Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
iteretarasrayata 1
itha 1
ithah 1
iti 15976
itih 3
itihasah 1
itikaranah 10
Frequency    [«  »]
-----
-----
-----
15976 iti
9870 na
9538 v
8344 ca
Patañjali
Mahabhasya

IntraText - Concordances

iti

1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976

      Part,  -
15501 8 3 | 432 {2/8} bhoḥ brāhmaṇāḥ iti .~(8.3.1.2) P III.424.6 - 15502 8 3 | liṅgaviśiṣṭagrahaṇam na iti iha na prāpnoti .~(8.3.1. 15503 8 3 | vibhaktisvarapratirūpakāḥ ca nipātāḥ bhavanti iti nipātasañjñā nipātaḥ avyayam 15504 8 3 | nipātasañjñā nipātaḥ avyayam iti avyayasañjñā~(8.3.5 - 6, 15505 8 3 | saṃskartā puṃskāmā kāṃs kān iti .~(8.3.5 - 6, 12) P III. 15506 8 3 | 21} iha tāvat saṃskartā iti śari iti prasajyeta .~( 15507 8 3 | tāvat saṃskartā iti śari iti prasajyeta .~(8.3.5 - 6, 15508 8 3 | 432 - 434 {6/21} puṃskāmā iti idudupadhasya iti ṣatvam 15509 8 3 | puṃskāmā iti idudupadhasya iti ṣatvam prasajyeta .~(8.3. 15510 8 3 | 432 - 434 {7/21} kāṃs kān iti kupvoḥ hkaḥ prasajyeta .~( 15511 8 3 | 434 {11/21} samaḥ suṭi iti dvisakārakaḥ nirdeśaḥ : 15512 8 3 | anuvartate naśchavyapraśān iti atra api prāpnoti .~(8.3. 15513 8 3 | 20/21} pumaḥ khayi ampare iti nivṛttam .~(8.3.5 - 6, 12) 15514 8 3 | 435 {9/22} <V>jaśbhāvāt iti cet uttaratra ḍhasya abhāvāt 15515 8 3 | apavādaprasaṅgaḥ .</V> jaśbhāvāt iti cet uttaratra ḍhakārasya 15516 8 3 | 435 {16/22} saṅi ḍhaḥ iti vaktavyam .~(8.3.13) P III. 15517 8 3 | āśrīyate ḍhakārasya ḍhakāre iti .~(8.3.13) P III.425.9 - 15518 8 3 | visarjanīyaḥ anuttarapade iti vaktavyam .~(8.3.15) P III. 15519 8 3 | 4/29} nārkuṭaḥ nārpatyaḥ iti .~(8.3.15) P III.426.1 - 15520 8 3 | 29} antaraṅgam bahiraṅgam iti pratidvandvabhāvinau etau 15521 8 3 | yāvatā pūrvatra asiddham iti asiddhā paribhāṣā .~(8.3. 15522 8 3 | kāryakālam sañjñāparibhāṣam iti kharavasānayorvisarjanīyaḥ 15523 8 3 | asiddham bahiraṅgam antaraṅge iti .~(8.3.15) P III.426.1 - 15524 8 3 | samavasthitayoḥ pūrvatra asiddham iti ca asiddham bahiraṅgam antaraṅge 15525 8 3 | asiddham bahiraṅgam antaraṅge iti ca pūrvatrāsiddham iti etām 15526 8 3 | antaraṅge iti ca pūrvatrāsiddham iti etām upamṛdya asiddham bahiraṅgam 15527 8 3 | asiddham bahiraṅgam antaraṅge iti etayā vyavasthā bhaviṣyati 15528 8 3 | asiddham bahiraṅgam antaraṅge iti etām upamṛdya purvatrāsiddham 15529 8 3 | upamṛdya purvatrāsiddham iti etayā vyavasthā syāt .~( 15530 8 3 | bahiraṅgalakṣaṇatvāt iti~(8.3.16) P III.426.20 - 15531 8 3 | kharavasānayoḥ visarjanīyaḥ iti eva siddham .~(8.3.16) P 15532 8 3 | asti. chandaḥsu payaḥsu iti .~(8.3.17) P III.427.1 - 15533 8 3 | vṛkṣaḥ tatra plakṣaḥ tatra iti .~(8.3.17) P III.427.1 - 15534 8 3 | vṛkṣaḥ tatra plakṣaḥ tatra iti .~(8.3.17) P III.427.1 - 15535 8 3 | 441 {20/24} idam asti rori iti .~(8.3.17) P III.427.1 - 15536 8 3 | roḥ supi visarjanīyaḥ raḥ iti eva .~(8.3.17) P III.427. 15537 8 3 | kartavyam halisarveṣām hali aśi iti yathā syāt .~(8.3.17) P 15538 8 3 | ucyate na lopaḥ śākalyasya iti eva siddham .~(8.3.20) P 15539 8 3 | 21 R V.442 {1/7} pade iti kimartham .~(8.3.21) P III. 15540 8 3 | 21 R V.442 {3/7} pade iti śakyam avaktum .~(8.3.21) 15541 8 3 | tantrayutam , tantra*utam iti .~(8.3.21) P III.427.17 - 15542 8 3 | lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti .~(8.3.21) P III.427.17 - 15543 8 3 | ṅamohrasvādaciṅamuṇnityam iti apade bhūt .~(8.3.21) 15544 8 3 | yavalapare hakāre yavalāḥ iti vaktavyam .~(8.3.26) P III. 15545 8 3 | 443 - 444 {9/30} ṣṭunāṣṭuḥ iti ṣṭutvam prāpnoti .~(8.3. 15546 8 3 | punaḥ sati napadāntāṭṭoranām iti pratiṣedhaḥ siddhaḥ bhavati .~( 15547 8 3 | punaḥ sati padāntasya na iti pratiṣedhaḥ siddhaḥ bhavati .~( 15548 8 3 | 30} yat hi tat śaścho'ṭi iti jhayaḥ padāntāt iti evam 15549 8 3 | śaścho'ṭi iti jhayaḥ padāntāt iti evam tat .~(8.3.28 - 32) 15550 8 3 | kāraṇam jhayaḥ padāntāt iti evam tat .~(8.3.28 - 32) 15551 8 3 | krūrasya visṛpaḥ virapśin iti .~(8.3.28 - 32) P III.428. 15552 8 3 | 28/30} ādeśapratyayayoḥ iti ṣatvam prāpnoti .~(8.3.28 - 15553 8 3 | pūrvānte punaḥ sati sātpadādyoḥ iti pratiṣedhaḥ siddhaḥ bhavati .~( 15554 8 3 | kurvañcchete kṛṣañcchete iti raṣābhyānnoṇaḥsamānapade 15555 8 3 | raṣābhyānnoṇaḥsamānapade iti ṇatvam prāpnoti .~(8.3.32. 