Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
iteretarasrayata 1
itha 1
ithah 1
iti 15976
itih 3
itihasah 1
itikaranah 10
Frequency    [«  »]
-----
-----
-----
15976 iti
9870 na
9538 v
8344 ca
Patañjali
Mahabhasya

IntraText - Concordances

iti

1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976

      Part,  -
2001 1 1 | bādhitam tat bādhitam eva iti .~(1.1.56.8) P I.138.11 - 2002 1 1 | caturanaḍuhoḥ ām udāttaḥ iti ām prāpnoti .~(1.1.56.8) 2003 1 1 | caturanaḍuhoḥ ām udāttaḥ iti ām iti kim atra kartavyam .~( 2004 1 1 | caturanaḍuhoḥ ām udāttaḥ iti ām iti kim atra kartavyam .~(1. 2005 1 1 | bādhitam tat bādhitam eva iti .~(1.1.56.8) P I.138.11 - 2006 1 1 | anumaḥ nadyajādī antodāttāt iti eṣaḥ svaraḥ prāpnoti .~( 2007 1 1 | 414 - 421 {103/137} anumaḥ iti pratiṣedhaḥ bhaviṣyati .~( 2008 1 1 | 414 - 421 {104/137} anumaḥ iti ucyate na ca atra numam 2009 1 1 | 414 - 421 {105/137} anumaḥ iti na idam āgamagrahaṇam .~( 2010 1 1 | viśeṣyate : śatā yaḥ anumkaḥ iti .~(1.1.56.8) P I.138.11 - 2011 1 1 | prasajyeta : muñcatā muñcataḥ iti .~(1.1.56.8) P I.138.11 - 2012 1 1 | 137} sarvatra vibhāṣā goḥ iti vibhāṣā pūrvatvam prāpnoti .~( 2013 1 1 | 414 - 421 {120/137} eṅaḥ iti vartate .~(1.1.56.8) P I. 2014 1 1 | 121/137} tatra analvidhau iti pratiṣedhaḥ bhaviṣyati .~( 2015 1 1 | 421 {124/137} goto ṇit iti ṇittvam prāpnoti .~(1.1. 2016 1 1 | 414 - 421 {126/137} ā otaḥ iti ātvam prāpnoti .~(1.1.56. 2017 1 1 | 137} na gośvansāvavarṇa iti pratiṣedhaḥ prāpnoti .~( 2018 1 1 | pratiṣedhaḥ vaktavyaḥ : kuru piba iti .~(1.1.56.8) P I.138.11 - 2019 1 1 | siddham , pibatiḥ adantaḥ iti .~(1.1.57.1) P I.141.24 - 2020 1 1 | I.421 - 431 {1/134} acaḥ iti kimartham .~(1.1.57.1) P 2021 1 1 | 3/134} praśnaḥ , viśnaḥ iti atra chakārasya śakāraḥ 2022 1 1 | tasya sthānivadbhāvāt che ca iti tuk prāpnoti .~(1.1.57.1) 2023 1 1 | I.421 - 431 {5/134} acaḥ iti vacanāt na bhavati .~(1. 2024 1 1 | tasya sthānivadbhāvāt aci iti yaṇādeśaḥ na prāpnoti .~( 2025 1 1 | 421 - 431 {12/134} acaḥ iti vacanāt bhavati .~(1.1.57. 2026 1 1 | sthānivadbhāvāt ṣaḍhoḥ kaḥ si iti katvam prāpnoti .~(1.1.57. 2027 1 1 | 421 - 431 {19/134} acaḥ iti vacanāt bhavati .~(1.1.57. 2028 1 1 | pūrvatrāsiddhe na sthānivat iti .~(1.1.57.1) P I.141.24 - 2029 1 1 | sthānivadbhāvāt hrasvasya iti tuk na prāpnoti .~(1.1.57. 2030 1 1 | 421 - 431 {24/134} acaḥ iti vacanāt bhavati .~(1.1.57. 2031 1 1 | 431 {25/134} atha parasmin iti kimartham .~(1.1.57.1) P 2032 1 1 | yuvajāniḥ , vadhūjāniḥ iti : jāyāyāḥ niṅ na paranimittakaḥ .~( 2033 1 1 | tasya sthānivadbhāvāt vali iti yalopaḥ na prāpnoti .~(1. 2034 1 1 | 431 {29/134} parasmin iti vacanāt bhavati .~(1.1.57. 2035 1 1 | 431 {36/134} parasmin iti vacanāt bhavati .~(1.1.57. 2036 1 1 | vyāghrapāt , śyenapāt iti .~(1.1.57.1) P I.141.24 - 2037 1 1 | sthānivadbhāvāt yīvarṇayoḥ dīdhīvevyoḥ iti lopaḥ prāpnoti .~(1.1.57. 2038 1 1 | 431 {47/134} parasmin iti vacanāt bhavati .~(1.1.57. 2039 1 1 | 48/134} atha pūrvavidhau iti kim artham .~(1.1.57.1) 2040 1 1 | 421 - 431 {50/134} he gauḥ iti aukāraḥ paranimittakaḥ .~( 2041 1 1 | sthānivadbhāvāt eṅhrasvāt sambuddheḥ iti lopaḥ prāpnoti .~(1.1.57. 2042 1 1 | 431 {52/134} pūrvavidhau iti vacanāt na bhavati .~(1. 2043 1 1 | sthānivadbhāvaḥ bhavati iti yat ayam eṅhrasvāt sambuddheḥ 2044 1 1 | ayam eṅhrasvāt sambuddheḥ iti eṅgrahaṇam karoti .~(1.1. 2045 1 1 | 134} itarathā hi ohrasvāt iti eva brūyāt .~(1.1.57.1) 2046 1 1 | sthānivadbhāvāt halaḥ taddhitasya iti yalopaḥ na prāpnoti .~(1. 2047 1 1 | 431 {62/134} pūrvavidhau iti vacanāt na bhavati .~(1. 2048 1 1 | 431 {69/134} pūrvavidhau iti vacanāt na bhavati .~(1. 2049 1 1 | pūrvasmāt vidhiḥ pūrvavidhiḥ iti .~(1.1.57.1) P I.141.24 - 2050 1 1 | bebhiditā , cecchiditā iti akāralope kṛte ekājlakṣaṇaḥ 2051 1 1 | 431 {76/134} māthitikaḥ iti akāralope kṛte tāntāt kaḥ 2052 1 1 | akāralope kṛte tāntāt kaḥ iti kādeśaḥ prāpnoti .~(1.1. 2053 1 1 | 431 {78/134} apīpacan iti ekādeśe kṛte abhyastāt jheḥ 2054 1 1 | abhyastāt jheḥ jus bhavati iti jusbhāvaḥ prāpnoti .~(1. 2055 1 1 | 87/134} lopaḥ vyoḥ vali iti yalapaḥ bhūt iti .~(1. 2056 1 1 | vali iti yalapaḥ bhūt iti .~(1.1.57.1) P I.141.24 - 2057 1 1 | 431 {89/134} kim tarhi iti .~(1.1.57.1) P I.141.24 - 2058 1 1 | 431 {90/134} aparavidhau iti tu vaktavyam .~(1.1.57.1) 2059 1 1 | iha tāvat : āyan , āsan iti iṇastyoḥ yaṇlopayoḥ kṛtayoḥ 2060 1 1 | anajāditvāt āṭ ajādīnām iti āṭ na prāpnoti .