1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976
Part, -
2001 1 1 | bādhitam tat bādhitam eva iti .~(1.1.56.8) P I.138.11 -
2002 1 1 | caturanaḍuhoḥ ām udāttaḥ iti ām prāpnoti .~(1.1.56.8)
2003 1 1 | caturanaḍuhoḥ ām udāttaḥ iti ām iti kim atra kartavyam .~(
2004 1 1 | caturanaḍuhoḥ ām udāttaḥ iti ām iti kim atra kartavyam .~(1.
2005 1 1 | bādhitam tat bādhitam eva iti .~(1.1.56.8) P I.138.11 -
2006 1 1 | anumaḥ nadyajādī antodāttāt iti eṣaḥ svaraḥ prāpnoti .~(
2007 1 1 | 414 - 421 {103/137} anumaḥ iti pratiṣedhaḥ bhaviṣyati .~(
2008 1 1 | 414 - 421 {104/137} anumaḥ iti ucyate na ca atra numam
2009 1 1 | 414 - 421 {105/137} anumaḥ iti na idam āgamagrahaṇam .~(
2010 1 1 | viśeṣyate : śatā yaḥ anumkaḥ iti .~(1.1.56.8) P I.138.11 -
2011 1 1 | prasajyeta : muñcatā muñcataḥ iti .~(1.1.56.8) P I.138.11 -
2012 1 1 | 137} sarvatra vibhāṣā goḥ iti vibhāṣā pūrvatvam prāpnoti .~(
2013 1 1 | 414 - 421 {120/137} eṅaḥ iti vartate .~(1.1.56.8) P I.
2014 1 1 | 121/137} tatra analvidhau iti pratiṣedhaḥ bhaviṣyati .~(
2015 1 1 | 421 {124/137} goto ṇit iti ṇittvam prāpnoti .~(1.1.
2016 1 1 | 414 - 421 {126/137} ā otaḥ iti ātvam prāpnoti .~(1.1.56.
2017 1 1 | 137} na gośvansāvavarṇa iti pratiṣedhaḥ prāpnoti .~(
2018 1 1 | pratiṣedhaḥ vaktavyaḥ : kuru piba iti .~(1.1.56.8) P I.138.11 -
2019 1 1 | siddham , pibatiḥ adantaḥ iti .~(1.1.57.1) P I.141.24 -
2020 1 1 | I.421 - 431 {1/134} acaḥ iti kimartham .~(1.1.57.1) P
2021 1 1 | 3/134} praśnaḥ , viśnaḥ iti atra chakārasya śakāraḥ
2022 1 1 | tasya sthānivadbhāvāt che ca iti tuk prāpnoti .~(1.1.57.1)
2023 1 1 | I.421 - 431 {5/134} acaḥ iti vacanāt na bhavati .~(1.
2024 1 1 | tasya sthānivadbhāvāt aci iti yaṇādeśaḥ na prāpnoti .~(
2025 1 1 | 421 - 431 {12/134} acaḥ iti vacanāt bhavati .~(1.1.57.
2026 1 1 | sthānivadbhāvāt ṣaḍhoḥ kaḥ si iti katvam prāpnoti .~(1.1.57.
2027 1 1 | 421 - 431 {19/134} acaḥ iti vacanāt bhavati .~(1.1.57.
2028 1 1 | pūrvatrāsiddhe na sthānivat iti .~(1.1.57.1) P I.141.24 -
2029 1 1 | sthānivadbhāvāt hrasvasya iti tuk na prāpnoti .~(1.1.57.
2030 1 1 | 421 - 431 {24/134} acaḥ iti vacanāt bhavati .~(1.1.57.
2031 1 1 | 431 {25/134} atha parasmin iti kimartham .~(1.1.57.1) P
2032 1 1 | yuvajāniḥ , vadhūjāniḥ iti : jāyāyāḥ niṅ na paranimittakaḥ .~(
2033 1 1 | tasya sthānivadbhāvāt vali iti yalopaḥ na prāpnoti .~(1.
2034 1 1 | 431 {29/134} parasmin iti vacanāt bhavati .~(1.1.57.
2035 1 1 | 431 {36/134} parasmin iti vacanāt bhavati .~(1.1.57.
2036 1 1 | vyāghrapāt , śyenapāt iti .~(1.1.57.1) P I.141.24 -
2037 1 1 | sthānivadbhāvāt yīvarṇayoḥ dīdhīvevyoḥ iti lopaḥ prāpnoti .~(1.1.57.
2038 1 1 | 431 {47/134} parasmin iti vacanāt bhavati .~(1.1.57.
2039 1 1 | 48/134} atha pūrvavidhau iti kim artham .~(1.1.57.1)
2040 1 1 | 421 - 431 {50/134} he gauḥ iti aukāraḥ paranimittakaḥ .~(
2041 1 1 | sthānivadbhāvāt eṅhrasvāt sambuddheḥ iti lopaḥ prāpnoti .~(1.1.57.
2042 1 1 | 431 {52/134} pūrvavidhau iti vacanāt na bhavati .~(1.
2043 1 1 | sthānivadbhāvaḥ bhavati iti yat ayam eṅhrasvāt sambuddheḥ
2044 1 1 | ayam eṅhrasvāt sambuddheḥ iti eṅgrahaṇam karoti .~(1.1.
2045 1 1 | 134} itarathā hi ohrasvāt iti eva brūyāt .~(1.1.57.1)
2046 1 1 | sthānivadbhāvāt halaḥ taddhitasya iti yalopaḥ na prāpnoti .~(1.
2047 1 1 | 431 {62/134} pūrvavidhau iti vacanāt na bhavati .~(1.
2048 1 1 | 431 {69/134} pūrvavidhau iti vacanāt na bhavati .~(1.
2049 1 1 | pūrvasmāt vidhiḥ pūrvavidhiḥ iti .~(1.1.57.1) P I.141.24 -
2050 1 1 | bebhiditā , cecchiditā iti akāralope kṛte ekājlakṣaṇaḥ
2051 1 1 | 431 {76/134} māthitikaḥ iti akāralope kṛte tāntāt kaḥ
2052 1 1 | akāralope kṛte tāntāt kaḥ iti kādeśaḥ prāpnoti .~(1.1.
2053 1 1 | 431 {78/134} apīpacan iti ekādeśe kṛte abhyastāt jheḥ
2054 1 1 | abhyastāt jheḥ jus bhavati iti jusbhāvaḥ prāpnoti .~(1.
2055 1 1 | 87/134} lopaḥ vyoḥ vali iti yalapaḥ mā bhūt iti .~(1.
2056 1 1 | vali iti yalapaḥ mā bhūt iti .~(1.1.57.1) P I.141.24 -
2057 1 1 | 431 {89/134} kim tarhi iti .~(1.1.57.1) P I.141.24 -
2058 1 1 | 431 {90/134} aparavidhau iti tu vaktavyam .~(1.1.57.1)
2059 1 1 | iha tāvat : āyan , āsan iti iṇastyoḥ yaṇlopayoḥ kṛtayoḥ
2060 1 1 | anajāditvāt āṭ ajādīnām iti āṭ na prāpnoti .~(1.1.57.
