1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976
Part, -
1501 1 1 | 325 - 328 {39/44} <V>na iti cet na vidhiḥ</V> .~(1.1.
1502 1 1 | itikaraṇaḥ arthanirdeśāṛthaḥ iti uktam .~(1.1.44.4) P I.104.
1503 1 1 | hi kadā cit rājapuruṣaḥ iti asyām avasthāyām asādhutvam
1504 1 1 | śabdānām pratipattiḥ syāt iti tat ca na sidhyati .~(1.
1505 1 1 | abhisambadhyate : samāsaḥ iti eṣā sañjñā vibhāṣā bhavati
1506 1 1 | eṣā sañjñā vibhāṣā bhavati iti .~(1.1.44.4) P I.104.8 -
1507 1 1 | medhyaḥ anaḍvān vibhāṣitaḥ iti .~(1.1.44.4) P I.104.8 -
1508 1 1 | vicāryate : anaḍvān na anaḍvān iti .~(1.1.44.4) P I.104.8 -
1509 1 1 | ālabdhavyaḥ na ālabdhavyaḥ iti .~(1.1.44.4) P I.104.8 -
1510 1 1 | tavyattavyānīyaraḥ , ḍhak ca maṇḍūkāt iti .~(1.1.44.4) P I.104.8 -
1511 1 1 | pratyayaḥ paraḥ bhavati iti ucyate .~(1.1.44.4) P I.
1512 1 1 | 332 {30/43} kartavyam iti prayoktavye yugapat dvitīyasya
1513 1 1 | artham sampratyāyayiṣyāmi iti śabdaḥ prayujyate .~(1.1.
1514 1 1 | bhavitavyam uktārthānām aprayogaḥ iti .~(1.1.44.4) P I.104.8 -
1515 1 1 | prācām avṛddhāt phin bahulam iti gālavāḥ eva hrasvān prayuñjīran
1516 1 1 | śabdānām pratipattiḥ syāt iti tat ca na sidhyati .~(1.
1517 1 1 | ārabhante te api vibhāṣā iti ukte anityatvam avagacchanti .~(
1518 1 1 | sañjñām anārabhamāṇāḥ vibhāṣā iti ukte anityatvam avagacchanti .~(
1519 1 1 | medhyaḥ anaḍvān vibhāṣitaḥ iti .~(1.1.44.5) P I.105.14 -
1520 1 1 | ālabdhavyaḥ na ālabdhavyaḥ iti gamyate .~(1.1.44.5) P I.
1521 1 1 | anyatarasyām ubhayathā vā ekeṣām iti .~(1.1.44.6) P I.105.21 -
1522 1 1 | prāpte aprāpte ubhayatra vā iti .~(1.1.44.6) P I.105.21 -
1523 1 1 | prāpte aprāpte ubhayatra vā iti sandehaḥ .~(1.1.44.6) P
1524 1 1 | vā aprāpte ubhayatra vā iti .~(1.1.44.6) P I.105.21 -
1525 1 1 | yadi pratyayāntaram ubhayī iti īkāraḥ na prāpnoti .~(1.
1526 1 1 | 339 {12/100} mātracaḥ iti evam bhaviṣyati .~(1.1.44.
1527 1 1 | 333 - 339 {14/100} mātrac iti na idam pratyayagrahaṇam .~(
1528 1 1 | 333 - 339 {20/100} ataḥ iti vartate .~(1.1.44.6) P I.
1529 1 1 | api tailamātrā ghrtamātrā iti atra api prāpnoti .~(1.1.
1530 1 1 | prāpte aprāpte ubhayatra vā iti sandehaḥ .~(1.1.44.6) P
1531 1 1 | 25/100} asaṃyogāt liṭ kit iti vā nitye prāpte anyatra
1532 1 1 | vā aprāpte ubhayatra vā iti .~(1.1.44.6) P I.105.21 -
1533 1 1 | 339 {33/100} praurṇuvi iti .~(1.1.44.6) P I.105.21 -
1534 1 1 | 100} sārvadhātukam apit iti vā nitye prāpte anyatra
1535 1 1 | vā aprāpte ubhayatra vā iti .~(1.1.44.6) P I.105.21 -
1536 1 1 | prāpte aprāpte ubhayatra vā iti sandehaḥ .~(1.1.44.6) P
1537 1 1 | 339 {38/100} gandhane iti vā nitye prāpte anyatra
1538 1 1 | vā aprāpte ubhayatra vā iti .~(1.1.44.6) P I.105.21 -
1539 1 1 | 339 {40/100} gandhane iti nivṛttam .~(1.1.44.6) P
1540 1 1 | prāpte aprāpte ubhayatra vā iti sandehaḥ .~(1.1.44.6) P
1541 1 1 | vṛttisargatāyaneṣu kramaḥ iti vā nitye prāpte anyatra
1542 1 1 | vā aprāpte ubhayatra vā iti .~(1.1.44.6) P I.105.21 -
1543 1 1 | 339 {45/100} vṛttyādiṣu iti nivṛttam .~(1.1.44.6) P
1544 1 1 | prāpte aprāpte ubhayatra vā iti sandehaḥ .~(1.1.44.6) P
1545 1 1 | 48/100} jātiḥ aprāṇinām iti vā nitye prāpte anyatra
1546 1 1 | vā aprāpte ubhayatra vā iti .~(1.1.44.6) P I.105.21 -
1547 1 1 | 50/100} jātiḥ aprāṇinām iti nivṛttam .~(1.1.44.6) P
1548 1 1 | prāpte aprāpte ubhayatra vā iti sandehaḥ .~(1.1.44.6) P
1549 1 1 | 339 {53/100} pratyayāntāt iti vā nitye prāpte anyatra
1550 1 1 | vā aprāpte ubhayatra vā iti .~(1.1.44.6) P I.105.21 -
1551 1 1 | prāpte aprāpte ubhayatra vā iti sandehaḥ .~(1.1.44.6) P
1552 1 1 | 339 {58/100} bhāvakarmaṇoḥ iti vā nitye prāpte anyatra
1553 1 1 | vā aprāpte ubhayatra vā iti .~(1.1.44.6) P I.105.21 -
1554 1 1 | 333 - 339 {60/100} kartari iti vartate .~(1.1.44.6) P I.