~(1.1.57. 2061 1 1 | 134} dhinvanti kṛṇvanti iti yaṇādeśe kṛte valādilakṣaṇaḥ 2062 1 1 | 134} dadhi atra madhu atra iti yaṇādeśe kṛte saṃyogāntalopaḥ 2063 1 1 | 101/134} cakratuḥ , cakruḥ iti yaṇādeśe kṛte anactvāt dvirvacanam 2064 1 1 | 431 {104/134} dvābhyām iti atra atvasya sthānivadbhāvāt 2065 1 1 | 421 - 431 {105/134} deyam iti īttvasya sthānivadbhāvāt 2066 1 1 | 431 {106/134} lavanam iti guṇasya sthānivadbhāvāt 2067 1 1 | tarhi vaktavyam aparavidhau iti .~(1.1.57.1) P I.141.24 - 2068 1 1 | 431 {111/134} pūrvavidhau iti eva siddham .~(1.1.57.1) 2069 1 1 | 421 - 431 {115/134} ādeśāt iti .~(1.1.57.1) P I.141.24 - 2070 1 1 | 431 {119/134} nimittāt iti .~(1.1.57.1) P I.141.24 - 2071 1 1 | 122/134} paṭvyā mṛdvyā iti .~(1.1.57.1) P I.141.24 - 2072 1 1 | mathurāyāḥ pāṭaliputram iti .~(1.1.57.1) P I.141.24 - 2073 1 1 | āsan , dhinvanti kṛṇvanti iti .~(1.1.57.1) P I.141.24 - 2074 1 1 | bhāvasādhanaḥ : vidhānam vidhiḥ iti .~(1.1.57.1) P I.141.24 - 2075 1 1 | sarvam iṣṭam saṅgṛhītam iti kṛtvā bhāvasādhanasya vidhiśabdasya 2076 1 1 | bhāvam prati pūrvaḥ syāt iti sthānivat bhavati iti evam 2077 1 1 | syāt iti sthānivat bhavati iti evam āṭ bhaviṣyati iṭ ca 2078 1 1 | madhu atra cakratuḥ cakruḥ iti parihāram vakṣyati~(1.1. 2079 1 1 | pātanīm dhāraṇim rāvaṇim iti akāralope kṛte padbhāvaḥ 2080 1 1 | padbhāvaḥ ūṭh allopaḥ ṭilopaḥ iti ete vidhayaḥ prāpnuvanti .~( 2081 1 1 | aniditām halaḥ upadhāyāḥ kṅiti iti nalopaḥ prāpnoti .~(1.1. 2082 1 1 | asiddhavat atra ā bhāt iti anena api etāni siddhāni .~( 2083 1 1 | ṇilope kṛte yajādīnām kiti iti samprasāraṇam prāpnoti .~( 2084 1 1 | viśeṣayiṣyāmaḥ yajādīnām yaḥ kit iti .~(1.1.57.2) P I.144.18 - 2085 1 1 | yajādibhyaḥ yaḥ vihitaḥ iti .~(1.1.57.2) P I.144.18 - 2086 1 1 | prayojanam : paṭvyā mṛdvyā iti .~(1.1.57.2) P I.144.18 - 2087 1 1 | bahiraṅgalakṣaṇam antaraṅgalakṣaṇe iti asiddhatvāt bahiraṅgalakṣaṇasya 2088 1 1 | svarārtham kartrya hartrya iti udāttayaṇaḥ halpūrvāt iti 2089 1 1 | iti udāttayaṇaḥ halpūrvāt iti eṣaḥ svaraḥ yathā syāt .~( 2090 1 1 | bahiraṅgalakṣaṇam antaraṅgalakṣaṇe iti anena sidhyati .~(1.1.57. 2091 1 1 | vyañjanam avidyamānavat bhavati iti na asti vyavadhānam .~(1. 2092 1 1 | bahiraṅgalakṣaṇam antaraṅgalakṣaṇe iti .~(1.1.57.2) P I.144.18 - 2093 1 1 | 59/64} paṭayati laghayati iti ṭilope kṛte ataḥ upadhāyāḥ 2094 1 1 | ṭilope kṛte ataḥ upadhāyāḥ iti vṛddhiḥ prāpnoti .~(1.1. 2095 1 1 | 431 - 435 {61/64} avadhīt iti akāralope kṛte ataḥ halādeḥ 2096 1 1 | kṛte ataḥ halādeḥ laghoḥ iti vibhāṣā vṛddhiḥ prāpnoti .~( 2097 1 1 | hrasvānte antyāt pūrvam iti eṣaḥ svaraḥ prāpnoti .~( 2098 1 1 | vaiyākaraṇaḥ , sauvaśvaḥ iti yvoḥ sthānivadbhāvāt āyāvau 2099 1 1 | I.435 - 436 {9/22} acaḥ iti pañcamī : acaḥ pūrvasya .~( 2100 1 1 | I.435 - 436 {18/22} acaḥ iti .~(1.1.57.3) P I.146.6 - 2101 1 1 | 435 - 436 {22/22} ādeśāt iti .~(1.1.57.4) P I.146.17 - 2102 1 1 | 438 {4/41} lopaḥ vyoḥ vali iti yalopaḥ prāpnoti .~(1.1. 2103 1 1 | vidhim prati asiddhaḥ bhavati iti vaktavyam .~(1.1.57.4) P 2104 1 1 | V>asiddhavacanāt siddham iti cet utsargalakṣaṇānām anudeśaḥ</ 2105 1 1 | asiddhavacanāt siddham iti cet utsargalakṣaṇānām anudeśaḥ 2106 1 1 | kartavyaḥ : paṭvyā mrdvyā iti .~(1.1.57.4) P I.146.17 - 2107 1 1 | V>asiddhavacanāt siddham iti cet na anyasya asiddhavacanāt 2108 1 1 | asiddhavacanāt siddham iti cet tat na .~(1.1.57.4) 2109 1 1 | 438 {18/41} paṭvyā mṛdvyā iti atra sthānivadbhāvaḥ .~( 2110 1 1 | 41} vāyvoḥ , adhvaryvoḥ iti asiddhatvam .~(1.1.57.4) 2111 1 1 | sthānivadvacanānarthakyam śāstrāsiddhatvāt iti .~(1.1.57.4) P I.146.17 - 2112 1 1 | talopasya ca asiddhatvāt iti .~(1.1.57.4) P I.146.17 - 2113 1 1 | 438 {36/41} santi na santi iti .~(1.1.57.4) P I.146.17 - 2114 1 1 | bhavati sthānivat na bhavati iti vākyaśeṣam samarthayiṣyāmahe .~( 2115 1 1 | iha tāvat paṭvyā mṛdvyā iti yathā sthānini yaṇādeśaḥ 2116 1 1 | idānīm vāyvoḥ adhvaryvoḥ iti yathā sthānini yalopaḥ na 2117 1 1 | anudāttam padam ekavarjam iti eṣaḥ svaraḥ na prāpnoti .~( 2118 1 1 | 441 {8/40} igantakāla iti eṣaḥ svaraḥ na prāpnoti .~( 2119 1 1 | 10/40} tiṅi codāttavati iti eṣaḥ svaraḥ na prāpnoti .~( 2120 1 1 | 12/40} <V>pūrvamātrasya iti cet upadhāhrasvatvam </V>. 2121 1 1 | upadhāhrasvatvam </V>. pūrvamātrasya iti cet upadhāhrasvatvam vaktavyam : 2122 1 1 | halaḥ anantarāḥ saṃyogaḥ iti saṃyogasañjñā .~(1.1.57. 