Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
iteretarasrayata 1
itha 1
ithah 1
iti 15976
itih 3
itihasah 1
itikaranah 10
Frequency    [«  »]
-----
-----
-----
15976 iti
9870 na
9538 v
8344 ca
Patañjali
Mahabhasya

IntraText - Concordances

iti

1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976

      Part,  -
2501 1 1 | sārvadhātuke parataḥ rudādīnām iti sandehaḥ .~(1.1.66 - 67. 2502 1 1 | ānasya , āne parataḥ āsaḥ iti sandehaḥ .~(1.1.66 - 67. 2503 1 1 | āmi parataḥ sarvanāmnaḥ iti sandehaḥ .~(1.1.66 - 67. 2504 1 1 | ṅitām ṅitsu parataḥ nadyāḥ iti sandehaḥ .~(1.1.66 - 67. 2505 1 1 | ṅitaḥ ṅiti parataḥ āpaḥ iti sandehaḥ .~(1.1.66 - 67. 2506 1 1 | uttarasya acaḥ aci parataḥ ṅamaḥ iti sandehaḥ .~(1.1.66 - 67. 2507 1 1 | saptamī akṛtasāmārthyā pañcamī iti kṛtvā pañcamīnirdeśaḥ bhaviṣyati .~( 2508 1 1 | prakḷptiḥ bhaviṣyati : tasmin iti nirdiṣṭe pūrvasya ṣaṣṭhī .~( 2509 1 1 | 515 - 518 {8/62} tasmāt iti nirdiṣṭe parasya ṣaṣṭhī .~( 2510 1 1 | 13/62} ṣaṣṭhī sthāneyogā iti .~(1.1.66 - 67.3) P I.174. 2511 1 1 | 518 {14/62} <V>prakalpakam iti cet niyamābhāvaḥ</V> .~( 2512 1 1 | 518 {15/62} prakalpakam iti cet niyamasya abhāvaḥ .~( 2513 1 1 | niyamārthaḥ ayam ārambhaḥ iti .~(1.1.66 - 67.3) P I.174. 2514 1 1 | 19/62} guptijkibhyaḥ san iti eṣā pañcamī san iti prathamāyāḥ 2515 1 1 | san iti eṣā pañcamī san iti prathamāyāḥ ṣaṣṭhīm prakalpayet 2516 1 1 | ṣaṣṭhīm prakalpayet tasmāt iti uttarasya iti .~(1.1.66 - 2517 1 1 | prakalpayet tasmāt iti uttarasya iti .~(1.1.66 - 67.3) P I.174. 2518 1 1 | 515 - 518 {25/62} upadeśe iti itsañjñā ucyate .~(1.1.66 - 2519 1 1 | 28/62} ikaḥ yaṇ aci : aci iti eṣā saptamī yaṇ iti prathamāyāḥ 2520 1 1 | aci iti eṣā saptamī yaṇ iti prathamāyāḥ ṣaṣṭhīm prakalpayet 2521 1 1 | ṣaṣṭhīm prakalpayet tasmin iti nirdiṣṭe pūrvasya iti .~( 2522 1 1 | tasmin iti nirdiṣṭe pūrvasya iti .~(1.1.66 - 67.3) P I.174. 2523 1 1 | 518 {31/62} tāsyādibhyaḥ iti eṣā pañcamī lasārvadhātuke 2524 1 1 | eṣā pañcamī lasārvadhātuke iti asyāḥ saptamyāḥ ṣaṣṭhīm 2525 1 1 | ṣaṣṭhīm prakalpayet tasmāt iti uttarasya iti .~(1.1.66 - 2526 1 1 | prakalpayet tasmāt iti uttarasya iti .~(1.1.66 - 67.3) P I.174. 2527 1 1 | 62} tathā lasārvadhātuke iti eṣā saptamī tāsyādibhyaḥ 2528 1 1 | eṣā saptamī tāsyādibhyaḥ iti pañcamyāḥ ṣaṣṭhīm prakalpayet 2529 1 1 | ṣaṣṭhīm prakalpayet tasmin iti nirdiṣṭe pūrvasya iti .~( 2530 1 1 | tasmin iti nirdiṣṭe pūrvasya iti .~(1.1.66 - 67.3) P I.174. 2531 1 1 | tāvat ucyate : prakalpakam iti cet niyamābhāvaḥ iti .~( 2532 1 1 | prakalpakam iti cet niyamābhāvaḥ iti .~(1.1.66 - 67.3) P I.174. 2533 1 1 | pañcamyāḥ prakalpikāḥ syuḥ iti .~(1.1.66 - 67.3) P I.174. 2534 1 1 | uktam guptijkibhyaḥ san iti eṣā pañcamī san iti prathamāyāḥ 2535 1 1 | san iti eṣā pañcamī san iti prathamāyāḥ ṣaṣṭhīm prakalpayet 2536 1 1 | ṣaṣṭhīm prakalpayet tasmāt iti uttarasya iti .~(1.1.66 - 2537 1 1 | prakalpayet tasmāt iti uttarasya iti .~(1.1.66 - 67.3) P I.174. 2538 1 1 | sanaḥ san eva bhaviṣyati iti .~(1.1.66 - 67.3) P I.174. 2539 1 1 | 515 - 518 {48/62} upadeśe iti itsañjñā ucyate iti .~(1. 2540 1 1 | upadeśe iti itsañjñā ucyate iti .~(1.1.66 - 67.3) P I.174. 2541 1 1 | 515 - 518 {51/62} upadeśe iti hi itsañjñā ucyate .~(1. 2542 1 1 | tadā kṛtasāmarthyā pañcamī iti kṛtvā prakḷptiḥ na bhaviṣyati .~( 2543 1 1 | prakṛtivikārāvyavasthā ca iti .~(1.1.66 - 67.3) P I.174. 2544 1 1 | kṛtā prakṛtau ṣaṣṭhī ikaḥ iti vikṛtau prathamā yaṇ iti .~( 2545 1 1 | iti vikṛtau prathamā yaṇ iti .~(1.1.66 - 67.3) P I.174. 2546 1 1 | astu tāvat ikaḥ yaṇ aci iti yatra nāma sautrī ṣaṣṭhī .~( 2547 1 1 | 58/62} yadi ca idānīm aci iti eṣā saptamī yaṇ iti prathamāyāḥ 2548 1 1 | aci iti eṣā saptamī yaṇ iti prathamāyāḥ ṣaṣṭhīm prakalpayet 2549 1 1 | ṣaṣṭhīm prakalpayet tasmin iti nirdiṣṭe pūrvasya iti astu .~( 2550 1 1 | tasmin iti nirdiṣṭe pūrvasya iti astu .~(1.1.66 - 67.3) P 2551 1 1 | tatra ubhayakāryaprasaṅgaḥ iti .~(1.1.66 - 67.3) P I.174. 2552 1 1 | yugapat prakalpike bhavataḥ iti yat ayam ekaḥ pūrvaparayoḥ 2553 1 1 | yat ayam ekaḥ pūrvaparayoḥ iti pūrvagrahaṇam karoti .~( 2554 1 1 | śabdasya aśabdasañjñā bhavati iti eva rūpam śabasya sañjñā 2555 1 1 | anyat rūpāt svam śabdasya iti .~(1.1.68.1) P I.175.20 - 2556 1 1 | arthavadgrahaṇe na anarthakasya iti eṣā paribhāṣā na kartavyā 2557 1 1 | 42} gām ānaya dadhi aśāna iti arthaḥ ānīyate arthaḥ ca 2558 1 1 | 520 - 523 {6/42} agneḥ ḍak iti : na śakyate aṅgārebhyaḥ 2559 1 1 | iṣyate ca tasmāt eva syāt iti .