1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976
Part, -
3001 1 2 | prathamānirdiṣṭam samāse upasajanam iti cet anirdeśāt prathamāyāḥ
3002 1 2 | upasarjanasañjñam bhavati iti vaktavyam .~(1.2.43.1) P
3003 1 2 | samāsārtham śāstram samāsaḥ iti .~(1.2.43.2) P I.215.1 -
3004 1 2 | tu yasya vidhau tam prati iti vacanāt</V> .~(1.2.43.2)
3005 1 2 | upasarjanasañjñam bhavati iti vaktavyam .~(1.2.43.2) P
3006 1 2 | 67 {11/31} upasarjanam iti mahatī sañjñā kriyate .~(
3007 1 2 | apradhānam upasarjanam iti .~(1.2.43.2) P I.215.1 -
3008 1 2 | 31} pradhānam upasarjanam iti ca sambandhiśabdau etau .~(
3009 1 2 | upasarjanasñjñam bhavati iti .~(1.2.43.2) P I.215.1 -
3010 1 2 | puruṣasya rājapuruṣasya iti .~(1.2.43.2) P I.215.1 -
3011 1 2 | pradhānasya apūrvanipātaḥ iti .~(1.2.43.2) P I.215.1 -
3012 1 2 | bhavet upsarjanam pūrvam iti arthaḥ ca abhinnaḥ iti kṛtvā
3013 1 2 | pūrvam iti arthaḥ ca abhinnaḥ iti kṛtvā pradhānasya pūrvanipātaḥ
3014 1 2 | gostriyoḥ upasarjanasya iti hrasvatvam prāpnoti .~(1.
3015 1 2 | 67 {29/31} paravat liṅgam iti śabdaśabdārthau iti .~(1.
3016 1 2 | liṅgam iti śabdaśabdārthau iti .~(1.2.43.2) P I.215.1 -
3017 1 2 | 3/15} tatra apūrvanipāte iti pratiṣedhaḥ prasajyeta .~(
3018 1 2 | prasajyapratiṣedhaḥ : pūrvanipāte na iti .~(1.2.44.1) P I.215 23 -
3019 1 2 | yat anyat pūrvanipātāt iti .~(1.2.44.1) P I.215 23 -
3020 1 2 | vā bhavati pratiṣedhaḥ vā iti~(1.2.44.2) P I.216.6 - 11
3021 1 2 | ekavibhaktau aṣaṣṭhyantānām iti vaktavyam .~(1.2.44.2) P
3022 1 2 | ardham pippalyāḥ ardhapippalī iti .~(1.2.44.2) P I.216.6 -
3023 1 2 | 68 {6/8} paravat liṅgam iti śabdaśardārthau iti .~(1.
3024 1 2 | liṅgam iti śabdaśardārthau iti .~(1.2.44.2) P I.216.6 -
3025 1 2 | 69 - 71 {1/15} arthavat iti vyapadeśāya : varṇānām ca
3026 1 2 | vyapadeśāya : varṇānām ca mā bhūt iti .~(1.2.45.1) P I.217.2 -
3027 1 2 | 71 {3/15} vanam , dhanam iti nalopaḥ prātipadikāntasya
3028 1 2 | nalopaḥ prātipadikāntasya iti nalopaḥ prasajyeta .~(1.
3029 1 2 | II.69 - 71 {4/15} adhātuḥ iti kimartham .~(1.2.45.1) P
3030 1 2 | 71 {5/15} ahan vṛtram iti .~(1.2.45.1) P I.217.2 -
3031 1 2 | II.69 - 71 {6/15} adhātuḥ iti śakyam akartum .~(1.2.45.
3032 1 2 | kasmāt na bhavati ahan vṛtram iti .~(1.2.45.1) P I.217.2 -
3033 1 2 | prātipadikasañjñā bhavati iti yat ayam supaḥ dhātuprātipadikayoḥ
3034 1 2 | supaḥ dhātuprātipadikayoḥ iti dhātugrahaṇam karoti .~(
3035 1 2 | syāt : api kākaḥ śyenāyate iti .~(1.2.45.1) P I.217.2 -
3036 1 2 | 71 {11/15} apratyayaḥ iti kimartham .~(1.2.45.1) P
3037 1 2 | 71 {13/15} apratyayaḥ iti śakyam akartum .~(1.2.45.
3038 1 2 | na bhavati kāṇḍe kuḍye* iti .~(1.2.45.1) P I.217.2 -
3039 1 2 | prātipadikasañjñā bhavati na anyasya iti .~(1.2.45.2) P I.217.11 -
3040 1 2 | sphaiyakṛtasya pitā pratiśīnaḥ iti .~(1.2.45.2) P I.217.11 -
3041 1 2 | V>samudāyaḥ anarthakaḥ iti cet avayavārthavattvāt samudāyārthavattvam
3042 1 2 | 66} samudāyaḥ anarthakaḥ iti cet avayavaiḥ arthavadbhiḥ
3043 1 2 | nagaram , gomat idam nagaram iti ucyate na ca tatra sarve
3044 1 2 | 71 - 77 {7/66} yathā loke iti ucyate loke ca avayavāḥ
3045 1 2 | idam nagaram , gomat idam iti .~(1.2.45.2) P I.217.11 -
3046 1 2 | tāvat āḍhyam idam nagaram iti akāraḥ matvarthīyaḥ : āḍhyāḥ
3047 1 2 | matvarthīyaḥ : āḍhyāḥ asmin santi iti tat idam āḍhyam iti .~(1.