1555 1 1 | kartari karmakartari vā iti .~(1.1.44.6) P I.105.21 -
1556 1 1 | prāpte aprāpte ubhayatra vā iti sandehaḥ .~(1.1.44.6) P
1557 1 1 | 339 {68/100} ābhīkṣṇye iti vā nitye prāpte anyatra
1558 1 1 | vā aprāpte ubhayatra vā iti .~(1.1.44.6) P I.105.21 -
1559 1 1 | 339 {70/100} ābhīkṣṇye iti nivṛttam .~(1.1.44.6) P
1560 1 1 | prāpte aprāpte ubhayatra vā iti sandehaḥ .~(1.1.44.6) P
1561 1 1 | 333 - 339 {73/100} ākrośe iti vā nitye prāpte anyatra
1562 1 1 | vā aprāpte ubhayatra vā iti .~(1.1.44.6) P I.105.21 -
1563 1 1 | 333 - 339 {75/100} ākrośe iti nivṛttam .~(1.1.44.6) P
1564 1 1 | prāpte aprāpte ubhayatra vā iti sandehaḥ .~(1.1.44.6) P
1565 1 1 | udakasya udaḥ sañjñāyām iti vā nitye prāpte anyatra
1566 1 1 | vā aprāpte ubhayatra vā iti .~(1.1.44.6) P I.105.21 -
1567 1 1 | 339 {81/100} sañjñāyām iti nivṛttam .~(1.1.44.6) P
1568 1 1 | prāpte aprāpte ubhayatra vā iti sandehaḥ .~(1.1.44.6) P
1569 1 1 | I.333 - 339 {85/100} iñi iti vā nitye prāpte anyatra
1570 1 1 | vā aprāpte ubhayatra vā iti .~(1.1.44.6) P I.105.21 -
1571 1 1 | I.333 - 339 {87/100} iñi iti nivṛttam .~(1.1.44.6) P
1572 1 1 | prāpte aprāpte ubhayatra vā iti sandehaḥ .~(1.1.44.6) P
1573 1 1 | 339 {91/100} cādibhiḥ yoge iti vā nitye prāpte anyatra
1574 1 1 | vā aprāpte ubhayatra vā iti .~(1.1.44.6) P I.105.21 -
1575 1 1 | 339 {93/100} cādibhiḥ yoge iti nivṛttam .~(1.1.44.6) P
1576 1 1 | prāpte aprāpte ubhayatra vā iti sandehaḥ .~(1.1.44.6) P
1577 1 1 | 333 - 339 {97/100} yaṅi iti vā nitye prāpte anyatra
1578 1 1 | vā aprāpte ubhayatra vā iti .~(1.1.44.6) P I.105.21 -
1579 1 1 | 333 - 339 {100/100} yaṅi iti nivṛttam~(1.1.44.7) P I.
1580 1 1 | prāpte aprāpte ubhayatra vā iti .~(1.1.44.7) P I.108.8 -
1581 1 1 | prāpte aprāpte ubhayatra vā iti sandehaḥ .~(1.1.44.7) P
1582 1 1 | 339 -40 {6/28} vyaktavācām iti vā nitye prāpte anyatra
1583 1 1 | vā aprāpte ubhayatra vā iti .~(1.1.44.7) P I.108.8 -
1584 1 1 | 339 -40 {8/28} vyaktavācām iti hi vartate .~(1.1.44.7)
1585 1 1 | prāpte aprāpte ubhayatra vā iti sandehaḥ .~(1.1.44.7) P
1586 1 1 | 40 {11/28} svaritañitaḥ iti vā nitye prāpte anyatra
1587 1 1 | vā aprāpte ubhayatra vā iti .~(1.1.44.7) P I.108.8 -
1588 1 1 | 40 {13/28} svaritañitaḥ iti hi vartate .~(1.1.44.7)
1589 1 1 | prāpte aprāpte ubhayatra vā iti sandehaḥ .~(1.1.44.7) P
1590 1 1 | 339 -40 {16/28} antardhau iti vā nitye prāpte anyatra
1591 1 1 | vā aprāpte ubhayatra vā iti .~(1.1.44.7) P I.108.8 -
1592 1 1 | 339 -40 {18/28} antardhau iti hi vartate .~(1.1.44.7)
1593 1 1 | prāpte aprāpte ubhayatra vā iti sandehaḥ .~(1.1.44.7) P
1594 1 1 | I.339 -40 {21/28} īśvare iti vā nitye prāpte anyatra
1595 1 1 | vā aprāpte ubhayatra vā iti .~(1.1.44.7) P I.108.8 -
1596 1 1 | I.339 -40 {23/28} īśvare iti hi vartate .~(1.1.44.7)
1597 1 1 | prāpte aprāpte ubhayatra vā iti sandehaḥ .~(1.1.44.7) P
1598 1 1 | 40 {26/28} tadarthasya iti vā nitye prāpte anyatra
1599 1 1 | vā aprāpte ubhayatra vā iti .~(1.1.44.7) P I.108.8 -
1600 1 1 | 40 {28/28} tadarthasya iti vartate~(1.1.44.8) P I.109.
1601 1 1 | prāpte aprāpte ubhayatra vā iti .~(1.1.44.8) P I.109.4 -
1602 1 1 | prāpte aprāpte ubhayatra vā iti sandehaḥ .~(1.1.44.8) P
1603 1 1 | gatibuddhipratyavasānārthaśabdakarmākarmakāṇām iti vā nitye prāpte anyatra
1604 1 1 | vā aprāpte ubhayatra vā iti .~(1.1.44.8) P I.109.4 -
1605 1 1 | prāpte aprāpte ubhayatra vā iti sandehaḥ .~(1.1.44.8) P
1606 1 1 | katham vā ubhayatra .yadi iti vā nitye prāpte anyatra
1607 1 1 | vā aprāpte ubhayatra vā iti .~(1.1.44.8) P I.109.4 -
1608 1 1 | prāpte aprāpte ubhayatra vā iti sandehaḥ .~(1.1.44.8) P
1609 1 1 | katham vā ubhayatra .kiti iti vā nitye prāpte anyatra
1610 1 1 | vā aprāpte ubhayatra vā iti .~(1.1.44.8) P I.109.4 -
1611 1 1 | prāpte aprāpte ubhayatra vā iti sandehaḥ .~(1.1.44.8) P
1612 1 1 | 25/34} ghuṣiḥ aviśabdane iti vā nitye prāpte anyatra
1613 1 1 | vā aprāpte ubhayatra vā iti .~(1.1.44.8) P I.109.4 -
1614 1 1 | prāpte aprāpte ubhayatra vā iti sandehaḥ .~(1.1.44.8) P
1615 1 1 | 340 - 341 {31/34} manasi iti vā nitye prāpte anyatra
1616 1 1 | vā aprāpte ubhayatra vā iti .~(1.1.44.8) P I.109.4 -
1617 1 1 | devadattaḥ , āsvanitaḥ devadattaḥ iti .~(1.1.45) P I.111.2 - 112.
1618 1 1 | samprasāraṇasañjñā kriyate : ik yaṇaḥ iti etat vākyam samprasāraṇasañjñam
1619 1 1 | samprasāraṇasañjñam bhavati iti , āhosvit varṇasya : ik
1620 1 1 | samprasāraṇasañjñaḥ bhavati iti .~(1.1.45) P I.111.2 - 112.
1621 1 1 | samprasāraṇasya dīrghaḥ bhavati iti .~(1.1.45) P I.111.2 - 112.
1622 1 1 | sidhyati : ṣyaṅaḥ samprasāraṇam iti .~(1.1.45) P I.111.2 - 112.
1623 1 1 | bhavati ṣyaṅaḥ samprasāraṇam iti tena jñāyate ubhayoḥ sañjñā
1624 1 1 | jñāyate ubhayoḥ sañjñā bhavati iti .~(1.1.45) P I.111.2 - 112.
1625 1 1 | samprasāraṇasya dīrghaḥ bhavati iti tena jñāyate varṇasya bhavati
1626 1 1 | jñāyate varṇasya bhavati iti .~(1.1.45) P I.111.2 - 112.
1627 1 1 | āha ṣyaṅaḥ samprasāraṇam iti tena jñāyate vākyasya api
1628 1 1 | vākyasya api sañjñā bhavati iti .~(1.1.45) P I.111.2 - 112.
1629 1 1 | vākyasañjñā cet varṇavidhiḥ iti .~(1.1.45) P I.111.2 - 112.
1630 1 1 | bhavati tasya dīrghaḥ bhavati iti .~(1.1.45) P I.111.2 - 112.
1631 1 1 | dattaḥ , satyabhāmā bhāmā iti .~(1.1.45) P I.111.2 - 112.