2123 1 1 | 441 {18/40} saṃyoge guru iti gurusañjñā .~(1.1.57.5) 2124 1 1 | 438 - 441 {19/40} guroḥ iti plutaḥ na prāpnoti .~(1. 2125 1 1 | kṛte numāmau padbhāvaḥ ūṭh iti ete vidhayaḥ prāpnuvanti .~( 2126 1 1 | ajādeśaḥ paranimittakaḥ iti ucyate ubhayanimittaḥ ca 2127 1 1 | ucyate ubhayanimittatvāt iti : iha yasya grāme nagare 2128 1 1 | adhyayananimittam vasāmaḥ iti .~(1.1.57.5) P I.147.19 - 2129 1 1 | ucyate ubhayādeśatvāt ca iti .:iha yaḥ dvayoḥ ṣaṣṭhīnirdiṣṭayoḥ 2130 1 1 | putraḥ , devadattāyāḥ putraḥ iti. .~(1.1.57.6) P I.149.1 - 2131 1 1 | halacoḥ ādeśaḥ sthānivat iti cet viṃśateḥ tilopaḥ ekādeśaḥ</ 2132 1 1 | halacoḥ ādeśaḥ sthānivat iti cet viṃśateḥ tilope ekādeśaḥ 2133 1 1 | R I.441 - 443 {9/19} aci iti etvam na sidhyati .~(1.1. 2134 1 1 | I.441 - 443 {12/19} aci iti yaṇādeśaḥ prāpnoti .~(1. 2135 1 1 | I.441 - 443 {15/19} aci iti yaṇiyaṅuvaṅaḥ na sidhyanti .~( 2136 1 1 | sarīsṛpaḥ , marīmṛjaḥ iti .~(1.1.57.6) P I.149.1 - 2137 1 1 | na dhātulope ārdhadhātuke iti pratiṣedhaḥ bhaviṣyati .~( 2138 1 1 | V>aviśeṣeṇa sthānivat iti cet lopayaṇādeśe guruvidhiḥ</ 2139 1 1 | 44} aviśeṣeṇa sthānivat iti cet lopayaṇādeśe guruvidhiḥ 2140 1 1 | halaḥ anantarāḥ saṃyogaḥ iti saṃyogasañjñā saṃyoge guru 2141 1 1 | saṃyogasañjñā saṃyoge guru iti gurusañjñā guroḥ iti plutaḥ 2142 1 1 | guru iti gurusañjñā guroḥ iti plutaḥ na prāpnoti .~(1. 2143 1 1 | vaktavyāḥ : dvirvacanavareyalopa iti .~(1.1.57.7) P I.149.20 - 2144 1 1 | duhadihalihaguhām ātmanepade dantye iti .~(1.1.57.7) P I.149.20 - 2145 1 1 | tarhi āśrīyamāṇāyām prakṛtau iti .~(1.1.57.7) P I.149.20 - 2146 1 1 | V>grahaṇeṣu sthānivat iti cet jagdhyādiṣu ādeśapratiṣedhaḥ</ 2147 1 1 | 44} grahaṇeṣu sthānivat iti cet jagdhyādiṣu ādeśasya 2148 1 1 | adaḥ jagdhiḥ lyap ti kiti iti jagdhibhāvaḥ prāpnoti .~( 2149 1 1 | 19/44} lopaḥ vyoḥ vali iti yalopaḥ prāpnoti .~(1.1. 2150 1 1 | 44} nityam karoteḥ ye ca iti ukāralopaḥ prāpnoti .~(1. 2151 1 1 | 447 {23/44} ī hali aghoḥ iti ītvam prāpnoti .~(1.1.57. 2152 1 1 | 447 {25/44} ye vibhāṣā iti anunāsikāttvam prāpnoti .~( 2153 1 1 | 447 {28/44} rāyaḥ hali iti ātvam prāpnoti .~(1.1.57. 2154 1 1 | śrṅge tadvān sauryī himavān iti sau ināśraye dīrghatve kṛte 2155 1 1 | ināśraye dīrghatve kṛte īti yalopaḥ prāpnoti .~(1.1. 2156 1 1 | āpatyasya ca taddhite anāti iti pratiṣedhaḥ prāpnoti .~( 2157 1 1 | tatra prakṛtiḥ : taddhite iti .~(1.1.57.7) P I.149.20 - 2158 1 1 | anāśrīyamāṇāyām api prakṛtau iti .~(1.1.57.7) P I.149.20 - 2159 1 1 | astu aviśeṣeṇa sthānivat iti .~(1.1.57.7) P I.149.20 - 2160 1 1 | uktam aviśeṣeṇa sthānivat iti cet lopayaṇādeśe guruvidhiḥ 2161 1 1 | lugvacanam , hanteḥ ghatvam iti .~(1.1.57.7) P I.149.20 - 2162 1 1 | ucyate aviśeṣeṇa sthānivat iti cet lopayaṇādeśe guruvidhiḥ 2163 1 1 | lopayaṇādeśe guruvidhiḥ iti : uktam etat : na saṃyogasya 2164 1 1 | saṃyogasya apūrvavidhitvāt iti .~(1.1.57.7) P I.149.20 - 2165 1 1 | ca pratiṣedhe vaktavyāḥ iti : ucyante nyāse eva .~(1. 2166 1 1 | 42/44} ksalope lugvacanam iti : kriyate nyāse eva .~(1. 2167 1 1 | 447 {43/44} hanteḥ ghatvam iti .~(1.1.57.7) P I.149.20 - 2168 1 1 | padāntavidhim prati na sthānivat iti ucyate .~(1.1.58.1) P I. 2169 1 1 | 453 {2/54} tatra vetasvān iti ruḥ prāpnoti .~(1.1.58.1) 2170 1 1 | bhaviṣyati : tasau matvarthe iti .~(1.1.58.1) P I.151.14 - 2171 1 1 | yaḥ samprati padāntaḥ iti .~(1.1.58.1) P I.151.14 - 2172 1 1 | bhāvasādhanaḥ : vidhānam vidhiḥ iti .~(1.1.58.1) P I.151.14 - 2173 1 1 | I.447 - 453 {14/54} asti iti āha .~(1.1.58.1) P I.151. 2174 1 1 | santi kau staḥ , yau staḥ iti yaḥ asau padāntaḥ yakāraḥ 2175 1 1 | ubhayataḥ āśraye na antādivat iti .~(1.1.58.1) P I.151.14 - 2176 1 1 | padāntaḥ padantavidhim prati iti .~(1.1.58.1) P I.151.14 - 2177 1 1 | padāntaḥ padāntavidhim prati iti .~(1.1.58.1) P I.151.14 - 2178 1 1 | prati na sthānivat bhavati iti ucyate .~(1.1.58.1) P I. 2179 1 1 | prati na sthānivat bhavati iti .~(1.1.58.1) P I.151.14 - 2180 1 1 | vare ayalopavidhim prati iti .~(1.1.58.1) P I.151.14 - 2181 1 1 | idam ayalopavidhim prati iti .~(1.1.58.1) P I.151.14 - 2182 1 1 | prati yalopavidhim ca prati iti .~(1.1.58.1) P I.151.14 - 2183 1 1 | yalopavidhim ca prati na sthānivat iti .~(1.1.58.1) P I.151.14 - 2184 1 1 | kaṇḍūyateḥ apratyayaḥ kaṇḍūḥ iti .~(1.1.58.1) P I.151.14 - 2185 1 1 | 53/54} kaṇḍūyā valgūyā iti bhavitavyam .~(1.1.58.1) 2186 1 1 | lopājādeśaḥ na sthānivat iti vaktavyam .