3048 1 2 | santi iti tat idam āḍhyam iti .~(1.2.45.2) P I.217.11 -
3049 1 2 | 77 {13/66} gomat idam iti matvantāt matvarthīyaḥ lupyate .~(
3050 1 2 | devadatta gām abhyāja kṛṣṇām iti .~(1.2.45.2) P I.217.11 -
3051 1 2 | padārthāt anyasya anupalabdhiḥ iti cet padārthābhisambandhasya
3052 1 2 | padārthāt anyasya anupalabdhiḥ iti cet evam ucyate : padārthābhisambandhasya
3053 1 2 | 77 {23/66} iha devadatta iti ukte kartā nirdiṣṭaḥ karma
3054 1 2 | R II.71 - 77 {24/66} gām iti ukte karma nirdiṣṭam kartā
3055 1 2 | 71 - 77 {25/66} abhyāja iti ukte kriyā nirdiṣṭā kartṛkarmaṇī
3056 1 2 | II.71 - 77 {26/66} śuklām iti ukte guṇaḥ nirdiṣṭaḥ kartṛkarmaṇī
3057 1 2 | devadatta gām abhyāja śuklām iti ukte sarvam nirdiṣṭam bhavati :
3058 1 2 | 66} śuklām eva na kṛṣṇām iti .~(1.2.45.2) P I.217.11 -
3059 1 2 | prātipadikasañjñaḥ bhavati na anyaḥ iti .~(1.2.45.2) P I.217.11 -
3060 1 2 | bahupaṭavaḥ , uccakaiḥ iti .~(1.2.45.2) P I.217.11 -
3061 1 2 | 77 {39/66} prātipadikāt iti svādyutpattiḥ yathā syāt .~(
3062 1 2 | 77 {45/66} bahupaṭavaḥ iti evam svaraḥ prasajyeta bahupaṭavaḥ
3063 1 2 | svaraḥ prasajyeta bahupaṭavaḥ iti ca iṣyate .~(1.2.45.2) P
3064 1 2 | saprakṛteḥ bahvakajartham iti .~(1.2.45.2) P I.217.11 -
3065 1 2 | prakṛtipratyayasamudāyasya prātipadikasañjñā iti yat ayam aprayayaḥ iti pratiṣedham
3066 1 2 | prātipadikasañjñā iti yat ayam aprayayaḥ iti pratiṣedham śāsti .~(1.2.
3067 1 2 | na anyasya pratyayāntasya iti .~(1.2.45.2) P I.217.11 -
3068 1 2 | kartāram ca abhidadhāti iti .~(1.2.45.2) P I.217.11 -
3069 1 2 | prātipadikasañjñā bhavati na anyasya iti .~(1.2.45.2) P I.217.11 -
3070 1 2 | ākhyātam ākhyātena kriyāsātatye iti .~(1.2.45.2) P I.217.11 -
3071 1 2 | prātipadikasañjñā bhavati na anyasya iti .~(1.2.45.3) P I.219.10 -
3072 1 2 | arthau prakṛtiḥ pratyayaḥ iti .~(1.2.45.3) P I.219.10 -
3073 1 2 | upapadyate kevalena avacanāt iti bhavān asmābhiḥ coditaḥ
3074 1 2 | prayogāt avayavānām aprasiddhiḥ iti .~(1.2.45.3) P I.219.10 -
3075 1 2 | 79 {23/40} iha vṛkṣaḥ iti ukte kaḥ cit śabdaḥ śrūyate :
3076 1 2 | II.77 - 79 {25/40} vṛkṣau iti ukte kaḥ cit śabdaḥ hīyate
3077 1 2 | kanduḥ koṣṭhaḥ kuśūlaḥ iti .~(1.2.45.3) P I.219.10 -
3078 1 2 | yathā : akṣāḥ pādāḥ māṣāḥ iti .~(1.2.45.3) P I.219.10 -
3079 1 2 | brūmaḥ arthavattā na sidhyati iti .varṇitā arthavattā anvayavyatirekābhyām
3080 1 2 | prakṛtyarthaḥ ayam pratyayārthaḥ iti na punaḥ prakṛtiḥ eva ubhau
3081 1 2 | yataḥ tu niyogataḥ vṛkṣaḥ iti ukte svabhāvataḥ kasmin
3082 1 2 | manyāmahe na ime sāmānyaśabdāḥ iti .~(1.2.45.3) P I.219.10 -
3083 1 2 | varṇavyatyayāpāyopajanavikāreṣu arthadarśanāt iti .~(1.2.45.4) P I.220.9 -
3084 1 2 | saṅghātārthavattvāt ca iti .~(1.2.45.4) P I.220.9 -
3085 1 2 | V>saṅghātārthavattvāt ca iti cet dṛṣṭaḥ hiatadarthena
3086 1 2 | saṅghātārthavattvāt ca iti cet dṛśyate hi punaḥ atadarthena
3087 1 2 | arthavantaḥ avayavāḥ anarthakāḥ iti .~(1.2.45.5). P I.220.25 -
3088 1 2 | 82 {5/21} prātipadikāt iti svādyutpattiḥ , subantam
3089 1 2 | svādyutpattiḥ , subantam padam iti padasañjñā , padasya padāt
3090 1 2 | padasañjñā , padasya padāt iti nighātaḥ yathā syāt .~(1.
3091 1 2 | bahuvacanam na ekasmin na dvayoḥ iti .~(1.2.45.5). P I.220.25 -
3092 1 2 | eteṣām bhavati arthavatkṛtam iti yat ayam adhiparī* anarthakau
3093 1 2 | ayam adhiparī* anarthakau iti anarthakayoḥ gatyupasargasañjābādhikām
3094 1 2 | pratiṣedhaḥ : pratyayaḥ na iti .~(1.2.45.6) P I.221.11 -
3095 1 2 | 85 {3/34} <V>apratyayaḥ iti cet tibekādeśe pratiṣedhaḥ
3096 1 2 | 82 - 85 {4/34} apratyayaḥ iti cet tibekādeśe pratiṣedhaḥ
3097 1 2 | 8/34} asti anyat tipaḥ iti kṛtvā prātipadikasañjñā
3098 1 2 | prasajyapratiṣedhaḥ : pratyayaḥ na iti .~(1.2.45.6) P I.221.11 -
3099 1 2 | 10/34} <V>na pratyayaḥ iti cet ūṅekādeśe pratiṣedhaḥ
3100 1 2 | 85 {11/34} na pratyayaḥ iti cet ūṅekādeśe pratiṣedhaḥ
3101 1 2 | 15/34} tatra pratyayaḥ na iti pratiṣedhaḥ prāpnoti .~(
3102 1 2 | utpadyante ūṅantāt svādayaḥ iti yat ayam na ūṅdhātvoḥ iti
3103 1 2 | iti yat ayam na ūṅdhātvoḥ iti vibhaktisvarasya pratiṣedham
3104 1 2 | pratyayalakṣaṇena pratyayaḥ na iti pratiṣedhaḥ prāpnoti .~(
3105 1 2 | pratyayalakṣaṇena pratiṣedhaḥ bhavati iti yat ayam na ṅisambuddhyoḥ
3106 1 2 | yat ayam na ṅisambuddhyoḥ iti pratiṣedham śāsti .~(1.2.