1632 1 1 | samprasāraṇanirvṛttasya iti etasya vākyasya arthe samprasāraṇāt
1633 1 1 | samprasāraṇāt samprasāraṇasya iti vākyaikadeśaḥ prayujyate .~(
1634 1 1 | samprasāraṇanirvṛttasya iti .~(1.1.45) P I.111.2 - 112.
1635 1 1 | samprasāraṇasya dīrghaḥ bhavati iti .~(1.1.45) P I.111.2 - 112.
1636 1 1 | varṇasañjñā cet nirvṛttiḥ iti .~(1.1.45) P I.111.2 - 112.
1637 1 1 | siddham tu nityaśabdatvāt iti .~(1.1.45) P I.111.2 - 112.
1638 1 1 | te vṛddhisañjñāḥ bhavanti iti .~(1.1.45) P I.111.2 - 112.
1639 1 1 | samprasāraṇasañjñaḥ bhavati iti .~(1.1.45) P I.111.2 - 112.
1640 1 1 | asya sūtrasya śāṭakam vaya iti .~(1.1.45) P I.111.2 - 112.
1641 1 1 | 41/49} śāṭakaḥ vātavyaḥ iti vipratiṣiddham .~(1.1.45)
1642 1 1 | vātavyaḥ yasmin ute śāṭakaḥ iti etat bhavati iti .~(1.1.
1643 1 1 | śāṭakaḥ iti etat bhavati iti .~(1.1.45) P I.111.2 - 112.
1644 1 1 | abhinirvṛttasya samprasāraṇam iti eṣā sañjñā bhaviṣyati .~(
1645 1 1 | punaḥ lokāḥ iṣṭam uptam iti .~(1.1.45) P I.111.2 - 112.
1646 1 1 | sthāne imam ikam prayuñjate iti .~(1.1.45) P I.111.2 - 112.
1647 1 1 | bhavati ṅiti sādhuḥ bhavati iti .~(1.1.46.1) P I.112.19 -
1648 1 1 | jñāyate kaḥ ādiḥ kaḥ antaḥ iti .~(1.1.46.1) P I.112.19 -
1649 1 1 | ajāvidhanau devadattayajñadattau iti ukte na jñāyate kasya ajāḥ
1650 1 1 | ajāḥ dhanam kasya avayaḥ iti .~(1.1.46.1) P I.112.19 -
1651 1 1 | 22 R I. 346 {6/8} asti iti āha .~(1.1.46.1) P I.112.
1652 1 1 | 346 - 349 {2/35} āgamau iti āha .~(1.1.46.2) P I.112.
1653 1 1 | ārdhadhātukasya iṭ valādeḥ iti upasthitam idam bhavati :
1654 1 1 | upasthitam idam bhavati : ādiḥ iti .~(1.1.46.2) P I.112.23 -
1655 1 1 | 35} etāvat iha sūtram iṭ iti .~(1.1.46.2) P I.112.23 -
1656 1 1 | 346 - 349 {19/35} labhyaḥ iti āha .~(1.1.46.2) P I.112.
1657 1 1 | ayam : ikāraḥ ādiḥ asya iti .~(1.1.46.2) P I.112.23 -
1658 1 1 | luṅlaṅlṛṅkṣu aṭ udāttaḥ iti yatra aśakyam udāttagrahaṇena
1659 1 1 | akāraḥ udāttaḥ ādiḥ asya iti .~(1.1.46.2) P I.112.23 -
1660 1 1 | etat bhavati : āṭ ajādīnām iti .~(1.1.46.2) P I.112.23 -
1661 1 1 | etat : ajādīnām aṭā siddham iti .~(1.1.46.2) P I.112.23 -
1662 1 1 | āha kaṇṭakavān khadiraḥ iti .~(1.1.46.2) P I.112.23 -
1663 1 1 | ṭaḥ ātaḥ anupasarge kaḥ iti .~(1.1.46.3) P I.113.16 -
1664 1 1 | V>paravacanāt siddham iti cet na apavādatvāt</V> .~(
1665 1 1 | 44} paravacanāt siddham iti cet na .~(1.1.46.3) P I.
1666 1 1 | yathā mit acaḥ antyāt paraḥ iti eṣaḥ yogaḥ sthāneyogatvasya
1667 1 1 | ṭitkaraṇasya avakāśaḥ : ṭitaḥ iti īkāraḥ yathā syāt .~(1.1.
1668 1 1 | kitkaraṇasya avakāśaḥ : kiti iti ākāralopaḥ yathā syāt .~(
1669 1 1 | bhaviṣyati na punaḥ ādiḥ iti kitkaraṇāt ca paraḥ bhaviṣyati
1670 1 1 | bhaviṣyati na punaḥ antaḥ iti .~(1.1.46.3) P I.113.16 -
1671 1 1 | 351 {26/44} noṅdhātvoḥ iti pratiṣedhaḥ prasajyeta .~(
1672 1 1 | syāt : ṭitaḥ īkāraḥ bhavati iti .~(1.1.46.3) P I.113.16 -
1673 1 1 | yaḥ ubhayavān : gāpoḥ ṭak iti .~(1.1.46.3) P I.113.16 -
1674 1 1 | ṭakitau ṣaṣṭhīnirdiṣṭasya iti .~(1.1.46.3) P I.113.16 -
1675 1 1 | abhāve ṣaṣṭhī api na bhavati iti .~(1.1.47.1) P I.114.18 -
1676 1 1 | V>mit acaḥ antyāt paraḥ iti sthānaparapratyayāpavādaḥ</
1677 1 1 | 16} mit acaḥ antyāt paraḥ iti ucyate sthāneyogatvasya
1678 1 1 | paraḥ ca syāt sthāne ca iti .~(1.1.47.1) P I.114.18 -
1679 1 1 | apavādaiḥ utsargāḥ bādhyantām iti .~(1.1.47.1) P I.114.18 -
1680 1 1 | dīyatām takram kauṇḍinyāya iti sati api sambhave dadhidānasya
1681 1 1 | 10/15} bharūjā marīcayaḥ iti .~(1.1.47.2) P I.115.5 -
1682 1 1 | 357 {3/76} yadi antaḥ iti vartate tataḥ pūrvāntaḥ .~(
1683 1 1 | 353 - 357 {4/76} atha ādiḥ iti vartate tataḥ parādiḥ .~(
1684 1 1 | sarvanāmasthāne ca asambuddhau iti dīrghatvam na prāpnoti .~(
1685 1 1 | nalopaḥ prātipadikāntasya iti nalopaḥ na prāpnoti .~(1.
1686 1 1 | 357 {15/76} sarvasya supi iti ādyudāttatvam na prāpnoti .~(
1687 1 1 | prātipadikāntanakārasya iti siddham , parādau vibhaktinakārasya ,
1688 1 1 | prātipadikāntanumvibhaktiṣu iti .~(1.1.47.3) P I.115.13 -
1689 1 1 | 23/76} maḥ anusvāraḥ hali iti anusvāraḥ na prāpnoti .~(
1690 1 1 | naḥ ca apadāntasya jhali iti evam bhaviṣyati .~(1.1.47.
1691 1 1 | uttarasya auṅaḥ śībhāvaḥ bhavati iti śībhāvaḥ na prāpnoti .~(
1692 1 1 | 357 {34/76} gheḥ ṅiti iti guṇaḥ prāpnoti .~(1.1.47.