15556 8 3 | 4/28} daṇḍinā śakaṭinā iti .~(8.3.32.2) P III.429.11 - 15557 8 3 | V.444 - 446 {7/28} padāt iti vartate .~(8.3.32.2) P III. 15558 8 3 | paramadaṇḍinā paramacchattriṇā iti prāpnoti .~(8.3.32.2) P 15559 8 3 | pratyayalakṣaṇam na bhavati iti .~(8.3.32.2) P III.429.11 - 15560 8 3 | 446 {11/28} evam api padāt iti vaktavyam .~(8.3.32.2) P 15561 8 3 | prakṛtam prāk supi kutsanāt iti evam tat .~(8.3.32.2) P 15562 8 3 | 444 - 446 {15/28} padasya iti vartate ṅamaḥ iti ca na 15563 8 3 | padasya iti vartate ṅamaḥ iti ca na eṣā pañcamī .~(8.3. 15564 8 3 | bhavati hrasvāt uttarasya aci iti .~(8.3.32.2) P III.429.11 - 15565 8 3 | raṣābhyānnoṇaḥsamānapade iti ṇatvam prāpnoti .~(8.3.32. 15566 8 3 | 446 {20/28} padāntasya na iti pratiṣedhaḥ bhaviṣyati .~( 15567 8 3 | 446 {21/28} padāntasya iti ucyate na eṣaḥ padāntaḥ .~( 15568 8 3 | padādhikārasya viśeṣaṇatvāt iti .~(8.3.32.2) P III.429.11 - 15569 8 3 | 26/28} evam tarhi pade iti vartate .~(8.3.32.2) P III. 15570 8 3 | 446 {28/28} uñi ca pade iti~(8.3.33) P III.430.1 - 6 15571 8 3 | mayaḥ uttarasya uñaḥ vaḥ iti ucyate na ikaḥ yaṇaci iti 15572 8 3 | iti ucyate na ikaḥ yaṇaci iti eva siddham .~(8.3.33) P 15573 8 3 | 3/9} pragṛhyaḥ prakṛtyā iti prakṛtibhāvaḥ prāpnoti .~( 15574 8 3 | ikaḥ yaṇaci mayaḥ uñaḥ iti .~(8.3.33) P III.430.1 - 15575 8 3 | 8/9} maḥ anusvāraḥ hali iti anusvāraḥ prasajyeta .~( 15576 8 3 | bhavati : vṛkṣaḥ , plakṣaḥ iti .~(8.3.34) P III.430.7 - 15577 8 3 | 450 {2/31} saṃhitāyām iti vartate .~(8.3.34) P III. 15578 8 3 | paraḥ sannikarṣaḥ saṃhitā iti ucyate .~(8.3.34) P III. 15579 8 3 | sādhīyaḥ yaḥ paraḥ sannikarṣaḥ iti .~(8.3.34) P III.430.7 - 15580 8 3 | apragṛhyasya anunāsikaḥ iti .~(8.3.34) P III.430.7 - 15581 8 3 | visarjanīyasya satvam bhavati iti yat ayam kharavasānayorvisjanīyaḥ 15582 8 3 | kharavasānayorvisjanīyaḥ iti āha .~(8.3.34) P III.430. 15583 8 3 | kharavasānayoḥ saḥ bhavati iti eva brūyāt .~(8.3.34) P 15584 8 3 | bhavati visarjanīyasya saḥ iti etat ca na vaktavyaṃ bhavati .~( 15585 8 3 | avaśyam śarparevisarjanīyaḥ iti atra prakṛtinirdeśārtham 15586 8 3 | apakrakṣyate kharavasānayoḥ saḥ iti atra eva evam api kupvoḥ 15587 8 3 | api kupvoḥ XkkaXppau ca iti evamādinā anukramaṇena vyavacchinnam 15588 8 3 | bhobhagoaghoapūrvasyayo'śi iti atra rugrahaṇam kartavyam 15589 8 3 | visarjanīyasya satvam bhavati iti .~(8.3.34) P III.430.7 - 15590 8 3 | vijanīyasya satvam bhavati iti tatra kutaḥ etat iha bhaviṣyati 15591 8 3 | vṛkṣaḥ tatra plakṣaḥ tatra iti iha na bhaviṣyati vṛkṣaḥ 15592 8 3 | bhaviṣyati vṛkṣaḥ plakṣaḥ iti .~(8.3.34) P III.430.7 - 15593 8 3 | visarjanīyasya satvam bhavati iti yat ayam śarpare visarjanīyaḥ 15594 8 3 | ayam śarpare visarjanīyaḥ iti āha .~(8.3.34) P III.430. 15595 8 3 | 450 {24/31} atha hali iti vartate .~(8.3.34) P III. 15596 8 3 | 450 {26/31} hali sarveṣām iti .~(8.3.34) P III.430.7 - 15597 8 3 | mayaḥ uñaḥ vaḥ hali ca iti hali api vatvam prāpnoti .~( 15598 8 3 | tarhi visarjanīyasyasaḥ iti atra khari iti anuvartiṣyate .~( 15599 8 3 | visarjanīyasyasaḥ iti atra khari iti anuvartiṣyate .~(8.3.34) 15600 8 3 | etat visarjanīyasya saḥ iti atra visarjanīyagrahaṇam 15601 8 3 | pratiyogam tasya anirdeśārthaḥ iti yoge yoge upatiṣṭhate .~( 15602 8 3 | pratiyogam tasya anirdeśārthaḥ iti tadā hi yat etat visarjanīyasyasaḥ 15603 8 3 | yat etat visarjanīyasyasaḥ iti atra visarjanīyagrahaṇam 15604 8 3 | 453 {22/32} vāsaḥ kṣaumam iti .~(8.3.37) P III.431.10 - 15605 8 3 | visarjanīyasya visarjanīyaḥ bhavati iti .~(8.3.37) P III.431.10 - 15606 8 3 | hkkahppau bhavataḥ kupvoḥ iti eva .~(8.3.37) P III.431. 15607 8 3 | 453 {31/32} śarparayoḥ iti nivṛttam .~(8.3.37) P III. 15608 8 3 | atha śarparevisarjanīyaḥ iti etat kupvoḥ hkkahppau ca 15609 8 3 | etat kupvoḥ hkkahppau ca iti atra anuvartiṣyate~(8.3. 15610 8 3 | saḥ apadādau anavyayasya iti vaktavyam .~(8.3.38) P III. 15611 8 3 | niyamārtham .</V> roḥ kāmye iti vaktavyam .~(8.3.38) P III. 15612 8 3 | jaśbhāve ca abhyudgaḥ samudgaḥ iti etat rūpam yathā syāt .~( 15613 8 3 | upadhmānīyopadhaḥ paṭhyate ubjijiṣati iti upadhmānīyasya dvirvacanam 15614 8 3 | sati nandrāḥsaṃyogādayaḥ iti pratiṣedhaḥ siddhaḥ bhavati .~( 15615 8 3 | rūpasiddhiḥ : ubjitā ubjitum iti .~(8.3.38) P III.432.8 - 15616 8 3 | ścunā sannipāte bhaḥ bhavati iti .