrghatvam syāt vipratiṣedhena .~(
15032 8 2 | kāryakālam sañjñāparibhāṣam iti na doṣaḥ~(8.2.1.2) P III.
15033 8 2 | 357 {2/10} pūrvatrāsiddham iti adhikāraḥ ayam draṣṭavyaḥ .~(
15034 8 2 | 10} yodhuṅmān guḍaliṇmān iti .~(8.2.1.2) P III.386.1 -
15035 8 2 | ghatvaḍhatvayoḥ kṛtayoḥ jhayaḥ iti vatvam prasajyeta .~(8.2.
15036 8 2 | utsargalakṣaṇabhāvārtham ca iti .~(8.2.1.3) P III.386.12 -
15037 8 2 | takṣabhyām rājasu takṣasu iti nalope kṛte ataḥ iti aisbhāvādayaḥ
15038 8 2 | takṣasu iti nalope kṛte ataḥ iti aisbhāvādayaḥ prāpnuvanti .~(
15039 8 2 | amuṣmai amuṣmāt amuṣya amuṣmin iti atra mubhāve kṛte ataḥ iti
15040 8 2 | iti atra mubhāve kṛte ataḥ iti smāyādayaḥ na prāpnuvanti .~(
15041 8 2 | 14} ṇatve kṛte nopadhāyāḥ iti dīrghatvam na prapnoti .~(
15042 8 2 | nalopaḥ asiddhaḥ bhavati iti ucyate .~(8.2.2.1) P III.
15043 8 2 | bhavet iha rājabhiḥ takṣabhiḥ iti nalope kṛte ataḥ iti aisbhāvaḥ
15044 8 2 | takṣabhiḥ iti nalope kṛte ataḥ iti aisbhāvaḥ na syāt .~(8.2.
15045 8 2 | takṣabhyām rājasu takṣasu iti nalope kṛte dīrghatvaittve
15046 8 2 | R V.358 {4/4} subvidhiḥ iti sarvavibhaktyantaḥ samāsaḥ :
15047 8 2 | supi vidhiḥ subvidhiḥ iti~(8.2.2.2) P III.387.4 -
15048 8 2 | 361 {3/24} pañca sapta iti atra nalope kṛte ṣṇāntāṣaṭ
15049 8 2 | atra nalope kṛte ṣṇāntāṣaṭ iti ṣaṭsañjñā na prāpnoti .~(
15050 8 2 | prayojanam pañcabhiḥ saptabhiḥ iti ṣaṭtricaturbhyohalādiḥ jhalyupottamam
15051 8 2 | ṣaṭtricaturbhyohalādiḥ jhalyupottamam iti eṣaḥ svaraḥ yathā syāt .~(
15052 8 2 | kriyate svaravidhim prati iti .~(8.2.2.2) P III.387.4 -
15053 8 2 | kṛte hrasvasyapitikṛtituk iti tuk prāpnoti .~(8.2.2.2)
15054 8 2 | animittam tadvighātasya iti .~(8.2.2.2) P III.387.4 -
15055 8 2 | V.359 - 361 {21/24} kṛti iti vakṣyāmi .~(8.2.2.2) P III.
15056 8 2 | prati mubhāvaḥ na asiddhaḥ iti ucyate nābhāvaḥ ca eva tāvat
15057 8 2 | 362 {3/29} na mu ṭādeśe iti vaktavyam .~(8.2.3) P III.
15058 8 2 | 4/29} kim idam ṭādeśaḥ iti .~(8.2.3) P III.387.19 R
15059 8 2 | 29} ṭāyāḥ ādeśaḥ ṭādeśaḥ iti .~(8.2.3) P III.387.19 R
15060 8 2 | yadi tarhi ṭāyāḥ ādeśe iti ucyate ṭāyām ādeśe aprasiddhiḥ .~(
15061 8 2 | V.361 - 362 {8/29} amunā iti atra mubhāvasya asiddhatvāt
15062 8 2 | asiddhatvāt atodīrghoyañi supica iti dīrghatvam prasajyeta .~(
15063 8 2 | ṭādeśaḥ , ṭāyām ādeśaḥ ṭādeśaḥ iti .~(8.2.3) P III.387.19 R
15064 8 2 | tasmin mubhāvaḥ na asiddhaḥ iti ucyate nābhāvaḥ ca eva tāvat
15065 8 2 | ca eva tāvat na prāpnoti iti .~(8.2.3) P III.387.19 R
15066 8 2 | jñāpayati bhavati atra nābhāvaḥ iti yat ayam ne parataḥ asiddhatvapratiṣedham
15067 8 2 | 23/29} alambusānām yātā iti .~(8.2.3) P III.387.19 R
15068 8 2 | indreṇa uktā varam vṛṇīṣva iti sā varam avṛṇīta putrāḥ
15069 8 2 | kāṃsyapātryām bhuñjīran iti .~(8.2.3) P III.387.19 R
15070 8 2 | patiḥ putrāḥ gāvaḥ dhānyam iti sarvam saṅgṛhītam bhavati .~(
15071 8 2 | 26} āha ayam svaritayaṇaḥ iti na ca asti siddhaḥ svaritaḥ
15072 8 2 | 26} <V>āśrayāt siddhatvam iti cet udāttāt svarite doṣaḥ .</
15073 8 2 | V> āśrayāt siddhatvam iti cet udāttāt svarite doṣaḥ
15074 8 2 | 364 {18/26} udāttayaṇaḥ iti eva .~(8.2.4) P III.388.
15075 8 2 | 364 {21/26} udāttayaṇaḥ iti eva .~(8.2.4) P III.388.
15076 8 2 | vyañjanam avidyamānavat iti na asti vyavadhānam .~(8.
15077 8 2 | svaritayaṇ svaritayaṇaḥ iti .~(8.2.4) P III.388.16 -
15078 8 2 | svaritayaṇ svaritayaṇaḥ iti~(8.2.6.1) P III.389.7 -
15079 8 2 | parataḥ padādau vā udāttaḥ iti eva siddham .~(8.2.6.1)
15080 8 2 | 365 {5/14} gāṅge anūpe iti .~(8.2.6.1) P III.389.7 -
15081 8 2 | 365 {9/14} kanyā anūpe iti .~(8.2.6.1) P III.389.7 -
15082 8 2 | asiddham bahiraṅgam antaraṅge iti evam na bhaviṣyati .~(8.
15083 8 2 | tasya ekādeśe udāttenodāttaḥ iti etat bhavati .~(8.2.6.2)
15084 8 2 | tasya ekādeśe udāttenodāttaḥ iti etat bhavati .~(8.2.6.2)
15085 8 2 | kṛte udāttayaṇohalpūrvāt iti udāttatvam bhaviṣyati .~(
15086 8 2 | udāttatvam kriyatām ekādeśaḥ iti kim atra kartavyam .~(8.
15087 8 2 | āṭ kriyatām udāttatvam iti kim atra kartavyam .~(8.