~(1.1.58.2) P 2187 1 1 | bhavati : vāyvoḥ , adhvaryvoḥ iti .~(1.1.58.2) P I.152.16 - 2188 1 1 | lopājādeśaḥ na sthānivat iti .~(1.1.58.2) P I.152.16 - 2189 1 1 | sācīnam abhidhāvantam adrākṣīḥ iti .~(1.1.58.2) P I.152.16 - 2190 1 1 | sācīnam abhidhāvantam adrākṣīḥ iti .~(1.1.58.3) P I.153.4 - 2191 1 1 | kaṇḍūyateḥ apratyayaḥ kaṇḍūḥ iti .~(1.1.58.3) P I.153.4 - 2192 1 1 | kvau luptam na sthānivat iti bhavati .~(1.1.58.3) P I. 2193 1 1 | kvau luptam na sthānivat iti .~(1.1.58.3) P I.153.4 - 2194 1 1 | lugvacanānarthakyam prakṛtyantaratvāt iti .~(1.1.58.3) P I.153.4 - 2195 1 1 | krītaḥ pañcapaṭuḥ , daśapaṭuḥ iti .~(1.1.58.3) P I.153.4 - 2196 1 1 | taddhite puṃvat bhavati iti .~(1.1.58.3) P I.153.4 - 2197 1 1 | 455 - 459 {37/71} bhasya iti ucyate .~(1.1.58.3) P I. 2198 1 1 | evam tarhi ṭhakchasoḥ ca iti evam bhaviṣyati .~(1.1.58. 2199 1 1 | 459 {42/71} ṭakchasoḥ ca iti ucyate .~(1.1.58.3) P I. 2200 1 1 | 45/71} na lumatā tasmin iti pratyayalakṣaṇasya pratiṣedhaḥ .~( 2201 1 1 | pañcendrāṇyaḥ devatāḥ asya iti pañcendraḥ , daśendraḥ , 2202 1 1 | pipaṭhiṣateḥ apratyayaḥ pipaṭhīḥ iti .~(1.1.58.3) P I.153.4 - 2203 1 1 | upadhātvavidhim prati na sthānivat iti eva siddham .~(1.1.58.3) 2204 1 1 | 459 {64/71} pratyayavidhau iti .~(1.1.58.3) P I.153.4 - 2205 1 1 | bhūt : paṭayati laghayati iti .~(1.1.58.3) P I.153.4 - 2206 1 1 | pūrvatrāsiddhe ca na sthānivat iti vaktavyam .~(1.1.58.4) P 2207 1 1 | duhadihalihaguhām ātmanepade dantye iti luggrahaṇam na kartavyam .~( 2208 1 1 | dhatse dhaddhve dhaddhvam iti .~(1.1.58.4) P I.154.7 - 2209 1 1 | 8/28} dadhaḥ tathoḥ ca iti cakāraḥ na kartavyaḥ bhavati .~( 2210 1 1 | R I.459 - 461 {18/28} na iti āha .~(1.1.58.4) P I.154. 2211 1 1 | skoḥ saṃyogādyoḥ ante ca iti lopaḥ prāpnoti .~(1.1.58. 2212 1 1 | 461 {26/28} aci vibhāṣā iti latvam na prāpnoti .~(1. 2213 1 1 | 28/28} prātipadikāntasya iti ṇatvam prāpnoti .~(1.1.59. 2214 1 1 | sidhyati : cakratuḥ , cakruḥ iti .~(1.1.59.1) P I.155.9 - 2215 1 1 | rūpam sthānivat bhavati iti .~(1.1.59.1) P I.155.9 - 2216 1 1 | jeghrīyate , dedhmīyate iti .~(1.1.59.1) P I.155.9 - 2217 1 1 | 462 - 466 {4/56} gāṅ liṭi iti dvilakārakaḥ nirdeśaḥ : 2218 1 1 | nirdeśaḥ : liṭi lakārādau iti .~(1.1.59.2) P I.155.19 - 2219 1 1 | 56} evam tarhi pratyaye iti vakṣyāmi .~(1.1.59.2) P 2220 1 1 | 466 {15/56} <V>pratyaye iti cet kṛṛtyejantanamadhātuṣu 2221 1 1 | 462 - 466 {16/56} pratyaye iti cet kṛṛtyejantanamadhātuṣu 2222 1 1 | dvirvacananimitte aci ajādeśaḥ sthānivat iti vakṣyāmi .~(1.1.59.2) P 2223 1 1 | 466 {23/56} jvaranimittam iti gamyate .~(1.1.59.2) P I. 2224 1 1 | 25/56} pādaroganimittam iti gamyate .~(1.1.59.2) P I. 2225 1 1 | 27/56} āyuṣaḥ nimittam iti gamyate .~(1.1.59.2) P I. 2226 1 1 | dvirvacanaḥ , dvirvacane iti .~(1.1.59.2) P I.155.19 - 2227 1 1 | kālam sthānivat bhavati iti .~(1.1.59.2) P I.155.19 - 2228 1 1 | āha dvirvacane kartavye iti kṛte tasya dvirvacane sthānivat 2229 1 1 | 56} na padāntadvirvacana iti .~(1.1.59.2) P I.155.19 - 2230 1 1 | aci ajādeśaḥ na bhavati iti .~(1.1.59.2) P I.155.19 - 2231 1 1 | kiyantam asau kālam na bhavati iti .~(1.1.59.2) P I.155.19 - 2232 1 1 | āha dvirvacane kartavye iti kṛte tasya dvirvacane ajādeśaḥ 2233 1 1 | 462 - 466 {40/56} labhyam iti āha .~(1.1.59.2) P I.155. 2234 1 1 | dvirvacane aci pratyaye iti dvirvacananimitte aci sthānivat 2235 1 1 | dvirvacananimitte aci sthānivat iti cet ṇau sthānivadvacanam </ 2236 1 1 | dvirvacananimitte aci sthānivat iti cet ṇau sthānivadbhāvaḥ 2237 1 1 | yat ayam puyaṇji apare iti āha tat jñāpayati ācāryaḥ 2238 1 1 | ācāryaḥ bhavati ṇau sthānivat iti .~(1.1.59.2) P I.155.19 - 2239 1 1 | āśiśat , cakratuḥ , cakruḥ iti .~(1.1.59.3) P I.157.1 - 2240 1 1 | yaṇayavāyāvādeśāllopopadhālopakikinoruttvebhyaḥ iti .~(1.1.59.3) P I.157.1 - 2241 1 1 | cuṭutuśarādeḥ abhyāsasya iti .~(1.1.59.3) P I.157.1 - 2242 1 1 | bhaviṣyati : sani ataḥ it bhavati iti .~(1.1.59.3) P I.157.1 - 2243 1 1 | bhaviṣyati : utparasya ataḥ ti ca iti .~(1.1.59.3) P I.157.1 - 2244 1 1 | utpipaviṣate saṃyiyaviṣati iti evamartham .~(1.1.59.3) 2245 1 1 | 17/17} tasmāt sthānivat iti eṣaḥ eva pakṣaḥ jyāyān .~( 2246 1 1 | kartavyā śabdasya bhūt iti .~(1.1.60) P I.158.2 - 159. 2247 1 1 | itikaraṇaḥ arthanirdeśārthaḥ iti .~(1.1.60) P I.158.2 - 159. 2248 1 1 | siddham tu nityaśabdatvāt iti .~(1.1.60) P I.158.2 - 159. 2249 1 1 | 471 {20/50} trapu jatu iti atra aṇaḥ adarśanam .