~(1.1.68.2) P I.175.24 - 2560 1 1 | antareṇa yatnam na sidhyati iti tadvācinaḥ sañjñāpratiṣedhārtham 2561 1 1 | pṛcchati kim bhavān āha iti .~(1.1.68.2) P I.175.24 - 2562 1 1 | prayojanam aśabdasañjñā iti vakṣyāmi iti .~(1.1.68.2) 2563 1 1 | aśabdasañjñā iti vakṣyāmi iti .~(1.1.68.2) P I.175.24 - 2564 1 1 | ghu adāp taraptamapau ghaḥ iti .~(1.1.68.2) P I.175.24 - 2565 1 1 | na svarūpavidhiḥ bhavati iti yat ayam ṣṇāntā ṣaṭ iti 2566 1 1 | iti yat ayam ṣṇāntā ṣaṭ iti ṣakārāntāyāḥ saṅkhyāyāḥ 2567 1 1 | 42} mantre , ṛci yajuṣi iti yat ucyate tat mantraśabde 2568 1 1 | 38/42} <V>mantrādyartham iti cet śāstrasāmarthyāt arthagateḥ 2569 1 1 | 523 {39/42} mantrādyartham iti cet na .~(1.1.68.2) P I. 2570 1 1 | 42} mantre , ṛci yajuṣi iti yat ucyate tat mantraśabde 2571 1 1 | kāryasya sambhavaḥ na asti iti kṛtvā mantrādisahacaritaḥ 2572 1 1 | tadviśeṣāṇām grahaṇam bhavati iti .~(1.1.68.3) P I.176.25 - 2573 1 1 | 6/29} vibhāṣā vṛkṣamṛga iti : plakṣanyagrodham , plakṣanyagrodhāḥ .~( 2574 1 1 | bhavati svasya ca rūpasya iti .~(1.1.68.3) P I.176.25 - 2575 1 1 | bhavati tadviśeṣāṇām ca iti .~(1.1.68.3) P I.176.25 - 2576 1 1 | bhavati : ajihmān hanti iti .~(1.1.68.3) P I.176.25 - 2577 1 1 | 527 {1/30} apratyayaḥ iti kimartham .~(1.1.69.1) P 2578 1 1 | idam ucyate : apratyayaḥ iti .~(1.1.69.1) P I.177.18 - 2579 1 1 | apratyayādeśaṭitkinmitaḥ iti vaktavyam .~(1.1.69.1) P 2580 1 1 | savarṇānām grahaṇam bhavati iti yat ayam grahaḥ aliṭi dīrghatvam 2581 1 1 | grahaḥ aliṭi dīrghaḥ eva iti .~(1.1.69.1) P I.177.18 - 2582 1 1 | 30} yat tarhi vṛṛtaḥ iti vibhāṣām śāsti .~(1.1.69. 2583 1 1 | bhāvyamānena savarṇānām grahaṇam na iti evam bhaviṣyati .~(1.1.69. 2584 1 1 | pratyāyyamānena savarṇānam grahaṇam na iti tāvat apratyayaḥ iti .~( 2585 1 1 | na iti tāvat apratyayaḥ iti .~(1.1.69.1) P I.177.18 - 2586 1 1 | siddhe sati yat apratyayaḥ iti pratiṣedham śāsti tat jñāpayati 2587 1 1 | bhāvyamānena savarṇānām grahaṇam na iti .~(1.1.69.2) P I.178.8 - 2588 1 1 | 2/46} <V>aṇ savarṇasya iti svarānunāsikyakālabhedāt</ 2589 1 1 | 531 {3/46} aṇ savarṇasya iti ucyate .~(1.1.69.2) P I. 2590 1 1 | ca savarṇagrahaṇam syāt iti .~(1.1.69.2) P I.178.8 - 2591 1 1 | antareṇa yatnam na sidhyati iti evamartham idam ucyate .~( 2592 1 1 | 528 - 531 {8/46} kim tarhi iti .~(1.1.69.2) P I.178.8 - 2593 1 1 | prāpnoti : akaḥ savarṇe dīrghaḥ iti .~(1.1.69.2) P I.178.8 - 2594 1 1 | 46} <V>hrasvasampratyayāt iti cet uccāryamāṇasampratyāyakatvāt 2595 1 1 | 18/46} hrasvasampratyayāt iti cet uccāryamāṇaḥ śabdaḥ 2596 1 1 | 531 {19/46} tat yathā ṛk iti ukte sampāṭhamātram gamyate 2597 1 1 | v<V>arṇapāṭhe upadeśaḥ iti cet avarkālatvāt paribhāṣāyāḥ 2598 1 1 | V>. varṇapāṭhe upadeśaḥ iti cet avarkālatvāt paribhāṣāyāḥ 2599 1 1 | kim parā sūtrāt kriyate iti ataḥ avarakālā .~(1.1.69. 2600 1 1 | R I.528 - 531 {23/46} na iti āha .~(1.1.69.2) P I.178. 2601 1 1 | upadeśottarakālaḥ ādiḥ antyena saha itā iti pratyāhāraḥ .~(1.1.69.2) 2602 1 1 | savarṇasya ca apratyayaḥ iti .~(1.1.69.2) P I.178.8 - 2603 1 1 | nimittatvāya kalpayiṣyate iti tat na .~(1.1.69.2) P I. 2604 1 1 | prāpnoti : asya cvau yasya īti ca .~(1.1.69.2) P I.178. 2605 1 1 | idam aṇ savarṇān gṛhṇāti iti .~(1.1.69.2) P I.178.8 - 2606 1 1 | asti aṇ savarṇān gṛhṇāti iti .~(1.1.69.3) P I.179.12 - 2607 1 1 | anekāntaḥ hi ananyatvakaraḥ iti uktārtham .~(1.1.69.3) P 2608 1 1 | manyāmahe ākṛtigrahaṇāt siddham iti .~(1.1.69.3) P I.179.12 - 2609 1 1 | 535 {32/38} kim tarhi iti .~(1.1.69.3) P I.179.12 - 2610 1 1 | nyāse eva : ataḥ bhisaḥ ais iti .~(1.1.70.1) P I.180.14 - 2611 1 1 | R I.535 - 536 {2/14} tat iti anena kālaḥ pratinirdiśyate 2612 1 1 | kālaḥ pratinirdiśyate tat iti ayam ca varṇaḥ .~(1.1.70. 2613 1 1 | 536 {5/14} tatkālakālasya iti .~(1.1.70.1) P I.180.14 - 2614 1 1 | kim idam tatkālakālasya iti .~(1.1.70.1) P I.180.14 - 2615 1 1 | tatkālakālaḥ , tatkālakālasya iti .~(1.1.70.1) P I.180.14 - 2616 1 1 | tatkālakālaḥ tatkālaḥ , tatkālasya iti .~(1.1.70.1) P I.180.14 - 2617 1 1 | 43} <V>taparaḥ tatkālasya iti niyamāṛtham iti cet dīrghagrahaṇe 2618 1 1 | tatkālasya iti niyamāṛtham iti cet dīrghagrahaṇe svarabhinnāgrahaṇam</ 2619 1 1 | 7/43} taparaḥ tatkālasya iti niyamāṛtham iti cet dīrghagrahaṇe 2620 1 1 | tatkālasya iti niyamāṛtham iti cet dīrghagrahaṇe svarabhinnānām 2621 1 1 | 540 {11/43} <V>prāpakam iti cet hrasvagrahaṇe dīrghaplutapratiṣedhaḥ</ 2622 1 1 | 537 - 540 {12/43} prāpakam iti cet hrasvagrahaṇe dīrghaplutayoḥ 2623 1 1 | 43} aṇ savarṇān gṛhṇāti iti etat astu taparaḥ tatkālasya 2624 1 1 | astu taparaḥ tatkālasya iti .