1693 1 1 | 76} sakhyuḥ asambuddhau iti ṇittve acaḥ ñṇiti iti vṛddhiḥ
1694 1 1 | asambuddhau iti ṇittve acaḥ ñṇiti iti vṛddhiḥ prāpnoti .~(1.1.
1695 1 1 | idudbhyām aut at ca gheḥ iti auttvam prāpnoti .~(1.1.
1696 1 1 | sarvanāmasthāne ca asambuddhau iti dīrghatvam na prāpnoti .~(
1697 1 1 | ataḥ dīrghaḥ yañi supi ca iti evam bhaviṣyati .~(1.1.47.
1698 1 1 | nalopaḥ prātipadikāntasya iti nalopaḥ na prāpnoti .~(1.
1699 1 1 | 52/76} maḥ anusvāraḥ hali iti anusvāraḥ na prāpnoti .~(
1700 1 1 | naḥ ca apadāntasya jhali iti evam bhaviṣyati .~(1.1.47.
1701 1 1 | nirdiśyamānasya ādeśāḥ bhavanti iti evam na bhaviṣyati .~(1.
1702 1 1 | avayavasya igantatām vihantum iti kṛtvā dvigusvaraḥ bhaviṣyati .~(
1703 1 1 | 359 {3/46} ecaḥ ik bhavati iti ucyate savarṇanivṛttyartham
1704 1 1 | ardhaḥ okāraḥ vā mā bhūt iti .~(1.1.48) P I.117.4 - 118.
1705 1 1 | mā kadā cit avarṇam bhūt iti evamartham idam ucyate .~(
1706 1 1 | 359 {11/46} kim tarhi iti .~(1.1.48) P I.117.4 - 118.
1707 1 1 | sthāne antaratamaḥ bhavati iti .~(1.1.48) P I.117.4 - 118.
1708 1 1 | 16/46} nanu ca hrasvādeśe iti ucyate .~(1.1.48) P I.117.
1709 1 1 | hrasvaprasaṅge ik bhavati iti .~(1.1.48) P I.117.4 - 118.
1710 1 1 | te enyat yajatam te enyat iti .~(1.1.48) P I.117.4 - 118.
1711 1 1 | brāhmaṇagrāmaḥ ānīyatām iti ucyate tatra ca avarataḥ
1712 1 1 | 1/4} kim idam sthāneyogā iti .~(1.1.49.1) P I.118.6 -
1713 1 1 | ṣaṣṭhī sā sthāneyogā eva syāt iti .~(1.1.49.2) P I.118.8 -
1714 1 1 | antareṇa yatnam na sidhyati iti ṣaṣṭhyāḥ sthāneyogavacanam
1715 1 1 | 360 - 364 {9/69} kim tarhi iti .~(1.1.49.2) P I.118.8 -
1716 1 1 | atiprasaṅgaḥ śāsaḥ gohaḥ iti</V> .~(1.1.49.2) P I.118.
1717 1 1 | 13/69} śāsaḥ it aṅhaloḥ iti śāseḥ ca antyasya syāt upadhāmātrasya
1718 1 1 | 14/69} ūt upadhāyāḥ gohaḥ iti gohaḥ ca antyasya syāt upadhāmātrasya
1719 1 1 | panthānam me bhavān upadiśatu iti .~(1.1.49.2) P I.118.8 -
1720 1 1 | amuṣmin avakāśe hastavāmaḥ iti .~(1.1.49.2) P I.118.8 -
1721 1 1 | bhavati na tasmin sandehaḥ iti kṛtvā na asau upadiśyate .~(
1722 1 1 | sthāneyogā kim idam ayogā iti .~(1.1.49.2) P I.118.8 -
1723 1 1 | ṣaṣṭhī sthāneyogā bhavati iti .~(1.1.49.2) P I.118.8 -
1724 1 1 | sthāneyogārtham liṅgam āsaṅkṣyāmi iti .~(1.1.49.2) P I.118.8 -
1725 1 1 | pratiyogam tasya anirdeśārthaḥ iti yoge yoge upatiṣṭhate .~(
1726 1 1 | pratiyogam tasya anirdeśārthaḥ iti tadā hi yat eva adaḥ purastāt
1727 1 1 | aṇaḥ , samprasāraṇasya iti .~(1.1.49.2) P I.118.8 -
1728 1 1 | devadattasya putraḥ pāṇiḥ kambalaḥ iti .~(1.1.49.2) P I.118.8 -
1729 1 1 | uccāritāyām prāpnuvanti iti .~(1.1.49.2) P I.118.8 -
1730 1 1 | 60/69} asteḥ bhūḥ bhavati iti sandehaḥ : sthāne anantare
1731 1 1 | sthāne anantare samīpe iti .~(1.1.49.2) P I.118.8 -
1732 1 1 | na hi sandehāt alakṣaṇam iti .~(1.1.49.2) P I.118.8 -
1733 1 1 | 360 - 364 {63/69} sthāne iti vyākhyāsyāmaḥ .~(1.1.49.
1734 1 1 | nirdiśyamānasya ādeśāḥ bhavanti iti eṣā paribhāṣā na kartavyā
1735 1 1 | tasthasthamipām tāmtamtāmaḥ iti ekārthasya ekārthaḥ dvyarthasya
1736 1 1 | tarhi : akaḥ savarṇe dīrghaḥ iti : daṇḍāgram , kṣupāgram ,
1737 1 1 | dadhi indraḥ , madhu uṣṭraḥ iti : kaṇṭhasthānayoḥ kaṇṭhasthānaḥ
1738 1 1 | oṣṭhasthānaḥ yathā syāt iti .~(1.1.50.1) P I.120.2 -
1739 1 1 | 366 {8/15} atha sthāne iti vartamāne punaḥ sthānagrahaṇam
1740 1 1 | jhayaḥ haḥ anyatarasyām iti atra soṣmaṇaḥ soṣmāṇaḥ iti
1741 1 1 | iti atra soṣmaṇaḥ soṣmāṇaḥ iti dvitīyāḥ prasaktāḥ nādavataḥ
1742 1 1 | prasaktāḥ nādavataḥ nādavantaḥ iti tṛtīyāḥ .~(1.1.50.1) P I.
1743 1 1 | ghasati triṣṭub bhasati iti .~(1.1.50.2) P I.120.14 -
1744 1 1 | ekatvena nirdiśyate : akaḥ iti , anekaḥ ca punaḥ ādeśaḥ
1745 1 1 | pratinirdiśyate : dīrghaḥ iti .~(1.1.50.2) P I.120.14 -
1746 1 1 | ca antaratamāḥ eva syuḥ iti .~(1.1.50.2) P I.120.14 -
1747 1 1 | tasmāt sthāne antaratamaḥ iti vacanam niyamārtham .~(1.