15088 8 2 | ekādeśe udāttena udāttaḥ iti etat bhavati .~(8.2.6.2)
15089 8 2 | 375 {45/208} gāṅge anūpe iti .~(8.2.6.2) P III.389.16 -
15090 8 2 | ekādeśe udāttena udāttaḥ iti etat bhavati .~(8.2.6.2)
15091 8 2 | svaritovānudāttepadādau iti etat yathā syāt .~(8.2.6.
15092 8 2 | ekādeśe udāttena udāttaḥ iti etat bhavati .~(8.2.6.2)
15093 8 2 | anumaḥ nadyajādiḥ antodāttāt iti eṣaḥ svaraḥ yathā syāt .~(
15094 8 2 | ekādeśasvaraḥ śatṛsvaraḥ iti yat ayam anumaḥ iti pratiṣedham
15095 8 2 | śatṛsvaraḥ iti yat ayam anumaḥ iti pratiṣedham śāsti .~(8.2.
15096 8 2 | nighātaḥ kriyatām ekādeśaḥ iti kim atra kartavyam .~(8.
15097 8 2 | padagrahaṇam parimāṇārtham iti .~(8.2.6.2) P III.389.16 -
15098 8 2 | ekādeśe udāttena udāttaḥ iti etat bhavati .~(8.2.6.2)
15099 8 2 | tasya ekādeśe udāttenodāttaḥ iti etat bhavati .~(8.2.6.2)
15100 8 2 | 375 {86/208} tiṅatiṅaḥ iti nighātaḥ yathā syāt .~(8.
15101 8 2 | 208} kim ucyate antaraṅgaḥ iti .~(8.2.6.2) P III.389.16 -
15102 8 2 | ekādeśasvaraḥ antaraṅgaḥ iti .~(8.2.6.2) P III.389.16 -
15103 8 2 | saṃyogāntalopasya asiddhatvāt haśi iti uttvam na prāpnoti .~(8.
15104 8 2 | 208} susrota3 atra nu asi iti atra pluteḥ asiddhatvāt
15105 8 2 | pluteḥ asiddhatvāt ataḥ ati iti uttvam prāpnoti .~(8.2.6.
15106 8 2 | 100/208} aplutāt aplute iti etat na vaktavyam bhavati .~(
15107 8 2 | R V.365 - 375 {109/208} iṭi punaḥ sati uktam etat arthavat
15108 8 2 | citkaraṇasāmarthyāt hi iṭaḥ udāttatvam iti tatra ekādeśe udāttenodāttaḥ
15109 8 2 | tatra ekādeśe udāttenodāttaḥ iti udāttatvam siddham bhavati .~(
15110 8 2 | apavādaḥ vacanaprāmāṇyāt iti .~(8.2.6.2) P III.389.16 -
15111 8 2 | niṣṭhādeśasya asiddhatvāt jhali iti ṣatvam prāpnoti .~(8.2.6.
15112 8 2 | asiddhatvāt niṣṭhācadvyajanāt iti eṣaḥ svaraḥ na prāpnoti .~(
15113 8 2 | asiddhatvāt dvyacaḥ ṭhan iti ṭhan na prāpnoti .~(8.2.
15114 8 2 | siddhaḥ vaktavyaḥ neḍvaśikṛti iti iṭpratiṣedhaḥ yathā syāt .~(
15115 8 2 | asiddhatvāt atvasantasya iti dīrghatvam prāpnoti .~(8.
15116 8 2 | 375 {137/208} adhātoḥ iti na vaktavyam bhavati .~(
15117 8 2 | īttvotvayoḥ asiddhatvāt ecaḥ iti ayāvekādeśāḥ prāpnuvanti .~(
15118 8 2 | ucyate bahiṣpadalakṣaṇe iti .~(8.2.6.2) P III.389.16 -
15119 8 2 | 375 {148/208} amuyā amuyoḥ iti .~(8.2.6.2) P III.389.16 -
15120 8 2 | īttvotvayoḥ asiddhatvāt adasomāt iti pragṛhyasañjñā na prāpnoti .~(
15121 8 2 | ucyate na pragṛhyasañjñāyām iti eva svare api bahiṣpadalakṣaṇe
15122 8 2 | dṛṣṭam svare bahiṣpadalakṣaṇe iti tat paṭhitam .~(8.2.6.2)
15123 8 2 | dṛṣṭam pragṛhyasañjñāyām ca iti tad api paṭhitam .~(8.2.
15124 8 2 | pluteḥ asiddhatvāt checa iti tuk na prāpnoti .~(8.2.6.
15125 8 2 | 163/208} kim ucyate che iti .~(8.2.6.2) P III.389.16 -
15126 8 2 | ścutvasya asiddhatvāt ḍaḥsidhuṭ iti dhuṭ prasajyeta .~(8.2.6.
15127 8 2 | abhyāsādeśasya asiddhatvāt checa iti tuk prāpnoti .~(8.2.6.2)
15128 8 2 | tal;m lokam yal;m lokam iti parasavarṇasya asiddhatvāt
15129 8 2 | parasavarṇasya asiddhatvāt yaraḥ iti dvirvacanam na prāpnoti .~(
15130 8 2 | 9 R V.375 {8/10} padasya iti na eṣā sthānaṣaṣṭhī .~(8.
15131 8 2 | 3/20} ahobhyām ahobhiḥ iti .~(8.2.7.2) P III.394.10 -
15132 8 2 | na anantyasya ruḥ bhavati iti yat ayam ahangrahaṇam karoti .~(
15133 8 2 | 13/20} <V>ahangrahaṇāt iti cet sambuddhyartham vacanam .</
15134 8 2 | vacanam .</V> ahangrahaṇāt iti cet sambuddhyartham etat
15135 8 2 | 375 - 376 {14/20} he ahaḥ iti .~(8.2.7.2) P III.394.10 -
15136 8 2 | na anantyasya ruḥ bhavati iti .~(8.2.7.2) P III.394.10 -
15137 8 2 | ṅisambuddhyoḥ anuttarapade iti vaktavyam .~(8.2.8) P III.
15138 8 2 | carmaṇi tilā asya carmatilaḥ iti .~(8.2.8) P III.394.20 -
15139 8 2 | vṛndāraka rājavṛndāraka iti .~(8.2.8) P III.394.20 -
15140 8 2 | napuṃsakānām .</V> vā napuṃsakānām iti vaktavyam .~(8.2.8) P III.
15141 8 2 | tat tarhi anuttarapade iti vaktavyam .~(8.2.8) P III.
15142 8 2 | 11/36} na ṅisambuddhyoḥ iti ucyate na ca atra ṅisambuddhī
15143 8 2 | 13/36} na lumatā tasmin iti pratyayalakṣaṇasya pratiṣedhaḥ .~(
15144 8 2 | ārdre carman lohite carman iti evam iha api syāt carmaṇi
15145 8 2 | carmaṇi tilā asya carmatilaḥ iti .~(8.2.8) P III.394.20 -
15146 8 2 | bhavati rathantare sāman iti atra allopaḥ anaḥ iti allopaḥ
15147 8 2 | sāman iti atra allopaḥ anaḥ iti allopaḥ prāpnoti .~(8.2.