~(1.1.70.2) P I.180. 2625 1 1 | 15/43} taparaḥ tatkālasya iti etat bhavati vipratiṣedhena .~( 2626 1 1 | 43} aṇ savarṇān gṛhṇāti iti asya avakāśaḥ hrasvāḥ ataparāḥ 2627 1 1 | 17/43} taparaḥ tatkālasya iti asya avakāśaḥ dīrghāḥ taparāḥ .~( 2628 1 1 | 19/43} taparaḥ tatkālasya iti etat bhavati vipratiṣedhena .~( 2629 1 1 | 15} <V>ādiḥ antyena saha iti asampratyayaḥ sañjñinaḥ 2630 1 1 | 2/15} ādiḥ antyena saha iti asampratyayaḥ .~(1.1.71) 2631 1 1 | ādiḥ itā saha tanmadhyasya iti vacanāt</V> .~(1.1.71) P 2632 1 1 | grāhakaḥ tanmadhyānām ca iti vaktavyam .~(1.1.71) P I. 2633 1 1 | vartitavyam , pitari śuśrūṣitavyam iti .~(1.1.71) P I.182.2 - 13 2634 1 1 | svasyām mātari svasmin pitari iti sambandhāt ca gamyate 2635 1 1 | yasya mātā yaḥ ca yasya pitā iti .~(1.1.71) P I.182.2 - 13 2636 1 1 | evam iha api ādiḥ antyaḥ iti sambandhiśabdau etau .~( 2637 1 1 | yam prati ādiḥ antyaḥ iti ca bhavati tasya grahaṇam 2638 1 1 | bhavati svasya ca rūpasya iti .~(1.1.72.1) P I.182.15 - 2639 1 1 | antyasya vidhayaḥ bhavanti iti antyasya bhaviṣyati .~(1. 2640 1 1 | doṣaḥ syāt : ecaḥ ayavāyāvaḥ iti .~(1.1.72.1) P I.182.15 - 2641 1 1 | dyauḥ , panthāḥ , saḥ iti .~(1.1.72.1) P I.182.15 - 2642 1 1 | tasmāt prakṛte tadantavidhiḥ iti vaktavyam .~(1.1.72.1) P 2643 1 1 | I.542 - 544 {17/20} yena iti karaṇe eṣā tṛtīyā anyena 2644 1 1 | V>yena vidhiḥ tadantasya iti cet grahaṇopādhīnām tadantopādhiprasaṅgaḥ</ 2645 1 1 | yena vidhiḥ tadantasya iti cet grahaṇopādhīnām tadantopādhitāprasaṅgaḥ .~( 2646 1 1 | pratyayāt asaṃyogapūrvāt iti asaṃyogapūrvagrahaṇam ukārāntviśeṣaṇam 2647 1 1 | syāt:: akṣṇuhi takṣṇuhi iti .~(1.1.72.2) P I.183.3 - 2648 1 1 | na syāt : āpnuhi śaknuhi iti .~(1.1.72.2) P I.183.3 - 2649 1 1 | tathā ut oṣthyapūrvasya iti oṣṭhyapūrvagrahaṇam ṛṛkārāntaviśeṣaṇam 2650 1 1 | ca prasajyeta : saṅkīrṇam iti .~(1.1.72.2) P I.183.3 - 2651 1 1 | na syāt : nipūrtāḥ piṇḍāḥ iti .~(1.1.72.2) P I.183.3 - 2652 1 1 | pratyayāt asaṃyogapūrvāt iti na asaṃyogapūrvagrahaṇena 2653 1 1 | asaṃyogapūrvaḥ tadantāt pratyayāt iti .~(1.1.72.2) P I.183.3 - 2654 1 1 | tathā ut oṣthyapūrvasya iti na oṣṭhapūrvagrahaṇena ṛṛkārāntam 2655 1 1 | oṣṭhyapūrvaḥ tadantasya dhātoḥ iti .~(1.1.72.3) P I.183.17 - 2656 1 1 | 4/53} kaṣṭam paramaśrita iti atra bhūt .~(1.1.72.3) 2657 1 1 | R I.546 - 550 {8/53} na iti āha .~(1.1.72.3) P I.183. 2658 1 1 | I.546 - 550 {14/53} asti iti āha .~(1.1.72.3) P I.183. 2659 1 1 | 550 {27/53} tadantāntasya iti vaktavyam .~(1.1.72.3) P 2660 1 1 | kim idam tadantāntasya iti .~(1.1.72.3) P I.183.17 - 2661 1 1 | tadantāntam , tadantāntasya iti .~(1.1.72.3) P I.183.17 - 2662 1 1 | tadantaḥ antaḥ yasya tadantasya iti .~(1.1.72.3) P I.183.17 - 2663 1 1 | yathā gaṅgā yamunā devadattā iti .~(1.1.72.3) P I.183.17 - 2664 1 1 | 550 {42/53} pañca sapta iti : ekena api apāye na bhavanti .~( 2665 1 1 | 53} droṇaḥ khārī āḍhakam iti : na eva adhike bhavanti 2666 1 1 | 550 {45/53} tailam ghṛtam iti : khāryām api bhavanti droṇe 2667 1 1 | 53} śuklaḥ nīlaḥ kṛṣṇaḥ iti : himavati api bhavati vaṭakaṇikāmātre 2668 1 1 | tadekadeśabhūtam tadgrahaṇena gṛhyate iti yat ayam na idamadasoḥ akoḥ 2669 1 1 | ayam na idamadasoḥ akoḥ iti sakakārayoḥ idamadasoḥ pratiṣedham 2670 1 1 | tadekadeśabhūtam tadgrahaṇena gṛhyate iti .~(1.1.72.3) P I.183.17 - 2671 1 1 | nīcaiḥ , paramanīcaiḥ iti .~(1.1.72.4) P I.184.26 - 2672 1 1 | 16/59} dityadityāditya iti aditigrahaṇam na kartavyam 2673 1 1 | 550 - 554 {20/59} tasya ca iti vaktavyam : rauṇaḥ .~(1. 2674 1 1 | bhavati daśāntāt ḍaḥ bhavati iti : kevalāt utpattiḥ bhūt 2675 1 1 | kevalāt utpattiḥ bhūt iti .~(1.1.72.4) P I.184.26 - 2676 1 1 | sūtrāntāt eva daśāntāt eva iti .~(1.1.72.4) P I.184.26 - 2677 1 1 | samāsapratyayavidhau pratiṣedhaḥ iti .~(1.1.72.4) P I.184.26 - 2678 1 1 | vyapdeśivadbhāvaḥ aprātipadikena iti yat ayam pūrvāt iniḥ sapūrvāt 2679 1 1 | pūrvāt iniḥ sapūrvāt ca iti āha .~(1.1.72.4) P I.184. 2680 1 1 | sapūrvāt pūrvāt inim vakṣyāmi iti .~(1.1.72.4) P I.184.26 - 2681 1 1 | itarathā hi pūrvāt sapūrvāt iti eva brūyāt .~(1.1.72.4) 2682 1 1 | asya eva śeṣaḥ : tasya ca iti .~(1.1.72.4) P I.184.26 - 2683 1 1 | R I.550 - 554 {41/59} na iti āha .~(1.1.72.4) P I.184. 2684 1 1 | sarvasya eva śeṣaḥ tasya ca iti .~(1.1.72.4) P I.184.26 - 2685 1 1 | 554 {59/59} adharmāt ca iti na vaktavyam bhavati~(1. 