2061 1 1 | 134} dhinvanti kṛṇvanti iti yaṇādeśe kṛte valādilakṣaṇaḥ
2062 1 1 | 134} dadhi atra madhu atra iti yaṇādeśe kṛte saṃyogāntalopaḥ
2063 1 1 | 101/134} cakratuḥ , cakruḥ iti yaṇādeśe kṛte anactvāt dvirvacanam
2064 1 1 | 431 {104/134} dvābhyām iti atra atvasya sthānivadbhāvāt
2065 1 1 | 421 - 431 {105/134} deyam iti īttvasya sthānivadbhāvāt
2066 1 1 | 431 {106/134} lavanam iti guṇasya sthānivadbhāvāt
2067 1 1 | tarhi vaktavyam aparavidhau iti .~(1.1.57.1) P I.141.24 -
2068 1 1 | 431 {111/134} pūrvavidhau iti eva siddham .~(1.1.57.1)
2069 1 1 | 421 - 431 {115/134} ādeśāt iti .~(1.1.57.1) P I.141.24 -
2070 1 1 | 431 {119/134} nimittāt iti .~(1.1.57.1) P I.141.24 -
2071 1 1 | 122/134} paṭvyā mṛdvyā iti .~(1.1.57.1) P I.141.24 -
2072 1 1 | mathurāyāḥ pāṭaliputram iti .~(1.1.57.1) P I.141.24 -
2073 1 1 | āsan , dhinvanti kṛṇvanti iti .~(1.1.57.1) P I.141.24 -
2074 1 1 | bhāvasādhanaḥ : vidhānam vidhiḥ iti .~(1.1.57.1) P I.141.24 -
2075 1 1 | sarvam iṣṭam saṅgṛhītam iti kṛtvā bhāvasādhanasya vidhiśabdasya
2076 1 1 | bhāvam prati pūrvaḥ syāt iti sthānivat bhavati iti evam
2077 1 1 | syāt iti sthānivat bhavati iti evam āṭ bhaviṣyati iṭ ca
2078 1 1 | madhu atra cakratuḥ cakruḥ iti parihāram vakṣyati~(1.1.
2079 1 1 | pātanīm dhāraṇim rāvaṇim iti akāralope kṛte padbhāvaḥ
2080 1 1 | padbhāvaḥ ūṭh allopaḥ ṭilopaḥ iti ete vidhayaḥ prāpnuvanti .~(
2081 1 1 | aniditām halaḥ upadhāyāḥ kṅiti iti nalopaḥ prāpnoti .~(1.1.
2082 1 1 | asiddhavat atra ā bhāt iti anena api etāni siddhāni .~(
2083 1 1 | ṇilope kṛte yajādīnām kiti iti samprasāraṇam prāpnoti .~(
2084 1 1 | viśeṣayiṣyāmaḥ yajādīnām yaḥ kit iti .~(1.1.57.2) P I.144.18 -
2085 1 1 | yajādibhyaḥ yaḥ vihitaḥ iti .~(1.1.57.2) P I.144.18 -
2086 1 1 | prayojanam : paṭvyā mṛdvyā iti .~(1.1.57.2) P I.144.18 -
2087 1 1 | bahiraṅgalakṣaṇam antaraṅgalakṣaṇe iti asiddhatvāt bahiraṅgalakṣaṇasya
2088 1 1 | svarārtham kartrya hartrya iti udāttayaṇaḥ halpūrvāt iti
2089 1 1 | iti udāttayaṇaḥ halpūrvāt iti eṣaḥ svaraḥ yathā syāt .~(
2090 1 1 | bahiraṅgalakṣaṇam antaraṅgalakṣaṇe iti anena sidhyati .~(1.1.57.
2091 1 1 | vyañjanam avidyamānavat bhavati iti na asti vyavadhānam .~(1.
2092 1 1 | bahiraṅgalakṣaṇam antaraṅgalakṣaṇe iti .~(1.1.57.2) P I.144.18 -
2093 1 1 | 59/64} paṭayati laghayati iti ṭilope kṛte ataḥ upadhāyāḥ
2094 1 1 | ṭilope kṛte ataḥ upadhāyāḥ iti vṛddhiḥ prāpnoti .~(1.1.
2095 1 1 | 431 - 435 {61/64} avadhīt iti akāralope kṛte ataḥ halādeḥ
2096 1 1 | kṛte ataḥ halādeḥ laghoḥ iti vibhāṣā vṛddhiḥ prāpnoti .~(
2097 1 1 | hrasvānte antyāt pūrvam iti eṣaḥ svaraḥ prāpnoti .~(
2098 1 1 | vaiyākaraṇaḥ , sauvaśvaḥ iti yvoḥ sthānivadbhāvāt āyāvau
2099 1 1 | I.435 - 436 {9/22} acaḥ iti pañcamī : acaḥ pūrvasya .~(
2100 1 1 | I.435 - 436 {18/22} acaḥ iti .~(1.1.57.3) P I.146.6 -
2101 1 1 | 435 - 436 {22/22} ādeśāt iti .~(1.1.57.4) P I.146.17 -
2102 1 1 | 438 {4/41} lopaḥ vyoḥ vali iti yalopaḥ prāpnoti .~(1.1.
2103 1 1 | vidhim prati asiddhaḥ bhavati iti vaktavyam .~(1.1.57.4) P
2104 1 1 | V>asiddhavacanāt siddham iti cet utsargalakṣaṇānām anudeśaḥ</
2105 1 1 | asiddhavacanāt siddham iti cet utsargalakṣaṇānām anudeśaḥ
2106 1 1 | kartavyaḥ : paṭvyā mrdvyā iti .~(1.1.57.4) P I.146.17 -
2107 1 1 | V>asiddhavacanāt siddham iti cet na anyasya asiddhavacanāt
2108 1 1 | asiddhavacanāt siddham iti cet tat na .~(1.1.57.4)
2109 1 1 | 438 {18/41} paṭvyā mṛdvyā iti atra sthānivadbhāvaḥ .~(
2110 1 1 | 41} vāyvoḥ , adhvaryvoḥ iti asiddhatvam .~(1.1.57.4)
2111 1 1 | sthānivadvacanānarthakyam śāstrāsiddhatvāt iti .~(1.1.57.4) P I.146.17 -
2112 1 1 | talopasya ca asiddhatvāt iti .~(1.1.57.4) P I.146.17 -
2113 1 1 | 438 {36/41} santi na santi iti .~(1.1.57.4) P I.146.17 -
2114 1 1 | bhavati sthānivat na bhavati iti vākyaśeṣam samarthayiṣyāmahe .~(
2115 1 1 | iha tāvat paṭvyā mṛdvyā iti yathā sthānini yaṇādeśaḥ
2116 1 1 | idānīm vāyvoḥ adhvaryvoḥ iti yathā sthānini yalopaḥ na
2117 1 1 | anudāttam padam ekavarjam iti eṣaḥ svaraḥ na prāpnoti .~(
2118 1 1 | 441 {8/40} igantakāla iti eṣaḥ svaraḥ na prāpnoti .~(
2119 1 1 | 10/40} tiṅi codāttavati iti eṣaḥ svaraḥ na prāpnoti .~(
2120 1 1 | 12/40} <V>pūrvamātrasya iti cet upadhāhrasvatvam </V>.
2121 1 1 | upadhāhrasvatvam </V>. pūrvamātrasya iti cet upadhāhrasvatvam vaktavyam :
2122 1 1 | halaḥ anantarāḥ saṃyogaḥ iti saṃyogasañjñā .~(1.1.57.
2123 1 1 | 441 {18/40} saṃyoge guru iti gurusañjñā .~(1.1.57.5)
2124 1 1 | 438 - 441 {19/40} guroḥ iti plutaḥ na prāpnoti .~(1.