15148 8 2 | 378 {30/36} rājavṛndāraka iti .~(8.2.8) P III.394.20 -
15149 8 2 | 36/36} vā napuṃsakānām iti etat vaktavyam eva~(8.2.
15150 8 2 | niṣṭhāmatupoḥ ādeśaḥ anantyayoḥ api iti vaktavyam .~(8.2.9, 42)
15151 8 2 | 379 {3/6} nṛmataḥ nārmataḥ iti .~(8.2.9) P III.396.1 -
15152 8 2 | padādhikārasya viśeṣaṇatvāt iti .~(8.2.9) P III.396.1 -
15153 8 2 | vā bahiraṅgalakṣaṇatvāt iti~(8.2.11 - 12) P III.396.
15154 8 2 | bhavati evañjātīyakānām vatvam iti yat ayam anto'vatyāḥ īvatyāḥ
15155 8 2 | ayam anto'vatyāḥ īvatyāḥ iti āha .~(8.2.11 - 12) P III.
15156 8 2 | drumatī atra api prāpnoti iti .~(8.2.11 - 12) P III.396.
15157 8 2 | 380 {1/28} chandasi iraḥ iti ucyate tatra te viśvakarmāṇam
15158 8 2 | viśvakarmāṇam te saptarṣimantam iti atra api prāpnoti .~(8.2.
15159 8 2 | vijñāyate chandasi iraḥ iti .~(8.2.15) P III.396.14 -
15160 8 2 | 380 {5/28} chandasi īraḥ iti .~(8.2.15) P III.396.14 -
15161 8 2 | evam api tviṣīmān patīmān iti atra api prāpnoti .~(8.2.
15162 8 2 | 28} īkārāntāt yaḥ vihitaḥ iti .~(8.2.15) P III.396.14 -
15163 8 2 | sūram te dyāvāpṛthivīmantam iti atra api prāpnoti .~(8.2.
15164 8 2 | trivatīḥ yājyānuvākyāḥ bhavanti iti .~(8.2.15) P III.396.14 -
15165 8 2 | 28} ā revan etu no viśa iti .~(8.2.15) P III.396.14 -
15166 8 2 | apūpavān dadhivān caruḥ iti atra na prāpnoti .~(8.2.
15167 8 2 | tarhi chandasi iraḥ bahulam iti vaktavyam~(8.2.16) P III.
15168 8 2 | 382 {5/46} padāntasya na iti pratiṣedhaḥ prāpnoti .~(
15169 8 2 | 382 {8/46} naśchavyapraśān iti ruḥ prāpnoti .~(8.2.16)
15170 8 2 | mādupadhāyāścamatorvo'yavādibhyaḥ iti vatvam prāpnoti .~(8.2.16)
15171 8 2 | vināmaruvidhipratiṣedhaḥ iti .~(8.2.16) P III.397.3 -
15172 8 2 | tarhi bhasañjñā allopo'naḥ iti allopaḥ prāpnoti .~(8.2.
15173 8 2 | nāntasya ṭiḥ taddhite lupyate iti lopaḥ prāpnoti .~(8.2.16)
15174 8 2 | ghagrahaṇam ca kartavyam iti .~(8.2.16) P III.397.3 -
15175 8 2 | tāvat ucyate nuk vaktavyaḥ iti nukaḥ eṣaḥ parihāraḥ bhatvāt
15176 8 2 | parihāraḥ bhatvāt siddham iti .~(8.2.16) P III.397.3 -
15177 8 2 | 29/46} bhasañjñā vaktavyā iti kriyate nyāse eva ayasmayādīni
15178 8 2 | eva ayasmayādīni chandasi iti .~(8.2.16) P III.397.3 -
15179 8 2 | ghagrahaṇam ca kartavyam iti na kartavyam .~(8.2.16)
15180 8 2 | vatvapratiṣedhaḥ avagrahaḥ ca iti .~(8.2.16) P III.397.3 -
15181 8 2 | ucyate vatvapratiṣedhaḥ iti nirdiśyamānasya ādeśāḥ bhavanti
15182 8 2 | nirdiśyamānasya ādeśāḥ bhavanti iti evam na bhaviṣyati .~(8.
15183 8 2 | vālamūlalaghvalamaḍgulīnām vā laḥ ram āpadyate iti vaktavyam .~(8.2.18) P III.
15184 8 2 | sañjñāchandasoḥ vā kapilakādīnām iti vaktavyam .~(8.2.18) P III.
15185 8 2 | cet upasargasya bhavati iti .~(8.2.19) P III.399.1 -
15186 8 2 | rephaḥ tasya laḥ bhavati iti .~(8.2.19) P III.399.1 -
15187 8 2 | 4/28} <V>rephasya ayatau iti cet pareḥ upasaṅkhyānam .~(
15188 8 2 | 384 {5/28} rephasya ayatau iti cet pareḥ upasaṅkhyānam
15189 8 2 | 384 {12/28} <V>upasargasya iti cet ekādeśe aprasiddhiḥ .</
15190 8 2 | aprasiddhiḥ .</V> upasargasya iti cet ekādeśe aprasiddhiḥ
15191 8 2 | pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyapavargaḥ .~(
15192 8 2 | pūrvatrāsiddhe na sthānivat iti .~(8.2.19) P III.399.1 -
15193 8 2 | saṃyogādilopalatvaṇatveṣu iti .~(8.2.19) P III.399.1 -
15194 8 2 | ca uktam rephasya ayatau iti cet pareḥ upasaṅkhyānam
15195 8 2 | cet pareḥ upasaṅkhyānam iti .~(8.2.19) P III.399.1 -
15196 8 2 | prayojanam kim plāyate palāyate iti .~(8.2.19) P III.399.1 -
15197 8 2 | pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam
15198 8 2 | pūrvatrāsiddhe na sthānivat iti .~(8.2.19) P III.399.1 -
15199 8 2 | saṃyogādilopalatvaṇatveṣu iti~(8.2.21) P III.399.20 -
15200 8 2 | 400.2 R V.385 {5/13} aci iti ucyate na ca atra ajādim
15201 8 2 | pūrvatrāsiddhe na sthānivat iti .~(8.2.21) P III.399.20 -
15202 8 2 | saṃyogādilopalatvaṇatveṣu iti~(8.2.22.1) P III.400.3 -
15203 8 2 | 4 R V.385 {1/3} yoge ca iti vaktavyam .~(8.2.22.1) P
15204 8 2 | V.385 - 387 {2/27} saṅi iti prakṛtya latvasalopasaṃyogādilopakutvadīrghatvāni
15205 8 2 | kāṣṭhaśaksthātā kruñcā dhuryaḥ iti .</V> giṛau giraḥ iti atra
15206 8 2 | dhuryaḥ iti .</V> giṛau giraḥ iti atra acivibhāṣā iti latvam
15207 8 2 | giraḥ iti atra acivibhāṣā iti latvam prāpnoti .~(8.2.22.