3107 1 2 | nanu ca uktam : apratyayaḥ iti cet tibekādeśe pratiṣedhaḥ
3108 1 2 | pratiṣedhaḥ antavattvāt iti .~(1.2.45.6) P I.221.11 -
3109 1 2 | hrasvaḥ napuṃsake yat tasya iti .~(1.2.45.6) P I.221.11 -
3110 1 2 | samāsagrahaṇam niyamārtham iti .~(1.2.47.1). P I.222.13 -
3111 1 2 | brāhmaṇakulam divā brāhmaṇakulam iti .~(1.2.47.1). P I.222.13 -
3112 1 2 | kuḍyībhūtam vṛṣalakulam iti .~(1.2.47.1). P I.222.13 -
3113 1 2 | 88 {19/34} tibantasya api iti āha .~(1.2.47.1). P I.222.
3114 1 2 | 88 {22/34} uccaiḥ, nīcaiḥ iti vibhaktyarthapradhānam ,
3115 1 2 | vibhaktyarthapradhānam , hiruk pṛthak iti kriyāpradhānam .~(1.2.47.
3116 1 2 | 88 {24/34} kāṇḍe kuḍye* iti vibhaktarthyapradhānam ,
3117 1 2 | vibhaktarthyapradhānam , ramate brāhmaṇakulam iti kriyāpradhānam .~(1.2.47.
3118 1 2 | hrasvaḥ napuṃsake yat tasya iti .~(1.2.47.1). P I.222.13 -
3119 1 2 | bahiraṅgalakṣaṇatvāt siddham iti eva .~(1.2.48.1) P I.223.
3120 1 2 | 94 {3/70} kim idam ṭāṅ iti .~(1.2.48.2) P I.223.22 -
3121 1 2 | dhātustriyāḥ ca hrasvatvam mā bhūt iti : atitantrīḥ , atiśrīḥ ,
3122 1 2 | atitantrīḥ , atiśrīḥ , atilakṣmīḥ iti .~(1.2.48.2) P I.223.22 -
3123 1 2 | 89 - 94 {14/70} striyām iti evam prakṛtya ye vihitāḥ
3124 1 2 | svaritena adhikāragatiḥ bhavati iti na doṣaḥ bhavati .~(1.2.
3125 1 2 | tadādeḥ grahaṇam bhavati iti iha na prāpnoti : atirājakumāriḥ ,
3126 1 2 | atirājakumāriḥ , atisenānīkumāriḥ iti .~(1.2.48.2) P I.223.22 -
3127 1 2 | 18/70} astrīpratyayena iti evam tat .~(1.2.48.2) P
3128 1 2 | gokulam , gokṣīram , gopālakaḥ iti .~(1.2.48.2) P I.223.22 -
3129 1 2 | rājakumārīputraḥ , senānīkumārīputraḥ iti .~(1.2.48.2) P I.223.22 -
3130 1 2 | ucyate samāsanivṛttyartham iti na punaḥ asamāsaḥ api kim
3131 1 2 | upasarjanasya hrasvaḥ bhavati iti ucyate na ca antareṇa samāsam
3132 1 2 | khaṭvāpādaḥ , mālāpādaḥ iti .~(1.2.48.2) P I.223.22 -
3133 1 2 | upasarjanasya hrasvaḥ bhavati iti ucyate na ca etat gontam .~(
3134 1 2 | upasarjanasya hrasvaḥ bhavati iti ucyate .~(1.2.48.2) P I.
3135 1 2 | 70} pradhānam upasarjanam iti ca sambandhiśabdau etau .~(
3136 1 2 | tasya cet saḥ antaḥ bhavati iti .~(1.2.48.2) P I.223.22 -
3137 1 2 | pañcakumārīpriyaḥ , daśakumārīpriyaḥ iti .~(1.2.48.2) P I.223.22 -
3138 1 2 | kapi tāvat uktam : na kapi iti pratiṣedhaḥ iti .~(1.2.48.
3139 1 2 | na kapi iti pratiṣedhaḥ iti .~(1.2.48.2) P I.223.22 -
3140 1 2 | 89 - 94 {52/70} ke aṇaḥ iti yā hrasvaprāptiḥ tasyāḥ
3141 1 2 | vā bhavati pratiṣedhaḥ vā iti .~(1.2.48.2) P I.223.22 -
3142 1 2 | tasyāḥ sarvasyāḥ pratiṣedhaḥ iti iha api tasya pratiṣedhaḥ
3143 1 2 | kap kriyatām hrasvatvam iti .~(1.2.48.2) P I.223.22 -
3144 1 2 | 94 {69/70} paravat liṅgam iti śabdaśabdārthau iti .~(1.
3145 1 2 | liṅgam iti śabdaśabdārthau iti .~(1.2.48.2) P I.223.22 -
3146 1 2 | 23 R II.95 {8/18} luki iti ucyate .~(1.2.49) P I.225.
3147 1 2 | 23 R II.95 {10/18} luki iti na eṣā parasaptamī śakyā
3148 1 2 | satsaptamī : luki sati iti .~(1.2.49) P I.225.16 -
3149 1 2 | 95 {17/18} upasarjanasya iti vartate .~(1.2.49) P I.225.
3150 1 2 | 98 {1/20} <V>it goṇyāḥ na iti vaktavyam </V>. goṇyāḥ na
3151 1 2 | vaktavyam </V>. goṇyāḥ na iti eva vaktavyam .~(1.2.50)
3152 1 2 | gostriyoḥ upasarjanasya iti .~(1.2.50) P I.226.2 - 18
3153 1 2 | 18 R II.96 - 98 {6/20} <V>iti vā vacane tāvat</V> .~(1.
3154 1 2 | 18 R II.96 - 98 {7/20} it iti vā ucyeta na iti vā kaḥ
3155 1 2 | 20} it iti vā ucyeta na iti vā kaḥ nu atra viśeṣaḥ .~(
3156 1 2 | 96 - 98 {14/20} hrasvaḥ iti vartate .~(1.2.50) P I.226.
3157 1 2 | 98 {18/20} it goṇyāḥ na iti vaktavyam hrasvatā hi vidhīyate |
3158 1 2 | hrasvatā hi vidhīyate | iti vā vacane tāvat .~(1.2.50)
3159 1 2 | 100 {1/21} vyaktivacane iti kimartham .~(1.2.51.1) P
3160 1 2 | vibhāṣā oṣadhivanaspatibhyaḥ iti ṇatvam prasajyeta .~(1.2.