2686 1 1 | tasya ca taduttarapadasya ca iti vaktavyam .~(1.1.72.5) P 2687 1 1 | 555 - 561 {17/64} na asti iti āha .~(1.1.72.5) P I.187. 2688 1 1 | aṅgādhikāre prayojanam na asti iti kṛtvā padādhikārasya idam 2689 1 1 | asti kevalaḥ pācchabdaḥ iti .~(1.1.72.5) P I.187.1 - 2690 1 1 | 561 {39/64} ghaṭābhyām iti atra na syāt .~(1.1.72.5) 2691 1 1 | 561 {42/64} apañcamyāḥ iti kimartham .~(1.1.72.5) P 2692 1 1 | anarthakena na anyena anarthakena iti vaktavyam .~(1.1.72.5) P 2693 1 1 | saṅgrahaṇe pāyasam karoti iti bhūt .~(1.1.72.5) P I. 2694 1 1 | tasya ca taduttarapadasya ca iti eva siddham .~(1.1.72.5) 2695 1 1 | 561 {58/64} an : rājñā iti arthavatā sāmnā iti anarthakena .~( 2696 1 1 | rājñā iti arthavatā sāmnā iti anarthakena .~(1.1.72.5) 2697 1 1 | 561 {60/64} in : daṇḍī* iti arthavatā vāgmī* iti anarthakena .~( 2698 1 1 | daṇḍī* iti arthavatā vāgmī* iti anarthakena .~(1.1.72.5) 2699 1 1 | 561 {62/64} as : supayāḥ iti arthavatā susrotāḥ iti anarthakena .~( 2700 1 1 | supayāḥ iti arthavatā susrotāḥ iti anarthakena .~(1.1.72.5) 2701 1 1 | 561 {64/64} man : suśarmā iti arthavatā suprathimā iti 2702 1 1 | iti arthavatā suprathimā iti anarthakena .~(1.1.72.6) 2703 1 1 | algrahaṇeṣu yasmin vidhiḥ tadādau iti vaktavyam .~(1.1.72.6) P 2704 1 1 | śnudhātubhruvām yvoḥ iyaṅuvaṅau iti iha eva syāt : śriyau bhruvau .~( 2705 1 1 | 561 {5/5} śriyaḥ , bhruvaḥ iti atra na syāt .~(1.1.73.1) 2706 1 1 | yasya acām ādiḥ tat vṛddham iti iyati ucyamāne dāttāḥ , 2707 1 1 | I.562 - 565 {4/30} yasya iti vyapadeśāya .~(1.1.73.1) 2708 1 1 | vṛddhiḥ yasya ādiḥ tat vṛddham iti iyati ucyamāne iha eva syāt : 2709 1 1 | syāt : gārgīyāḥ , vātsīyāḥ iti .~(1.1.73.1) P I.189.4 - 2710 1 1 | vṛddhiḥ yasya acām tat vṛddham iti iyati ucyamāne sabhāsannayane 2711 1 1 | sabhāsannayane bhavaḥ sābhasannayanaḥ iti atra prasajyeta .~(1.1.73. 2712 1 1 | vṛddhasañjñāyām ajasanniveśāt ādiḥ iti etat na upapadyate .~(1. 2713 1 1 | iha na syāt : gārgīyāḥ iti .~(1.1.73.1) P I.189.4 - 2714 1 1 | sabhāsannayane bhavaḥ sābhasannayanaḥ iti .~(1.1.73.1) P I.189.4 - 2715 1 1 | asamastavat pratyayaḥ bhavati iti vaktavyam : etāni eva udāharaṇāni .~( 2716 1 1 | R I.565 - 566 {8/13} na iti āha .~(1.1.73.2) P I.189. 2717 1 1 | gotrāntāt asamastavat iti eva jyāyaḥ .~(1.1.73.2) 2718 1 1 | syāt : tvadīyaḥ , madīyaḥ iti .~(1.1.74) P I.190.12 - 2719 1 1 | katham tvāputrāḥ , mātputrāḥ iti .~(1.1.74) P I.190.12 - 2720 1 1 | eṅ prācām deśe śaiṣikeṣu iti vaktavyam : saipurikī saipurikā 2721 1 1 | skaunagarikī skaunagarikā iti .~ 2722 1 2 | yathā citraguḥ devadattaḥ iti : yasya tāḥ gāvaḥ santi 2723 1 2 | gāṅkuṭādibhyaḥ añṇit ṅit bhavati iti .~(1.2.1.1) P I.191.2 - 2724 1 2 | asaṃyogāt liṭ kit bhavati iti .~(1.2.1.1) P I.191.2 - 2725 1 2 | 3 - 7 {8/54} <V>bhavati iti cet ādeśapratiṣedhaḥ</V> .~( 2726 1 2 | II.3 - 7 {9/54} bhavati iti cet ādeśasya pratiṣedhaḥ 2727 1 2 | 7 {14/54} gāṅkuṭādibhyaḥ iti eṣā pañcamī añṇit iti prathamāyāḥ 2728 1 2 | gāṅkuṭādibhyaḥ iti eṣā pañcamī añṇit iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati 2729 1 2 | ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti .~(1.2.1.1) 2730 1 2 | prakalpayiṣyati tasmāt iti uttarasya iti .~(1.2.1.1) P I.191.2 - 2731 1 2 | añṇit ṅitsañjñaḥ bhavati iti .~(1.2.1.1) P I.191.2 - 2732 1 2 | asaṃyogāt liṭ kitsañjñaḥ bhavati iti .~(1.2.1.1) P I.191.2 - 2733 1 2 | 54} anyaḥ hi śabdaḥ kṅiti iti anyaḥ kiti iti ṅiti iti 2734 1 2 | śabdaḥ kṅiti iti anyaḥ kiti iti ṅiti iti ca .~(1.2.1.1) 2735 1 2 | iti anyaḥ kiti iti ṅiti iti ca .~(1.2.1.1) P I.191.2 - 2736 1 2 | gāṅkuṭādibhyaḥ añṇit ṅidvat bhavati iti .~(1.2.1.1) P I.191.2 - 2737 1 2 | asaṃyogāt liṭ kidvat bhavati iti .~(1.2.1.1) P I.191.2 - 2738 1 2 | abrahmadattam brahmadattaḥ iti āha .~(1.2.1.1) P I.191. 2739 1 2 | brahmadattavat ayam bhavati iti .~(1.2.1.1) P I.191.2 - 2740 1 2 | evam iha api aṅitam ṅit iti āha .~(1.2.1.1) P I.191. 2741 1 2 | II.3 - 7 {33/54} ṅidvat iti gamyate .~(1.2.1.1) P I. 2742 1 2 | 3 - 7 {34/54} akitam kit iti āha .~(1.2.1.1) P I.191. 2743 1 2 | II.3 - 7 {35/54} kidvat iti gamyate .~(1.2.1.1) P I. 2744 1 2 | pratiṣedhaḥ kriyate : kiti na iti .~(1.2.1.1) P I.191.2 - 2745 1 2 | uccukuṭiṣati nicukuṭiṣati : ṅiti iti ātmanepadam prāpnoti .