15208 8 2 | V.385 - 387 {5/27} saṅi iti vacanāt na bhavati .~(8.
15209 8 2 | tatpratyaye kāryavijñānāt siddham iti .~(8.2.22.2) P III.400.5 -
15210 8 2 | 387 {8/27} payaḥ dhāvati iti atra dhica iti salopaḥ prāpnoti
15211 8 2 | payaḥ dhāvati iti atra dhica iti salopaḥ prāpnoti saṅi iti
15212 8 2 | iti salopaḥ prāpnoti saṅi iti vacanāt na bhavati .~(8.
15213 8 2 | etat dhisakāre sicaḥ lopaḥ iti .~(8.2.22.2) P III.400.5 -
15214 8 2 | 387 {11/27} dviṣṭarām iti atra hrasvāt aṅgāt iti salopaḥ
15215 8 2 | dviṣṭarām iti atra hrasvāt aṅgāt iti salopaḥ prāpnoti saṅi iti
15216 8 2 | iti salopaḥ prāpnoti saṅi iti vacanāt na bhavati .~(8.
15217 8 2 | 387 {13/27} atra api sicaḥ iti eva anuvartiṣyate .~(8.2.
15218 8 2 | 387 {14/27} dṛṣatsthānam iti atra jhalojhali iti salopaḥ
15219 8 2 | dṛṣatsthānam iti atra jhalojhali iti salopaḥ prāpnoti saṅi iti
15220 8 2 | iti salopaḥ prāpnoti saṅi iti vacanāt na bhavati .~(8.
15221 8 2 | 387 {16/27} atra api sicaḥ iti eva anuvartiṣyate .~(8.2.
15222 8 2 | 17/27} kāṣṭhaśaksthātā iti atra skoḥsaṃyogādyoranteca
15223 8 2 | atra skoḥsaṃyogādyoranteca iti kakāralopaḥ prāpnoti saṅi
15224 8 2 | kakāralopaḥ prāpnoti saṅi iti vacanāt na bhavati .~(8.
15225 8 2 | 385 - 387 {20/27} kruñcā iti atra coḥkuḥ jhali iti kutvam
15226 8 2 | kruñcā iti atra coḥkuḥ jhali iti kutvam prāpnoti saṅi iti
15227 8 2 | iti kutvam prāpnoti saṅi iti vacanāt na bhavati .~(8.
15228 8 2 | ṛtvigdadhṛksragdiguṣṇigañcuyujikruñcām iti .~(8.2.22.2) P III.400.5 -
15229 8 2 | 385 - 387 {25/27} dhuryaḥ iti atra halica iti dīrghatvam
15230 8 2 | dhuryaḥ iti atra halica iti dīrghatvam prāpnoti saṅi
15231 8 2 | dīrghatvam prāpnoti saṅi iti vacanāt na bhavati .~(8.
15232 8 2 | 387 {27/27} nabhakurchurām iti pratiṣedhaḥ bhaviṣyati .~(
15233 8 2 | 10} dadhi atra madhu atra iti .~(8.2.23.1) P III.401.1 -
15234 8 2 | saṃyogāntalopaḥ sasya ca iti vaktavyam .~(8.2.23.2) P
15235 8 2 | atha vā yat etat rāt sasya iti sagrahaṇam tat purastāt
15236 8 2 | 34/34} atha vā rāt sasya iti atra saṃyogāntasya lopaḥ
15237 8 2 | atra saṃyogāntasya lopaḥ iti etat anuvartiṣyate~(8.2.
15238 8 2 | 391 {4/62} <V>cakāddhi iti prayojanam .</V> iha mā
15239 8 2 | yadi tarhi sicaḥ lopaḥ iti ucyate .~(8.2.25) P III.
15240 8 2 | katham te syāt .</V> āśādhvam iti atra na prāpnoti .~(8.2.
15241 8 2 | api āyandhvam arandhvam iti jaśtvena eva siddham .~(
15242 8 2 | iṇaḥṣīdhvaṃluṅliṭāndho'ṅgāt iti atra luṅgrahaṇam na kartavyam .~(
15243 8 2 | api acyoḍḍhvam aploḍḍhvam iti ṣatve sicaḥ dhasya ṣṭutve
15244 8 2 | idam na syāt alavidhvam iti .~(8.2.25) P III.402.3 -
15245 8 2 | babdhām te harī dhānāḥ iti atra na prāpnoti .~(8.2.
15246 8 2 | na tat .</V> tasmāt dhica iti atra sicaḥ grahaṇam na kartavyam .~(
15247 8 2 | katham cakāddhi palitam śiraḥ iti .~(8.2.25) P III.402.3 -
15248 8 2 | babdham te harī dhānāḥ iti .~(8.2.25) P III.402.3 -
15249 8 2 | 24/62} iha tāvat sagdhiḥ iti na etat ghaseḥ rūpam .~(
15250 8 2 | babdhām te harī dhānāḥ iti na etat bhaseḥ rūpam .~(
15251 8 2 | 31/62} tubhyam idam agne iti prāpte .~(8.2.25) P III.
15252 8 2 | 391 {33/62} nāmbānām caruḥ iti prāpte .~(8.2.25) P III.
15253 8 2 | 35/62} āvyādhinīḥ sugaṇāḥ iti prāpte .~(8.2.25) P III.
15254 8 2 | 391 {37/62} niṣkartāram iti prāpte .~(8.2.25) P III.
15255 8 2 | 42/62} yat etat rātsasya iti sakāragrahaṇam tat sicaḥ
15256 8 2 | 389 - 391 {44/62} rātsasya iti ucyate na ca anyaḥ rephāt
15257 8 2 | ca ayam asti mātuḥ pituḥ iti .~(8.2.25) P III.402.3 -
15258 8 2 | bhavati cakāddhi palitam śiraḥ iti .~(8.2.25) P III.402.3 -
15259 8 2 | 389 - 391 {50/62} cakādhi iti eva bhavitavyam .~(8.2.25)
15260 8 2 | 389 - 391 {52/62} cakāddhi iti prayojanam .~(8.2.25) P
15261 8 2 | 1/8} iha dogdhā dogdhum iti ghatvasya asiddhatvāt ḍhatvam
15262 8 2 | apavādaḥ vacanaprāmāṇyāt iti .~(8.2.32.1) P III.403.25 -
15263 8 2 | 7/8} tataḥ dhātoḥ ghaḥ iti .~(8.2.32.1) P III.403.25 -
15264 8 2 | 404.2 R V.392 {8/8} dādeḥ iti anuvartate na iti nivṛttam~(
15265 8 2 | dādeḥ iti anuvartate na iti nivṛttam~(8.2.32.2) P III.