3161 1 2 | yuktavadbhāvena mā bhūt iti .~(1.2.51.1) P I.226.20 -
3162 1 2 | 8/21} atha vyaktivacane iti api ucyamāne kasmāt eva
3163 1 2 | anvarthagrahaṇam : ucyate vacanam iti .~(1.2.51.1) P I.226.20 -
3164 1 2 | bhavitavyam uktārthānām aprayogaḥ iti .~(1.2.51.1) P I.226.20 -
3165 1 2 | yavāguḥ , lavaṇam śākam iti .~(1.2.51.2) P I.227.11 -
3166 1 2 | iṣyante ca abhidhānavat syuḥ iti .~(1.2.51.2) P I.227.11 -
3167 1 2 | antareṇa yatnam na sidhyati iti lupi yuktavadanudeśaḥ .~(
3168 1 2 | 102 {11/22} kim tarhi iti .~(1.2.51.2) P I.227.11 -
3169 1 2 | liṅgasaṅkhye* aśakye* atideṣṭum iti kṛtvā adarśanasahacaritaḥ
3170 1 2 | adarśanena ca yogaḥ na asti iti kṛtvā adarśanasahacaritaḥ
3171 1 2 | 102 {7/7} pañcālamadhure* iti .~(1.2.52.1) P I.228.5 -
3172 1 2 | vijñāyate : jātiḥ yat viśeṣaṇam iti āhosvit jāteḥ yāni viśeṣaṇāni
3173 1 2 | āhosvit jāteḥ yāni viśeṣaṇāni iti .~(1.2.52.1) P I.228.5 -
3174 1 2 | vijñāyate jātiḥ yat viśeṣaṇam iti siddham pañcālāḥ janapadaḥ
3175 1 2 | siddham pañcālāḥ janapadaḥ iti .~(1.2.52.1) P I.228.5 -
3176 1 2 | sampannapānīyaḥ bahumālyaphalaḥ iti na sidhyati .~(1.2.52.1)
3177 1 2 | vijñāyate jāteḥ yāni viśeṣaṇāni iti siddham subhikṣaḥ sampannapānīyaḥ
3178 1 2 | sampannapānīyaḥ bahumālyaphalaḥ iti .~(1.2.52.1) P I.228.5 -
3179 1 2 | 6/9} pañcālāḥ janapadaḥ iti na sidhyati .~(1.2.52.1)
3180 1 2 | vijñāyate jātiḥ yat viśeṣaṇam iti na api jāteḥ yāni viśeṣaṇāni
3181 1 2 | api jāteḥ yāni viśeṣaṇāni iti .~(1.2.52.1) P I.228.5 -
3182 1 2 | ucyate jātinivṛttyarthaḥ iti na punaḥ viśeṣaṇānām api
3183 1 2 | yuktavadbhāvaḥ yathā syāt iti .~(1.2.52.2) P I.228.11 -
3184 1 2 | sūkṣmakaṇṭakā madhurā vṛkṣaḥ iti .~(1.2.52.2) P I.228.11 -
3185 1 2 | āśrayataḥ liṅgavacanāni bhavanti iti .~(1.2.52.2) P I.228.11 -
3186 1 2 | 7 - 8 R II.106 {2/3} na iti āha .~(1.2.53) P I.229.7 -
3187 1 2 | 6/53} bahuṣu ekavacanam iti nāma vaktavyam .~(1.2.58)
3188 1 2 | iṣyate ca bahuvacanam syāt iti .~(1.2.58) P I.229.10 -
3189 1 2 | antareṇa yatnam na sidhyati iti jātyākhyāyam ekasmin bahuvacanam .~(
3190 1 2 | 109 {14/53} kim tarhi iti .~(1.2.58) P I.229.10 -
3191 1 2 | 17/53} vrīhibhyaḥ āgataḥ iti atra gheḥ ṅiti iti guṇaḥ
3192 1 2 | āgataḥ iti atra gheḥ ṅiti iti guṇaḥ prāpnoti iti .~(1.
3193 1 2 | ṅiti iti guṇaḥ prāpnoti iti .~(1.2.58) P I.229.10 -
3194 1 2 | arthānām vacanam bahuvacanam iti .~(1.2.58) P I.229.10 -
3195 1 2 | ekaḥ arthaḥ bahuvat bhavati iti tāvat ekasmin bahuvacanam
3196 1 2 | tāvat ekasmin bahuvacanam iti .~(1.2.58) P I.229.10 -
3197 1 2 | asmadaḥ nāmapratyayaprayoge na iti eva .~(1.2.58) P I.229.10 -
3198 1 2 | saviśeṣaṇasya prayoge na iti eva .~(1.2.58) P I.229.10 -
3199 1 2 | ucyate pṛthaktvābhidhānāt iti yāvatā idānīm eva uktam :
3200 1 2 | sāmānyābhidhānāt aikārthyam iti .~(1.2.58) P I.229.10 -
3201 1 2 | dravyam api abhidhīyate iti .~(1.2.58) P I.229.10 -
3202 1 2 | atra kām cid gām paśyasi iti .~(1.2.58) P I.229.10 -
3203 1 2 | kām cid atra gām paśyasi iti .~(1.2.58) P I.229.10 -
3204 1 2 | asya dravyam vivakṣitam iti .~(1.2.58) P I.229.10 -
3205 1 2 | me karṇaḥ suṣṭhu śṛṇoti iti .~(1.2.59) P I.230.23 -
3206 1 2 | anena karṇena suṣṭhu śṛṇomi iti .~(1.2.59) P I.230.23 -
3207 1 2 | supām sulukpūrvasavarṇa iti siddham</V> .~(1.2.61 -
3208 1 2 | supām sulukpūrvasavarṇa iti eva siddham~(1.2.63) P I.
3209 1 2 | 1/24} tiṣyapunarvasvoḥ iti kimartham .~(1.2.63) P I.
3210 1 2 | 110 - 113 {3/24} nakṣatra iti kimartham .~(1.2.63) P I.