2125 1 1 | kṛte numāmau padbhāvaḥ ūṭh iti ete vidhayaḥ prāpnuvanti .~(
2126 1 1 | ajādeśaḥ paranimittakaḥ iti ucyate ubhayanimittaḥ ca
2127 1 1 | ucyate ubhayanimittatvāt iti : iha yasya grāme nagare
2128 1 1 | adhyayananimittam vasāmaḥ iti .~(1.1.57.5) P I.147.19 -
2129 1 1 | ucyate ubhayādeśatvāt ca iti .:iha yaḥ dvayoḥ ṣaṣṭhīnirdiṣṭayoḥ
2130 1 1 | putraḥ , devadattāyāḥ putraḥ iti. .~(1.1.57.6) P I.149.1 -
2131 1 1 | halacoḥ ādeśaḥ sthānivat iti cet viṃśateḥ tilopaḥ ekādeśaḥ</
2132 1 1 | halacoḥ ādeśaḥ sthānivat iti cet viṃśateḥ tilope ekādeśaḥ
2133 1 1 | R I.441 - 443 {9/19} aci iti etvam na sidhyati .~(1.1.
2134 1 1 | I.441 - 443 {12/19} aci iti yaṇādeśaḥ prāpnoti .~(1.
2135 1 1 | I.441 - 443 {15/19} aci iti yaṇiyaṅuvaṅaḥ na sidhyanti .~(
2136 1 1 | sarīsṛpaḥ , marīmṛjaḥ iti .~(1.1.57.6) P I.149.1 -
2137 1 1 | na dhātulope ārdhadhātuke iti pratiṣedhaḥ bhaviṣyati .~(
2138 1 1 | V>aviśeṣeṇa sthānivat iti cet lopayaṇādeśe guruvidhiḥ</
2139 1 1 | 44} aviśeṣeṇa sthānivat iti cet lopayaṇādeśe guruvidhiḥ
2140 1 1 | halaḥ anantarāḥ saṃyogaḥ iti saṃyogasañjñā saṃyoge guru
2141 1 1 | saṃyogasañjñā saṃyoge guru iti gurusañjñā guroḥ iti plutaḥ
2142 1 1 | guru iti gurusañjñā guroḥ iti plutaḥ na prāpnoti .~(1.
2143 1 1 | vaktavyāḥ : dvirvacanavareyalopa iti .~(1.1.57.7) P I.149.20 -
2144 1 1 | duhadihalihaguhām ātmanepade dantye iti .~(1.1.57.7) P I.149.20 -
2145 1 1 | tarhi āśrīyamāṇāyām prakṛtau iti .~(1.1.57.7) P I.149.20 -
2146 1 1 | V>grahaṇeṣu sthānivat iti cet jagdhyādiṣu ādeśapratiṣedhaḥ</
2147 1 1 | 44} grahaṇeṣu sthānivat iti cet jagdhyādiṣu ādeśasya
2148 1 1 | adaḥ jagdhiḥ lyap ti kiti iti jagdhibhāvaḥ prāpnoti .~(
2149 1 1 | 19/44} lopaḥ vyoḥ vali iti yalopaḥ prāpnoti .~(1.1.
2150 1 1 | 44} nityam karoteḥ ye ca iti ukāralopaḥ prāpnoti .~(1.
2151 1 1 | 447 {23/44} ī hali aghoḥ iti ītvam prāpnoti .~(1.1.57.
2152 1 1 | 447 {25/44} ye vibhāṣā iti anunāsikāttvam prāpnoti .~(
2153 1 1 | 447 {28/44} rāyaḥ hali iti ātvam prāpnoti .~(1.1.57.
2154 1 1 | śrṅge tadvān sauryī himavān iti sau ināśraye dīrghatve kṛte
2155 1 1 | ināśraye dīrghatve kṛte īti yalopaḥ prāpnoti .~(1.1.
2156 1 1 | āpatyasya ca taddhite anāti iti pratiṣedhaḥ prāpnoti .~(
2157 1 1 | tatra prakṛtiḥ : taddhite iti .~(1.1.57.7) P I.149.20 -
2158 1 1 | anāśrīyamāṇāyām api prakṛtau iti .~(1.1.57.7) P I.149.20 -
2159 1 1 | astu aviśeṣeṇa sthānivat iti .~(1.1.57.7) P I.149.20 -
2160 1 1 | uktam aviśeṣeṇa sthānivat iti cet lopayaṇādeśe guruvidhiḥ
2161 1 1 | lugvacanam , hanteḥ ghatvam iti .~(1.1.57.7) P I.149.20 -
2162 1 1 | ucyate aviśeṣeṇa sthānivat iti cet lopayaṇādeśe guruvidhiḥ
2163 1 1 | lopayaṇādeśe guruvidhiḥ iti : uktam etat : na vā saṃyogasya
2164 1 1 | saṃyogasya apūrvavidhitvāt iti .~(1.1.57.7) P I.149.20 -
2165 1 1 | ca pratiṣedhe vaktavyāḥ iti : ucyante nyāse eva .~(1.
2166 1 1 | 42/44} ksalope lugvacanam iti : kriyate nyāse eva .~(1.
2167 1 1 | 447 {43/44} hanteḥ ghatvam iti .~(1.1.57.7) P I.149.20 -
2168 1 1 | padāntavidhim prati na sthānivat iti ucyate .~(1.1.58.1) P I.
2169 1 1 | 453 {2/54} tatra vetasvān iti ruḥ prāpnoti .~(1.1.58.1)
2170 1 1 | bhaviṣyati : tasau matvarthe iti .~(1.1.58.1) P I.151.14 -
2171 1 1 | yaḥ samprati padāntaḥ iti .~(1.1.58.1) P I.151.14 -
2172 1 1 | bhāvasādhanaḥ : vidhānam vidhiḥ iti .~(1.1.58.1) P I.151.14 -
2173 1 1 | I.447 - 453 {14/54} asti iti āha .~(1.1.58.1) P I.151.
2174 1 1 | santi kau staḥ , yau staḥ iti yaḥ asau padāntaḥ yakāraḥ
2175 1 1 | ubhayataḥ āśraye na antādivat iti .~(1.1.58.1) P I.151.14 -
2176 1 1 | padāntaḥ padantavidhim prati iti .~(1.1.58.1) P I.151.14 -
2177 1 1 | padāntaḥ padāntavidhim prati iti .~(1.1.58.1) P I.151.14 -
2178 1 1 | prati na sthānivat bhavati iti ucyate .~(1.1.58.1) P I.
2179 1 1 | prati na sthānivat bhavati iti .~(1.1.58.1) P I.151.14 -
2180 1 1 | vare ayalopavidhim prati iti .~(1.1.58.1) P I.151.14 -
2181 1 1 | idam ayalopavidhim prati iti .~(1.1.58.1) P I.151.14 -
2182 1 1 | prati yalopavidhim ca prati iti .~(1.1.58.1) P I.151.14 -
2183 1 1 | yalopavidhim ca prati na sthānivat iti .~(1.1.58.1) P I.151.14 -
2184 1 1 | kaṇḍūyateḥ apratyayaḥ kaṇḍūḥ iti .~(1.1.58.1) P I.151.14 -
2185 1 1 | 53/54} kaṇḍūyā valgūyā iti bhavitavyam .~(1.1.58.1)
2186 1 1 | lopājādeśaḥ na sthānivat iti vaktavyam .~(1.1.58.2) P
2187 1 1 | bhavati : vāyvoḥ , adhvaryvoḥ iti .~(1.1.58.2) P I.152.16 -
2188 1 1 | lopājādeśaḥ na sthānivat iti .~(1.1.58.2) P I.152.16 -
2189 1 1 | sācīnam abhidhāvantam adrākṣīḥ iti .~(1.1.58.2) P I.152.16 -
2190 1 1 | sācīnam abhidhāvantam adrākṣīḥ iti .~(1.1.58.3) P I.153.4 -
2191 1 1 | kaṇḍūyateḥ apratyayaḥ kaṇḍūḥ iti .~(1.1.58.3) P I.153.4 -
2192 1 1 | kvau luptam na sthānivat iti bhavati .~(1.1.58.3) P I.