~(8.3.38) P III.432.8 - 15617 8 3 | bhujanyubjaupāṇyupatāpayoḥ iti .~(8.3.38) P III.432.8 - 15618 8 3 | ucyate niṣkṛtam , niṣpītam iti atra satvasya asiddhatvāt 15619 8 3 | nivṛttam namaspurasorgatyoḥ iti atra sakāragrahaṇam kartavyam .~( 15620 8 3 | idudupadhasya ca apratyasya iti atra ṣakāragrahaṇam kartavyam .~( 15621 8 3 | nivṛttam tirasaḥ anyatarasyām iti atra sakāragrahaṇam kartavyam .~( 15622 8 3 | nityaṃsamāse anuttarapadasthasya iti ṣakāragrahaṇam kartavyam .~( 15623 8 3 | ataḥkṛkamikaṃsakumbhapātrakuśākarṇīṣvanavyayasya iti sakāragrahaṇam kartavyam .~( 15624 8 3 | uktam niṣkṛtam , niṣpītam iti atra satvasya asiddhatvāt 15625 8 3 | asiddhatvāt ṣatvam na prāpnoti iti .~(8.3.39) P III.432.24 - 15626 8 3 | prakaraṇe prakaraṇam asiddham iti yat ayam upasargāt asamāse 15627 8 3 | asamāse api ṇopadeśasya iti asamāsepigrahaṇam karoti .~( 15628 8 3 | anuvartate satvam api prāpnoti iti .~(8.3.39) P III.432.24 - 15629 8 3 | nityamsamāse'nuttarapadasthasya iti ṣakāraḥ tirasaḥ anyatarasyām 15630 8 3 | idudupadhasya ca apratyayasya iti cet pummuhusoḥ pratiṣedhaḥ .~( 15631 8 3 | idudupadhasya ca apratyayasya iti cet pummuhusoḥ pratiṣedhaḥ 15632 8 3 | 12} puṃskāmā muhuḥkāmaḥ iti .~(8.3.41.1) P III.434.1 - 15633 8 3 | plutānām tādau ca kupvoḥ ca iti vaktavyam .~(8.3.41.1) P 15634 8 3 | apratyayavisarjanīyasya iti ṣatvam prasajyeta .~(8.3. 15635 8 3 | apratyayavisarjanīyasya iti ucyate pratyayavisarjanīyaḥ 15636 8 3 | pratyayavisarjanīyaḥ rātsasya iti .~(8.3.41.2) P III.434.10 - 15637 8 3 | ekādeśanimittāt ṣatvam bhavati iti~(8.3.43) P III.434.17 - 15638 8 3 | catuṣkapālaḥ catuṣkaṇṭakaḥ iti .~(8.3.43) P III.434.17 - 15639 8 3 | catuḥ karoti catuṣkaroti iti evam catuṣkapāle api bādhikā 15640 8 3 | apratyayavisarjanīyasya iti ucyate pratyayavisarjanīyaḥ 15641 8 3 | pratyayavisarjanīyaḥ rātsasya iti .~(8.3.43) P III.434.17 - 15642 8 3 | bhavati pañcakṛtvaḥ karoti iti .~(8.3.43) P III.434.17 - 15643 8 3 | 460 {17/39} idudupadhasya iti vartate .~(8.3.43) P III. 15644 8 3 | catuṣkaroti catuḥ karoti iti .~(8.3.43) P III.434.17 - 15645 8 3 | vartamānānām yaḥ visarjanīyaḥ iti .~(8.3.43) P III.434.17 - 15646 8 3 | 458 - 460 {26/39} padasya iti vartate tat kṛtvo'rthagrahaṇena 15647 8 3 | vartamānasya yaḥ visarjanīyaḥ iti .~(8.3.43) P III.434.17 - 15648 8 3 | tu idānīm dviḥ triḥ catuḥ iti anena kim kāryam .~(8.3. 15649 8 3 | 29} anuttarapadasthasya iti kimartham .~(8.3.45) P III. 15650 8 3 | bhavati isusoḥ sāmarthye iti .~(8.3.45) P III.435.20 - 15651 8 3 | 462 {9/29} sarpiḥ karoti iti .~(8.3.45) P III.435.20 - 15652 8 3 | tadādeḥ grahaṇam bhavati iti .~(8.3.45) P III.435.20 - 15653 8 3 | paramasarpiṣkaroti paramasarpiḥ karoti iti .~(8.3.45) P III.435.20 - 15654 8 3 | ayam anuttarapadasthasya iti pratiṣedham śāsti tat jñāpayati 15655 8 3 | ācāryaḥ bhavati vākye vibhāṣā iti .~(8.3.45) P III.435.20 - 15656 8 3 | V> anuttarapadasthasya iti pratiṣedham vakṣyāmi iti .~( 15657 8 3 | iti pratiṣedham vakṣyāmi iti .~(8.3.45) P III.435.20 - 15658 8 3 | apadāntasya ṣaḥ bhavati iti eva ucyeta .~(8.3.55) P 15659 8 3 | 6 R V.463 {4/12} iṇaḥṣaḥ iti .~(8.3.55) P III.436.25 - 15660 8 3 | iṇaḥṣīdhvaṃluṅliṭāmdho'ṅgāt iti atra ṃūrdhanyagrahaṇam na 15661 8 3 | raṣābhyānnoṇaḥsamānapade iti atra ṇakāragrahaṇam na kartavyam 15662 8 3 | api arthaḥ padāntasya na iti pratiṣedhaḥ na vaktavyaḥ 15663 8 3 | sāḍaḥ mūrdhanyaḥ bhavati iti eva ucyeta .~(8.3.56) P 15664 8 3 | sāḍaḥ mūrdhanyaḥ bhavati iti ucyamāne antyasya prasajyeta .~( 15665 8 3 | mūrdhanyavacane prayojanam na asti iti kṛtvā sakārasya bhaviṣyati .~( 15666 8 3 | sthane antaratamaḥ bhavati iti sakārasya bhaviṣyati .~( 15667 8 3 | kimartham na sāḍaḥ saḥ bhavati iti eva ucyeta .~(8.3.56) P 15668 8 3 | sāḍaḥ daṇḍaḥ. sāḍaḥ vṛścikaḥ iti .~(8.3.56) P III.438.1 - 15669 8 3 | arthavadgrahaṇāt siddham iti cet taddhitalope arthavattvāt 15670 8 3 | arthavadgrahaṇāt siddham iti cet taddhitalope arthavattvāt 15671 8 3 | 466 {3/24} niṃsse niṃssva iti .~(8.3.57 - 58) P III.438. 15672 8 3 | vyavāye śarā eva vyavāye iti .~(8.3.57 - 58) P III.438. 15673 8 3 | vākyaparisamāptiḥ dṛṣṭā iti .~(8.3.57 - 58) P III.438. 15674 8 3 | atyalpam idam ucyate : sarakaḥ iti .