~(1. 2250 1 1 | 50} tatra adarśanam lopaḥ iti lopasañjñā prāpnoti .~(1. 2251 1 1 | 471 {26/50} acaḥ ñṇiti iti vṛddhiḥ prāpnoti .~(1.1. 2252 1 1 | 50} tatra adarśanam lopaḥ iti lopasañjñā prāpnoti .~(1. 2253 1 1 | hrasvasya piti kṛti tuk bhavati iti tuk prāpnoti .~(1.1.60) 2254 1 1 | prasaktādarśanam lopasañjñam bhavati iti vaktavyam .~(1.1.60) P I. 2255 1 1 | prasaktādarśanam lopasañjñam bhavati iti ucyate grāmaṇīḥ , senānīḥ : 2256 1 1 | yadi ṣaṣṭhīnirdiṣṭasya iti ucyate cāhalope eva iti 2257 1 1 | iti ucyate cāhalope eva iti avadhāraṇe cādilope vibhāṣā 2258 1 1 | avadhāraṇe cādilope vibhāṣā iti atra lopasañjñā na prāpnoti .~( 2259 1 1 | prasaktādarśanam lopasañjñam bhavati iti ucyamāne katham iva etat 2260 1 1 | prasaktādarśanam lopasañjñam bhavati iti eva .~(1.1.60) P I.158.2 - 2261 1 1 | apratyayasya etāḥ sañjñāḥ bhūvan iti .~(1.1.61) P I.159.6 - 160. 2262 1 1 | 5/56} luk taddhitaluki iti goḥ api luk prāpnoti .~( 2263 1 1 | kaṃsīyaparaśavyayoḥ yañañau luk ca iti prakṛteḥ api luk prāpnoti .~( 2264 1 1 | tataḥ luk taddhitaluki iti .~(1.1.61) P I.159.6 - 160. 2265 1 1 | 471 - 476 {16/56} striyāḥ iti vartate .~(1.1.61) P I.159. 2266 1 1 | I.471 - 476 {17/56} goḥ iti nivṛttam .~(1.1.61) P I. 2267 1 1 | chayatoḥ ca luk bhavati iti .~(1.1.61) P I.159.6 - 160. 2268 1 1 | ukārasaśabdayoḥ bhūt iti : kameḥ saḥ kaṃsaḥ .~(1. 2269 1 1 | 476 {21/56} parān śṛṇāti iti paraśuḥ iti .~(1.1.61) P 2270 1 1 | parān śṛṇāti iti paraśuḥ iti .~(1.1.61) P I.159.6 - 160. 2271 1 1 | āṅgabhapadasañjñārtham yacchayoḥ ca lugartham iti .~(1.1.61) P I.159.6 - 160. 2272 1 1 | tadrājasya yañañoḥ śapaḥ iti .~(1.1.61) P I.159.6 - 160. 2273 1 1 | cit ṣaṣṭhī : janapade lup iti .~(1.1.61) P I.159.6 - 160. 2274 1 1 | 38/56} pratyayaḥ paraḥ ca iti .~(1.1.61) P I.159.6 - 160. 2275 1 1 | 40/56} ṅyāpprātipadikāt iti eṣā pañcamī pratyayaḥ iti 2276 1 1 | iti eṣā pañcamī pratyayaḥ iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati 2277 1 1 | ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya .~(1.1.61) P I. 2278 1 1 | lukślulupaḥ sarvādeśāḥ bhavanti iti yat ayam luk duhadihalihaguhām 2279 1 1 | duhadihalihaguhām ātmanepade dantye iti lope kṛte lukam śāsti .~( 2280 1 1 | pratyayalope pratyayalakṣaṇam iti .~(1.1.61) P I.159.6 - 160. 2281 1 1 | 56} ekadeśalope bhūt iti : āghnīta sam rāyaspoṣeṇa 2282 1 1 | āghnīta sam rāyaspoṣeṇa gmīya iti .~(1.1.62.1) P I.160.25 - 2283 1 1 | kimartham. lope pratyayalakṣaṇam iti iyati ucyamāne saurathī 2284 1 1 | ucyamāne saurathī vahatī iti gurūpottamalakṣaṇaḥ ṣyaṅ 2285 1 1 | pratyayasya prādurbhāvaḥ iti .~(1.1.62.1) P I.160.25 - 2286 1 1 | kāryasya tat lupte api bhavati iti .~(1.1.62.1) P I.160.25 - 2287 1 1 | pratyayalakṣaṇena bhūt iti .~(1.1.62.1) P I.160.25 - 2288 1 1 | hrasvasya piti kṛti tuk bhavati iti tuk prāpnoti .~(1.1.62.1) 2289 1 1 | 478 {10/23} saḥ bhūt iti .~(1.1.62.1) P I.160.25 - 2290 1 1 | bhavati jagat , janagat iti atra tuk na prāpnoti .~( 2291 1 1 | 23} ekadeśalope bhūt iti : āghnīta sam rāyaspoṣeṇa 2292 1 1 | āghnīta sam rāyaspoṣeṇa gmīya iti .~(1.1.62.1) P I.160.25 - 2293 1 1 | syāt varṇalakṣaṇam bhūt iti : gave hitam gohitam , rāyaḥ 2294 1 1 | gohitam , rāyaḥ kulam raikulam iti .~(1.1.62.2) P I.161.15 - 2295 1 1 | pratyayalope pratyayalakṣaṇam iti ucyate sadanvākhyānāt śāstrasya .~( 2296 1 1 | sarvanāmasthāne adhātoḥ iti iha : eva syāt gomantau 2297 1 1 | 482 {6/48} gomān yavamān iti atra na syāt .~(1.1.62.2) 2298 1 1 | 482 {7/48} iṣyate ca syāt iti .~(1.1.62.2) P I.161.15 - 2299 1 1 | 482 {12/48} kim tarhi iti. <V>luki upasaṅkhyānam</ 2300 1 1 | 48} adarśanam lopasañjñam iti ucyate .~(1.1.62.2) P I. 2301 1 1 | I.479 - 482 {32/48} ślau iti dvirvacanam prāpnoti .~( 2302 1 1 | gomatībhūtā : luk taddhitaluki iti ṅīpaḥ luk prasajyeta .~( 2303 1 1 | api pṛthaksañjñākaraṇāt iti eva siddham .~(1.1.62.2) 2304 1 1 | doṣaḥ : luki upasaṅkhyānam iti .~(1.1.62.2) P I.161.15 - 2305 1 1 | ucyate tat lopamātre bhūt iti .~(1.1.62.2) P I.161.15 - 2306 1 1 | yat ayam na lumatā aṅgasya iti pratṣedham śāsti tat jñāpayati 2307 1 1 | bhavati luki pratyayalakṣaṇam iti .~(1.1.62.3) P I.162.22 - 2308 1 1 | animittam : rājñaḥ puruṣaḥ iti saḥ luptaḥ api animittam 2309 1 1 | animittam syāt: rājapuruṣaḥ iti .~(1.1.62.3) P I.162.22 - 2310 1 1 | animittam svādau padam iti padasañjñā tu subantam 2311 1 1 | padasañjñā tu subantam padam iti padasañjñā bhaviṣyati .