2193 1 1 | kvau luptam na sthānivat iti .~(1.1.58.3) P I.153.4 -
2194 1 1 | lugvacanānarthakyam prakṛtyantaratvāt iti .~(1.1.58.3) P I.153.4 -
2195 1 1 | krītaḥ pañcapaṭuḥ , daśapaṭuḥ iti .~(1.1.58.3) P I.153.4 -
2196 1 1 | taddhite puṃvat bhavati iti .~(1.1.58.3) P I.153.4 -
2197 1 1 | 455 - 459 {37/71} bhasya iti ucyate .~(1.1.58.3) P I.
2198 1 1 | evam tarhi ṭhakchasoḥ ca iti evam bhaviṣyati .~(1.1.58.
2199 1 1 | 459 {42/71} ṭakchasoḥ ca iti ucyate .~(1.1.58.3) P I.
2200 1 1 | 45/71} na lumatā tasmin iti pratyayalakṣaṇasya pratiṣedhaḥ .~(
2201 1 1 | pañcendrāṇyaḥ devatāḥ asya iti pañcendraḥ , daśendraḥ ,
2202 1 1 | pipaṭhiṣateḥ apratyayaḥ pipaṭhīḥ iti .~(1.1.58.3) P I.153.4 -
2203 1 1 | upadhātvavidhim prati na sthānivat iti eva siddham .~(1.1.58.3)
2204 1 1 | 459 {64/71} pratyayavidhau iti .~(1.1.58.3) P I.153.4 -
2205 1 1 | bhūt : paṭayati laghayati iti .~(1.1.58.3) P I.153.4 -
2206 1 1 | pūrvatrāsiddhe ca na sthānivat iti vaktavyam .~(1.1.58.4) P
2207 1 1 | duhadihalihaguhām ātmanepade dantye iti luggrahaṇam na kartavyam .~(
2208 1 1 | dhatse dhaddhve dhaddhvam iti .~(1.1.58.4) P I.154.7 -
2209 1 1 | 8/28} dadhaḥ tathoḥ ca iti cakāraḥ na kartavyaḥ bhavati .~(
2210 1 1 | R I.459 - 461 {18/28} na iti āha .~(1.1.58.4) P I.154.
2211 1 1 | skoḥ saṃyogādyoḥ ante ca iti lopaḥ prāpnoti .~(1.1.58.
2212 1 1 | 461 {26/28} aci vibhāṣā iti latvam na prāpnoti .~(1.
2213 1 1 | 28/28} prātipadikāntasya iti ṇatvam prāpnoti .~(1.1.59.
2214 1 1 | sidhyati : cakratuḥ , cakruḥ iti .~(1.1.59.1) P I.155.9 -
2215 1 1 | rūpam sthānivat bhavati iti .~(1.1.59.1) P I.155.9 -
2216 1 1 | jeghrīyate , dedhmīyate iti .~(1.1.59.1) P I.155.9 -
2217 1 1 | 462 - 466 {4/56} gāṅ liṭi iti dvilakārakaḥ nirdeśaḥ :
2218 1 1 | nirdeśaḥ : liṭi lakārādau iti .~(1.1.59.2) P I.155.19 -
2219 1 1 | 56} evam tarhi pratyaye iti vakṣyāmi .~(1.1.59.2) P
2220 1 1 | 466 {15/56} <V>pratyaye iti cet kṛṛtyejantanamadhātuṣu
2221 1 1 | 462 - 466 {16/56} pratyaye iti cet kṛṛtyejantanamadhātuṣu
2222 1 1 | dvirvacananimitte aci ajādeśaḥ sthānivat iti vakṣyāmi .~(1.1.59.2) P
2223 1 1 | 466 {23/56} jvaranimittam iti gamyate .~(1.1.59.2) P I.
2224 1 1 | 25/56} pādaroganimittam iti gamyate .~(1.1.59.2) P I.
2225 1 1 | 27/56} āyuṣaḥ nimittam iti gamyate .~(1.1.59.2) P I.
2226 1 1 | dvirvacanaḥ , dvirvacane iti .~(1.1.59.2) P I.155.19 -
2227 1 1 | kālam sthānivat bhavati iti .~(1.1.59.2) P I.155.19 -
2228 1 1 | āha dvirvacane kartavye iti kṛte tasya dvirvacane sthānivat
2229 1 1 | 56} na padāntadvirvacana iti .~(1.1.59.2) P I.155.19 -
2230 1 1 | aci ajādeśaḥ na bhavati iti .~(1.1.59.2) P I.155.19 -
2231 1 1 | kiyantam asau kālam na bhavati iti .~(1.1.59.2) P I.155.19 -
2232 1 1 | āha dvirvacane kartavye iti kṛte tasya dvirvacane ajādeśaḥ
2233 1 1 | 462 - 466 {40/56} labhyam iti āha .~(1.1.59.2) P I.155.
2234 1 1 | dvirvacane aci pratyaye iti dvirvacananimitte aci sthānivat
2235 1 1 | dvirvacananimitte aci sthānivat iti cet ṇau sthānivadvacanam </
2236 1 1 | dvirvacananimitte aci sthānivat iti cet ṇau sthānivadbhāvaḥ
2237 1 1 | yat ayam puyaṇji apare iti āha tat jñāpayati ācāryaḥ
2238 1 1 | ācāryaḥ bhavati ṇau sthānivat iti .~(1.1.59.2) P I.155.19 -
2239 1 1 | āśiśat , cakratuḥ , cakruḥ iti .~(1.1.59.3) P I.157.1 -
2240 1 1 | yaṇayavāyāvādeśāllopopadhālopakikinoruttvebhyaḥ iti .~(1.1.59.3) P I.157.1 -
2241 1 1 | cuṭutuśarādeḥ abhyāsasya iti .~(1.1.59.3) P I.157.1 -
2242 1 1 | bhaviṣyati : sani ataḥ it bhavati iti .~(1.1.59.3) P I.157.1 -
2243 1 1 | bhaviṣyati : utparasya ataḥ ti ca iti .~(1.1.59.3) P I.157.1 -
2244 1 1 | utpipaviṣate saṃyiyaviṣati iti evamartham .~(1.1.59.3)
2245 1 1 | 17/17} tasmāt sthānivat iti eṣaḥ eva pakṣaḥ jyāyān .~(
2246 1 1 | kartavyā śabdasya mā bhūt iti .~(1.1.60) P I.158.2 - 159.
2247 1 1 | itikaraṇaḥ arthanirdeśārthaḥ iti .~(1.1.60) P I.158.2 - 159.
2248 1 1 | siddham tu nityaśabdatvāt iti .~(1.1.60) P I.158.2 - 159.