~( 2746 1 2 | bhavati suptaḥ , suptavān iti evam svapitaḥ , svapithaḥ : 2747 1 2 | bhavati śūnaḥ , śūnavān iti evam aśiśviyat : atra api 2748 1 2 | iha bhavati śūnaḥ , uktaḥ iti evam aśvat , avocat : atra 2749 1 2 | yathā iha bhavati suptaḥ iti evam svapnak : atra api 2750 1 2 | yathā iha bhavati iṣṭaḥ iti evam yajvā : atra api prāpnoti .~( 2751 1 2 | yathā iha bhavati uṣitaḥ iti evam āvasathaḥ : atra api 2752 1 2 | bhavati jāgṛtaḥ , jāgṛthaḥ iti aṅiti iti paryudāsaḥ evam 2753 1 2 | jāgṛtaḥ , jāgṛthaḥ iti aṅiti iti paryudāsaḥ evam jāgaritaḥ, 2754 1 2 | evam jāgaritaḥ, jāgaritavān iti atra api prāpnoti .~(1.2. 2755 1 2 | jāgaritavān evam jāgṛtaḥ jāgṛthaḥ iti atra api prāpnoti .~(1.2. 2756 1 2 | lūtvā pūtvā śryukaḥ kiti iti iṭpratiṣedhaḥ evam nuvitā 2757 1 2 | 13 R II.7 - 10 {26/35} na iti āha .~(1.2.1.2) P I.192. 2758 1 2 | ktvāyām ca kitpratiṣedhaḥ iti .~(1.2.1.2) P I.192.13 - 2759 1 2 | devitvā sevitvā na ktvā seṭ iti pratiṣedhaḥ evam kuṭitvā 2760 1 2 | lūtvā pūtvā śryukaḥ kiti iti iṭpratiṣedhaḥ evam nuvitvā 2761 1 2 | 35} tasmāt nūtvā dhūtvā iti eva bhavitavyam .~(1.2.4. 2762 1 2 | R II.10 - 11 {2/13} apit iti iyati ucyamāne ārdhadhātukasya 2763 1 2 | ārdhadhātukasya ṅittvam bhavati iti yat ayam ārdhadhātukīyān 2764 1 2 | 22 R II.10 - 11 {6/13} na iti āha .~(1.2.4.1) P I.193. 2765 1 2 | tulyajātīyasya jñāpakam iti caṅaṅau luṅvikaraṇānam jñāpakau 2766 1 2 | ayam pratiṣedhaḥ : pit na iti .~(1.2.4.2) P I.193.23 - 2767 1 2 | 12 {3/19} <V>apit ṅit iti cet śabdekādeśapratiṣedhaḥ 2768 1 2 | 11 - 12 {4/19} apit ṅit iti cet śabdekādeśe pratiṣedhaḥ 2769 1 2 | 8/19} asti anyat pitaḥ iti kṛtvā ṅittvam prāpnoti .~( 2770 1 2 | prasajyapratiṣedhaḥ : pit na iti .~(1.2.4.2) P I.193.23 - 2771 1 2 | 12 {10/19} <V>na pit ṅit iti cet uttamaikādeśapratiṣedhaḥ</ 2772 1 2 | II.11 - 12 {11/19} pit na iti cet uttamaikādeśe pratiṣedhaḥ 2773 1 2 | 12 {15/19} tatra pit na iti pratiṣedhaḥ prāpnoti .~( 2774 1 2 | uktam ubhayathā api doṣaḥ iti .~(1.2.4.2) P I.193.23 - 2775 1 2 | ekādeśaḥ pūrvavidhau sthānivat iti sthānivadbhāvāt vyavadhānam .~( 2776 1 2 | anavakāśatvāt apavādaḥ guṇasya iti .~(1.2.5) P I.194.9 - 16 2777 1 2 | param yat iṣṭam tat bhavati itI .~(1.2.6) P I.194.18 - 195. 2778 1 2 | II.15 {3/16} na ktvā seṭ iti pratiṣedhaḥ prāpnoti tadbādhanārtham .~( 2779 1 2 | ucyate na arthaḥ na ktvā seṭ iti anena kittvapratiṣedhena .~( 2780 1 2 | kittvam bhavati na anyebhyaḥ iti .~(1.2.7) P I.195.4 - 12 2781 1 2 | kittvam ucyate guṇaḥ bhūt iti : cicīṣati tuṣṭūṣati .~( 2782 1 2 | prayojanam guṇaḥ bhūt iti .~(1.2.9). P I.195.16 - 2783 1 2 | prāpnoti : cikīrṣati jihīrṣati iti. ṛṛdittvam dīrghasaṃśrayam</ 2784 1 2 | II.16 - 21 {34/56} ṛṛtaḥ iti ucyate .~(1.2.9). P I.195. 2785 1 2 | prayojanam : ṇilopaḥ yathā syāt iti : jñīpsati .~(1.2.9). P 2786 1 2 | 23 {4/22} igvataḥ halaḥ iti .~(1.2.10) P I.197.13 - 2787 1 2 | tarhi igupadhāt halantāt iti vakṣyāmi .~(1.2.10) P I. 2788 1 2 | uktam ayuktaḥ ayam nirdeśaḥ iti .~(1.2.10) P I.197.13 - 2789 1 2 | vastrāvayavaḥ , vasanāvayavaḥ iti gamyate .~(1.2.10) P I.197. 2790 1 2 | tat yathā udakāntam gataḥ iti .~(1.2.10) P I.197.13 - 2791 1 2 | 16/22} udakasamīpam gataḥ iti gamyate .~(1.2.10) P I.197. 2792 1 2 | ikaḥ uttarā haljātiḥ iti .~(1.2.11) P I.197.24 - 2793 1 2 | ātmanepadam yau liṅsicau iti āhosvit ātmanepadeṣu parataḥ 2794 1 2 | ātmanepadeṣu parataḥ yau liṅsicau iti .~(1.2.11) P I.197.24 - 2795 1 2 | ātmanepadam yau liṅsicau iti liṅ viśeṣitaḥ sic aviśeṣitaḥ .~( 2796 1 2 | ātmanepadeṣu parataḥ yau liṅsicau iti sic viśeṣitaḥ liṅ aviśeṣitaḥ .~( 2797 1 2 | ātmanepadam yau liṅsicau iti .~(1.2.11) P I.197.24 - 2798 1 2 | viśeṣitaḥ sic aviśeṣitaḥ iti .~(1.2.11) P I.197.24 - 2799 1 2 | ātmanepadam sic na asti iti kṛtvā ātmanepadapare sici 2800 1 2 | ātmanepadeṣu parataḥ yau liṅsicau iti .~(1.2.11) P I.197.24 - 2801 1 2 | viśeṣitaḥ liṅ aviśeṣitaḥ iti .~(1.2.11) P I.197.24 - 2802 1 2 | ātmanepadeṣu parataḥ liṅ na asti iti kṛtvā ātmanepade liṅi kāryam 2803 1 2 | II.24 - 25 {18/36} jhal iti vartate .~(1.2.11) P I.197. 2804 1 2 | II.24 - 25 {24/36} ikaḥ iti vartate .~(1.2.11) P I.197. 2805 1 2 | 24 - 25 {27/36} halantāt iti vartate .~(1.2.11) P I.197. 2806 1 2 | II.24 - 25 {30/36} jhal iti vartate .~(1.2.11) P I.197. 2807 1 2 | 27 {4/13} dīrghaḥ bhūt iti .~(1.2.17) P I.198.18 - 2808 1 2 | dīrghaḥ : ghumāsthāgāpājahāti iti .~(1.2.17) P I.198.18 - 2809 1 2 | anantare plutaḥ bhūt iti .~(1.2.17) P I.198.18 - 2810 1 2 | bhaviṣyati na punaḥ plutaḥ iti .~(1.2.17) P I.198.18 - 2811 1 2 | 27 - 31 {1/68} <V>na seṭ iti kṛte akittve</V> .~(1.2. 