~(8.3.59.1) P III.439.10 - 15675 8 3 | 467 {3/11} saragādīnām iti vaktavyam iha api yathā 15676 8 3 | yathā syāt : varsam tarsam iti .~(8.3.59.1) P III.439.10 - 15677 8 3 | avyutpannāni prātipadikāni iti .~(8.3.59.1) P III.439.10 - 15678 8 3 | 9/11} sarpiṣaḥ yajuṣaḥ iti .~(8.3.59.1) P III.439.10 - 15679 8 3 | pratyayasya yaḥ sakāraḥ iti .~(8.3.59.2) P III.439.19 - 15680 8 3 | sakāraḥ pratyayaḥ yaḥ sakāraḥ iti .~(8.3.59.2) P III.439.19 - 15681 8 3 | 47} <V>ādeśapratyayayoḥ iti avayavaṣaṣṭhī cet dvirvacane 15682 8 3 | 5/47} ādeśapratyayayoḥ iti avayavaṣaṣṭhī cet dvirvacane 15683 8 3 | hi prasajyeta sarīsṛpyate iti .~(8.3.59.2) P III.439.19 - 15684 8 3 | hariṣyati pratyayaḥ yaḥ sakāraḥ iti ṣatvam na prāpnoti .~(8. 15685 8 3 | pratyayasya yaḥ sakāraḥ iti .~(8.3.59.2) P III.439.19 - 15686 8 3 | pratyayasya yaḥ sakāraḥ iti ṣatvam na prāpnoti .~(8. 15687 8 3 | evam ādeśaḥ yaḥ sakāraḥ iti evam bhaviṣyati .~(8.3.59. 15688 8 3 | tarhi : joṣiṣat , mandiṣat iti pratyayasya yaḥ sakāraḥ 15689 8 3 | pratyayasya yaḥ sakāraḥ iti ṣatvam na prāpnoti .~(8. 15690 8 3 | 467 - 469 {20/47} eṣaḥ api iṭi kṛte pratyayasya sakāraḥ .~( 15691 8 3 | upapadyate ādeśapratyayayoḥ iti .~(8.3.59.2) P III.439.19 - 15692 8 3 | 47} ādeśasya ṣaḥ bhavati iti .~(8.3.59.2) P III.439.19 - 15693 8 3 | pratyayasakārasya ṣaḥ bhavati iti .~(8.3.59.2) P III.439.19 - 15694 8 3 | ca uktam ādeśapratyayayoḥ iti avayavaṣaṣṭhī cet dvirvacane 15695 8 3 | cet dvirvacane pratiṣedhaḥ iti .~(8.3.59.2) P III.439.19 - 15696 8 3 | samānādhikaraṇānām ca aprāptiḥ iti vyapadeśivadbhāvena bhaviṣyati .~( 15697 8 3 | bhavati evañjātīyakānām ṣatvam iti yat ayam sātpadādyoḥ iti 15698 8 3 | iti yat ayam sātpadādyoḥ iti sātpratiṣedham śāsti .~( 15699 8 3 | pratyayasya yaḥ sakāraḥ iti .~(8.3.59.2) P III.439.19 - 15700 8 3 | avacanāt lokavijñanāt siddham iti .~(8.3.59.2) P III.439.19 - 15701 8 3 | nānāvibhaktīnām ca samāsānupapattiḥ iti ācāryapravṛttiḥ jñāpayati 15702 8 3 | nānāvibhaktyoḥ eṣaḥ samāsaḥ iti yat ayam śāsivasighasīnāñca 15703 8 3 | ayam śāsivasighasīnāñca iti ghasigrahaṇam karoti .~( 15704 8 3 | hi ādeśasya yaḥ sakāraḥ iti evam syāt ghasigrahaṇam 15705 8 3 | yaḥ sakāraḥ tasya ṣatvam iti tataḥ ghasigrahaṇam karoti .~( 15706 8 3 | sthautiṇyantānām eva na anyeṣām iti .~(8.3.61) P III.441.6 - 15707 8 3 | vijñāyeta stautiṇyoḥ eva ṣaṇi iti .~(8.3.61) P III.441.6 - 15708 8 3 | vijñāyi stautiṇyoḥ ṣaṇi eva iti .~(8.3.61) P III.441.6 - 15709 8 3 | 471 {13/35} atha ṣaṇi iti kimartham .~(8.3.61) P III. 15710 8 3 | 471 {17/35} suṣupsati iti .~(8.3.61) P III.441.6 - 15711 8 3 | 471 {21/35} suṣupiṣe iha iti .~(8.3.61) P III.441.6 - 15712 8 3 | 470 - 471 {22/35} abhyāsāt iti kimartham .~(8.3.61) P III. 15713 8 3 | prāptiḥ tatra niyamaḥ bhūt iti .~(8.3.61) P III.441.6 - 15714 8 3 | 471 {32/35} nanu ca ṣaṇi iti ucyate .~(8.3.61) P III. 15715 8 3 | V.470 - 471 {33/35} ṣaṇi iti na eṣā parasaptamī śakyā 15716 8 3 | eṣā satsaptamī ṣaṇi sati iti .~(8.3.61) P III.441.6 - 15717 8 3 | atha kimartham abhyāsena ca iti ucyate .~(8.3.64) P III. 15718 8 3 | vijñāyate iṇantāt upasargāt iti .~(8.3.65.1) P III.442.9 - 15719 8 3 | cet sakāraḥ sunotyādīnām iti .~(8.3.65.1) P III.442.9 - 15720 8 3 | 16/23} tatra śarvyavāye iti eva siddham .~(8.3.65.1) 15721 8 3 | yaḥ upasargaḥ tasya yaḥ iṇ iti~(8.3.65.2) P III.442.21 - 15722 8 3 | vyatiriktaḥ sunotyādiḥ iti kṛtvā upasargāt sunotyādīnām 15723 8 3 | kṛtvā upasargāt sunotyādīnām iti ṣatvam na prāpnoti .~(8. 15724 8 3 | evam preṣyate sunu abhi iti .~(8.3.65.3) P III.443.5 - 15725 8 3 | kriyām preṣyate abhiṣuṇu iti~(8.3.67) P III.443.13 - 15726 8 3 | 18 R V.475 {1/12} aprateḥ iti vartate utāho nivṛttam .~( 15727 8 3 | R V.475 {2/12} nivṛttam iti āha .~(8.3.67) P III.443. 15728 8 3 | hi sadistambhyoḥ aprateḥ iti eva brūyāt .~(8.3.67) P 15729 8 3 | avāccālambanāvidūrvayoḥ iti vakṣyati tat stambheḥ eva 15730 8 3 | yathā syāt sadeḥ bhūt iti .~(8.3.67) P III.443.13 - 15731 8 3 | anuṣyandete matsyodake iti .~(8.3.72) P III.443.19 - 15732 8 3 | āhosvit anusyandete matsyodake iti .~(8.3.72) P III.443.19 - 15733 8 3 | āśrīyate asti atra aprāṇī iti kṛtvā bhavitavyam ṣatvena .~( 15734 8 3 | āśrīyate asti atra prāṇī iti kṛtvā bhavitavyam pratiṣeedhena .~( 15735 8 3 | R V.476 {1/5} aniṣṭhāyām iti vartate utāho nivṛttam .