15266 8 2 | V.392 - 393 {1/14} dādeḥ iti ucyate tatra idam na sidhyati .~(
15267 8 2 | 392 - 393 {5/14} dhātoḥ iti na eṣā dādisamānādhikaraṇā
15268 8 2 | 393 {6/14} dādeḥ dhātoḥ iti .~(8.2.32.2) P III.404.3 -
15269 8 2 | dhātoḥ yaḥ dādiḥ avayavaḥ iti .~(8.2.32.2) P III.404.3 -
15270 8 2 | bhaṣ jhaṣantasya sdhvoḥ iti iha api yathā syāt : gardabhayateḥ
15271 8 2 | gardabhayateḥ apratyayaḥ gardhap iti .~(8.2.32.2) P III.404.3 -
15272 8 2 | avayavayogā ṣaṣṭhī dogdhā dogdhum iti atra na prāpnoti .~(8.2.
15273 8 2 | 24 R V.393 {2/22} sdhvoḥ iti etat anukṛṣyate .~(8.2.38.
15274 8 2 | abhyāsajaśtvacartvam ettvatukoḥ iti .~(8.2.38.1) P III.404.12 -
15275 8 2 | abhyāsajaśtvacartvam siddham iti eva .~(8.2.38.1) P III.404.
15276 8 2 | pūrvatrāsiddhe na sthānivat iti .~(8.2.38.1) P III.404.12 -
15277 8 2 | 3/3} jhali jhaṣantasya iti ucyate tathoḥ ca ayam jhali
15278 8 2 | pūrvatrāsiddhe na sthānivat iti evam api na eva arthaḥ anukarṣaṇārthena
15279 8 2 | āśrīyate jhali jhaṣantasya iti .~(8.2.38.3) P III.405.3 -
15280 8 2 | 12 R V.394 {1/12} adhaḥ iti kimartham .~(8.2.40) P III.
15281 8 2 | 12 R V.394 {4/12} adhaḥ iti śakyam akartum .~(8.2.40)
15282 8 2 | bhavati dhattaḥ dhatthaḥ iti .~(8.2.40) P III.405.8 -
15283 8 2 | idam asti dadhastathośca iti .~(8.2.40) P III.405.8 -
15284 8 2 | R V.395 {1/13} radābhyām iti kimartham .~(8.2.42.1) P
15285 8 2 | 3/13} nanu ca radābhyām iti ucyamāne api atra prāpnoti .~(
15286 8 2 | bhavati sa cet niṣṭhāyāḥ iti .~(8.2.42.1) P III.406.1 -
15287 8 2 | kriyate parasya ādeśaḥ mā bhūt iti .~(8.2.42.1) P III.406.1 -
15288 8 2 | pañcamīnirdiṣṭāt hi parasya iti parasya prāpnoti~(8.2.42.
15289 8 2 | kārtikṣaitiphaullayaḥ .</V> kārtiḥ iti vṛddhau kṛtāyām radābhyām
15290 8 2 | vṛddhau kṛtāyām radābhyām iti natvam prāpnoti .~(8.2.42.
15291 8 2 | 396 - 397 {5/32} kṣaitiḥ iti vṛddhau kṛtāyām kṣiyodīrghāt
15292 8 2 | vṛddhau kṛtāyām kṣiyodīrghāt iti natvam prāpnoti .~(8.2.42.
15293 8 2 | 396 - 397 {6/32} phaulliḥ iti vṛddhau kṛtāyām udupadhatvasanniyogena
15294 8 2 | pratiṣedhe vṛddhinimittāt iti katham idam vijñāyate .~(
15295 8 2 | vṛddhinimittam vṛddhinimittāt iti .~(8.2.42.2) P III.406.11 -
15296 8 2 | vṛddhinimittaḥ vṛddhinimittāt iti .~(8.2.42.2) P III.406.11 -
15297 8 2 | vṛddhinimittam vṛddhinimittāt iti kṣaitiḥ saṅgṛhītaḥ kārtiḥ
15298 8 2 | vṛddhinimittaḥ vṛddhinimittāt iti kārtiḥ saṅgṛhītaḥ kṣaitiḥ
15299 8 2 | vṛddhinimittam vṛddhinimittāt iti .~(8.2.42.2) P III.406.11 -
15300 8 2 | saṅgrhītaḥ kārtiḥ asaṅgṛhītaḥ iti .~(8.2.42.2) P III.406.11 -
15301 8 2 | vṛddhiḥ bhavati guṇaḥ bhavati iti rephaśirāḥ guṇavṛddhisañjñakaḥ
15302 8 2 | vṛddhinimittaḥ vṛddhinimittāt iti .~(8.2.42.2) P III.406.11 -
15303 8 2 | saṅgṛhītaḥ kṣaitiḥ asaṅgṛhītaḥ iti .~(8.2.42.2) P III.406.11 -
15304 8 2 | siddham bhavati phaulliḥ iti~(8.2.44) P III.407.8 - 18
15305 8 2 | ṛkāralvādibhyaḥ ktin niṣṭhāvat bhavati iti vaktavyam .~(8.2.44) P III.
15306 8 2 | V> dugvoḥ dīrghaḥ ca iti vaktavyam .~(8.2.44) P III.
15307 8 2 | vināśe .</V> pūñaḥ vināśe iti vaktavyam .~(8.2.44) P III.
15308 8 2 | 397 - 398 {9/14} vināśe iti kimartham .~(8.2.44) P III.
15309 8 2 | sinoteḥ grāsakarmakartṛkasya iti vaktavyam .~(8.2.44) P III.
15310 8 2 | 14} grāsakarmakartṛkasya iti kimartham .~(8.2.44) P III.
15311 8 2 | 398 - 399 {1/24} dīrghāt iti kimartham .~(8.2.46) P III.
15312 8 2 | 398 - 399 {3/24} dīrghāt iti śakyam akartum .~(8.2.46)
15313 8 2 | akṣitam asi mā me kṣeṣṭhāḥ iti .~(8.2.46) P III.407.19 -
15314 8 2 | abhivyaktam dīrghasya grahaṇam iti .~(8.2.46) P III.407.19 -
15315 8 2 | hrasvasya grahaṇam syāt kṣeḥ iti eva brūyāt .~(8.2.46) P
15316 8 2 | atra vibhaktiḥ prātipadikāt iti .~(8.2.46) P III.407.19 -
15317 8 2 | 24} arthavat prātipadikam iti .~(8.2.46) P III.407.19 -
15318 8 2 | 13/24} nanu ca adhātuḥ iti pratiṣedhaḥ prāpnoti .~(
15319 8 2 | prakṛtivat anukaraṇam bhavati iti evam iyaṅādeśaḥ bhaviṣyati .~(
15320 8 2 | prakṛtivat anukaraṇam bhavati iti ucyate svādyutpattiḥ na
15321 8 2 | svāśrayāṇi api na nivartante iti evam api na doṣaḥ .~(8.2.