2812 1 2 | II.27 - 31 {2/68} na seṭ iti eva siddham .~(1.2.18) P 2813 1 2 | prāpnoti : gudhitaḥ gudhitavān iti .~(1.2.18) P I.199.6 - 200. 2814 1 2 | śīṅsvidimidikṣvididhṛṣaḥ iti .~(1.2.18) P I.199.6 - 200. 2815 1 2 | 68} papiva papima : kṅiti iti ākāralopaḥ na syāt .~(1. 2816 1 2 | 24 R II.27 - 31 {13/68} iṭi iti evam bhaviṣyati .~(1. 2817 1 2 | R II.27 - 31 {13/68} iṭi iti evam bhaviṣyati .~(1.2.18) 2818 1 2 | II.27 - 31 {15/68} kṅiti iti upadhālopaḥ na syāt .~(1. 2819 1 2 | 20/68} yat ayam ikaḥ jhal iti jhalgrahaṇam karoti tat 2820 1 2 | pratiṣedhaḥ na ātideśikasya iti .~(1.2.18) P I.199.6 - 200. 2821 1 2 | iha bhūt : śiśayiṣate iti .~(1.2.18) P I.199.6 - 200. 2822 1 2 | II.27 - 31 {25/68} na seṭ iti pratiṣedhaḥ bhaviṣyati .~( 2823 1 2 | pratiṣedhaḥ na ātideśikasya iti .~(1.2.18) P I.199.6 - 200. 2824 1 2 | papivān papimān : kṅiti iti ākāralopaḥ na syāt .~(1. 2825 1 2 | 24 R II.27 - 31 {46/68} iṭi iti evam bhaviṣyati .~(1. 2826 1 2 | R II.27 - 31 {46/68} iṭi iti evam bhaviṣyati .~(1.2.18) 2827 1 2 | jagmivān , jaghnivān : kṅiti iti upadhālopaḥ na syāt .~(1. 2828 1 2 | pratiṣidhyate : añjeḥ ājivān iti .~(1.2.18) P I.199.6 - 200. 2829 1 2 | sārvadhātukam apit ṅit bhavati iti ṅiti upadhālopaḥ bhaviṣyati .~( 2830 1 2 | R II.27 - 31 {67/68} pūṅ iti nivṛttam .~(1.2.18) P I. 2831 1 2 | 27 - 31 {68/68} <V>na seṭ iti kṛte akittve niṣṭhāyām avadhāraṇāt</ 2832 1 2 | 2/4} gudhitaḥ gudhitavān iti .~(1.2.21) P I.201.2 - 4 2833 1 2 | V>pūṅaḥ ktvāniṣṭhayoḥ iṭi vāprasaṅgaḥ seṭprakaraṇāt</ 2834 1 2 | 21} pūṅaḥ ktvāniṣṭhayoḥ iṭi vibhāṣā prāpnoti .~(1.2. 2835 1 2 | R II.31 - 32 {5/21} seṭ iti vartate .~(1.2.22) P I.201. 2836 1 2 | vacanāt iṭ seṭprakaraṇāt ca iṭi eva vibhāṣā kittvam prāpnoti .~( 2837 1 2 | thapāntāt vañciluñcyṛtaḥ ca iti .~(1.2.25) P I.201.21 R 2838 1 2 | 201.21 R II.33 {2/2} iti eva hi vartate .~(1.2.26) 2839 1 2 | 10/13} kit eva hi ktvā iti .~(1.2.26) P I.202.2 - 7 2840 1 2 | II.33 {12/13} na ktvā seṭ iti pratiṣedhaḥ prāpnoti .~( 2841 1 2 | 9 - 15 R II.34 {2/14} ū iti anena kālaḥ pratinirdiśyate 2842 1 2 | kālaḥ pratinirdiśyate ū iti ayam ca varṇaḥ .~(1.2.27. 2843 1 2 | II.34 {5/14} ūkālakālasya iti .~(1.2.27.1) P I.202.9 - 2844 1 2 | 14} kim idam ūkālakālasya iti .~(1.2.27.1) P I.202.9 - 2845 1 2 | 9 - 15 R II.34 {7/14} ū iti etasya kālaḥ ūkālaḥ .~(1. 2846 1 2 | ūkālaḥ kālaḥ asya ūkālakālaḥ iti .~(1.2.27.1) P I.202.9 - 2847 1 2 | kharamukhaḥ evam ūkālakālaḥ ūkālaḥ iti .~(1.2.27.1) P I.202.9 - 2848 1 2 | trayāṇām ayam praśliṣṭanirdeśaḥ iti .~(1.2.27.2) P I.202.16 - 2849 1 2 | trayāṇām ayam praśliṣṭanirdeśaḥ iti kutaḥ tu etat : etena ānupūrvyeṇa 2850 1 2 | sanniviṣṭānām sañjñāḥ bhaviṣyanti iti .~(1.2.27.2) P I.202.16 - 2851 1 2 | dvimātraḥ tataḥ trimātraḥ iti .~(1.2.27.2) P I.202.16 - 2852 1 2 | ghyantam pūrvam nipatati iti mātrikasya pūrvanipātaḥ 2853 1 2 | prakṛtibhāvaḥ prasajyeta iti .~(1.2.27.2) P I.202.16 - 2854 1 2 | ghyantam pūrvam nipatati iti mātrikasya pūrvanipātaḥ 2855 1 2 | pūrvanipātaḥ bhaviṣyati iti .~(1.2.27.2) P I.202.16 - 2856 1 2 | na mātrikaḥ ante bhavati iti yat ayam vibhāṣā pṛṣṭaprativacane 2857 1 2 | vibhāṣā pṛṣṭaprativacane heḥ iti mātrikasya plutam śāsti .~( 2858 1 2 | 34/91} madhye tarhi syāt iti .~(1.2.27.2) P I.202.16 - 2859 1 2 | mātrikaḥ madhye bhavati iti yat ayam ataḥ dīrghaḥ yañi 2860 1 2 | na dvimātraḥ ante bhavati iti yat ayam om abhyādāne iti 2861 1 2 | iti yat ayam om abhyādāne iti dvimātrikasya plutam śāsti .~( 2862 1 2 | asya pūrvanipātaḥ bādhitaḥ iti kṛtvā kva anyatra utsahate 2863 1 2 | 91} aṇ savarṇān gṛhṇāti iti .~(1.2.27.2) P I.202.16 - 2864 1 2 | taparanirdeśaḥ kartavyaḥ : udūkālaḥ iti .~(1.2.27.2) P I.202.16 - 2865 1 2 | cirāciravacanāt vṛttayaḥ viśiṣyante iti .~(1.2.27.2) P I.202.16 - 2866 1 2 | ukālaḥ ūkālaḥ ū3kālaḥ iti .~(1.2.27.2) P I.202.16 - 2867 1 2 | bhavati parā anavakāśā ca iti evam hi dīrghaplutayoḥ pūrvasañjñā 2868 1 2 | rūpam śabdasya aśabdasañjñā iti ayam yogaḥ pratyākhyāyate .~( 2869 1 2 | tatra yat etat aśabdasañjñā iti etat yayā vibhaktyā nirdiśyamānam 2870 1 2 | apratyayaḥ aśabdasañjñāyām iti .~(1.2.27.2) P I.202.16 - 2871 1 2 | vidhāne niyamam vakṣyāmi iti .~(1.2.27.2) P I.202.16 - 2872 1 2 | tat acaḥ sthāne yathā syāt iti .~(1.2.27.2) P I.202.16 - 2873 1 2 | prayojanam : ecaḥ ik hrasvādeśe iti vakṣyāmi iti .~(1.2.27.2) 2874 1 2 | hrasvādeśe iti vakṣyāmi iti .~(1.2.27.2) P I.202.16 - 2875 1 2 | hrasvapradeśeṣu ecaḥ ik bhavati iti vaktavyam syāt .