2249 1 1 | 471 {20/50} trapu jatu iti atra aṇaḥ adarśanam .~(1.
2250 1 1 | 50} tatra adarśanam lopaḥ iti lopasañjñā prāpnoti .~(1.
2251 1 1 | 471 {26/50} acaḥ ñṇiti iti vṛddhiḥ prāpnoti .~(1.1.
2252 1 1 | 50} tatra adarśanam lopaḥ iti lopasañjñā prāpnoti .~(1.
2253 1 1 | hrasvasya piti kṛti tuk bhavati iti tuk prāpnoti .~(1.1.60)
2254 1 1 | prasaktādarśanam lopasañjñam bhavati iti vaktavyam .~(1.1.60) P I.
2255 1 1 | prasaktādarśanam lopasañjñam bhavati iti ucyate grāmaṇīḥ , senānīḥ :
2256 1 1 | yadi ṣaṣṭhīnirdiṣṭasya iti ucyate cāhalope eva iti
2257 1 1 | iti ucyate cāhalope eva iti avadhāraṇe cādilope vibhāṣā
2258 1 1 | avadhāraṇe cādilope vibhāṣā iti atra lopasañjñā na prāpnoti .~(
2259 1 1 | prasaktādarśanam lopasañjñam bhavati iti ucyamāne katham iva etat
2260 1 1 | prasaktādarśanam lopasañjñam bhavati iti eva .~(1.1.60) P I.158.2 -
2261 1 1 | apratyayasya etāḥ sañjñāḥ mā bhūvan iti .~(1.1.61) P I.159.6 - 160.
2262 1 1 | 5/56} luk taddhitaluki iti goḥ api luk prāpnoti .~(
2263 1 1 | kaṃsīyaparaśavyayoḥ yañañau luk ca iti prakṛteḥ api luk prāpnoti .~(
2264 1 1 | tataḥ luk taddhitaluki iti .~(1.1.61) P I.159.6 - 160.
2265 1 1 | 471 - 476 {16/56} striyāḥ iti vartate .~(1.1.61) P I.159.
2266 1 1 | I.471 - 476 {17/56} goḥ iti nivṛttam .~(1.1.61) P I.
2267 1 1 | chayatoḥ ca luk bhavati iti .~(1.1.61) P I.159.6 - 160.
2268 1 1 | ukārasaśabdayoḥ mā bhūt iti : kameḥ saḥ kaṃsaḥ .~(1.
2269 1 1 | 476 {21/56} parān śṛṇāti iti paraśuḥ iti .~(1.1.61) P
2270 1 1 | parān śṛṇāti iti paraśuḥ iti .~(1.1.61) P I.159.6 - 160.
2271 1 1 | āṅgabhapadasañjñārtham yacchayoḥ ca lugartham iti .~(1.1.61) P I.159.6 - 160.
2272 1 1 | tadrājasya yañañoḥ śapaḥ iti .~(1.1.61) P I.159.6 - 160.
2273 1 1 | cit ṣaṣṭhī : janapade lup iti .~(1.1.61) P I.159.6 - 160.
2274 1 1 | 38/56} pratyayaḥ paraḥ ca iti .~(1.1.61) P I.159.6 - 160.
2275 1 1 | 40/56} ṅyāpprātipadikāt iti eṣā pañcamī pratyayaḥ iti
2276 1 1 | iti eṣā pañcamī pratyayaḥ iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati
2277 1 1 | ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya .~(1.1.61) P I.
2278 1 1 | lukślulupaḥ sarvādeśāḥ bhavanti iti yat ayam luk vā duhadihalihaguhām
2279 1 1 | duhadihalihaguhām ātmanepade dantye iti lope kṛte lukam śāsti .~(
2280 1 1 | pratyayalope pratyayalakṣaṇam iti .~(1.1.61) P I.159.6 - 160.
2281 1 1 | 56} ekadeśalope mā bhūt iti : āghnīta sam rāyaspoṣeṇa
2282 1 1 | āghnīta sam rāyaspoṣeṇa gmīya iti .~(1.1.62.1) P I.160.25 -
2283 1 1 | kimartham. lope pratyayalakṣaṇam iti iyati ucyamāne saurathī
2284 1 1 | ucyamāne saurathī vahatī iti gurūpottamalakṣaṇaḥ ṣyaṅ
2285 1 1 | pratyayasya prādurbhāvaḥ iti .~(1.1.62.1) P I.160.25 -
2286 1 1 | kāryasya tat lupte api bhavati iti .~(1.1.62.1) P I.160.25 -
2287 1 1 | pratyayalakṣaṇena mā bhūt iti .~(1.1.62.1) P I.160.25 -
2288 1 1 | hrasvasya piti kṛti tuk bhavati iti tuk prāpnoti .~(1.1.62.1)
2289 1 1 | 478 {10/23} saḥ mā bhūt iti .~(1.1.62.1) P I.160.25 -
2290 1 1 | bhavati jagat , janagat iti atra tuk na prāpnoti .~(
2291 1 1 | 23} ekadeśalope mā bhūt iti : āghnīta sam rāyaspoṣeṇa
2292 1 1 | āghnīta sam rāyaspoṣeṇa gmīya iti .~(1.1.62.1) P I.160.25 -
2293 1 1 | syāt varṇalakṣaṇam mā bhūt iti : gave hitam gohitam , rāyaḥ
2294 1 1 | gohitam , rāyaḥ kulam raikulam iti .~(1.1.62.2) P I.161.15 -
2295 1 1 | pratyayalope pratyayalakṣaṇam iti ucyate sadanvākhyānāt śāstrasya .~(
2296 1 1 | sarvanāmasthāne adhātoḥ iti iha : eva syāt gomantau
2297 1 1 | 482 {6/48} gomān yavamān iti atra na syāt .~(1.1.62.2)
2298 1 1 | 482 {7/48} iṣyate ca syāt iti .~(1.1.62.2) P I.161.15 -
2299 1 1 | 482 {12/48} kim tarhi iti. <V>luki upasaṅkhyānam</
2300 1 1 | 48} adarśanam lopasañjñam iti ucyate .~(1.1.62.2) P I.
2301 1 1 | I.479 - 482 {32/48} ślau iti dvirvacanam prāpnoti .~(
2302 1 1 | gomatībhūtā : luk taddhitaluki iti ṅīpaḥ luk prasajyeta .~(
2303 1 1 | api pṛthaksañjñākaraṇāt iti eva siddham .~(1.1.62.2)
2304 1 1 | doṣaḥ : luki upasaṅkhyānam iti .~(1.1.62.2) P I.161.15 -
2305 1 1 | ucyate tat lopamātre mā bhūt iti .~(1.1.62.2) P I.161.15 -
2306 1 1 | yat ayam na lumatā aṅgasya iti pratṣedham śāsti tat jñāpayati
2307 1 1 | bhavati luki pratyayalakṣaṇam iti .~(1.1.62.3) P I.162.22 -
2308 1 1 | animittam : rājñaḥ puruṣaḥ iti saḥ luptaḥ api animittam
2309 1 1 | animittam syāt: rājapuruṣaḥ iti .~(1.1.62.3) P I.162.22 -
2310 1 1 | animittam yā svādau padam iti padasañjñā yā tu subantam
2311 1 1 | padasañjñā yā tu subantam padam iti padasañjñā sā bhaviṣyati .~(
2312 1 1 | bhaviṣyati anayā na bhaviṣyati iti .~(1.1.62.3) P I.162.22 -
2313 1 1 | eva avadheḥ svādau padam iti padasañjñā tāvataḥ eva avadheḥ
2314 1 1 | eva avadheḥ subantam padam iti .~(1.1.62.3) P I.162.22 -
2315 1 1 | pratyayalakṣaṇena yajādiparatā iti kṛtvā bhasañjñā prāpnoti .~(
2316 1 1 | ekayogalakṣaṇatvāt parivīḥ iti</V> .~(1.1.62.3) P I.162.