3211 1 2 | 113 {5/24} atha nakṣatre iti vartamāne punaḥ nakṣatragrahaṇam
3212 1 2 | katareṇa tiṣyeṇa gataḥ iti .~(1.2.63) P I.231.14 -
3213 1 2 | 11/24} atha vā nakṣatre iti vartamāne punaḥ nakṣatragrahaṇasya
3214 1 2 | nakṣatrāṇi yalopaḥ vaktavyaḥ iti nakṣatragrahaṇam na kartavyam
3215 1 2 | atha vā atha vā nakṣatre iti vartamāne punaḥ nakṣatra
3216 1 2 | 113 {13/24} atha dvandve iti kimartham .~(1.2.63) P I.
3217 1 2 | 113 {15/24} bahuvacanasya iti kimartham .~(1.2.63) P I.
3218 1 2 | jātidvandvaḥ ekavat bhavati iti .~(1.2.63) P I.231.14 -
3219 1 2 | 113 {19/24} aprāṇinām iti pratiṣedhaḥ prāpnoti .~(
3220 1 2 | dvandvaḥ vibhāṣā ekavat bhavati iti .~(1.2.63) P I.231.14 -
3221 1 2 | bābhravaśālaṅkāyanam bābhravaśālaṅkāyanāḥ iti etat siddham bhavati .~(
3222 1 2 | samānānām ekaśeṣa ekavibhaktau iti iyati ucyamāne yatra eva
3223 1 2 | syāt : vṛkṣāḥ , plakṣāḥ iti .~(1.2.64.1) P I.233.2 -
3224 1 2 | akṣāḥ ,. pādāḥ , māṣāḥ iti .~(1.2.64.1) P I.233.2 -
3225 1 2 | sarūpāṇām śeṣaḥ ekavibhaktau iti iyati ucyamāne dvibahvoḥ
3226 1 2 | sarūpāṇām ekaḥ ekavibhaktau iti iyati ucyamāne ādeśaḥ ayam
3227 1 2 | yaḥ bahuṣu yañ yaḥ bahuṣu iti ucyamānaḥ luk na prāpnoti .~(
3228 1 2 | bahuṣu yañantam yat bahuṣu iti evam bhaviṣyati .~(1.2.64.
3229 1 2 | kāśyapapratikṛtayaḥ kāśyapāḥ iti .~(1.2.64.1) P I.233.2 -
3230 1 2 | 116 {21/24} ekavibhaktau iti kimartham .~(1.2.64.1) P
3231 1 2 | kṛtam brāhmaṇābhyām ca dehi iti .~(1.2.64.2) P I.233.15 -
3232 1 2 | 22} kim idam pratyartham iti .~(1.2.64.2) P I.233.15 -
3233 1 2 | anekasya abhidhānam syāt iti .~(1.2.64.2) P I.233.15 -
3234 1 2 | 119 {14/22} kim tarhi iti .~(1.2.64.2) P I.233.15 -
3235 1 2 | pratyartham śabdāḥ abhiniveśante iti etam dṛṣṭāntam āsthāya sarūpāṇām
3236 1 2 | apratyartham śabdāḥ abhiniviśante iti etam dṛṣṭāntam āsthāya virūpāṇām
3237 1 2 | garīyasī virūpapratipattiḥ iti .~(1.2.64.2) P I.233.15 -
3238 1 2 | 3/186} <V>ekavibhaktau iti cet na abhāvād vibhakteḥ </
3239 1 2 | vibhakteḥ </V>. ekavibhaktau iti cet tat na .~(1.2.64.3).
3240 1 2 | ca arthavat prātipadikam iti prātipadikasañjñā bhaviṣyati .~(
3241 1 2 | samāsagrahaṇam niyamārtham iti .~(1.2.64.3). P I.234.6 -
3242 1 2 | 186} <V>pṛthak sarveṣām iti cet ekaśeṣe pṛthak vibhaktyupalabdhiḥ
3243 1 2 | 14/186} pṛthak sarveṣām iti cet ekaśeṣe pṛthak vibhaktyupalabdhiḥ
3244 1 2 | pṛthak vibhaktyupalabdhiḥ iti yāvatā samayaḥ kṛtaḥ : na
3245 1 2 | prayoktavyā na kevalaḥ pratyayaḥ iti .~(1.2.64.3). P I.234.6 -
3246 1 2 | bhavati agnicit somasut iti yathā .~(1.2.64.3). P I.
3247 1 2 | prayogaḥ bhavati adhunā , iyān iti yathā .~(1.2.64.3). P I.
3248 1 2 | bhaviṣyati na punaḥ pūrvayoḥ iti .~(1.2.64.3). P I.234.6 -
3249 1 2 | saṃyogādilopena siddham iti .~(1.2.64.3). P I.234.6 -
3250 1 2 | bahuvacanasya dvivacanam nityam iti .~(1.2.64.3). P I.234.6 -
3251 1 2 | 133 {34/186} <V>samāse iti cet svarasamāsānteṣu doṣaḥ</
3252 1 2 | 119 - 133 {35/186} samāse iti cet svarasamāsānteṣu doṣaḥ
3253 1 2 | samāsāntodāttattvam kriyatām ekaśeṣaḥ iti .~(1.2.64.3). P I.234.6 -
3254 1 2 | samāsāntaḥ kriyatām ekaśeṣaḥ iti .~(1.2.64.3). P I.234.6 -
3255 1 2 | aṅgāśrayam kriyatām ekaśeṣaḥ iti .~(1.2.64.3). P I.234.6 -
3256 1 2 | 57/186} samāse tiṅsamāsaḥ iti eva siddham .~(1.2.64.3).
3257 1 2 | vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣāḥ iti .~(1.2.64.3). P I.234.6 -
3258 1 2 | vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣāḥ iti .~(1.2.64.3). P I.234.6 -
3259 1 2 | 72/186} cārthe dvandvaḥ iti dvandvaḥ prāpnoti .~(1.2.
3260 1 2 | 186} <V>ekavibhaktyantānām iti tu pṛthagvibhaktipratiṣedhārtham</
3261 1 2 | 186} ekavibhaktyantānām iti tu vaktavyam .~(1.2.64.3).
3262 1 2 | arthau kartā sampradānam iti aśakyau yugapat nirdeṣṭum .~(
3263 1 2 | artham sampratyāyayiṣyāmi iti ekaśeṣaḥ ārabhyate .~(1.