~(1.2.27. 2876 1 2 | prātipadikasya ecaḥ ik bhavati iti .~(1.2.27.2) P I.202.16 - 2877 1 2 | hrasvaḥ ecaḥ ik bhavati iti .~(1.2.27.2) P I.202.16 - 2878 1 2 | halādiḥ śeṣaḥ ecaḥ ik bhavati iti .~(1.2.27.2) P I.202.16 - 2879 1 2 | hrasvapradeśeṣu ecaḥ ik bhavati iti na punaḥ sañjñākaraṇam .~( 2880 1 2 | hrasvapradeśeṣu ecaḥ ik bhavati iti ṣaṭ grahaṇāni .~(1.2.27. 2881 1 2 | hrasvaḥ hrasvaḥ hrasvaḥ iti .~(1.2.27.2) P I.202.16 - 2882 1 2 | 90/91} ecaḥ ik hrasvādeśe iti .~(1.2.27.2) P I.202.16 - 2883 1 2 | dīrghaplutayoḥ tu pūrvasañjñā bhūt iti .~(1.2.28.1) P I.204.26 - 2884 1 2 | hrasvadīrghaplutāḥ antyasya iti tataḥ ayam taccheśaḥ .~( 2885 1 2 | hrasvadīrghaplutāḥ antyasya anantyasya ca iti tataḥ ayam tadapavādaḥ .~( 2886 1 2 | hrasvādividhiḥ alaḥ antyasya iti cet vacipracchiśamādiprabhṛtihanigamidīrgheṣu 2887 1 2 | hrasvādividhiḥ alaḥ antyasya iti cet vacipracchiśamādiprabhṛtihanigamidīrgheṣu 2888 1 2 | vacipracchyoḥ dīrghaḥ acaḥ iti vaktavyam .~(1.2.28.1) P 2889 1 2 | śamādīnām dīrghaḥ acaḥ iti vaktavyam .~(1.2.28.1) P 2890 1 2 | hanigamyoḥ dīrghaḥ acaḥ iti vaktavyam .~(1.2.28.1) P 2891 1 2 | evam suvāk brāhmaṇakulam iti atra api prāpnoti .~(1.2. 2892 1 2 | 41 {21/39} nopadhyāyāḥ iti etat niyamārtham bhaviṣyati .~( 2893 1 2 | II.40 - 41 {23/39} nāmi iti .~(1.2.28.1) P I.204.26 - 2894 1 2 | syāt : nopadhāyāḥ nāmi eva iti evam api bhavet iha niyamāt 2895 1 2 | II.40 - 41 {27/39} ṣaṇṇām iti atra prāpnoti .~(1.2.28. 2896 1 2 | nāmi nāmi eva nopadadhyāyāḥ iti evam api bhidyate suvāk 2897 1 2 | tarhi hrasvaḥ dīrghaḥ plutaḥ iti yatra brūyāt acaḥ iti etat 2898 1 2 | plutaḥ iti yatra brūyāt acaḥ iti etat tatra upasthitam draṣṭavyam .~( 2899 1 2 | eṣām acaḥ dīrghaḥ bhavati iti .~(1.2.28.1) P I.204.26 - 2900 1 2 | 40 - 41 {35/39} ajantasya iti .~(1.2.28.1) P I.204.26 - 2901 1 2 | 40 - 41 {37/39} ajantasya iti .~(1.2.28.1) P I.204.26 - 2902 1 2 | 40 - 41 {39/39} ajantasya iti .~(1.2.28.2) P I.206.3 - 2903 1 2 | dyauḥ , panthāḥ , saḥ iti .~(1.2.28.2) P I.206.3 - 2904 1 2 | 12 R II.41 - 43 {7/15} ac iti vartate .~(1.2.28.2) P I. 2905 1 2 | bhavati hrasvaḥ dīrghaḥ plutaḥ iti evam bhāvyamanaḥ iti .~( 2906 1 2 | plutaḥ iti evam bhāvyamanaḥ iti .~(1.2.28.2) P I.206.3 - 2907 1 2 | hrasvasya piti kṛti tuk iti tuk bhūt iti .~(1.2.28. 2908 1 2 | kṛti tuk iti tuk bhūt iti .~(1.2.28.2) P I.206.3 - 2909 1 2 | 15} dīrghāt padāntāt iti vibhāṣā bhūt .~(1.2.29 - 2910 1 2 | vyañjanam avidyamānavat iti paribhāṣā na prakalpate .~( 2911 1 2 | api tadguṇam upalabhyate iti .~(1.2.29 - 30.1) P I.206. 2912 1 2 | api tadguṇaḥ upalabhyate iti .~(1.2.29 - 30.1) P I.206. 2913 1 2 | anvak bhavati vyañjanam iti .~(1.2.29 - 30.2) P I.207. 2914 1 2 | 28} atha nīcaiḥ vartatām iti .~(1.2.29 - 30.2) P I.207. 2915 1 2 | 46 {7/28} uccaiḥ vartatām iti .~(1.2.29 - 30.2) P I.207. 2916 1 2 | āyāmaḥ dāruṇyam aṇutā khasya iti uccaiḥkarāṇi śabdasya .~( 2917 1 2 | anvavasargaḥ mārdavam urutā khasya iti nīcaiḥkarāṇi śabdasya .~( 2918 1 2 | 17 R II.45 - 46 {20/28} iti nīcaiḥkarāṇi śabdasya .~( 2919 1 2 | 26/28} samāne prakrame iti vaktavyam .~(1.2.29 - 30. 2920 1 2 | 28/28} uraḥ kaṇṭhaḥ śiraḥ iti .~(1.2.31) P I.207.16 - 2921 1 2 | 1/37} samāhāraḥ svaritaḥ iti ucyate .~(1.2.31) P I.207. 2922 1 2 | R II.46 - 48 {3/37} acoḥ iti āha .~(1.2.31) P I.207.16 - 2923 1 2 | nanu ayam asti gāṅgenūpe iti .~(1.2.31) P I.207.16 - 2924 1 2 | 14/37} guṇayoḥ samahāraḥ iti cet tat na .~(1.2.31) P 2925 1 2 | R II.46 - 48 {17/37} ac iti vartate .~(1.2.31) P I.207. 2926 1 2 | 37} acsamudāyaḥ na asti iti kṛtvā tadguṇasya acaḥ samāhāraguṇasya 2927 1 2 | katham punaḥ samāhāraḥ iti anena ac śakyaḥ pratinirdeṣṭum .~( 2928 1 2 | kālakāḥ eṣām te kālakāḥ iti evam samāhāravān samāhāraḥ .~( 2929 1 2 | tat yathā tundaḥ , ghāṭaḥ iti .~(1.2.31) P I.207.16 - 2930 1 2 | 37} traisvaryam adhīmahe iti etat na upapadyate .~(1. 2931 1 2 | ākhyām labhate kalmāṣaḥ iti sāraṅgaḥ iti .~(1. 2932 1 2 | kalmāṣaḥ iti sāraṅgaḥ iti .~(1.2.31) P I.207.16 - 2933 1 2 | ākhyām labhate svaritaḥ iti .~(1.2.32.1) P I.208.11 - 2934 1 2 | 50 {1/34} ardhahrasvam iti ucyate .~(1.2.32.1) P I. 2935 1 2 | ardhahrasvamātram ardhahrasvam iti .~(1.2.32.1) P I.208.11 - 2936 1 2 | kṣīram kasmin avakāśe udakam iti .~(1.2.32.1) P I.208.11 - 2937 1 2 | kasmin avakāśe anudāttam iti .~(1.2.32.1) P I.208.11 - 2938 1 2 | asmin avakāśe anudāttam iti .~(1.2.32.1) P I.208.11 - 2939 1 2 | ardhahrasvam udāttasañjñam iti .