2317 1 1 | 482 - 486 {9/65} parivīḥ iti .~(1.1.62.3) P I.162.22 -
2318 1 1 | anena eva ca dīrghatvam iti .~(1.1.62.3) P I.162.22 -
2319 1 1 | sthānisañjñā anyabhūtasya bhavati iti vaktavyam .~(1.1.62.3) P
2320 1 1 | anyabhūtasya analvidhau iti vakṣyāmi .~(1.1.62.3) P
2321 1 1 | yamahanaḥ ātmanepadam bhavati iti hanteḥ eva syāt vadheḥ na
2322 1 1 | rūpam śabdasya aśabdasañjñā iti vacanāt svam rūpam śabdasya
2323 1 1 | śabdasya sañjñā bhavati iti hanteḥ api hantiḥ sañjñā
2324 1 1 | pratyayalakṣaṇena yaci bham iti bhāsañjñā prāpnoti .~(1.
2325 1 1 | anyabhūtasya analvidhau iti vacanāt na bhavati .~(1.
2326 1 1 | anyabhūtasya analvidhau iti vacanāt na bhavati .~(1.
2327 1 1 | pratyayalakṣaṇena yañantāt iti ṣphaḥ prāpnoti .~(1.1.62.
2328 1 1 | anyabhūtasya analvidhau iti vacanāt na bhavati .~(1.
2329 1 1 | pratyayalakṣaṇena ami ā otaḥ amśasoḥ iti ātvam prāpnoti .~(1.1.62.
2330 1 1 | anyabhūtasya analvidhau iti vacanāt na bhavati .~(1.
2331 1 1 | pratyayalakṣaṇena yaci bham iti bhasañjñā siddhā bhavati .~(
2332 1 1 | anyabhūtasya analvidhau iti vacanāt na prāpnoti .~(1.
2333 1 1 | pratyayalakṣaṇena hali iti itvam siddham bhavati .~(
2334 1 1 | anyabhūtasya analvidhau iti vacanāt na prāpnoti .~(1.
2335 1 1 | pratyayalakṣaṇena hali iti ittvam siddham bhavati .~(
2336 1 1 | anyabhūtasya analvidhau iti vacanāt na prāpnoti .~(1.
2337 1 1 | ekayogalakṣaṇatvāt parivīḥ iti .~(1.1.62.3) P I.162.22 -
2338 1 1 | 65/65} iha api parivīḥ iti śāstraparavipratiṣedhena
2339 1 1 | dīrghatvam imaḍāṭau śnamvidhiḥ iti prayojanāni .~(1.1.62.4)
2340 1 1 | 18/56} ādeśaḥ sthānivat iti ucyate .~(1.1.62.4) P I.
2341 1 1 | acaḥ parasmin pūrvavidhau iti etasya bhūyiṣṭhāni lope
2342 1 1 | pratyayalakṣaṇena bhasañjñā bhavati iti yat ayam na ṅisambuddhyoḥ
2343 1 1 | yat ayam na ṅisambuddhyoḥ iti ṅau pratiṣedham śāsti .~(
2344 1 1 | 490 {36/56} aṇ yaḥ akāraḥ iti .~(1.1.62.4) P I.164.11 -
2345 1 1 | vijñāyate : yañantāt akārantāt iti .~(1.1.62.4) P I.164.11 -
2346 1 1 | 490 {39/56} yañ yaḥ akāraḥ iti .~(1.1.62.4) P I.164.11 -
2347 1 1 | evam vijñāyate : ami aci iti .~(1.1.62.4) P I.164.11 -
2348 1 1 | 486 - 490 {42/56} aci ami iti .~(1.1.62.4) P I.164.11 -
2349 1 1 | tāvat ucyate ṅaunakārlopaḥ iti kriyate etat nyāse eva :
2350 1 1 | nyāse eva : na ṅisambuddhyoḥ iti .~(1.1.62.4) P I.164.11 -
2351 1 1 | śāsaḥ ittve āśāsaḥ kvau iti .~(1.1.62.4) P I.164.11 -
2352 1 1 | 56} imvidhiḥ api : hali iti nivṛttam .~(1.1.62.4) P
2353 1 1 | 490 {48/56} yadi hali iti nivṛttam tṛṇahāni atra api
2354 1 1 | 49/56} evam tarhi aci na iti api anuvartiṣyate .~(1.1.
2355 1 1 | pratyayalakṣaṇena mā bhūt iti .~(1.1.62.4) P I.164.11 -
2356 1 1 | soḥ manasī* alomoṣasī* iti eṣaḥ svaraḥ mā bhūt iti .~(
2357 1 1 | iti eṣaḥ svaraḥ mā bhūt iti .~(1.1.63.1) P I.165.15 -
2358 1 1 | pratyayalakṣaṇam na bhavati iti vaktavyam .~(1.1.63.1) P
2359 1 1 | R I.490 - 492 {4/20} na iti āha .~(1.1.63.1) P I.165.
2360 1 1 | sarvapṛṣṭhaḥ : sarvasya supi iti ādyudāttatvam yathā syāt .~(
2361 1 1 | āgacchata : āmantritasya ca iti ādyudāttatvam yathā syāt .~(
2362 1 1 | ādiḥ sicaḥ anyatarasyām iti eṣaḥ svaraḥ yathā syāt .~(
2363 1 1 | uṣṭragrīvaḥ , vāmarajjuḥ : ñniti iti ādyudāttatvam mā bhūt iti .~(
2364 1 1 | iti ādyudāttatvam mā bhūt iti .~(1.1.63.1) P I.165.15 -
2365 1 1 | iha ca : atrayaḥ : kitaḥ iti antodāttatvam mā bhūt iti .~(
2366 1 1 | iti antodāttatvam mā bhūt iti .~(1.1.63.1) P I.165.15 -
2367 1 1 | pathimathoḥ sarvanāmasthāne iti eṣaḥ svaraḥ mā bhūt iti .~(
2368 1 1 | iti eṣaḥ svaraḥ mā bhūt iti .~(1.1.63.1) P I.165.15 -
2369 1 1 | pratyayalakṣaṇam na bhavati iti vaktavyam .~(1.1.63.1) P
2370 1 1 | ahaḥ bhuṅkte : raḥ asupi iti pratyayalakṣaṇena pratiṣedhaḥ
2371 1 1 | pratyayalakṣaṇena pratiṣedhaḥ mā bhūt iti .~(1.1.63.2) P I.166.9 -
2372 1 1 | pratyayalakṣaṇam na bhavati iti vaktavyam .~(1.1.63.2) P
2373 1 1 | paramaśvalihe : padasya iti pratyayalakṣaṇena kutvādīni
2374 1 1 | pratyayalakṣaṇena kutvādīni mā bhūvan iti .~(1.1.63.2) P I.166.9 -
2375 1 1 | 498 {3/75} apadādividhau iti kimartham .~(1.1.63.2) P
2376 1 1 | dadhisecaḥ : sātpadādyoḥ iti pratiṣedhaḥ yathā syāt .~(
2377 1 1 | 5/75} yadi apadādividhau iti ucyate uttarapadādhikāraḥ
2378 1 1 | 75} karṇaḥ varṇalakṣaṇāt iti evamādiḥ vidhiḥ na sidhyati .~(
2379 1 1 | pratyayalakṣaṇam na bhavati iti ucyeta .~(1.1.63.2) P I.