3264 1 2 | dvivacanabahuvacanavidhiḥ dvandvapratiṣedhaḥ ca iti .~(1.2.64.3). P I.234.6 -
3265 1 2 | mātṛmātroḥ pratiṣedhaḥ vaktavyaḥ iti na punaḥ yasya api vibhaktyantānām
3266 1 2 | mātṛbhyām ca mātṛbhyāṃ ca iti .~(1.2.64.3). P I.234.6 -
3267 1 2 | bhavitavyam eva ekaśeṣeṇa iti prātipadikānām eva ekaśeṣe
3268 1 2 | prātipadikānām ekaśeṣaḥ iti .~(1.2.64.3). P I.234.6 -
3269 1 2 | prātipadikānām ekaśeṣaḥ iti .~(1.2.64.3). P I.234.6 -
3270 1 2 | sarūpāṇām ekaśeṣaḥ ekavibhaktau iti .~(1.2.64.3). P I.234.6 -
3271 1 2 | 139/186} yatra vā tatra vā iti .~(1.2.64.3). P I.234.6 -
3272 1 2 | vibhaktyantānām ekaśeṣaḥ iti .~(1.2.64.3). P I.234.6 -
3273 1 2 | sarūpāṇām ekaśeṣaḥ ekavibhaktau iti .~(1.2.64.3). P I.234.6 -
3274 1 2 | anvarthagrahaṇam : vibhāgaḥ vibhaktiḥ iti .~(1.2.64.3). P I.234.6 -
3275 1 2 | sarūpāṇi teṣām ekaśeṣaḥ bhavati iti .~(1.2.64.3). P I.234.6 -
3276 1 2 | dvivacanabahuvacanavidhiḥ dvandvapratiṣedhaḥ ca iti .~(1.2.64.3). P I.234.6 -
3277 1 2 | vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣāḥ iti .~(1.2.64.3). P I.234.6 -
3278 1 2 | vṛkṣāḥ ca vṛkṣāḥ ca vṛkṣāḥ iti .~(1.2.64.3). P I.234.6 -
3279 1 2 | dvandvapratiṣedhaḥ ca vaktavyaḥ iti .~(1.2.64.3). P I.234.6 -
3280 1 2 | 186} tiṅantāni avakāśaḥ iti .~(1.2.64.3). P I.234.6 -
3281 1 2 | bhavitavyam uktārthānām aprayogaḥ iti .~(1.2.64.3). P I.234.6 -
3282 1 2 | punaḥ astu ekavibhaktau iti .~(1.2.64.3). P I.234.6 -
3283 1 2 | nanu ca uktam ekavibhaktau iti cet na abhāvāt vibhakteḥ
3284 1 2 | cet na abhāvāt vibhakteḥ iti .~(1.2.64.3). P I.234.6 -
3285 1 2 | arthavat prātipadikam iti prātipadikasañjñā bhaviṣyati
3286 1 2 | prātipadikasañjñā bhaviṣyati iti .~(1.2.64.3). P I.234.6 -
3287 1 2 | samāsagrahaṇam niyamārtham iti .~(1.2.64.3). P I.234.6 -
3288 1 2 | bhikṣāṇām samūhaḥ bhaikṣam iti .~(1.2.64.4). P I.238.18 -
3289 1 2 | 133 - 136 {3/30} sarvatra iti ucyate prātipadikāṇām ca
3290 1 2 | 136 {4/30} apatyādiṣu iti ucyate bahavaḥ ca apatyādayaḥ :
3291 1 2 | vatsāḥ , bidāḥ , urvāḥ iti .~(1.2.64.4). P I.238.18 -
3292 1 2 | yaḥ bahuṣu yañ yaḥ bahuṣu iti ucyamānaḥ luk na prāpnoti .~(
3293 1 2 | bahuṣu yañantam yat bahuṣu iti evam bhaviṣyati .~(1.2.64.
3294 1 2 | kāśyapapratikṛtayaḥ kāśyapāḥ iti .~(1.2.64.4). P I.238.18 -
3295 1 2 | asārūpyāt ekaśeṣaḥ na prāpnoti iti .~(1.2.64.4). P I.238.18 -
3296 1 2 | samānārthānām ekaśeṣaḥ bhavati iti vaktavyam .~(1.2.64.4).
3297 1 2 | katham akṣāḥ , pādāḥ , māṣāḥ iti .~(1.2.64.4). P I.238.18 -
3298 1 2 | vakradaṇḍau kuṭiladaṇḍāu iti vā .~(1.2.64.4). P I.238.
3299 1 2 | ekaḥ ca , dvau ca dvau ca iti .~(1.2.64.5) P I.239.12 -
3300 1 2 | 139 {4/40} na hi ekau iti anena arthaḥ gamyate .~(
3301 1 2 | 139 {6/40} ekaḥ ca ekaḥ ca iti asya dvau iti arthaḥ .~(
3302 1 2 | ca ekaḥ ca iti asya dvau iti arthaḥ .~(1.2.64.5) P I.
3303 1 2 | 139 {7/40} dvau ca dvau ca iti asya catvāraḥ iti arthaḥ .~(
3304 1 2 | dvau ca iti asya catvāraḥ iti arthaḥ .~(1.2.64.5) P I.
3305 1 2 | saṅkhyāyāḥ arthāsampratyayāt iti .~(1.2.64.5) P I.239.12 -
3306 1 2 | ca ucyate vṛddhayuvānau iti bhavati ca ekaśeṣaḥ .~(1.
3307 1 2 | ucyate : anyapadārthatvāt ca iti .~(1.2.64.5) P I.239.12 -
3308 1 2 | viṃśatiḥ ca viṃśatiḥ ca viṃśatī iti .~(1.2.64.5) P I.239.12 -
3309 1 2 | 17/40} tayoḥ catvāriṃśat iti arthaḥ .~(1.2.64.5) P I.
3310 1 2 | arthāsampratyayāt anyapadārthatvāt ca iti .~(1.2.64.5) P I.239.12 -
3311 1 2 | ekaśeṣaḥ gārgyau viṃśatī iti yathā .~(1.2.64.5) P I.239.
3312 1 2 | yathā yūtham , śatam , vanam iti .~(1.2.64.5) P I.239.12 -
3313 1 2 | 136 - 139 {31/40} santi iti āha .~(1.2.64.5) P I.239.