1748 1 1 | 370 {10/50} kim tarhi iti .~(1.1.50.2) P I.120.14 -
1749 1 1 | antaratamaḥ ādeśaḥ bhavati iti .~(1.1.50.2) P I.120.14 -
1750 1 1 | sthānentaratama , uraṇ raparaḥ iti .~(1.1.50.2) P I.120.14 -
1751 1 1 | ṣaṣṭhī tatra ādeśāḥ bhavanti iti iha eva syāt : dadhi atra
1752 1 1 | atra brahmabandhvartham iti atra na syāt .~(1.1.50.2)
1753 1 1 | ṣaṣṭhī tatra ādeśāḥ bhavanti iti sarvatra siddham bhavati .~(
1754 1 1 | ṣaṣṭhī tatra ādeśāḥ bhavanti iti iha eva syāt : netā lavitā
1755 1 1 | cetā stotā cāyakaḥ stāvakaḥ iti atra na syāt .~(1.1.50.2)
1756 1 1 | ṣaṣṭhī tatra ādeśāḥ bhavanti iti sarvatra siddham bhavati .~(
1757 1 1 | ṣaṣṭhī tatra ādeśāḥ bhavanti iti iha eva syāt : kartā hartā ,
1758 1 1 | niparitā kārakaḥ , hārakaḥ iti atra na syāt .~(1.1.50.2)
1759 1 1 | ṣaṣṭhī tatra ādeśāḥ bhavanti iti sarvatra siddham bhavati .~(
1760 1 1 | 370 {25/50} okāraukārayoḥ iti vaktavyam ekāraikārayoḥ
1761 1 1 | vaktavyam ekāraikārayoḥ mā bhūt iti .~(1.1.50.2) P I.120.14 -
1762 1 1 | ṣaṣṭhī tatra ādeśāḥ bhavanti iti antareṇa sthāninirdeśam
1763 1 1 | pratyaye ecaḥ ayādayaḥ bhavanti iti eva. yadi na kriyate ceyam ,
1764 1 1 | na kriyate ceyam , jeyam iti atra api prāpnoti .~(1.1.
1765 1 1 | kṣayyajayyau śakyārthe iti etat niyamārtham bhaviṣyati :
1766 1 1 | bhaviṣyati : kṣijyoḥ eva ecaḥ iti .~(1.1.50.2) P I.120.14 -
1767 1 1 | kṣeyam pāpam jeyaḥ vṛṣalaḥ iti .~(1.1.50.2) P I.120.14 -
1768 1 1 | anayoḥ ca śakyāṛthe eva iti .~(1.1.50.2) P I.120.14 -
1769 1 1 | avaśyalāvyam avaśyapāvyam iti .~(1.1.50.2) P I.120.14 -
1770 1 1 | ṣaṣṭhī tatra ādeśāḥ bhavanti iti antareṇa upadhāgrahaṇam
1771 1 1 | ṣaṣṭhī tatra ādeśāḥ bhavanti iti antareṇa takāragrahaṇam
1772 1 1 | 370 - 372 {10/30} iṇkoḥ iti ṣatvam prāpnoti .~(1.1.50.
1773 1 1 | ucyate nirvṛttiḥ na sidhyati iti .~(1.1.50.3) P I.122.1 -
1774 1 1 | brūmaḥ nirvṛttiḥ na sidhyati iti .~(1.1.50.3) P I.122.1 -
1775 1 1 | bhuktavantam brūyāt mā bhukthāḥ iti kim tena kṛtam syāt .~(1.
1776 1 1 | tu ṣaṣṭhyadhikāre vacanāt iti .~(1.1.50.3) P I.122.1 -
1777 1 1 | 373 {2/25} pratyātmam iti ca vaktavyam .~(1.1.50</
1778 1 1 | antaratamaḥ anyasya sthāne mā bhūt iti .~(1.1.50</V>.4) P I.122.
1779 1 1 | samāśeṣu samavāyeṣu ca āsyatām iti ucyate .~(1.1.50</V>.4)
1780 1 1 | na ca ucyate pratyātmam iti pratyātmam ca āsate .~(1.
1781 1 1 | samāśeṣu samavāyeṣu ca āsyatām iti ukte na eva kṛśāḥ kṛśaiḥ
1782 1 1 | atra brahmabandhvartham iti .~(1.1.50.5) P I.123.17 -
1783 1 1 | bhāvyamānena savarṇānām grahaṇam na iti evam na bhaviṣyati .~(1.
1784 1 1 | aupagavaḥ khaṭvaupagavaḥ iti .~(1.1.50.5) P I.123.17 -
1785 1 1 | I. 373 - 377 {25/86} na iti āha .~(1.1.50.5) P I.123.
1786 1 1 | api paraḥ taparaḥ ṛṛdoḥ ap iti iha eva syāt : yavaḥ , stavaḥ .~(
1787 1 1 | 377 {28/86} lavaḥ , pavaḥ iti atra na syāt .~(1.1.50.5)
1788 1 1 | ṛvarṇasya sthāne bhavati iti .~(1.1.50.5) P I.123.17 -
1789 1 1 | prasajyamānaḥ eva raparaḥ bhavati iti ucyate .~(1.1.50.5) P I.
1790 1 1 | 86} anekāl śit sarvasya iti .~(1.1.50.5) P I.123.17 -
1791 1 1 | ubhau samprayujyāvahai iti .~(1.1.50.5) P I.123.17 -
1792 1 1 | 86} astu nau samprayogaḥ iti .~(1.1.50.5) P I.123.17 -
1793 1 1 | aṇ eva bhavati raparaḥ ca iti , āhosvit raparatvam anena
1794 1 1 | ca anaṇ ca aṇ tu raparaḥ iti .~(1.1.51.1) P I.125.17 -
1795 1 1 | aḥ uḥ sthāne saḥ raparaḥ iti cet guṇavṛddhyoḥ avarṇāpratipattiḥ</
1796 1 1 | yaḥ uḥ sthāne saḥ raparaḥ iti cet guṇavṛddhyoḥ avarṇāpratipattiḥ .~(
1797 1 1 | aṇ eva bhavati raparaḥ ca iti siddhā pūrvasmin pakṣe avarṇasya
1798 1 1 | udāttādiṣu doṣaḥ bhavati iti iha saḥ doṣaḥ jāyate .~(
1799 1 1 | 378 - 381 {20/41} udāttaḥ iti anena aṇaḥ api pratinirdiśyante
1800 1 1 | antaratamaḥ uḥ aṇ raparaḥ iti ca sthāne antaratamaḥ iti
1801 1 1 | iti ca sthāne antaratamaḥ iti anayā paribhāṣayā vyavasthā
1802 1 1 | bhaviṣyati na punaḥ uḥ aṇ raparaḥ iti .~(1.1.51.1) P I.125.17 -
1803 1 1 | jāyate : udāttādiṣu doṣaḥ iti .~(1.1.51.1) P I.125.17 -
1804 1 1 | dhātoḥ ut oṣṭhyapūrvasya iti .~(1.1.51.1) P I.125.17 -
1805 1 1 | prasajyamānaḥ eva raparaḥ bhavati iti .~(1.1.51.1) P I.125.17 -
1806 1 1 | 378 - 381 {36/41} sthāne iti vartate sthānaśabdaḥ ca
1807 1 1 | kariṣyate : uḥ sthāne aṇ sthāne iti .~(1.1.51.1) P I.125.17 -
1808 1 1 | kimartham na uḥ raparaḥ iti eva ucyeta .~(1.1.51.2)
1809 1 1 | I.382 {2/20} uḥ raparaḥ iti iyati ucyamāne kaḥ idānīm
1810 1 1 | 6/20} <V>ādeśaḥ raparaḥ iti cet rīrividhiṣu raparapratiṣedhaḥ</
1811 1 1 | 382 {7/20} ādeśaḥ raparaḥ iti cet rīrividhiṣu raparatvasya
1812 1 1 | prasajyamānaḥ eva raparaḥ bhavati iti ucyate na ca ayam uḥ eva
1813 1 1 | yathā māṣāḥ na bhoktavyāḥ iti miśrāḥ api na bhujyante .~(
1814 1 1 | avayavagrahaṇāt siddham iti cet ādeśe rāntapratiṣedhaḥ</
1815 1 1 | avyayavagrahaṇāt siddham iti cet ādeśe rāntasya pratiṣedhaḥ
1816 1 1 | 385 {16/37} ṛvarṇāntasya iti ucyate .~(1.1.51.3) P I.