2380 1 1 | rājakumāryau rājakumāryaḥ iti śākalam prasajyeta .~(1.
2381 1 1 | yat etat siti śākalam na iti etat pratyaye śākalam na
2382 1 1 | etat pratyaye śākalam na iti vakṣyāmi .~(1.1.63.2) P
2383 1 1 | yadi pratyaye śākalam na iti ucyate dadhi adhunā madhu
2384 1 1 | yasmāt yaḥ pratyayaḥ vihitaḥ iti .~(1.1.63.2) P I.166.9 -
2385 1 1 | paramadivā paramadive : diva ut iti uttvam prāpnoti iti. astu
2386 1 1 | diva ut iti uttvam prāpnoti iti. astu tarhi aviśeṣeṇa .~(
2387 1 1 | uttarapadādhikāraḥ na prakalpeta iti .~(1.1.63.2) P I.166.9 -
2388 1 1 | paramavāk : asarvanāmasthāne iti pratiṣedhaḥ prāpnoti .~(
2389 1 1 | pratiṣedhaḥ yā svādau padam iti padasañjñā yā tu subantam
2390 1 1 | padasañjñā yā tu subantam padam iti padasañjñā sā bhaviṣyati .~(
2391 1 1 | bhaviṣyati anayā na bhaviṣyati iti .~(1.1.63.2) P I.166.9 -
2392 1 1 | eva avadheḥ svādau padam iti padasañjñā tāvataḥ eva avadheḥ
2393 1 1 | eva avadheḥ subantam padam iti .~(1.1.63.2) P I.166.9 -
2394 1 1 | pratyayalakṣaṇena sarvanāmasthānaparatā iti kṛtvā pratiṣedhāḥ ca balīyāṃsaḥ
2395 1 1 | pratiṣedhāḥ ca balīyāṃsaḥ bhavanti iti pratiṣedhaḥ prāpnoti .~(
2396 1 1 | prasajyapratiṣedhaḥ : sarvanāmasthāne na iti .~(1.1.63.2) P I.166.9 -
2397 1 1 | yat anyat sarvanāmasthānāt iti .~(1.1.63.2) P I.166.9 -
2398 1 1 | vā bhavati pratiṣedhaḥ vā iti .~(1.1.63.2) P I.166.9 -
2399 1 1 | paramavācau paramavācaḥ iti suptiṅantam padam iti padasañjñā
2400 1 1 | paramavācaḥ iti suptiṅantam padam iti padasañjñā prāpnoti .~(1.
2401 1 1 | yajādau asarvanāmasthane iti .~(1.1.63.2) P I.166.9 -
2402 1 1 | bhūt : bhadram karoṣi gauḥ iti , tasmin kriyamāṇe api bhaviṣyati .~(
2403 1 1 | 75} vākyapadayoḥ antyasya iti evam tat .~(1.1.63.2) P
2404 1 1 | dadhisecaḥ : sātpadādyoḥ iti padādilakṣaṇaḥ pratiṣedhaḥ
2405 1 1 | ādiḥ padādiḥ , padādeḥ na iti .~(1.1.63.2) P I.166.9 -
2406 1 1 | ādiḥ padādiḥ , padādeḥ na iti evam bhaviṣyati .~(1.1.63.
2407 1 1 | tvakṣu kumārīṣu kiśorīṣu iti .~(1.1.63.2) P I.166.9 -
2408 1 1 | tebhyaḥ pratiṣedhaḥ bhavati iti .~(1.1.63.2) P I.166.9 -
2409 1 1 | ādiḥ padādiḥ , padādeḥ na iti ucyamāne api na sidhyati .~(
2410 1 1 | pratyayalakṣaṇam bhavati iti vakṣyāmi .~(1.1.63.2) P
2411 1 1 | padādividhau eva na padāntavidhau iti .~(1.1.63.2) P I.166.9 -
2412 1 1 | padādividhau na padāntavidhau iti .~(1.1.63.2) P I.166.9 -
2413 1 1 | pratyayalakṣaṇam na bhavati iti vaktavyam .~(1.1.63.2) P
2414 1 1 | 500 {1/33} iha abhūvan iti pratyayalakṣaṇena jusbhāvaḥ
2415 1 1 | I.498 - 500 {6/33} ātaḥ iti etat niyamārtham bhaviṣyati :
2416 1 1 | na anyasmāt sijlugantāt iti .~(1.1.63.3) P I.168.1 -
2417 1 1 | I.498 - 500 {7/33} iha : iti yuṣmatputraḥ dadāti , iti
2418 1 1 | iti yuṣmatputraḥ dadāti , iti asmatputraḥ dadāti iti atra
2419 1 1 | iti asmatputraḥ dadāti iti atra yuṣmadasmadoḥ ṣaṣṭhīcaturthīdvitīyāsthayoḥ
2420 1 1 | ṣaṣṭhīcaturthīdvitīyāsthayoḥ vāmnāvau iti vāmnāvādayaḥ prāpnuvanti .~(
2421 1 1 | vāmnāvādayaḥ yathā syuḥ iti .~(1.1.63.3) P I.168.1 -
2422 1 1 | 498 - 500 {15/33} padasya iti vartate vibhaktyantam ca
2423 1 1 | cakṣuṣkāmam yājayām cakāra iti tiṅ atiṅaḥ iti .~(1.1.63.
2424 1 1 | yājayām cakāra iti tiṅ atiṅaḥ iti .~(1.1.63.3) P I.168.1 -
2425 1 1 | 498 - 500 {27/33} aṅgasya iti iṭaḥ vidhipratiṣedhau na
2426 1 1 | R I.498 - 500 {31/33} na iti āha .~(1.1.63.3) P I.168.
2427 1 1 | dīrghatvam : utkrāma saṅkrāma iti .~(1.1.63.4) P I.168.24 -
2428 1 1 | yadi punaḥ na lumatā tasmin iti ucyeta .~(1.1.63.4) P I.
2429 1 1 | 30} atha na lumatā tasmin iti ucyamāne kim siddham etat
2430 1 1 | ividhipratiṣedhau parasmaipadeṣu iti ucyate .~(1.1.63.4) P I.
2431 1 1 | 500 - 502 {7/30} sakārādau iti .~(1.1.63.4) P I.168.24 -
2432 1 1 | dīrghatvam parasmaipadeṣu iti ucyate .~(1.1.63.4) P I.
2433 1 1 | I.500 - 502 {11/30} śiti iti .~(1.1.63.4) P I.168.24 -
2434 1 1 | 30} <V>na lumatā tasmin iti cet haniṇiṅādeśāḥ talope</
2435 1 1 | 14/30} na lumatā tasmin iti cet haniṇiṅādeśāḥ talope
2436 1 1 | 15/30} talope kṛte luṅi iti haniṇiṅādeśāḥ na prāpnuvanti .~(
2437 1 1 | 500 - 502 {17/30} na luṅi iti haniṇiṅādeśāḥ ucyante .~(
2438 1 1 | 502 {19/30} ārdhadhātuke iti .~(1.1.63.4) P I.168.24 -
2439 1 1 | sarvapṛṣṭhaḥ sarvasya supi iti ādyudāttatvam na prāpnoti .~(
2440 1 1 | 24/30} na lumatā aṅgasya iti eva siddham .~(1.1.63.4)
2441 1 1 | 21} yadi punaḥ al antyāt iti ucyeta .~(1.1.65.1) P I.