~( 15736 8 3 | 4 R V.476 {2/5} nivṛttam iti āha .~(8.3.74) P III.444. 15737 8 3 | viparibhyām ca skandeḥ aniṣṭhāyām iti eva brūyāt~(8.3.78 - 79) 15738 8 3 | kavargāt ḍhatvam bhūt iti .~(8.3.78 - 79) P III.444. 15739 8 3 | ṣīdhvaṃluṅliṭām yaḥ dhakāraḥ iti .~(8.3.79) P III.444.10 - 15740 8 3 | ṣīdhvaṃluṅliṭām dhakāraḥ iti .~(8.3.79) P III.444.10 - 15741 8 3 | 45} luluviḍhve luluvidhve iti .~(8.3.79) P III.444.10 - 15742 8 3 | laviṣīḍhvam laviṣīdhvam iti .~(8.3.79) P III.444.10 - 15743 8 3 | 45} luluviḍhve luluvidhve iti .~(8.3.79) P III.444.10 - 15744 8 3 | pakṣīdhvam , yakṣīdhvam iti .~(8.3.79) P III.444.10 - 15745 8 3 | 476 - 478 {23/45} aṅgāt iti vakṣyāmi .~(8.3.79) P III. 15746 8 3 | iṭ na asau aṅgāntyaḥ iṇ iti .~(8.3.79) P III.444.10 - 15747 8 3 | parāditvāt luluviḍhve luluvidhve iti .~(8.3.79) P III.444.10 - 15748 8 3 | 45} alaviḍhvam alavidhvam iti .~(8.3.79) P III.444.10 - 15749 8 3 | punaḥ astu dhakāraviśeṣaṇam iti .~(8.3.79) P III.444.10 - 15750 8 3 | laviṣīḍhvam laviṣīdhvam iti .~(8.3.79) P III.444.10 - 15751 8 3 | 45} luluviḍhve luluvidhve iti .~(8.3.79) P III.444.10 - 15752 8 3 | ṣyādimātre ḍhatvaprasaṅgaḥ iti aṅgāt iti vakṣyāmi .~(8. 15753 8 3 | ḍhatvaprasaṅgaḥ iti aṅgāt iti vakṣyāmi .~(8.3.79) P III. 15754 8 3 | uktam aṅgagrahaṇāt ca doṣaḥ iti .~(8.3.79) P III.444.10 - 15755 8 3 | 16} agneḥ dīrghāt somasya iti vaktavyam .~(8.3.82) P III. 15756 8 3 | 16} agnisomau māṇavakau iti .~(8.3.82) P III.445.15 - 15757 8 3 | anubandhyaḥ ajaḥ agnīṣomīyaḥ iti na bāhīkaḥ anubadhyate .~( 15758 8 3 | 479 {13/16} gām ānaya iti .~(8.3.82) P III.445.15 - 15759 8 3 | 480 {1/9} sāntābhyām ca iti vaktavyam .~(8.3.85) P III. 15760 8 3 | 480 {5/9} <V>mātuḥ pituḥ iti sāntagrahaṇānarthakyam ekadeśavikṛtasya 15761 8 3 | V.480 {6/9} mātuḥ pituḥ iti sāntagrahaṇam anarthakam .~( 15762 8 3 | ekadeśavikṛtam ananyavat bhavati iti sāntasya api bhaviṣyati~( 15763 8 3 | 3/20} anusṛtam , visṛtam iti .~(8.3.87) P III.446.7 - 15764 8 3 | prāpnoti abhiṣanti viṣanti iti na hi astiḥ kriyāvacanaḥ .~( 15765 8 3 | āha na astiḥ kriyāvacanaḥ iti .~(8.3.87) P III.446.7 - 15766 8 3 | vyatyanuṣate kartarikarmavyatihāre iti anena ātmanepadam bhavati .~( 15767 8 3 | upasargāt tarhi syateḥ bhūt iti .~(8.3.87) P III.446.7 - 15768 8 3 | sunotisuvatisyatistautistobhatisthāsenayasedhasicasañjasvaṅjām iti .~(8.3.87) P III.446.7 - 15769 8 3 | prāduḥśabdāt tarhi syateḥ bhūt iti .~(8.3.87) P III.446.7 - 15770 8 3 | ucyate tat svapeḥ bhūt iti .~(8.3.88) P III.446.19 - 15771 8 3 | 25} susvapnaḥ visvapnak iti .~(8.3.88) P III.446.19 - 15772 8 3 | 483 {5/25} <V>visuṣvāpa iti kena na </V>. visuṣvāpa 15773 8 3 | kena na </V>. visuṣvāpa iti atra kasmāt na bhavati .~( 15774 8 3 | halādiśeṣaḥ kriyatām samprasāraṇam iti kim atra kartavyam .~(8. 15775 8 3 | halādiśeṣāt vipratiṣedhena iti .~(8.3.88) P III.446.19 - 15776 8 3 | tarhi sthādiṣu abhyāsasya iti etasmāt niyamāt na bhaviṣyati .~( 15777 8 3 | arthavadgrahaṇe na anarthakasya iti evam etasya na bhaviṣyati .~( 15778 8 3 | arthavataḥ grahaṇam viṣuṣupuḥ iti na sidhyati .~(8.3.88) P 15779 8 3 | 483 {21/25} visuṣvāpa iti kena na .~(8.3.88) P III. 15780 8 3 | kapiṣṭhalaḥ gotraprakṛtau iti vaktavyam .~(8.3.91) P III. 15781 8 3 | V.483 - 484 {3/11} gotre iti ucyamāne iha eva syāt .~( 15782 8 3 | evam vijñāyate kapiṣṭhalaḥ iti gotre nipātyate iti .~(8. 15783 8 3 | kapiṣṭhalaḥ iti gotre nipātyate iti .~(8.3.91) P III.447.21 - 15784 8 3 | nipātyate yatra tatra iti~(8.3.97) P III.448.3 - 9 15785 8 3 | 9 R V.484 {1/11} sthaḥ iti kim idam dhātugrahaṇam āhosvit 15786 8 3 | dhātugrahaṇam gosthānam iti atra prāpnoti .~(8.3.97) 15787 8 3 | parameṣṭhī , savyeṣṭhā sārathiḥ iti atra na prāpnoti .~(8.3. 15788 8 3 | 7/11} katham gosthānam iti .~(8.3.97) P III.448.3 - 15789 8 3 | parmeṣṭhī , savyeṣṭhā sārathiḥ iti .~(8.3.97) P III.448.3 - 15790 8 3 | sthaḥ sthāsthinsthṛṛṇām iti vaktavyam~(8.3.98) P III. 15791 8 3 | bhindyustarām chindyustarām iti~(8.3.105) P III.448.15 - 15792 8 3 | anarthakam vacanam pūrvapadāt iti siddhatvāt .~(8.3.105) P 15793 8 3 | R V.485 {4/5} pūrvapadāt iti siddhatvāt .~(8.3.105) P 15794 8 3 | R V.485 {5/5} pūrvapadāt iti eva siddham~(8.3.108) P 15795 8 3 | 486 {1/20} <V>sanoteḥ anaḥ iti ca .~(8.3.108) P III.449. 