1817 1 1 | vaktavyaḥ : mātuḥ , pituḥ iti .~(1.1.51.3) P I.127.4 -
1818 1 1 | putraḥ , devadattāyāḥ putraḥ iti .~(1.1.51.3) P I.127.4 -
1819 1 1 | 27/37} katham mātuḥ pituḥ iti .~(1.1.51.3) P I.127.4 -
1820 1 1 | 385 {30/37} rāt sasya iti sakārasya lopaḥ rephasya
1821 1 1 | mātuḥ karoti , pituḥ karoti iti apratyayavisarjanīyasya
1822 1 1 | apratyayavisarjanīyasya iti ṣatvam prasajyeta .~(1.1.
1823 1 1 | apratyayasvisarjanīyasya iti ucyate .~(1.1.51.3) P I.
1824 1 1 | atra pratyayaḥ rāt sasya iti .~(1.1.51.3) P I.127.4 -
1825 1 1 | ekādeśanimitttāt ṣatvam bhavati iti.~(1.1.51.4) P I.127.25 -
1826 1 1 | 391 {3/100} yadi antaḥ iti vartate tataḥ pūrvāntaḥ .~(
1827 1 1 | 391 {4/100} atha ādiḥ iti vartate tataḥ parādiḥ .~(
1828 1 1 | rephavakārāntasya dhātoḥ iti dīrghatvam na prāpnoti .~(
1829 1 1 | rephavakārāntasya padasya iti .~(1.1.51.4) P I.127.25 -
1830 1 1 | prasajyeta : agniḥ , vāyuḥ iti .~(1.1.51.4) P I.127.25 -
1831 1 1 | rephavakārāntasya padasya ikaḥ dhātoḥ iti .~(1.1.51.4) P I.127.25 -
1832 1 1 | 391 {19/100} graḥ yaṅi iti latvam na prāpnoti .~(1.
1833 1 1 | 385 - 391 {21/100} graḥ iti anantarayogā eṣā ṣaṣṭhī .~(
1834 1 1 | evam api svaḥ jegilyate iti atra api prāpnoti .~(1.1.
1835 1 1 | 391 {24/100} atha vā graḥ iti pañcamī .~(1.1.51.4) P I.
1836 1 1 | 28/100} acaḥ kartṛyaki iti eṣaḥ svaraḥ na prāpnoti
1837 1 1 | vyañjanam avidyamānavat iti na asti vyavadhānam .~(1.
1838 1 1 | bhavati ajādau lasārvadhātuke iti eṣaḥ svaraḥ na prāpnoti
1839 1 1 | vyañjamam avidyamānavat iti na asti vyavadhānam .~(1.
1840 1 1 | 391 {38/100} abhyāsasya iti halādiśeṣaḥ na prāpnoti .~(
1841 1 1 | kharavasānayoḥ visarjanīyaḥ iti visarjanīyaḥ prāpnoti .~(
1842 1 1 | avadhāraṇam kartavyam caturṣu iti evam artham .~(1.1.51.4)
1843 1 1 | kharavasānayoḥ visarjanīyaḥ iti visarjanīyaḥ prāpnoti .~(
1844 1 1 | pratiṣedhaḥ vaktavyaḥ nārkalpiḥ iti evamartham .~(1.1.51.4)
1845 1 1 | avayavasya padāntatām vihantum iti kṛtvā visarjanīyaḥ prāpnoti .~(
1846 1 1 | 57/100} acaḥ kartṛyaki iti eṣaḥ svaraḥ na prāpnoti .~(
1847 1 1 | 385 - 391 {59/100} upadeśe iti vartate .~(1.1.51.4) P I.
1848 1 1 | ataḥ lopaḥ ārdhadhātuke iti akāralopaḥ prāpnoti .~(1.
1849 1 1 | 385 - 391 {64/100} upadeśe iti vartate .~(1.1.51.4) P I.
1850 1 1 | 391 {65/100} yadi upadeśe iti vartate dhinutaḥ , kṛṇutaḥ
1851 1 1 | ārdhadhātukopadeśe yat akārāntam iti .~(1.1.51.4) P I.127.25 -
1852 1 1 | 391 {72/100} ātaḥ au ṇalaḥ iti autvam prāpnoti .~(1.1.51.
1853 1 1 | nirdiśyamānasya ādeśāḥ bhavanti iti evam na bhaviṣyati .~(1.
1854 1 1 | 391 {79/100} ātām puk iti puk prāpnoti .~(1.1.51.4)
1855 1 1 | ṇau caṅi upadhāyāḥ hrasvaḥ iti hrasvatvam na prāpnoti .~(
1856 1 1 | 391 {89/100} abhyāsasya iti halādiśeṣaḥ na prāpnoti .~(
1857 1 1 | bhavati ajādau lasārvadhātuke iti eṣaḥ svaraḥ na prāpnoti .~(
1858 1 1 | tādau ca niti kṛti atau iti eṣaḥ svaraḥ na prāpnoti .~(
1859 1 1 | kṛdupadeśe vā tādyartham iḍartham iti .~(1.1.51.4) P I.127.25 -
1860 1 1 | rephavakārāntasya dhātoḥ iti dīrghatvam na prāpnoti .~(
1861 1 1 | yadi punaḥ al antyasya iti ucyeta .~(1.1.52.1) P I.
1862 1 1 | arthaḥ anekāl śit sarvasya iti etat na vaktavyam bhavati .~(
1863 1 1 | antyasya bhavati na anyaḥ iti .~(1.1.52.1) P I.130.4 -
1864 1 1 | abhiprāyaḥ tat na kriyeta iti antyaviśeṣaṇe api sati tat
1865 1 1 | 14} ṅit ca alaḥ antyasya iti etat niyamārtham bhaviṣyati :
1866 1 1 | antyasya bhavati na anyaḥ iti .~(1.1.52.2) P I.130.12 -
1867 1 1 | 2/12} <V>alaḥ antyasya iti sthāne vijñātasya anusaṃhāraḥ</
1868 1 1 | 394 {3/12} alaḥ antyasya iti sthāne vijñātasya anusaṃhāraḥ
1869 1 1 | suṣṭhu ucyate : alaḥ antyasya iti sthāne vijñātasya anusaṃhāraḥ
1870 1 1 | itarathā hi aniṣṭaprasaṅgaḥ iti .~(1.1.53) P I.130.21 -
1871 1 1 | 12} ṅit ca alaḥ antyasya iti prāpnoti .~(1.1.53) P I.
1872 1 1 | bhaviṣyati na punaḥ antyasya syāt iti .~(1.1.53) P I.130.21 -
1873 1 1 | antyasya sthāne bhavati iti yat etam ṅitam karoti .~(
1874 1 1 | tihyoḥ tāt āśiṣi anyatarasyām iti .~(1.1.54) P I.131.9 - 17
1875 1 1 | parasya anekāl śit sarvasya iti apavādavipratiṣedhāt sarvādeśaḥ</
1876 1 1 | 396 {2/12} alaḥ antyasya iti utsargaḥ .~(1.1.54) P I.
1877 1 1 | parasya anekālśit sarvasya iti apavādau .~(1.1.54) P I.