3314 1 2 | tad yathā mātā pitā bhrātā iti .~(1.2.64.5) P I.239.12 -
3315 1 2 | apāye na bhavati catvāraḥ iti .~(1.2.64.5) P I.239.12 -
3316 1 2 | pravṛttāḥ apāyeṣu api vartante iti .~(1.2.64.5) P I.239.12 -
3317 1 2 | yeṣām anyonyakṛtḥ bhāvaḥ iti tatra ete asmābhiḥ upanyastāḥ .~(
3318 1 2 | pravṛttāḥ apāyeṣu api vartante iti .~(1.2.64.5) P I.239.12 -
3319 1 2 | 14/61} <V>na aikārthyam iti cet ārambhānarthakyam</V> .~(
3320 1 2 | 144 {15/61} na aikārthyam iti cet ekaśeṣārambhaḥ anarthakaḥ
3321 1 2 | bhavitavyam uktārthānām aprayogaḥ iti .~(1.2.64.7) P I.240.16 -
3322 1 2 | dvyarthaḥ bhavati bahvarthaḥ ca iti .~(1.2.64.7) P I.240.16 -
3323 1 2 | 22/61} siddham ekaśeṣaḥ iti eva .~(1.2.64.7) P I.240.
3324 1 2 | punaḥ ekaḥ ayam aviśiṣyate iti anena dvyarthatā bahvarthatā
3325 1 2 | tasya arthasya gatiḥ bhavati iti agnicit somasut iti yathā .~(
3326 1 2 | bhavati iti agnicit somasut iti yathā .~(1.2.64.7) P I.240.
3327 1 2 | atra ekaḥ ayam avaśiṣyate iti anena dvyarthatā bahvarthatā
3328 1 2 | 30/61} yaḥ hi gām aśvaḥ iti brūyāt aśvam vā gauḥ iti
3329 1 2 | iti brūyāt aśvam vā gauḥ iti na jātu cit sampratyayaḥ
3330 1 2 | laukikāḥ kān śabdān prayuñjate iti .~(1.2.64.7) P I.240.16 -
3331 1 2 | loke ca ekasmin vṛkṣaḥ iti prayuñjate dvayoḥ vṛkṣau
3332 1 2 | prayuñjate dvayoḥ vṛkṣau iti bahuṣu vṛkṣāḥ iti .~(1.2.
3333 1 2 | vṛkṣau iti bahuṣu vṛkṣāḥ iti .~(1.2.64.7) P I.240.16 -
3334 1 2 | ekena anekasya abhidhānam iti .~(1.2.64.7) P I.240.16 -
3335 1 2 | abhidhānāt apratyartham iti cet tat api pratyartham
3336 1 2 | anekasyābhidhānāt apratyartham iti cet evam ucyate : yat api
3337 1 2 | tāvatām śabdānām prayogaḥ iti eṣaḥ pakṣaḥ nyāyyaḥ .~(1.
3338 1 2 | tāvatām prayogaḥ nyāyyaḥ iti cet ekena api anekasya abhidhānam</
3339 1 2 | tāvatām prayogaḥ nyāyyaḥ iti cet evam ucyate : eṣaḥ api
3340 1 2 | 61} uktārthānām aprayogaḥ iti .~(1.2.64.7) P I.240.16 -
3341 1 2 | aparasya prayogaḥ anupapannaḥ iti cet anuktatvāt plakṣeṇa
3342 1 2 | aparasya prayogaḥ anupapannaḥ iti cet anuktaḥ plakṣeṇa nyagrodhārthaḥ
3343 1 2 | plakṣeṇa nyagrodhārthaḥ iti kṛtvā nyagrodhaśabdaḥ prayujyate .~(
3344 1 2 | anekasya abhidhānam bhavati iti .~(1.2.64.7) P I.240.16 -
3345 1 2 | cit asmai pṛthivī namete iti .~(1.2.64.7) P I.240.16 -
3346 1 2 | ākṛtiḥ sā ca abhidhīyate iti .~(1.2.64.8). P I.242.10 -
3347 1 2 | ākṛtiḥ sā ca abhidhīyate iti .~(1.2.64.8). P I.242.10 -
3348 1 2 | prakhyāviśeṣāt </V>. na hi gauḥ iti ukte viśeṣaḥ prakhyāyate
3349 1 2 | śuklā nīlā kapilā kapotikā iti .~(1.2.64.8). P I.242.10 -
3350 1 2 | prakhyāviśeṣāt jñāyate ekā ākṛtiḥ iti kutaḥ tu etat sā abhidhīyate
3351 1 2 | kutaḥ tu etat sā abhidhīyate iti .~(1.2.64.8). P I.242.10 -
3352 1 2 | manyāmahe ākṛtiḥ abhidhīyate iti .~(1.2.64.8). P I.242.10 -
3353 1 2 | 150 {8/54} na hi gauḥ iti ukte vyapavargaḥ gamyate
3354 1 2 | śuklā nīlā kapilā kapotikā iti .~(1.2.64.8). P I.242.10 -
3355 1 2 | dṛṣṭvā jānāti ayam gauḥ iti .~(1.2.64.8). P I.242.10 -
3356 1 2 | asya viśeṣaḥ prakhyāviśeṣāt iti ataḥ .~(1.2.64.8). P I.242.
3357 1 2 | prakhyāviśeṣāt jñāyate ca ekopadiṣṭam iti .~(1.2.64.8). P I.242.10 -
3358 1 2 | 150 {15/54} surā na peyā iti .~(1.2.64.8). P I.242.10 -
3359 1 2 | viśeṣaḥ avyapavargagateḥ ca iti ataḥ .~(1.2.64.8). P I.242.
3360 1 2 | ca dharmaśāstram ca tathā iti .~(1.2.64.8). P I.242.10 -
3361 1 2 | anekādhikaraṇastham yugapat upalabhyate iti. <V>na ekam anekādhikaraṇastham
3362 1 2 | anekādhikaraṇastham yugapat iti cet tathā ekaśeṣe</V> .~(
3363 1 2 | anekādhikaraṇastham yugapad upalabhyate iti ekaśeṣe tasya doṣaḥ syāt .~(
3364 1 2 | vijñeyam ākṛtiḥ abhidhīyate iti .~(1.2.64.8). P I.242.10 -
3365 1 2 | anubandhyaḥ ajaḥ agnīṣomīyaḥ iti : ekaḥ śāstroktam kurvīta
3366 1 2 | 150 {43/54} ekā ākṛtiḥ iti ca pratijñā hīyeta .~(1.