15796 8 3 | 3/20} vacanam anarthakam iti eva .~(8.3.108) P III.449. 15797 8 3 | 486 {5/20} pūrvapadāt iti siddhatvāt .~(8.3.108) P 15798 8 3 | 485 - 486 {9/20} gosanim iti .~(8.3.108) P III.449.1 - 15799 8 3 | 10/20} <V>sanoteḥ anaḥ iti niyamārtham iti cet savanādikṛtatvāt 15800 8 3 | sanoteḥ anaḥ iti niyamārtham iti cet savanādikṛtatvāt siddham .</ 15801 8 3 | siddham .</V> sanoteḥ anaḥ iti niyamārtham iti cet savanādiṣu 15802 8 3 | sanoteḥ anaḥ iti niyamārtham iti cet savanādiṣu pāṭhaḥ kariṣyate .~( 15803 8 3 | stautiṇyorevaṣaṇyabhyāsāt iti etasmāt niyamāt na bhaviṣyati .~( 15804 8 3 | pratiṣedhavacane prayojanam na asti iti kṛtvā ṇyante vijñāsyate .~( 15805 8 3 | V.486 {2/11} pūrvapadāt iti ṣatvam prāpnoti .~(8.3.110) 15806 8 3 | 20 R V.486 {5/11} iṇantāt iti tatra anuvartate aniṇantaḥ 15807 8 3 | aniṇantāt api ṣatvam bhavati iti .~(8.3.110) P III.449.14 - 15808 8 3 | 486 {9/11} jalāṣāham māṣaḥ iti etat siddham bhavati .~( 15809 8 3 | R V.486 {11/11} aśvaṣāḥ iti~(8.3.112) P III.450.1 - 15810 8 3 | 486 - 487 {1/9} upasargāt iti prāptiḥ bhavitavyam tasyāḥ 15811 8 3 | bādhate evam sicaḥ yaṅi iti etam api bādhate .~(8.3. 15812 8 3 | ṣatvam ārabhyate sicaḥ yaṅi iti etasmin punaḥ prāpte ca 15813 8 3 | anantarān vidhīn bādhante iti evam upasargāt ṣatvam padādilakṣaṇam 15814 8 3 | pratiṣedham bādhiṣyate sicaḥ yaṅi iti etam na bādhiṣyate .~(8. 15815 8 3 | 9} tasmāt abhisesicyate iti bhavitavyam~(8.3.115) P 15816 8 3 | R V.487 {4/4} pariṣahate iti~(8.3.116) P III.450.12 - 15817 8 3 | stambhusivusahām caṅi upasargāt iti vaktavyam .~(8.3.116) P 15818 8 3 | tasyāḥ pratiṣedhaḥ bhūt iti .~(8.3.116) P III.450.12 - 15819 8 3 | 4/9} stautiṇyoḥ eva ṣaṇi iti etasmāt niyamāt na bhaviṣyati .~( 15820 8 3 | sthādiṣvabhyāsenacābhyāsasya iti etasmāt niyamāt na bhaviṣyati .~( 15821 8 4 | ṇaḥ samānapade ṛkārāt ca iti vaktavyam .~(8.4.1) P III. 15822 8 4 | syāt : mātṛṛṇām , pitṛṛṇām iti .~(8.4.1) P III.452.1 - 15823 8 4 | nuḍvidhilādeśavināmeṣu ṛkāragrahaṇam iti .~(8.4.1) P III.452.1 - 15824 8 4 | 490 {18/44} aḍvyavāye iti evam bhaviṣyati .~(8.4.1) 15825 8 4 | raṣābhyām naḥ ṇaḥ bhavati iti .~(8.4.1) P III.452.1 - 15826 8 4 | 44} tataḥ aṭkupvāṅnumbhiḥ iti .~(8.4.1) P III.452.1 - 15827 8 4 | akṣarasamāmnāyikaiḥ vyavāye na anyaiḥ iti .~(8.4.1) P III.452.1 - 15828 8 4 | jñāpayati bhavati ṛkārāt ṇatvam iti yat ayam kṣubhnādiṣu nṛnamanaśabdam 15829 8 4 | 490 {35/44} nārnamaniḥ iti .~(8.4.1) P III.452.1 - 15830 8 4 | uktam vṛddhyartham etat syāt iti .~(8.4.1) P III.452.1 - 15831 8 4 | chandasi avagrahāt ṛtaḥ iti eva~(8.4.2.1) P III.452. 15832 8 4 | asti tatra asti aḍvyavāye iti prāpnoti .~(8.4.2.1) P III. 15833 8 4 | vyavāye naḥ ṇaḥ bhavati iti eva brūyāt .~(8.4.2.1) P 15834 8 4 | 491 {19/20} kṛtsnam mṛtsnā iti .~(8.4.2.1) P III.452.21 - 15835 8 4 | prayojanam syāt śarvyavāye na iti eva brūyāt~(8.4.2.2) P III. 15836 8 4 | numvisarjanīyaśarvyavāye'pi niṃsse niṃssva iti .~(8.4.2.2) P III.453.9 - 15837 8 4 | vākyaparisamāptiḥ dṛṣṭā iti .~(8.4.2.2) P III.453.9 - 15838 8 4 | samudāye vākyaparisamāptiḥ iti .~(8.4.2.2) P III.453.9 - 15839 8 4 | gargāḥ śatam daṇḍyantām iti .~(8.4.2.2) P III.453.9 - 15840 8 4 | 491 {16/19} kiriṇā ririṇā iti .~(8.4.2.2) P III.453.9 - 15841 8 4 | gargaiḥ saha na bhoktavyam iti pratyekam ca na sambhujyate 15842 8 4 | vṛtraghnaḥ srughnaḥ prāghāni iti .</V> hanteratpūrvasya iti 15843 8 4 | iti .</V> hanteratpūrvasya iti atpūrvagrahaṇam na kartavyam 15844 8 4 | anusvāravyavāye naḥ ṇaḥ bhavati iti vaktavyam .~(8.4.2.3) P 15845 8 4 | 22} numaḥ yaḥ anusvāraḥ iti .~(8.4.2.3) P III.453.18 - 15846 8 4 | anusvāre kṛte aḍvyavāye iti eva siddham .~(8.4.2.3) 15847 8 4 | anusvāre kṛte aḍvyavāye iti eva siddham~(8.4.3.1) P 15848 8 4 | pūrvapadam uttarapadam iti sambandhiśabdau etau .~( 15849 8 4 | gantavyam yat prati pūrvapadam iti etat bhavati tatsthasya 15850 8 4 | bhavati tatsthasya niyamaḥ iti .~(8.4.3.1) P III.454.8 - 15851 8 4 | pratiṣedhaḥ vijñāyate agaḥ iti .~(8.4.3.2) P III.454.17 - 15852 8 4 | sarvanāmasañjñāyām nipātanāt ṇatvābhāvaḥ iti .~(8.4.3.2) P III.454.17 - 15853 8 4 | kriyate sarvādīni sarvanāmāni iti iha idānīm kim nipātanam .~( 15854 8 4 | 16/25} aṇṛgayanādibhyaḥ iti .~(8.4.3.2) P III.454.17 - 15855 8 4 | 494 {19/25} samānapade iti ucyate na ca etat samānapadam .