1878 1 1 | 396 {5/12} ādeḥ parasya iti asya avakāśaḥ dvyantarupasargebhyaḥ
1879 1 1 | 6/12} anekālśit sarvasya iti asya avakāśaḥ asteḥ bhūḥ :
1880 1 1 | 8/12} anekālśit sarvasya iti etat bhavati vipratiṣedhena .~(
1881 1 1 | 396 {9/12} śit sarvasya iti asya avakāśaḥ idamaḥ iś :
1882 1 1 | 396 {10/12} ādeḥ parasya iti asya avakāśaḥ saḥ eva .~(
1883 1 1 | 396 {12/12} śit sarvasya iti etat bhavati vipratiṣedhena .~(
1884 1 1 | 397 {1/27} śit sarvasya iti kim udāharaṇam .~(1.1.55)
1885 1 1 | sarvanāmasthānam vibhāṣā ṅiśyoḥ iti .~(1.1.55) P I.131.19 -
1886 1 1 | 397 {14/27} śit sarvasya iti śakyam akartum .~(1.1.55)
1887 1 1 | siddhe sati yat śit sarvasya iti āha tat jñāpayati ācāryaḥ
1888 1 1 | anubandhakṛtam anekāltvam bhavati iti .~(1.1.55) P I.131.19 -
1889 1 1 | pṛthaktvanirdeśaḥ anākārāntatvāt iti uktam .~(1.1.55) P I.131.
1890 1 1 | tat na vaktavyam bhavati iti .~(1.1.56.1) P I.133.2 -
1891 1 1 | sthānī ādeśaḥ analvidhau iti iyati ucyamāne sañjñādhikaraḥ
1892 1 1 | yamahanaḥ ātmanepadam bhavati iti vadheḥ eva syāt .~(1.1.56.
1893 1 1 | atidiśyate guruvat guruputraḥ iti yathā .~(1.1.56.1) P I.133.
1894 1 1 | 26} sthānivat analvidhau iti iyati ucyamāne kaḥ idānīm
1895 1 1 | alvidhiḥ , alā vidhiḥ alvidhiḥ iti .~(1.1.56.1) P I.133.2 -
1896 1 1 | alāśrayaḥ vidhiḥ alvidhiḥ iti .~(1.1.56.1) P I.133.2 -
1897 1 1 | 26/26} pradīvya prasīvya iti valādilakṣaṇaḥ iṭ mā bhūt
1898 1 1 | valādilakṣaṇaḥ iṭ mā bhūt iti .~(1.1.56.2) P I.133.17 -
1899 1 1 | sthānivadanudeśaḥ guruvat guruputre iti yathā</V> .~(1.1.56.2) P
1900 1 1 | yamahanaḥ ātmanepadam bhavati iti hanteḥ eva syāt vadheḥ na
1901 1 1 | iṣyate ca vadheḥ api syāt iti .~(1.1.56.2) P I.133.17 -
1902 1 1 | 12/32} guruvat guruputraḥ iti yathā .~(1.1.56.2) P I.133.
1903 1 1 | asmin guruputre vartitavyam iti gurau yat kāryam tat guruputre
1904 1 1 | I.401 - 402 {20/32} asti iti āha .~(1.1.56.2) P I.133.
1905 1 1 | sthānivat ādeśaḥ bhavati iti yat ayam yuṣmadasmadoḥ anādeśe
1906 1 1 | ayam yuṣmadasmadoḥ anādeśe iti ādeśapratiṣedham śāsti .~(
1907 1 1 | sthānivat ādeśaḥ bhavati iti .~(1.1.56.2) P I.133.17 -
1908 1 1 | prayojanam : analvidhau iti pratiṣedham vakṣyāmi iti ,
1909 1 1 | iti pratiṣedham vakṣyāmi iti , iha mā bhūt : dyauḥ ,
1910 1 1 | dyauḥ , panthāḥ , saḥ iti .~(1.1.56.2) P I.133.17 -
1911 1 1 | sthānivadbhāvaḥ na bhavati iti yat ayam adaḥ jagdhiḥ lyap
1912 1 1 | adaḥ jagdhiḥ lyap ti kiti iti ti kiti iti eva siddhe lyabgrahaṇam
1913 1 1 | lyap ti kiti iti ti kiti iti eva siddhe lyabgrahaṇam
1914 1 1 | 403 - 406 {5/36} valādeḥ iti ucyate na ca atra valādim
1915 1 1 | ucyamānam anyasya yathā syāt iti .~(1.1.56.3) P I.134.10 -
1916 1 1 | asmin kṣatriye vartitavyam iti sāmānyam yat brāhmaṇakāryam
1917 1 1 | atidiśyate yat viśiṣṭam valādeḥ iti na tat atidiśyate .~(1.1.
1918 1 1 | 13/36} yadi evam agrahīt iti iṭaḥ īṭi iti sicaḥ lopaḥ
1919 1 1 | yadi evam agrahīt iti iṭaḥ īṭi iti sicaḥ lopaḥ na prāpnoti .~(
1920 1 1 | evam agrahīt iti iṭaḥ īṭi iti sicaḥ lopaḥ na prāpnoti .~(
1921 1 1 | 406 {14/36} analvidhau iti punaḥ ucyamāne iha api pratiṣedhaḥ
1922 1 1 | bhaviṣyati : pradīvya prasīvya iti .~(1.1.56.3) P I.134.10 -
1923 1 1 | na bhaviṣyati : agrahīt iti .~(1.1.56.3) P I.134.10 -
1924 1 1 | 26/36} tatra analvidhau iti pratiṣedhaḥ prāpnoti .~(
1925 1 1 | vivadāmahe valādiḥ na valādiḥ iti .~(1.1.56.3) P I.134.10 -
1926 1 1 | 36/36} tatra analvidhau iti pratiṣedhaḥ prāpnoti .~(
1927 1 1 | I.406 - 408 {5/37} kuru iti atra sthānivadbhāvāt aṅgasañjñā
1928 1 1 | 406 - 408 {7/37} vadhakam iti atra sthānivadbhāvāt aṅgasañjñā
1929 1 1 | I.406 - 408 {9/37} piba iti atra sthānivadbhāvāt aṅgasañjñā
1930 1 1 | 408 {12/37} <V>ādeśyādeśe iti cet suptiṅkṛdatidiṣṭeṣu
1931 1 1 | 408 {13/37} ādeśyādeśe iti cet suptiṅkṛdatidiṣṭeṣu
1932 1 1 | ali āśrīyamāṇe pratiṣedhaḥ iti jyāyaḥ .~(1.1.56.4) P I.
1933 1 1 | atidiśati guruvat guruputre iti yathā .~(1.1.56.4) P I.135.
1934 1 1 | ucchiṣṭabhojanāt pādopasaṅgrahaṇāc ca iti .~(1.1.56.4) P I.135.9 -
1935 1 1 | kuruvadhapibām guṇavṛddhipratiṣedhaḥ iti .~(1.1.56.4) P I.135.9 -
1936 1 1 | 406 - 408 {36/37} vadhakam iti na ayam ṇvul .~(1.1.56.4)
1937 1 1 | akaśabdaḥ kit auṇādikaḥ rucakaḥ iti yathā .~(1.1.56.5) P I.136.
1938 1 1 | ekadeśavikṛtam ananyavat bhavati iti tiṅgrahaṇena grahaṇam bhaviṣyati .~(
1939 1 1 | bhavati na aśvaḥ na gardabhaḥ iti .~(1.1.56.5) P I.136.5 -
1940 1 1 | 21/45} ādeśaḥ sthānivat iti ucyate , na ca ime ādeśāḥ .~(
1941 1 1 | anyat khalu api rūpam pacati iti anyat pacatu iti .~(1.1.