15322 8 2 | parivyavebhyaḥkriyaḥ viparābhyāñjeḥ iti .~(8.2.46) P III.407.19 -
15323 8 2 | prakṛtivat anukaraṇam bhavati iti evam api na doṣaḥ .~(8.2.
15324 8 2 | vyaktam anṛtam kathayati iti .~(8.2.48) P III.408.11 -
15325 8 2 | 28} prakāśayati ātmānam iti gamyate .~(8.2.48) P III.
15326 8 2 | vai loke añcitam gacchati iti prakāśanam gamyate .~(8.
15327 8 2 | samāhitaḥ bhūtvā gacchati iti .~(8.2.48) P III.408.11 -
15328 8 2 | 401 {16/28} aṅkitāḥ gāvaḥ iti ucyate anyābhyaḥ gobhyaḥ
15329 8 2 | 17/28} <V>añcatyarthaḥ iti cet añjeḥ tadarthatvāt siddham .</
15330 8 2 | siddham .</V> añcatyarthaḥ iti cet añjiḥ api añcatyarthe
15331 8 2 | V.400 - 401 {22/28} asti iti āha .~(8.2.48) P III.408.
15332 8 2 | 401 {24/28} aṅkteṣiṇī iti ucyate yat tat sitam ca
15333 8 2 | 401 {28/28} vyajyate anena iti vyañjanam iti~(8.2.50) P
15334 8 2 | vyajyate anena iti vyañjanam iti~(8.2.50) P III.409.3 - 6
15335 8 2 | 402 {2/5} avātābhidhāne iti vaktavyam .~(8.2.50) P III.
15336 8 2 | nirvāṇaḥ pradīpaḥ vātena iti~(8.2.55.1) P III.409.7 -
15337 8 2 | 403 {1/11} anupasargāt iti ucyate tatra idam na sidhyati
15338 8 2 | idam na sidhyati parikṛśam iti .~(8.2.55.1) P III.409.7 -
15339 8 2 | 6/11} iha hi parikṛśaḥ iti svare doṣaḥ syāt .~(8.2.
15340 8 2 | 16 R V.402 - 403 {8/11} iti eṣaḥ svaraḥ prasajyeta .~(
15341 8 2 | V>padasya lopaḥ vihitaḥ iti matam .</V> evam tarhi padasya
15342 8 2 | atyalpam idam ucyate utpūrvāt iti .~(8.2.55.2) P III.409.17 -
15343 8 2 | 8} utphullasamphullayoḥ iti vaktavyam : utphullaḥ ,
15344 8 2 | 8} padasya lopaḥ vihitaḥ iti matam .~(8.2.55.2) P III.
15345 8 2 | radābhyānniṣṭhātonaḥpūrvasyacadaḥ iti .~(8.2.56) P III.410.1 -
15346 8 2 | radābhyānniṣṭhātonaḥpūrvasyacadaḥ iti .~(8.2.56) P III.410.1 -
15347 8 2 | na śakyam anuvartayitum iti .~(8.2.56) P III.410.1 -
15348 8 2 | na dhyākhyāpṛṛmūrchimadām iti .~(8.2.56) P III.410.1 -
15349 8 2 | na hi etasmāt vidhiḥ asti iti .~(8.2.56) P III.410.1 -
15350 8 2 | ācāryaḥ bhavati etasmāt vidhiḥ iti yat ayam hrīgrahaṇam karoti~(
15351 8 2 | kasya pratiṣedhaḥ kasya iṭ iti .~(8.2.58) P III.410.12 -
15352 8 2 | 406 {1/7} bhittam śakalam iti ucyate tatra idam na sidhyati
15353 8 2 | sidhyati bhittam bhinnam iti .~(8.2.59) P III.411.3 -
15354 8 2 | 4/7} bhinnam kim bhittam iti .~(8.2.59) P III.411.3 -
15355 8 2 | kimartham na kvinaḥ kuḥ iti eva ucyeta .~(8.2.62) P
15356 8 2 | V.407 {2/15} kvinaḥ kuḥ iti iyati ucyamāne vakārasya
15357 8 2 | nāntyasya kutvam bhavati iti yat ayam kvinaḥ kuḥ iti
15358 8 2 | iti yat ayam kvinaḥ kuḥ iti kavarganirdeśam karoti .~(
15359 8 2 | 407 {14/15} <V>kvinaḥ kuḥ iti vaktavye pratyayagrahaṇam
15360 8 2 | 3/12} dīrghāhā nidāghaḥ iti .~(8.2.69) P III.412.1 -
15361 8 2 | ayam pratiṣedhaḥ supi na iti .~(8.2.69) P III.412.1 -
15362 8 2 | 409 {10/12} ahan bhuṅkte iti .~(8.2.69) P III.412.1 -
15363 8 2 | pratyayalakṣaṇam na bhavati iti~(8.2.70) P III.412.10 -
15364 8 2 | 2/28} papivān tasthivān iti .~(8.2.72) P III.412.16 -
15365 8 2 | V.409 - 410 {3/28} sasya iti vartate .~(8.2.72) P III.
15366 8 2 | papivadbhyām papivadbhiḥ iti .~(8.2.72) P III.412.16 -
15367 8 2 | 15/28} yadi tarhi sasya iti vartate anaḍudbhyām anaḍudbhiḥ
15368 8 2 | vartate anaḍudbhyām anaḍudbhiḥ iti atra na prāpnoti .~(8.2.
15369 8 2 | 410 {25/28} anaḍvān tatra iti .~(8.2.72) P III.412.16 -
15370 8 2 | kimartham idam ucyate na hali iti eva siddham .~(8.2.78.1)
15371 8 2 | 19 R V.411 {3/15} dhātoḥ iti tatra vartate tatra rephavakārābhyām
15372 8 2 | rephavakārāntasya dhātoḥ iti .~(8.2.78.1) P III.413.11 -
15373 8 2 | V.411 {7/15} agniḥ vāyuḥ iti .~(8.2.78.1) P III.413.11 -
15374 8 2 | evam api kurkuraḥ murmuraḥ iti atra api prāpnoti .~(8.2.
15375 8 2 | rephavakārāntasya ikaḥ dhātoḥ iti .~(8.2.78.1) P III.413.11 -
15376 8 2 | kurkurīyati murmurīyati iti atra prāpnoti .~(8.2.78.
15377 8 2 | viśeṣyamāṇe upadhāyām ca iti vaktavyam~(8.2.78.2) P III.
15378 8 2 | 412 {8/21} kiryoḥ giryoḥ iti .~(8.2.78.2) P III.413.20 -
15379 8 2 | V.411 - 412 {10/21} hali iti ucyate na ca atra halādim
15380 8 2 | dīrghavidhim prati na sthānivat iti .~(8.2.78.2) P III.413.20 -
15381 8 2 | svaradirghayalopeṣu lopājādeśaḥ iti .~(8.2.78.2) P III.413.20 -
15382 8 2 | 21} caturyitā caturyitum iti supi na iti vartate .~(8.