~( 15856 8 4 | dvyakṣaratryakṣarebhyaḥ iti vaktavyam .~(8.4.6) P III. 15857 8 4 | 1/9} adantāt adantasya iti vaktavyam .~(8.4.7) P III. 15858 8 4 | 495 {3/9} dīrghāhnī śarat iti .~(8.4.7) P III.455.13 - 15859 8 4 | 495 {1/6} āhitopasthitayoḥ iti vaktavyam .~(8.4.8) P III. 15860 8 4 | aparaḥ āha : vāhanam vāhyāt iti vaktavyam .~(8.4.8) P III. 15861 8 4 | V.495 {6/6} gargavāhanam iti~(8.4.10) P III.456.1 - 4 15862 8 4 | gargabhaginī dakṣabhaginī iti .~(8.4.11) P III.456.5 - 15863 8 4 | bhavati gargabhagiṇī iti .~(8.4.11) P III.456.5 - 15864 8 4 | gargabhagaḥ gargabhagaḥ asyāḥ asti iti .~(8.4.11) P III.456.5 - 15865 8 4 | gargāṇām bhaginī gargabhaginī iti tadā na bhavitavyam .~(8. 15866 8 4 | 496 {10/13} tadā bhūt iti .~(8.4.11) P III.456.5 - 15867 8 4 | samāsavacanam prāk subutpatteḥ iti~(8.4.11) P III.456.15 - 15868 8 4 | paripakvāni dīrghāhnī śarat iti~(8.4.13) P III.456.18 - 15869 8 4 | māṣakumbhavāpeṇa vrīhikumbhavāpeṇa iti .~(8.4.13) P III.456.18 - 15870 8 4 | kumbhavāpaḥ māṣakumbhavāpa iti tadā nityam ṇatvena bhavitavyam .~( 15871 8 4 | māṣakumbhasya vāpaḥ māṣakumbhavāpaḥ iti tadā vibhāṣayā bhavitavyam~( 15872 8 4 | V.497 -498 {2/20} samāse iti vartate asamāse api yathā 15873 8 4 | pūrvapadātsañjñāyāmagaḥ iti .~(8.4.14.1) P III.457.3 - 15874 8 4 | bhavati pūrvapadam uttarapadam iti .~(8.4.14.1) P III.457.3 - 15875 8 4 | 20} nivṛttam pūrvapadāt iti .~(8.4.14.1) P III.457.3 - 15876 8 4 | prakaraṇe prakaraṇam asiddham iti .~(8.4.14.1) P III.457.3 - 15877 8 4 | uktam niṣkṛtam niṣpītam iti atra satvasya asiddhatvāt 15878 8 4 | asiddhatvāt ṣatvam na prāpnoti iti saḥ na doṣaḥ bhavati~(8. 15879 8 4 | asamāse api ṇopadeśasya iti na ca ṇopadeśam prati upasargaḥ 15880 8 4 | 5/17} <V>vacanaprāmāṇyāt iti cet padalope pratiṣedhaḥ .</ 15881 8 4 | pratiṣedhaḥ .</V> vacanaprāmāṇyāt iti cet padalope pratiṣedhaḥ 15882 8 4 | grāmāt pranāyakaḥ grāmaḥ iti .~(8.4.14.2) P III.457.15 - 15883 8 4 | prati upasargaḥ tatsthasya iti vacanāt .</V> siddham etat .~( 15884 8 4 | upasargaḥ tatsthasya ṇaḥ bhavati iti vaktavyam .~(8.4.14.2) P 15885 8 4 | upasargābhāvāt anirdeśaḥ iti .~(8.4.14.2) P III.457.15 - 15886 8 4 | V.498 {15/17} ṇopadeśaḥ iti na evam vijñāyate ṇaḥ upadeśaḥ 15887 8 4 | upadeśaḥ ṇopadeśaḥ ṇopadeśasya iti .~(8.4.14.2) P III.457.15 - 15888 8 4 | ayam ṇopadeśaḥ ṇopadeśasya iti~(8.4.15) P III.458.3 - 10 15889 8 4 | pūrvatrāseddhe na sthānivat iti .~(8.4.15) P III.458.3 - 15890 8 4 | saṃyogādilopalatvaṇatveṣu iti~(8.4.16) P III.458.11 - 15891 8 4 | 22 R V.499 {1/17} loṭ iti kimartham .~(8.4.16) P III. 15892 8 4 | 11/17} prayāṇi pariyāṇi iti .~(8.4.16) P III.458.11 - 15893 8 4 | 499 {15/17} yatkriyayuktāḥ iti na evam vijñāyate yasya 15894 8 4 | gatyupasargasañjñe bhavataḥ iti .~(8.4.16) P III.458.11 - 15895 8 4 | gatyupasargasañjñe bhavataḥ iti~(8.4.17) P III.459.1 - 10 15896 8 4 | 10 R V.500 {4/13} āṅā ca iti vaktavyam .~(8.4.17) P III. 15897 8 4 | 13} evam tarhi aḍvyavāye iti vartate .~(8.4.17) P III. 15898 8 4 | aṭkupvāṅnumvyavāye api iti .~(8.4.17) P III.459.1 - 15899 8 4 | antagrahaṇam kriyate padāntasya na iti pratiṣedhaḥ prāpnoti tadbādhanārtham .~( 15900 8 4 | vastrāntaḥ vasanāntaḥ iti .~(8.4.19 - 20) P III.459. 15901 8 4 | 13/18} udakasamīpam gataḥ iti gamyate .~(8.4.19 - 20) 15902 8 4 | R V.501 {1/5} atpūrvasya iti kimartham .~(8.4.22) P III. 15903 8 4 | kuvyavāye hādeśeṣu pratiṣedhaḥ iti~(8.4.28) P III.460.8 - 16 15904 8 4 | otparaḥ na otparaḥ anotparaḥ iti .~(8.4.28) P III.460.8 - 15905 8 4 | otparaḥ na otparaḥ anotparaḥ iti .~(8.4.28) P III.460.8 - 15906 8 4 | otparaḥ na otparaḥ anotparaḥ iti pra naḥ muñcatam atra api 15907 8 4 | otparaḥ na otparaḥ anotparaḥ iti pra ṇaḥ vaniḥ devakṛtā atra 15908 8 4 | tarhi upasargāt bahulam iti vaktavyam~(8.4.29) P III. 15909 8 4 | 5/6} ṇyantāt yaḥ vihitaḥ iti .~(8.4.30) P III.461.1 - 15910 8 4 | V> atha aḍvyavāye iti vartate~(8.4.32) P III.461. 15911 8 4 | idam ucyate na kṛtyacaḥ iti eva siddham .~(8.4.32) P 15912 8 4 | sanumkāt na anyasmāt sanumkāt iti .~(8.4.32) P III.461.8 - 15913 8 4 | 11/37} vidheyam na asti iti kṛtvā .~(8.4.32) P III.461. 15914 8 4 | vidhiḥ astu niyamaḥ astu iti apūrvaḥ vidhiḥ bhaviṣyati 15915 8 4 | bhābhūpūkamigamipyāyivepisanumām iti .