2442 1 1 | cet saṅghātapratiṣedhaḥ iti .~(1.1.65.1) P I.169.16 -
2443 1 1 | antyasya vidhayaḥ bhavanti iti antyasya bhaviṣyati .~(1.
2444 1 1 | V>antyavijñānāt siddham iti cet na anarthake alontyavidhiḥ
2445 1 1 | 62} antyavijñānāt siddham iti cet tat na .~(1.1.65.2)
2446 1 1 | anarthake alontyavidhiḥ na iti eṣā paribhāṣā kartavyā .~(
2447 1 1 | R I.503 - 506 {7/62} na iti āha .~(1.1.65.2) P I.170.
2448 1 1 | bhṛñām it , artipipartyoḥ ca iti .~(1.1.65.2) P I.170.1 -
2449 1 1 | alontyavidhiḥ na bhavati iti na doṣaḥ bhavati .~(1.1.
2450 1 1 | antyasya pararūpam bhavati iti yat ayam na āmreḍitasya
2451 1 1 | āmreḍitasya antyasya tu vā iti āha .~(1.1.65.2) P I.170.
2452 1 1 | ghvasoḥ et hau abhyāsalopaḥ ca iti antyasya prāpnoti .~(1.1.
2453 1 1 | alontyavidhiḥ na bhavati iti na doṣaḥ bhavati .~(1.1.
2454 1 1 | 23/62} saḥ śit sarvasya iti sarvādeśaḥ bhaviṣyati .~(
2455 1 1 | ghvasoḥ et hau abhyāsalopaśśca iti .~(1.1.65.2) P I.170.1 -
2456 1 1 | vyākhyāyate : āpi hali lopaḥ iti antyasya prāpnoti .~(1.1.
2457 1 1 | alontyavidhiḥ na bhavati iti na doṣaḥ bhavati .~(1.1.
2458 1 1 | 506 {38/62} an āpi akaḥ iti .~(1.1.65.2) P I.170.1 -
2459 1 1 | I.503 - 506 {41/62} hali iti eṣā saptamī an iti prathamāyāḥ
2460 1 1 | hali iti eṣā saptamī an iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati :
2461 1 1 | prakalpayiṣyati : tasmin iti nirdiṣṭe pūrvasya iti .~(
2462 1 1 | tasmin iti nirdiṣṭe pūrvasya iti .~(1.1.65.2) P I.170.1 -
2463 1 1 | 62} atra lopaḥ abhyāsasya iti antyasya prāpnoti .~(1.1.
2464 1 1 | alontyavidhiḥ na bhavati iti na doṣaḥ bhavati .~(1.1.
2465 1 1 | apekṣyate sani sakārādau iti , iha mā bhūt : jijñāpayiṣati .~(
2466 1 1 | mucaḥ akarmakasya guṇaḥ vā iti iha mā bhūt : mumukṣati
2467 1 1 | mā bhūt : mumukṣati gām iti .~(1.1.65.2) P I.170.1 -
2468 1 1 | 506 {60/62} akarmakasya iti ucyate .~(1.1.65.2) P I.
2469 1 1 | antyāt pūrvaḥ al upadhā iti vā</V> .~(1.1.65.3) P I.
2470 1 1 | al upadhāsañjñaḥ bhavati iti .~(1.1.65.3) P I.171.10 -
2471 1 1 | brāhmaṇānām antyāt pūrvaḥ ānīyatām iti ukte yathājātīyakaḥ antyaḥ
2472 1 1 | 2/42} iha tāvat : tasmin iti nirdiṣṭe pūrvasya iti :
2473 1 1 | tasmin iti nirdiṣṭe pūrvasya iti : ikaḥ yaṇ aci : dadhi atra
2474 1 1 | 511 {3/42} iha : tasmāt iti uttarasya iti : dvayantarupasargebhyaḥ
2475 1 1 | iha : tasmāt iti uttarasya iti : dvayantarupasargebhyaḥ
2476 1 1 | 6/42} iha tāvat : tasmin iti nirdiṣṭe pūrvasya iti :
2477 1 1 | tasmin iti nirdiṣṭe pūrvasya iti : tasmin aṇi ca yuṣmākāsmākau
2478 1 1 | tasmin aṇi ca yuṣmākāsmākau iti .~(1.1.66 - 67.1) P I.171.
2479 1 1 | 507 - 511 {7/42} tasmāt iti uttarasya iti : tasmāt śasaḥ
2480 1 1 | 42} tasmāt iti uttarasya iti : tasmāt śasaḥ naḥ puṃsi
2481 1 1 | tasmāt śasaḥ naḥ puṃsi iti .~(1.1.66 - 67.1) P I.171.
2482 1 1 | dvyantarupasargebhyaḥ apaḥ īt iti .~(1.1.66 - 67.1) P I.171.
2483 1 1 | bhūt : janapade atiśāyane iti .~(1.1.66 - 67.1) P I.171.
2484 1 1 | 507 - 511 {31/42} gatam iti āha .~(1.1.66 - 67.1) P
2485 1 1 | 511 {35/42} bahirdeśaḥ iti gamyate .~(1.1.66 - 67.1)
2486 1 1 | 2/50} <V>tasmin tasmāt iti pūrvottarayoḥ yogayoḥ aviśeṣāt
2487 1 1 | 3/50} </V>tasmin tasmāt iti pūrvottarayoḥ yogayoḥ aviśeṣāt
2488 1 1 | 515 {5/50} pūrvaḥ paraḥ iti sandehaḥ .~(1.1.66 - 67.
2489 1 1 | 515 {7/50} pūrvaḥ paraḥ iti sandehaḥ .~(1.1.66 - 67.
2490 1 1 | aci pūrvasya aci parasya iti sandehaḥ .~(1.1.66 - 67.
2491 1 1 | 515 {12/50} tiṅ atiṅaḥ iti atiṅaḥ pūrvasya atiṅaḥ parasya
2492 1 1 | pūrvasya atiṅaḥ parasya iti sandehaḥ .~(1.1.66 - 67.
2493 1 1 | pūrvasya syāt , atiṅaḥ parasya iti .~(1.1.66 - 67.2) P I.172.
2494 1 1 | antareṇa yatnam na sidhyati iti niyamārtham vacanam .~(1.
2495 1 1 | 515 {16/50} kim tarhi iti .~(1.1.66 - 67.2) P I.172.
2496 1 1 | bhavati āhosvit parasya iti .~(1.1.66 - 67.2) P I.172.
2497 1 1 | saptamīnirdeśaḥ abhyastasijarthaḥ iti .~(1.1.66 - 67.2) P I.172.
2498 1 1 | lasārvadhātuke parataḥ tāsyādīnām iti sandehaḥ .~(1.1.66 - 67.
2499 1 1 | iṣṭhemayaḥsu parataḥ bahoḥ iti sandehaḥ .~(1.1.66 - 67.
2500 1 1 | sarvanāmasthāne parataḥ gotaḥ iti sandehaḥ .~(1.1.66 - 67.
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976 |