~( 2312 1 1 | bhaviṣyati anayā na bhaviṣyati iti .~(1.1.62.3) P I.162.22 - 2313 1 1 | eva avadheḥ svādau padam iti padasañjñā tāvataḥ eva avadheḥ 2314 1 1 | eva avadheḥ subantam padam iti .~(1.1.62.3) P I.162.22 - 2315 1 1 | pratyayalakṣaṇena yajādiparatā iti kṛtvā bhasañjñā prāpnoti .~( 2316 1 1 | ekayogalakṣaṇatvāt parivīḥ iti</V> .~(1.1.62.3) P I.162. 2317 1 1 | 482 - 486 {9/65} parivīḥ iti .~(1.1.62.3) P I.162.22 - 2318 1 1 | anena eva ca dīrghatvam iti .~(1.1.62.3) P I.162.22 - 2319 1 1 | sthānisañjñā anyabhūtasya bhavati iti vaktavyam .~(1.1.62.3) P 2320 1 1 | anyabhūtasya analvidhau iti vakṣyāmi .~(1.1.62.3) P 2321 1 1 | yamahanaḥ ātmanepadam bhavati iti hanteḥ eva syāt vadheḥ na 2322 1 1 | rūpam śabdasya aśabdasañjñā iti vacanāt svam rūpam śabdasya 2323 1 1 | śabdasya sañjñā bhavati iti hanteḥ api hantiḥ sañjñā 2324 1 1 | pratyayalakṣaṇena yaci bham iti bhāsañjñā prāpnoti .~(1. 2325 1 1 | anyabhūtasya analvidhau iti vacanāt na bhavati .~(1. 2326 1 1 | anyabhūtasya analvidhau iti vacanāt na bhavati .~(1. 2327 1 1 | pratyayalakṣaṇena yañantāt iti ṣphaḥ prāpnoti .~(1.1.62. 2328 1 1 | anyabhūtasya analvidhau iti vacanāt na bhavati .~(1. 2329 1 1 | pratyayalakṣaṇena ami ā otaḥ amśasoḥ iti ātvam prāpnoti .~(1.1.62. 2330 1 1 | anyabhūtasya analvidhau iti vacanāt na bhavati .~(1. 2331 1 1 | pratyayalakṣaṇena yaci bham iti bhasañjñā siddhā bhavati .~( 2332 1 1 | anyabhūtasya analvidhau iti vacanāt na prāpnoti .~(1. 2333 1 1 | pratyayalakṣaṇena hali iti itvam siddham bhavati .~( 2334 1 1 | anyabhūtasya analvidhau iti vacanāt na prāpnoti .~(1. 2335 1 1 | pratyayalakṣaṇena hali iti ittvam siddham bhavati .~( 2336 1 1 | anyabhūtasya analvidhau iti vacanāt na prāpnoti .~(1. 2337 1 1 | ekayogalakṣaṇatvāt parivīḥ iti .~(1.1.62.3) P I.162.22 - 2338 1 1 | 65/65} iha api parivīḥ iti śāstraparavipratiṣedhena 2339 1 1 | dīrghatvam imaḍāṭau śnamvidhiḥ iti prayojanāni .~(1.1.62.4) 2340 1 1 | 18/56} ādeśaḥ sthānivat iti ucyate .~(1.1.62.4) P I. 2341 1 1 | acaḥ parasmin pūrvavidhau iti etasya bhūyiṣṭhāni lope 2342 1 1 | pratyayalakṣaṇena bhasañjñā bhavati iti yat ayam na ṅisambuddhyoḥ 2343 1 1 | yat ayam na ṅisambuddhyoḥ iti ṅau pratiṣedham śāsti .~( 2344 1 1 | 490 {36/56} aṇ yaḥ akāraḥ iti .~(1.1.62.4) P I.164.11 - 2345 1 1 | vijñāyate : yañantāt akārantāt iti .~(1.1.62.4) P I.164.11 - 2346 1 1 | 490 {39/56} yañ yaḥ akāraḥ iti .~(1.1.62.4) P I.164.11 - 2347 1 1 | evam vijñāyate : ami aci iti .~(1.1.62.4) P I.164.11 - 2348 1 1 | 486 - 490 {42/56} aci ami iti .~(1.1.62.4) P I.164.11 - 2349 1 1 | tāvat ucyate ṅaunakārlopaḥ iti kriyate etat nyāse eva : 2350 1 1 | nyāse eva : na ṅisambuddhyoḥ iti .~(1.1.62.4) P I.164.11 - 2351 1 1 | śāsaḥ ittve āśāsaḥ kvau iti .~(1.1.62.4) P I.164.11 - 2352 1 1 | 56} imvidhiḥ api : hali iti nivṛttam .~(1.1.62.4) P 2353 1 1 | 490 {48/56} yadi hali iti nivṛttam tṛṇahāni atra api 2354 1 1 | 49/56} evam tarhi aci na iti api anuvartiṣyate .~(1.1. 2355 1 1 | pratyayalakṣaṇena bhūt iti .~(1.1.62.4) P I.164.11 - 2356 1 1 | soḥ manasī* alomoṣasī* iti eṣaḥ svaraḥ bhūt iti .~( 2357 1 1 | iti eṣaḥ svaraḥ bhūt iti .~(1.1.63.1) P I.165.15 - 2358 1 1 | pratyayalakṣaṇam na bhavati iti vaktavyam .~(1.1.63.1) P 2359 1 1 | R I.490 - 492 {4/20} na iti āha .~(1.1.63.1) P I.165. 2360 1 1 | sarvapṛṣṭhaḥ : sarvasya supi iti ādyudāttatvam yathā syāt .~( 2361 1 1 | āgacchata : āmantritasya ca iti ādyudāttatvam yathā syāt .~( 2362 1 1 | ādiḥ sicaḥ anyatarasyām iti eṣaḥ svaraḥ yathā syāt .~( 2363 1 1 | uṣṭragrīvaḥ , vāmarajjuḥ : ñniti iti ādyudāttatvam bhūt iti .~( 2364 1 1 | iti ādyudāttatvam bhūt iti .~(1.1.63.1) P I.165.15 - 2365 1 1 | iha ca : atrayaḥ : kitaḥ iti antodāttatvam bhūt iti .~( 2366 1 1 | iti antodāttatvam bhūt iti .~(1.1.63.1) P I.165.15 - 2367 1 1 | pathimathoḥ sarvanāmasthāne iti eṣaḥ svaraḥ bhūt iti .~( 2368 1 1 | iti eṣaḥ svaraḥ bhūt iti .~(1.1.63.1) P I.165.15 - 2369 1 1 | pratyayalakṣaṇam na bhavati iti vaktavyam .~(1.1.63.1) P 2370 1 1 | ahaḥ bhuṅkte : raḥ asupi iti pratyayalakṣaṇena pratiṣedhaḥ 2371 1 1 | pratyayalakṣaṇena pratiṣedhaḥ bhūt iti .~(1.1.63.2) P I.166.9 - 2372 1 1 | pratyayalakṣaṇam na bhavati iti vaktavyam .~(1.1.63.2) P 2373 1 1 | paramaśvalihe : padasya iti pratyayalakṣaṇena kutvādīni 2374 1 1 | pratyayalakṣaṇena kutvādīni bhūvan iti .~(1.1.63.2) P I.166.9 - 2375 1 1 | 498 {3/75} apadādividhau iti kimartham .