~(8.4.32) P III.461.8 - 15916 8 4 | avadhāraṇāprasiddhiḥ vidheyabhāvāt iti .~(8.4.32) P III.461.8 - 15917 8 4 | 503 - 504 {28/37} halaḥ iti vartate .~(8.4.32) P III. 15918 8 4 | 30/37} halaścejupadhāt iti .~(8.4.32) P III.461.8 - 15919 8 4 | jñāyate tatra ādiviśeṣaṇam iti .~(8.4.32) P III.461.8 - 15920 8 4 | 504 {33/37} ijupadhāt iti ucyate atra na arthaḥ antaviśeṣaṇena .~( 15921 8 4 | 503 - 504 {36/37} ijādeḥ iti ucyate tatra na arthaḥ ādiviśeṣaṇena .~( 15922 8 4 | atha ijādeḥ sanumaḥ iti atra ṇervibhāṣā iti etat 15923 8 4 | sanumaḥ iti atra ṇervibhāṣā iti etat anuvartiṣyate~(8.4. 15924 8 4 | 4/9} prapavaṇam somasya iti .~(8.4.34) P III.462.7 - 15925 8 4 | 7 - 12 R V.505 {7/9} na iti āha .~(8.4.34) P III.462. 15926 8 4 | antaḥ padāntaḥ padāntāt iti .~(8.4.35) P III.462.13 - 15927 8 4 | antaḥ padāntaḥ padāntāt iti~(8.4.36) P III.462.18 - 15928 8 4 | R V.505 {2/8} naśeḥ aśaḥ iti vaktavyam .~(8.4.36) P III. 15929 8 4 | 505 {7/8} iha naśeḥ ṣaḥ iti iyatā siddham .~(8.4.36) 15930 8 4 | 9} padavyavāye ataddhite iti vaktavyam .~(8.4.38) P III. 15931 8 4 | ārdragomayeṇa śuṣkagomayeṇa iti .~(8.4.38) P III.463.1 - 15932 8 4 | padena vyavāye padavyavāye iti .~(8.4.38) P III.463.1 - 15933 8 4 | padavyavāyaḥ padvyavāye iti~(8.4.39) P III.463.6 - 7 15934 8 4 | tṛtīyānirdeśaḥ kriyate na ścau iti eva ucyeta .~(8.4.40) P 15935 8 4 | saṅkhyātānudeśaḥ na iha iti yat ayam śāt pratiṣedham 15936 8 4 | trtīyānirdeśaḥ kriyate na ṣṭau iti eva ucyeta .~(8.4.41) P 15937 8 4 | saṅkhyātānudeśaḥ bhavati iti yat ayam toḥṣi iti pratiṣedham 15938 8 4 | bhavati iti yat ayam toḥṣi iti pratiṣedham śāsti~(8.4.42) 15939 8 4 | 18 R V.507 {1/4} anām iti kim .~(8.4.42) P III.463. 15940 8 4 | atyalpam idam ucyate anām iti .~(8.4.42) P III.463.16 - 15941 8 4 | anānnavatinagarīṇām ca iti vaktavyam : ṣaṇṇām , ṣaṇṇavatiḥ , 15942 8 4 | pratyaye bhāṣāyām nityam iti ca vaktavyam .~(8.4.45) 15943 8 4 | R V.507 {4/4} tvaṅmayam iti~(8.4.47) P III.464.5 - 17 15944 8 4 | dvirvacane yaṇaḥ mayaḥ iti vaktavyam .~(8.4.47) P III. 15945 8 4 | 508 {3/19} yadi yaṇaḥ iti pañcamī mayaḥ iti ṣaṣṭhī 15946 8 4 | yaṇaḥ iti pañcamī mayaḥ iti ṣaṣṭhī ulkkā valmmīkam iti 15947 8 4 | iti ṣaṣṭhī ulkkā valmmīkam iti udaharaṇam .~(8.4.47) P 15948 8 4 | 508 {4/19} atha mayaḥ iti pañcamī yaṇaḥ iti ṣaṣṭhī 15949 8 4 | mayaḥ iti pañcamī yaṇaḥ iti ṣaṣṭhī dadhyyatra madhvvatra 15950 8 4 | ṣaṣṭhī dadhyyatra madhvvatra iti udāharaṇam .~(8.4.47) P 15951 8 4 | 508 {6/19} śaraḥ khayaḥ iti vaktavyam .~(8.4.47) P III. 15952 8 4 | 508 {8/19} yadi śaraḥ iti pañcamī khayaḥ iti ṣaṣṭhī 15953 8 4 | śaraḥ iti pañcamī khayaḥ iti ṣaṣṭhī sththālī sththātā 15954 8 4 | ṣaṣṭhī sththālī sththātā iti udāharaṇam .~(8.4.47) P 15955 8 4 | 508 {9/19} atha khayaḥ iti pañcamī śaraḥ iti ṣaṣṭhī 15956 8 4 | khayaḥ iti pañcamī śaraḥ iti ṣaṣṭhī vatssaḥ kṣṣīram apssarāḥ 15957 8 4 | vatssaḥ kṣṣīram apssarāḥ iti udāharaṇam .~(8.4.47) P 15958 8 4 | avasāne ca dve bhavataḥ iti vaktavyam .~(8.4.47) P III. 15959 8 4 | 507 - 508 {17/19} aci na iti .~(8.4.47) P III.464.5 - 15960 8 4 | 508 {19/19} yat anyat acaḥ iti~(8.4.48) P III.464.18 - 15961 8 4 | na ādini ākrośe putrasya iti tatpare ca .~(8.4.48) P 15962 8 4 | na ādini ākrośe putrasya iti atra tatpare ca iti vaktavyam .~( 15963 8 4 | putrasya iti atra tatpare ca iti vaktavyam .~(8.4.48) P III. 15964 8 4 | 2/4} hatajagdhapare iti vaktavyam .~(8.4.48) P III. 15965 8 4 | 7 R V.509 {1/2} roge ca iti vaktavyam .~(8.4.61) P III. 15966 8 4 | tacchlokena tacchmaśruṇā iti prayojanam .~(8.4.63) P 15967 8 4 | V.509 {2/5} chatvam ami iti vaktavyam .~(8.4.63) P III. 15968 8 4 | V.509 {5/5} tacchmaśruṇā iti~(8.4.65) P III.465.11 - 15969 8 4 | saṅkhyātānudeśaḥ bhūt iti .~(8.4.65) P III.465.11 - 15970 8 4 | 509 {7/7} śiṇḍhi piṇḍhi iti~(8.4.68) P III.465.16 - 15971 8 4 | ca atikhaṭvaḥ , atimālaḥ iti atra ākārasya hrasvaḥ ucyamānaḥ 15972 8 4 | prāpnoti saḥ saṃvṛtaḥ syāt iti evamarthā prayāpattiḥ .~( 15973 8 4 | 512 {14/51} kim tarhi iti .~(8.4.68) P III.465.16 - 15974 8 4 | 509 - 512 {26/51} at a* iti .~(8.4.68) P III.465.16 - 15975 8 4 | 509 - 512 {48/51} at at iti .~(8.4.68) P III.465.16 - 15976 8 4 | 512 {51/51} a , a , a iti~ ~ ~


1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License