15383 8 2 | caturyitā caturyitum iti supi na iti vartate .~(8.2.78.2) P III.
15384 8 2 | yadi evam gīrbhyām gīrbhiḥ iti aprasiddhiḥ .~(8.2.78.2)
15385 8 2 | vibhaktivipariṇāmāt gīrbhyām gīrbhiḥ iti adoṣaḥ .~(8.2.78.2) P III.
15386 8 2 | uṇādipratiṣedhaḥ vaktavyaḥ iti parihṛtam etat uṇādayaḥ
15387 8 2 | avyutpannāni prātipadikāni iti~(8.2.80.1) P III.414.8 -
15388 8 2 | 413 {2/28} adasaḥ anosreḥ iti vaktavyam .~(8.2.80.1) P
15389 8 2 | 3/28} kim idam anosreḥ iti .~(8.2.80.1) P III.414.8 -
15390 8 2 | anokārasya asakārasya arephakasya iti .~(8.2.80.1) P III.414.8 -
15391 8 2 | 413 {15/28} adas , o , iti .~(8.2.80.1) P III.414.8 -
15392 8 2 | 413 {18/28} tataḥ rephaḥ iti .~(8.2.80.1) P III.414.8 -
15393 8 2 | vijñāyate adasaḥ asakārasya iti .~(8.2.80.1) P III.414.8 -
15394 8 2 | sakārasya saḥ ayam asiḥ aseḥ iti .~(8.2.80.1) P III.414.8 -
15395 8 2 | 22/28} yadi evam amumuyaṅ iti na sidhyati adadryaṅ iti
15396 8 2 | iti na sidhyati adadryaṅ iti prāpnoti .~(8.2.80.1) P
15397 8 2 | 412 - 413 {23/28} adamuyaṅ iti bhavitavyam anantyavikāre
15398 8 2 | antyasadeśasya kāryam bhavati iti .~(8.2.80.1) P III.414.8 -
15399 8 2 | R V.412 - 413 {26/28} na iti eke .~(8.2.80.1) P III.414.
15400 8 2 | V.413 {3/7} amuyā amuyoḥ iti .~(8.2.80.2) P III.414.20 -
15401 8 2 | 413 {7/7} yat ayam aseḥ iti pratiṣedham śāsti tat jñāpayati
15402 8 2 | apadāntasya api bhavati iti~(8.2.80.3) P III.415.1 -
15403 8 2 | 5} alaḥ antyasya mā bhūt iti .~(8.2.80.3) P III.415.1 -
15404 8 2 | V.414 {5/5} amuyā amuyoḥ iti~(8.2.81) P III.415.5 - 10
15405 8 2 | īttvam bahuvacanāntasya iti vaktavyam .~(8.2.81) P III.
15406 8 2 | V.414 {3/12} bahuvacane iti iyati ucyamāne iha eva syāt .~(
15407 8 2 | vacanam bahuvacanam bahuvacane iti~(8.2.82) P III.415.11 -
15408 8 2 | 22} na hi kākaḥ vāśyate iti adhikārāḥ nivartante .~(
15409 8 2 | 416 {8/22} naśchavyapraśān iti .~(8.2.82) P III.415.11 -
15410 8 2 | 9/22} padanivṛttyartham iti na evam vijñāyate padasya
15411 8 2 | nivṛttyartham padanivṛttyartham iti .~(8.2.82) P III.415.11 -
15412 8 2 | nivṛttyartham padanivṛttyartham iti .~(8.2.82) P III.415.11 -
15413 8 2 | vākyapadayoḥ antyasya syāt iti tat ca antareṇa yatnam na
15414 8 2 | antareṇa yatnam na sidhyati iti evamarthaḥ vākyādhikāraḥ .~(
15415 8 2 | 416 {17/22} kim tarhi iti .~(8.2.82) P III.415.11 -
15416 8 2 | V.414 - 416 {20/22} acaḥ iti vacanāt antyasya na antyasya
15417 8 2 | vacanāt antyasya na antyasya iti vacanāt acaḥ na ucyate ca
15418 8 2 | hrasvaḥ dīrghaḥ plutaḥ iti yatra brūyāt acaḥ iti etat
15419 8 2 | plutaḥ iti yatra brūyāt acaḥ iti etat tatra upasthitam draṣṭavyam
15420 8 2 | tatra upasthitam draṣṭavyam iti~(8.2.83.1) P III.416.7 -
15421 8 2 | 416 - 417 {1/14} aśūdre iti kimartham .~(8.2.83.1) P
15422 8 2 | atyalpam idam ucyate : asūdre iti .~(8.2.83.1) P III.416.7 -
15423 8 2 | V>. aśūdrastryasūyakeṣu iti vaktavyam .~(8.2.83.1) P
15424 8 2 | na eṣā mama sañjñā sthālī iti .~(8.2.83.1) P III.416.7 -
15425 8 2 | 2/16} bhorājanyaviśām vā iti vaktavyam .~(8.2.83.2) P
15426 8 2 | āyuṣmān edhi devadatta3 iti vā~(8.2.83.3) P III.416.
15427 8 2 | 18} devadatta kuśalī asi iti .~(8.2.83.3) P III.416.23 -
15428 8 2 | ādheyaḥ agni3ḥ na ādheya3ḥ iti .~(8.2.83.3) P III.416.23 -
15429 8 2 | ādheyaḥ agniḥ cet bhavati iti .~(8.2.83.3) P III.416.23 -
15430 8 2 | ādheyaḥ agniḥ na ādheyaḥ iti .~(8.2.83.3) P III.416.23 -
15431 8 2 | 18} uktārthānām aprayogaḥ iti na bhaviṣyati .~(8.2.83.
15432 8 2 | uktārthānām aprayogaḥ nāma bhavati iti .~(8.2.83.3) P III.416.23 -
15433 8 2 | 18} brāhmaṇau dvau ānaya iti~(8.2.84) P III.417.6 - 14
15434 8 2 | V.419 {1/14} dūrāt hūte iti ucyate dūraśabdaḥ ca ayam
15435 8 2 | pārśvataḥ karakaḥ tam ānaya iti .~(8.2.84) P III.417.6 -
15436 8 2 | gṛhāṇa dūram na śakṣyāmi iti .~(8.2.84) P III.417.6 -
15437 8 2 | mathurāyāḥ pāṭaliputram iti .~(8.2.84) P III.417.6 -
15438 8 2 | 14} na dūram idam antikam iti .~(8.2.84) P III.417.6 -
15439 8 2 | avasthāyām plutyā bhavitavyam iti .~(8.2.84) P III.417.6 -
15440 8 2 | bhavati śroṣyati na śroṣyati iti tat dūram iha avagamyate~(
15441 8 2 | 420 {14/14} he3 devadatta iti~(8.2.86.1) P III.418.1 -
15442 8 2 | plutaḥ vidhīyate dūrāddhūteca iti .~(8.2.86.1) P III.418.1 -
15443 8 2 | V>na vā anantyasya api iti vacanam ubhayanirdeśārtham .</
15444 8 2 | 421 {9/15} anantyasya api iti vacanam ubhayanirdeśārtham
15445 8 2 | api guroḥ antyasya api ṭeḥ iti .~(8.2.86.1) P III.418.1 -
15446 8 2 | guroḥ antyasya api guroḥ iti .~(8.2.86.1) P III.418.1 -
15447 8 2 | R V.420 - 421 {13/15} na iti āha .~(8.2.86.1) P III.418.