~(1.1.63.2) P 2376 1 1 | dadhisecaḥ : sātpadādyoḥ iti pratiṣedhaḥ yathā syāt .~( 2377 1 1 | 5/75} yadi apadādividhau iti ucyate uttarapadādhikāraḥ 2378 1 1 | 75} karṇaḥ varṇalakṣaṇāt iti evamādiḥ vidhiḥ na sidhyati .~( 2379 1 1 | pratyayalakṣaṇam na bhavati iti ucyeta .~(1.1.63.2) P I. 2380 1 1 | rājakumāryau rājakumāryaḥ iti śākalam prasajyeta .~(1. 2381 1 1 | yat etat siti śākalam na iti etat pratyaye śākalam na 2382 1 1 | etat pratyaye śākalam na iti vakṣyāmi .~(1.1.63.2) P 2383 1 1 | yadi pratyaye śākalam na iti ucyate dadhi adhunā madhu 2384 1 1 | yasmāt yaḥ pratyayaḥ vihitaḥ iti .~(1.1.63.2) P I.166.9 - 2385 1 1 | paramadivā paramadive : diva ut iti uttvam prāpnoti iti. astu 2386 1 1 | diva ut iti uttvam prāpnoti iti. astu tarhi aviśeṣeṇa .~( 2387 1 1 | uttarapadādhikāraḥ na prakalpeta iti .~(1.1.63.2) P I.166.9 - 2388 1 1 | paramavāk : asarvanāmasthāne iti pratiṣedhaḥ prāpnoti .~( 2389 1 1 | pratiṣedhaḥ svādau padam iti padasañjñā tu subantam 2390 1 1 | padasañjñā tu subantam padam iti padasañjñā bhaviṣyati .~( 2391 1 1 | bhaviṣyati anayā na bhaviṣyati iti .~(1.1.63.2) P I.166.9 - 2392 1 1 | eva avadheḥ svādau padam iti padasañjñā tāvataḥ eva avadheḥ 2393 1 1 | eva avadheḥ subantam padam iti .~(1.1.63.2) P I.166.9 - 2394 1 1 | pratyayalakṣaṇena sarvanāmasthānaparatā iti kṛtvā pratiṣedhāḥ ca balīyāṃsaḥ 2395 1 1 | pratiṣedhāḥ ca balīyāṃsaḥ bhavanti iti pratiṣedhaḥ prāpnoti .~( 2396 1 1 | prasajyapratiṣedhaḥ : sarvanāmasthāne na iti .~(1.1.63.2) P I.166.9 - 2397 1 1 | yat anyat sarvanāmasthānāt iti .~(1.1.63.2) P I.166.9 - 2398 1 1 | bhavati pratiṣedhaḥ iti .~(1.1.63.2) P I.166.9 - 2399 1 1 | paramavācau paramavācaḥ iti suptiṅantam padam iti padasañjñā 2400 1 1 | paramavācaḥ iti suptiṅantam padam iti padasañjñā prāpnoti .~(1. 2401 1 1 | yajādau asarvanāmasthane iti .~(1.1.63.2) P I.166.9 - 2402 1 1 | bhūt : bhadram karoṣi gauḥ iti , tasmin kriyamāṇe api bhaviṣyati .~( 2403 1 1 | 75} vākyapadayoḥ antyasya iti evam tat .~(1.1.63.2) P 2404 1 1 | dadhisecaḥ : sātpadādyoḥ iti padādilakṣaṇaḥ pratiṣedhaḥ 2405 1 1 | ādiḥ padādiḥ , padādeḥ na iti .~(1.1.63.2) P I.166.9 - 2406 1 1 | ādiḥ padādiḥ , padādeḥ na iti evam bhaviṣyati .~(1.1.63. 2407 1 1 | tvakṣu kumārīṣu kiśorīṣu iti .~(1.1.63.2) P I.166.9 - 2408 1 1 | tebhyaḥ pratiṣedhaḥ bhavati iti .~(1.1.63.2) P I.166.9 - 2409 1 1 | ādiḥ padādiḥ , padādeḥ na iti ucyamāne api na sidhyati .~( 2410 1 1 | pratyayalakṣaṇam bhavati iti vakṣyāmi .~(1.1.63.2) P 2411 1 1 | padādividhau eva na padāntavidhau iti .~(1.1.63.2) P I.166.9 - 2412 1 1 | padādividhau na padāntavidhau iti .~(1.1.63.2) P I.166.9 - 2413 1 1 | pratyayalakṣaṇam na bhavati iti vaktavyam .~(1.1.63.2) P 2414 1 1 | 500 {1/33} iha abhūvan iti pratyayalakṣaṇena jusbhāvaḥ 2415 1 1 | I.498 - 500 {6/33} ātaḥ iti etat niyamārtham bhaviṣyati : 2416 1 1 | na anyasmāt sijlugantāt iti .~(1.1.63.3) P I.168.1 - 2417 1 1 | I.498 - 500 {7/33} iha : iti yuṣmatputraḥ dadāti , iti 2418 1 1 | iti yuṣmatputraḥ dadāti , iti asmatputraḥ dadāti iti atra 2419 1 1 | iti asmatputraḥ dadāti iti atra yuṣmadasmadoḥ ṣaṣṭhīcaturthīdvitīyāsthayoḥ 2420 1 1 | ṣaṣṭhīcaturthīdvitīyāsthayoḥ vāmnāvau iti vāmnāvādayaḥ prāpnuvanti .~( 2421 1 1 | vāmnāvādayaḥ yathā syuḥ iti .~(1.1.63.3) P I.168.1 - 2422 1 1 | 498 - 500 {15/33} padasya iti vartate vibhaktyantam ca 2423 1 1 | cakṣuṣkāmam yājayām cakāra iti tiṅ atiṅaḥ iti .~(1.1.63. 2424 1 1 | yājayām cakāra iti tiṅ atiṅaḥ iti .~(1.1.63.3) P I.168.1 - 2425 1 1 | 498 - 500 {27/33} aṅgasya iti iṭaḥ vidhipratiṣedhau na 2426 1 1 | R I.498 - 500 {31/33} na iti āha .~(1.1.63.3) P I.168. 2427 1 1 | dīrghatvam : utkrāma saṅkrāma iti .~(1.1.63.4) P I.168.24 - 2428 1 1 | yadi punaḥ na lumatā tasmin iti ucyeta .~(1.1.63.4) P I. 2429 1 1 | 30} atha na lumatā tasmin iti ucyamāne kim siddham etat 2430 1 1 | ividhipratiṣedhau parasmaipadeṣu iti ucyate .~(1.1.63.4) P I. 2431 1 1 | 500 - 502 {7/30} sakārādau iti .~(1.1.63.4) P I.168.24 - 2432 1 1 | dīrghatvam parasmaipadeṣu iti ucyate .~(1.1.63.4) P I. 2433 1 1 | I.500 - 502 {11/30} śiti iti .~(1.1.63.4) P I.168.24 - 2434 1 1 | 30} <V>na lumatā tasmin iti cet haniṇiṅādeśāḥ talope</ 2435 1 1 | 14/30} na lumatā tasmin iti cet haniṇiṅādeśāḥ talope 2436 1 1 | 15/30} talope kṛte luṅi iti haniṇiṅādeśāḥ na prāpnuvanti .~( 2437 1 1 | 500 - 502 {17/30} na luṅi iti haniṇiṅādeśāḥ ucyante .