1942 1 1 | pacati iti anyat pacatu iti .~(1.1.56.5) P I.136.5 -
1943 1 1 | 45} <V>ādeśaḥ sthānivat iti cet na anāśritatvāt</V> .~(
1944 1 1 | 29/45} ādeśaḥ sthānivat iti cet tat na .~(1.1.56.5)
1945 1 1 | āśrīyamāṇe avayavaḥ na āśrīyate iti .~(1.1.56.5) P I.136.5 -
1946 1 1 | 411 {36/45} <V>āśrayaḥ iti cet alvidhiprasaṅgaḥ </V>.
1947 1 1 | alvidhiprasaṅgaḥ </V>. āśrayaḥ iti cet alvidhiḥ ayam bhavati .~(
1948 1 1 | 37/45} tatra analvidhau iti pratiṣedhaḥ prāpnoti .~(
1949 1 1 | ucyate ca idam analvidhau iti .~(1.1.56.5) P I.136.5 -
1950 1 1 | sādhīyaḥ yaḥ alvidhiḥ iti .~(1.1.56.5) P I.136.5 -
1951 1 1 | ādeśamātram sthānivat yathā syāt iti .~(1.1.56.6) P I.137.3 -
1952 1 1 | 412 {2/40} sthānī ādeśaḥ iti etat nityeṣu śabdeṣu na
1953 1 1 | syāt asataḥ vā prādurbhāvaḥ iti .~(1.1.56.6) P I.137.3 -
1954 1 1 | upādhyāyasya sthāne śiṣyaḥ iti ucyate na ca tatra upādhyāyaḥ
1955 1 1 | pūtīkatṛṇāni abhiṣuṇuyāt iti ucyate na ca tatra somaḥ
1956 1 1 | kim idam kāryavipariṇāmāt iti .~(1.1.56.6) P I.137.3 -
1957 1 1 | nanu ca kāryāvipariṇāmāt iti bhavitavyam .~(1.1.56.6)
1958 1 1 | ca buddhiḥ sampratyayaḥ iti anarthāntaram .~(1.1.56.
1959 1 1 | kāryavipariṇāmaḥ kāryavipariṇāmāt iti .~(1.1.56.6) P I.137.3 -
1960 1 1 | upadiśati prācīnam grāmāt āmrāḥ iti .~(1.1.56.6) P I.137.3 -
1961 1 1 | pṛthuparṇāḥ te nyagrodhāḥ iti. saḥ tatra āmrabuddhyāḥ
1962 1 1 | 412 {37/40} saḥ asteḥ bhūḥ iti astibuddhyāḥ bhavatibuddhim
1963 1 1 | karmaṇi aṇ ātaḥ anupasarge kaḥ iti ke api aṇi kṛtam prāpnoti .~(
1964 1 1 | nānāliṅgakaraṇāt siddham iti .~(1.1.56.7) P I.138.1 -
1965 1 1 | ṣaṣṭhīnirdiṣṭasya ādeśaḥ sthānivat iti vaktavyam .~(1.1.56.7) P
1966 1 1 | 18/19} ṣaṣṭhī sthāneyogā iti .~(1.1.56.7) P I.138.1 -
1967 1 1 | apavāde utsargakṛtam bhavati iti yat ayam śyanādīnām kān
1968 1 1 | śnam , śnā , śaḥ , śnuḥ iti .~(1.1.56.8) P I.138.11 -
1969 1 1 | yadi pratyayāntaram ubhayī iti īkāraḥ na prāpnoti .~(1.
1970 1 1 | 414 - 421 {7/137} mātracaḥ iti evam bhaviṣyati .~(1.1.56.
1971 1 1 | 414 - 421 {9/137} mātrac iti na idam pratyayagrahaṇam .~(
1972 1 1 | 414 - 421 {15/137} ataḥ iti vartate .~(1.1.56.8) P I.
1973 1 1 | api tailamātrā ghrtamātrā iti atra api prāpnoti .~(1.1.
1974 1 1 | 20/137} vrīhibhyaḥ āgataḥ iti atra gheḥ ṅiti it guṇaḥ
1975 1 1 | etat : arthātideśāt siddham iti .~(1.1.56.8) P I.138.11 -
1976 1 1 | adīrghaḥ ādeśaḥ na sthānivat iti vaktavyam .~(1.1.56.8) P
1977 1 1 | grahaṇāt sulopaḥ mā bhūt iti .~(1.1.56.8) P I.138.11 -
1978 1 1 | 27/137} nanu ca dīrghāt iti ucyate .~(1.1.56.8) P I.
1979 1 1 | 421 {32/137} yāṭ āpaḥ iti yāṭ na bhavati .~(1.1.56.
1980 1 1 | pit ca asau bhūtapūrvaḥ iti kṛtvā yāṭ āpaḥ iti yāṭ kasmāt
1981 1 1 | bhūtapūrvaḥ iti kṛtvā yāṭ āpaḥ iti yāṭ kasmāt na bhavati .~(
1982 1 1 | lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti .~(1.1.56.8) P I.138.11 -
1983 1 1 | I.414 - 421 {36/137} na iti āha .~(1.1.56.8) P I.138.
1984 1 1 | īkārāntāt ā* āp ākārāntāt iti .~(1.1.56.8) P I.138.11 -
1985 1 1 | jñāpayati na āheḥ īṭ bhavati iti yat ayam āhaḥ thaḥ iti jhalādiprakaraṇe
1986 1 1 | bhavati iti yat ayam āhaḥ thaḥ iti jhalādiprakaraṇe thatvam
1987 1 1 | jhalādiḥ yaḥ bhūtapūrvaḥ iti .~(1.1.56.8) P I.138.11 -
1988 1 1 | pañcānām āditaḥ āthaḥ bruvaḥ iti .~(1.1.56.8) P I.138.11 -
1989 1 1 | 52/137} astisicaḥ apṛkte iti dvisakārakaḥ nirdeśaḥ :
1990 1 1 | nirdeśaḥ : asteḥ sakārāntāt iti .~(1.1.56.8) P I.138.11 -
1991 1 1 | vaktavyaḥ : vadhakam puṣkaram iti .~(1.1.56.8) P I.138.11 -
1992 1 1 | akaśabdaḥ kit auṇādikaḥ rucakaḥ iti yathā .~(1.1.56.8) P I.138.
1993 1 1 | ekācaḥ upadeśe anudāttāt iti pratiṣedhaḥ prāpnoti .~(
1994 1 1 | api bādheta : āvadhiṣīṣṭa iti .~(1.1.56.8) P I.138.11 -
1995 1 1 | īkārāntasya bhī* ī* īkārāntasya ca iti .~(1.1.56.8) P I.138.11 -
1996 1 1 | jabhāvaḥ dhitvam hilopaḥ ettvam iti ete vidhayaḥ prāpnuvanti .~(
1997 1 1 | loḍādeśaḥ kriyatām ete vidhayaḥ iti kim atra kartavyam .~(1.
1998 1 1 | bādhitam tat bādhitam eva iti kṛtvā .~(1.1.56.8) P I.138.
1999 1 1 | tisṛbhāve kṛte treḥ trayaḥ iti trayādeśaḥ prāpnoti .~(1.
2000 1 1 | tisṛbhāvaḥ kriyatām trayādeśaḥ iti kim atra kartavyam .~(1.
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976 |