15448 8 2 | api guroḥ antyasya api ṭeḥ iti~(8.2.86.2) P III.418.10 -
15449 8 2 | prāgvacanānarthakyam ca ekaikasya iti vacanāt .</V> prāgvacanam
15450 8 2 | 421 - 422 {6/28} ekaikasya iti vacanāt .~(8.2.86.2) P III.
15451 8 2 | yugapat plutaḥ mā bhūt iti .~(8.2.86.2) P III.418.10 -
15452 8 2 | anudāttam padam ekavarjam iti vacanāt na asti yaugapadyena
15453 8 2 | kāryakālam sañjñāparibhāṣam iti yatra kāryam tatra upasthitam
15454 8 2 | anudāttampadamekavarjam iti .~(8.2.86.2) P III.418.10 -
15455 8 2 | sūyāsammatikopakutsaneṣu iti .~(8.2.86.2) P III.418.10 -
15456 8 2 | anudāttampraśnāntābhipūjitayoḥ iti .~(8.2.86.2) P III.418.10 -
15457 8 2 | 1/7} <V>ye yajñakarmaṇi iti atiprasaṅgaḥ .~(8.2.88)
15458 8 2 | 422 {2/7} ye yajñakarmaṇi iti atiprasaṅgaḥ bhavati .~(
15459 8 2 | devāsaḥ divyekādaśa stha iti .~(8.2.88) P III.419.1 -
15460 8 2 | V>siddham tu ye yajāmahe iti brūhyādiṣu upasaṅkhyānāt .</
15461 8 2 | 9 R V.423 {1/6} praṇavaḥ iti ucyate kaḥ praṇavaḥ nāma .~(
15462 8 2 | vā vidadhati tam praṇavaḥ iti ācakṣate .~(8.2.89) P III.
15463 8 2 | oṅkāraḥ tadā anekālśitsarvasya iti sarvādeśaḥ bhaviṣyati~(8.
15464 8 2 | iṣyate ca antyasya syāt iti tat ca antareṇa yatnam na
15465 8 2 | antareṇa yatnam na sidhyati iti evamartham antagrahaṇam~(
15466 8 2 | 424 {1/12} <V>agnītpreṣaṇe iti atiprasaṅgaḥ .~(8.2.92.1)
15467 8 2 | 424 {2/12} agnītpreṣaṇe iti atiprasaṅgaḥ bhavati .~(
15468 8 2 | siddham tu ośrāvaye parasya ca iti vacanāt .</V> siddham etat .~(
15469 8 2 | 7/12} ośrāvaye parasya iti vaktavyam .~(8.2.92.1) P
15470 8 2 | āha : ośrāvayāśrāvayayoḥ iti vaktavyam .~(8.2.92.1) P
15471 8 2 | 425 {1/10} bahulam anyatra iti vaktavyam .~(8.2.92.2) P
15472 8 2 | 424 - 425 {9/10} vibhāṣā iti eva .~(8.2.92.2) P III.420.
15473 8 2 | 2/6} bhartsane paryāyeṇa iti vaktavyam .~(8.2.95) P III.
15474 8 2 | V.425 {2/6} asūyādiṣu vā iti vaktavyam .~(8.2.103) P
15475 8 2 | ubhayavivṛddhiprasaṅgāt iti yadā nityāḥ śabdāḥ nityeṣu
15476 8 2 | ubhayavivṛddhiprasaṅgāt iti na evam vijñāyate ubhayoḥ
15477 8 2 | ubhayavivṛddhiprasaṅgāt iti .~(8.2.106) P III.420.17 -
15478 8 2 | ubhayavivṛddhiprasaṅgāt iti .~(8.2.106) P III.420.17 -
15479 8 2 | avarṇasya mātrā ivarṇovarṇayoḥ iti tayoḥ plutaḥ ucyamāne ubhayavivṛddhiḥ
15480 8 2 | 427 {13/27} kim tarhi iti .~(8.2.106) P III.420.17 -
15481 8 2 | idutoḥ dīrghaḥ bhavati iti vaktavyam .~(8.2.106) P
15482 8 2 | tatra ayatheṣṭaprasaṅgaḥ iti .~(8.2.106) P III.420.17 -
15483 8 2 | bhūt : bhadram karoṣi gau3ḥ iti .~(8.2.107.1) P III.421.
15484 8 2 | praśnāntābhipūjitavicāryamāṇapratyabhivādayājyānteṣu iti vaktavyam .~(8.2.107.1)
15485 8 2 | V.428 - 429 {2/9} idutoḥ iti āha .~(8.2.108.1) P III.
15486 8 2 | ardhasya aduttarasya idutau iti .~(8.2.108.1) P III.422.
15487 8 2 | R V.428 - 429 {9/9} aci iti eṣā saptamī idutau iti prathamāyāḥ
15488 8 2 | aci iti eṣā saptamī idutau iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati
15489 8 2 | tasminnitinirdiṣṭepūrvasya iti~(8.2.108.2) P III.422.11 -
15490 8 2 | idam ucyate na ikaḥ yaṇ aci iti eva siddham .~(8.2.108.2)
15491 8 2 | yat ayam plutaḥ prakṛtyā iti plutasya prakṛtibhāvam śāsti .~(
15492 8 2 | dīrghatvam śākalam ca mā bhūt iti .~(8.2.108.2) P III.422.
15493 8 2 | dīrghaśākalapratiṣedhārtham iti .~(8.2.108.2) P III.422.
15494 8 2 | 429 - 430 {18/31} bho3yiha iti .~(8.2.108.2) P III.422.
15495 8 2 | udāttasvaritayoryaṇaḥsvarito'nudāttasya iti eṣaḥ svaraḥ prasajyeta .~(
15496 8 2 | tadartham bho3yindra bho3yiha iti .~(8.2.108.2) P III.422.
15497 8 2 | chandasi dṛṣṭasya anuprayogaḥ iti .~(8.2.108.2) P III.422.
15498 8 3 | bhavat bhagavat aghavat iti eteṣām vibhāṣā ruḥ vaktavyaḥ
15499 8 3 | 431 {7/7} aghoḥ , aghavan iti~(8.3.1.2) P III.424.6 -
15500 8 3 | 431 - 432 {1/8} sambuddhau iti ucyate tatra idam na sidhyati .~(
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976 |