~(1.2.32.1) P I.208.11 - 2940 1 2 | anudāttasya na udāttasvaritodayam iti .~(1.2.32.1) P I.208.11 - 2941 1 2 | 48 - 50 {29/34} labhyam iti āha .~(1.2.32.1) P I.208. 2942 1 2 | ardhahrasvram udāttasañjñam bhavati iti .~(1.2.32.1) P I.208.11 - 2943 1 2 | 50 {32/34} ūrdhvam āttam iti ca ataḥ udāttam .~(1.2.32. 2944 1 2 | udāttādanudāttasyasvaritāt kāryam svaritāt iti siddhyartham</V> .~(1.2. 2945 1 2 | udāttasvaritaparasyasannataraḥ iti etasmāt sūtrāt idam sūtrakāṇḍam 2946 1 2 | udāttāt anudāttasya svaritaḥ iti ataḥ kāryam .~(1.2.32.2) 2947 1 2 | 50 - 52 {4/29} svaritāt iti siddhyartham .~(1.2.32.2) 2948 1 2 | 50 - 52 {5/29} svaritāt iti siddhiḥ yathā syāt .~(1. 2949 1 2 | svaritāt saṃhitāyām anudāttānām iti : imam me gaṅge yamune sarasvati 2950 1 2 | anudāttavacanam jñāpakam svaritāt iti siddhatvasya</V> .~(1.2. 2951 1 2 | jñāpakam siddhaḥ iha svaritaḥ iti .~(1.2.32.2) P I.209.5 - 2952 1 2 | jñāpakam siddhaḥ iha svaritaḥ iti .~(1.2.32.2) P I.209.5 - 2953 1 2 | 29/29} param etat kāṇḍam iti .~(1.2.33.1) P I.210.2 - 2954 1 2 | sambodhanam sambuddhiḥ iti .~(1.2.33.1) P I.210.2 - 2955 1 2 | pāribhāṣikyāḥ devāḥ brahmāṇaḥ iti atra na prāpnoti .~(1.2. 2956 1 2 | uccaistarām vaṣaṭkāraḥ iti āha .~(1.2.33.2) P I.210. 2957 1 2 | uccaiḥ tāvat uccaistarām iti .~(1.2.33.2) P I.210.5 - 2958 1 2 | udāttasvaritaparasya sannataraḥ iti āha .~(1.2.33.2) P I.210. 2959 1 2 | sannaḥ tāvat sannataraḥ iti .~(1.2.33.2) P I.210.5 - 2960 1 2 | uccaistarām vaṣaṭkāraḥ iti āha .~(1.2.33.2) P I.210. 2961 1 2 | uccaiḥ dṛṣṭvā uccaistarām iti etat bhavati .~(1.2.33.2) 2962 1 2 | udāttasvaritaparasya sannataraḥ iti āha .~(1.2.33.2) P I.210. 2963 1 2 | sannam dṛṣṭvā sannataraḥ iti etat bhavati .~(1.2.33.2) 2964 1 2 | 55 - 56 {13/23} <V>asau iti antaḥ</V> .~(1.2.37) P I. 2965 1 2 | II.55 - 56 {14/23} asau iti antaḥ udāttaḥ bhavati : 2966 1 2 | 55 - 56 {16/23} <V>amuṣya iti antaḥ </V>. amuṣya iti antaḥ : 2967 1 2 | amuṣya iti antaḥ </V>. amuṣya iti antaḥ : dākṣeḥ pita yajate .~( 2968 1 2 | svaritāt saṃhitāyām anudāttānām iti cet dvyekayoḥ aikaśrutyavacanam</ 2969 1 2 | svaritāt saṃhitāyām anudāttānām iti cet dvyekayoḥ aikaśrutyam 2970 1 2 | vacanena nirdeśaḥ kartavyaḥ iti .~(1.2.39). P I.211.19 - 2971 1 2 | V>aviśeṣeṇa aikaśrutyam iti cet vyavahitānām aprasiddhiḥ</ 2972 1 2 | 31} aviśeṣeṇa aikaśrutyam iti cet vyavahitānām aikaśrutyam 2973 1 2 | 59 {19/31} <V>anekam api iti tu vacanāt siddham</V> .~( 2974 1 2 | saṃhitāyām ekaśruti bhavati iti vaktavyam .~(1.2.39). P 2975 1 2 | svaritāt saṃhitāyām anudāttānām iti cet dvyekayoḥ aikaśrutyavacanam .~( 2976 1 2 | vyavahitānām aprasiddhiḥ iti .~(1.2.39). P I.211.19 - 2977 1 2 | anudāttānām ca anudāttānām iti .~(1.2.39). P I.211.19 - 2978 1 2 | vākyaparisamāptiḥ dṛṣṭā iti dvyekayoḥ api bhaviṣyati .~( 2979 1 2 | pratyayaḥ apṛktasañjñaḥ bhavati iti vaktavyam .~(1.2.41) P I. 2980 1 2 | dīrghāt sutisi apṛktam hal iti apṛktasya iti eva siddham .~( 2981 1 2 | apṛktam hal iti apṛktasya iti eva siddham .~(1.2.41) P 2982 1 2 | ṇyakṣatriyārṣañitaḥ yūni luk aṇiñoḥ iti apṛktasya iti eva siddham .~( 2983 1 2 | luk aṇiñoḥ iti apṛktasya iti eva siddham .~(1.2.41) P 2984 1 2 | 53} <V>aṇiñoḥ lugartham iti cet ṇe atiprasaṅgaḥ</V> .~( 2985 1 2 | 12/53} aṇiñoḥ lugartham iti cet ṇe atiprasaṅgaḥ bhavati .~( 2986 1 2 | apatyam māṇavakaḥ pḥāṇṭāhṛtaḥ iti .~(1.2.41) P I.212.19 - 2987 1 2 | 15/53} <V>vacanaprāmāṇyāt iti cet phagnivṛttyartham vacanam</ 2988 1 2 | 16/53} vacanaprāmāṇyāt iti cet phagnivṛttyartham etat 2989 1 2 | syāt : phak ataḥ bhūt iti .~(1.2.41) P I.212.19 - 2990 1 2 | ācāryaḥ na asya luk bhavati iti .~(1.2.41) P I.212.19 - 2991 1 2 | yathā syāt alantasya bhūt iti .~(1.2.41) P I.212.19 - 2992 1 2 | varṇagrahaṇe jātigrahaṇam bhavati iti .~(1.2.41) P I.212.19 - 2993 1 2 | halgrahaṇasya jātivācakatvāt siddham iti uktam .~(1.2.41) P I.212. 2994 1 2 | samānādhikaraṇaḥ karmadhārayaḥ iti cet samāsaikārthatvāt aprasiddhiḥ</ 2995 1 2 | samānādhikaraṇaḥ karmadhārayaḥ iti cet samāsasya ekārthatvāt 2996 1 2 | karmadhārayasañjñaḥ bhavati iti vaktavyam .~(1.2.42). P 2997 1 2 | samānādhikaraṇaḥ karmadhārayaḥ iti cet samāsaikārthatvāt aprasiddhiḥ 2998 1 2 | samāsaikārthatvāt aprasiddhiḥ iti .~(1.2.42). P I.214.2 - 2999 1 2 | tatpuruṣārthāni padāni tatpuruṣaḥ iti .~(1.2.42). P I.214.2 - 3000 1 2 | prathamānirdiṣṭam samāse upasajanam iti cet anirdeśāt prathamāyāḥ


1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License