~( 2438 1 1 | 502 {19/30} ārdhadhātuke iti .~(1.1.63.4) P I.168.24 - 2439 1 1 | sarvapṛṣṭhaḥ sarvasya supi iti ādyudāttatvam na prāpnoti .~( 2440 1 1 | 24/30} na lumatā aṅgasya iti eva siddham .~(1.1.63.4) 2441 1 1 | 21} yadi punaḥ al antyāt iti ucyeta .~(1.1.65.1) P I. 2442 1 1 | cet saṅghātapratiṣedhaḥ iti .~(1.1.65.1) P I.169.16 - 2443 1 1 | antyasya vidhayaḥ bhavanti iti antyasya bhaviṣyati .~(1. 2444 1 1 | V>antyavijñānāt siddham iti cet na anarthake alontyavidhiḥ 2445 1 1 | 62} antyavijñānāt siddham iti cet tat na .~(1.1.65.2) 2446 1 1 | anarthake alontyavidhiḥ na iti eṣā paribhāṣā kartavyā .~( 2447 1 1 | R I.503 - 506 {7/62} na iti āha .~(1.1.65.2) P I.170. 2448 1 1 | bhṛñām it , artipipartyoḥ ca iti .~(1.1.65.2) P I.170.1 - 2449 1 1 | alontyavidhiḥ na bhavati iti na doṣaḥ bhavati .~(1.1. 2450 1 1 | antyasya pararūpam bhavati iti yat ayam na āmreḍitasya 2451 1 1 | āmreḍitasya antyasya tu iti āha .~(1.1.65.2) P I.170. 2452 1 1 | ghvasoḥ et hau abhyāsalopaḥ ca iti antyasya prāpnoti .~(1.1. 2453 1 1 | alontyavidhiḥ na bhavati iti na doṣaḥ bhavati .~(1.1. 2454 1 1 | 23/62} saḥ śit sarvasya iti sarvādeśaḥ bhaviṣyati .~( 2455 1 1 | ghvasoḥ et hau abhyāsalopaśśca iti .~(1.1.65.2) P I.170.1 - 2456 1 1 | vyākhyāyate : āpi hali lopaḥ iti antyasya prāpnoti .~(1.1. 2457 1 1 | alontyavidhiḥ na bhavati iti na doṣaḥ bhavati .~(1.1. 2458 1 1 | 506 {38/62} an āpi akaḥ iti .~(1.1.65.2) P I.170.1 - 2459 1 1 | I.503 - 506 {41/62} hali iti eṣā saptamī an iti prathamāyāḥ 2460 1 1 | hali iti eṣā saptamī an iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati : 2461 1 1 | prakalpayiṣyati : tasmin iti nirdiṣṭe pūrvasya iti .~( 2462 1 1 | tasmin iti nirdiṣṭe pūrvasya iti .~(1.1.65.2) P I.170.1 - 2463 1 1 | 62} atra lopaḥ abhyāsasya iti antyasya prāpnoti .~(1.1. 2464 1 1 | alontyavidhiḥ na bhavati iti na doṣaḥ bhavati .~(1.1. 2465 1 1 | apekṣyate sani sakārādau iti , iha bhūt : jijñāpayiṣati .~( 2466 1 1 | mucaḥ akarmakasya guṇaḥ iti iha bhūt : mumukṣati 2467 1 1 | bhūt : mumukṣati gām iti .~(1.1.65.2) P I.170.1 - 2468 1 1 | 506 {60/62} akarmakasya iti ucyate .~(1.1.65.2) P I. 2469 1 1 | antyāt pūrvaḥ al upadhā iti </V> .~(1.1.65.3) P I. 2470 1 1 | al upadhāsañjñaḥ bhavati iti .~(1.1.65.3) P I.171.10 - 2471 1 1 | brāhmaṇānām antyāt pūrvaḥ ānīyatām iti ukte yathājātīyakaḥ antyaḥ 2472 1 1 | 2/42} iha tāvat : tasmin iti nirdiṣṭe pūrvasya iti : 2473 1 1 | tasmin iti nirdiṣṭe pūrvasya iti : ikaḥ yaṇ aci : dadhi atra 2474 1 1 | 511 {3/42} iha : tasmāt iti uttarasya iti : dvayantarupasargebhyaḥ 2475 1 1 | iha : tasmāt iti uttarasya iti : dvayantarupasargebhyaḥ 2476 1 1 | 6/42} iha tāvat : tasmin iti nirdiṣṭe pūrvasya iti : 2477 1 1 | tasmin iti nirdiṣṭe pūrvasya iti : tasmin aṇi ca yuṣmākāsmākau 2478 1 1 | tasmin aṇi ca yuṣmākāsmākau iti .~(1.1.66 - 67.1) P I.171. 2479 1 1 | 507 - 511 {7/42} tasmāt iti uttarasya iti : tasmāt śasaḥ 2480 1 1 | 42} tasmāt iti uttarasya iti : tasmāt śasaḥ naḥ puṃsi 2481 1 1 | tasmāt śasaḥ naḥ puṃsi iti .~(1.1.66 - 67.1) P I.171. 2482 1 1 | dvyantarupasargebhyaḥ apaḥ īt iti .~(1.1.66 - 67.1) P I.171. 2483 1 1 | bhūt : janapade atiśāyane iti .~(1.1.66 - 67.1) P I.171. 2484 1 1 | 507 - 511 {31/42} gatam iti āha .~(1.1.66 - 67.1) P 2485 1 1 | 511 {35/42} bahirdeśaḥ iti gamyate .~(1.1.66 - 67.1) 2486 1 1 | 2/50} <V>tasmin tasmāt iti pūrvottarayoḥ yogayoḥ aviśeṣāt 2487 1 1 | 3/50} </V>tasmin tasmāt iti pūrvottarayoḥ yogayoḥ aviśeṣāt 2488 1 1 | 515 {5/50} pūrvaḥ paraḥ iti sandehaḥ .~(1.1.66 - 67. 2489 1 1 | 515 {7/50} pūrvaḥ paraḥ iti sandehaḥ .~(1.1.66 - 67. 2490 1 1 | aci pūrvasya aci parasya iti sandehaḥ .~(1.1.66 - 67. 2491 1 1 | 515 {12/50} tiṅ atiṅaḥ iti atiṅaḥ pūrvasya atiṅaḥ parasya 2492 1 1 | pūrvasya atiṅaḥ parasya iti sandehaḥ .~(1.1.66 - 67. 2493 1 1 | pūrvasya syāt , atiṅaḥ parasya iti .~(1.1.66 - 67.2) P I.172. 2494 1 1 | antareṇa yatnam na sidhyati iti niyamārtham vacanam .~(1. 2495 1 1 | 515 {16/50} kim tarhi iti .~(1.1.66 - 67.2) P I.172. 2496 1 1 | bhavati āhosvit parasya iti .~(1.1.66 - 67.2) P I.172. 2497 1 1 | saptamīnirdeśaḥ abhyastasijarthaḥ iti .~(1.1.66 - 67.2) P I.172. 2498 1 1 | lasārvadhātuke parataḥ tāsyādīnām iti sandehaḥ .~(1.1.66 - 67. 2499 1 1 | iṣṭhemayaḥsu parataḥ bahoḥ iti sandehaḥ .~(1.1.66 - 67. 2500 1 1 | sarvanāmasthāne parataḥ gotaḥ iti sandehaḥ .~(1.1.66 - 67.


1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License