3367 1 2 | prayojanam ekaśeṣaḥ na vaktavyaḥ iti saḥ ca idānīm vaktavyaḥ
3368 1 2 | manyāmahe ākṛtiḥ abhidhīyate iti .~(1.2.64.8). P I.242.10 -
3369 1 2 | manyate : dravyam abhidhīyate iti .~(1.2.64.9). P I.244.8 -
3370 1 2 | brāhmaṇaḥ , brāhmaṇau brāhmaṇāḥ iti .~(1.2.64.9). P I.244.8 -
3371 1 2 | manyāmahe dravyam abhidhīyate iti .~(1.2.64.9). P I.244.8 -
3372 1 2 | anubandhyaḥ ajaḥ agnīṣomīyaḥ iti : ākṛtau coditāyām dravye
3373 1 2 | 152 {13/21} śvā mṛtaḥ iti śvā nāma loke na pracaret .~(
3374 1 2 | 152 {14/21} gauḥ jātaḥ iti sarvam gobhūtam anavakāśam
3375 1 2 | ca gauḥ ca khaṇḍaḥ muṇḍaḥ iti .~(1.2.64.9). P I.244.8 -
3376 1 2 | bhavati : gauḥ ca gauḥ ca iti .~(1.2.64.9). P I.244.8 -
3377 1 2 | akṣāḥ , pādāḥ , māṣāḥ iti .~(1.2.64.10) P I.245.6 -
3378 1 2 | R II.153 - 159 {7/95} na iti āha .~(1.2.64.10) P I.245.
3379 1 2 | cit bahutvena ekā ākṛtiḥ iti pratijñā hīyeta .~(1.2.64.
3380 1 2 | uktam ekaśeṣaḥ na vaktavyaḥ iti saḥ ca idānīm vaktavyaḥ
3381 1 2 | cit bahutvena ekā ākṛtiḥ iti pratijñā hīyeta .~(1.2.64.
3382 1 2 | uktam ekaśeṣaḥ na vaktavyaḥ iti saḥ ca idānīm vaktavyaḥ
3383 1 2 | kim idam saṃstyānaprasavau iti .~(1.2.64.10) P I.245.6 -
3384 1 2 | styāyati asyām garbhaḥ iti .~(1.2.64.10) P I.245.6 -
3385 1 2 | kartṛsādhanaḥ ca pumān : sūte pumān iti .~(1.2.64.10) P I.245.6 -
3386 1 2 | trayaḥ : śabdaḥ sparśaḥ rūpam iti .~(1.2.64.10) P I.245.6 -
3387 1 2 | liṅgavacanasiddhiḥ guṇavivakṣānityatvāt iti liṅgaparihāraḥ upapannaḥ .~(
3388 1 2 | ekavacanadvivacanabahuvacanāni bhavanti iti .~(1.2.64.10) P I.245.6 -
3389 1 2 | dvivacanam bahuṣu bahuvacanam iti .~(1.2.64.10) P I.245.6 -
3390 1 2 | dvivacanam bahuṣu bahuvacanam iti .~(1.2.64.10) P I.245.6 -
3391 1 2 | kambalau śuklāḥ kambalāḥ iti .~(1.2.64.10) P I.245.6 -
3392 1 2 | ārambhaṇādīnām sambhavaḥ na asti iti kṛtvā ākṛtisahacarite dravye
3393 1 2 | anekādhikaraṇastham yugapat iti ādityavat viṣayaḥ</V> .~(
3394 1 2 | anekādhikaraṇastham yugapat upalabhyate iti ādityavat viṣayaḥ bhaviṣyati .~(
3395 1 2 | kim ucyate anāśritatvāt iti yat idānīm eva uktam adhikaraṇagatiḥ
3396 1 2 | adhikaraṇagatiḥ sāhacaryāt iti .~(1.2.64.10) P I.245.6 -
3397 1 2 | uṣṭraḥ ca karabhaḥ ca iti .~(1.2.65) P I.247.18 -
3398 1 2 | tallakṣaṇaḥ cet eva viśeṣaḥ iti ucyate na ca atra tallakṣaṇaḥ
3399 1 2 | vā strīśabdagrahaṇam vā iti .~(1.2.66.1) P I.247.22 -
3400 1 2 | R II.161 {4/7} astriyām iti hi luk ucyate .~(1.2.66.
3401 1 2 | tasmāt śasaḥ naḥ puṃsi iti natvam na prāpnoti .~(1.
3402 1 2 | ca , uṣṭrī ca karabhaḥ ca iti .~(1.2.66.2) P I.248.4 -
3403 1 2 | tallakṣaṇaḥ cet eva viśeṣaḥ iti ucyate .~(1.2.66.2) P I.
3404 1 2 | ḍulī ca , rśyaḥ ca rohit ca iti .~(1.2.67) P I.248.8 - 10
3405 1 2 | tallakṣaṇaḥ cet eva viśeṣaḥ iti ucyate .~(1.2.67) P I.248.
3406 1 2 | idam ucyate na pumān striyā iti eva siddham .~(1.2.68.1)
3407 1 2 | tallakṣaṇaḥ cet eva viśeṣaḥ iti ucyate .~(1.2.68.1) P I.
3408 1 2 | viśeṣaḥ tatra ekaśeṣaḥ bhavati iti .~(1.2.68.1) P I.248.12 -
3409 1 2 | ḍulī ca , rśyaḥ ca rohit ca iti atra ekaśeṣaḥ na bhavati .~(
3410 1 2 | yāvat brūyāt gotram yūnā iti tāvat vṛddhaḥ yūnā iti .~(
3411 1 2 | yūnā iti tāvat vṛddhaḥ yūnā iti .~(1.2.68.1) P I.248.12 -
3412 1 2 | pūrvasūtre gotrasya vṛddham iti sañjñā kriyate .~(1.2.68.
3413 1 2 | sarūpāṇām ekaśeṣaḥ ekavibhaktau iti eva siddham .~(1.2.68.2)
3414 1 2 | brāhmaṇavatsā ca brāhmaṇīvatsaḥ ca iti .~(1.2.68.2) P I.248.19 -
3415 1 2 | tallakṣaṇaḥ cet eva viśeṣaḥ iti āhosvit arthaḥ yā strī tallakṣaṇaḥ
3416 1 2 | tallakṣaṇaḥ cet eva viśeṣaḥ iti .~(1.2.68.2) P I.248.19 -
3417 1 2 | tallakṣaṇaḥ cet eva viśeṣaḥ iti siddham kārakaḥ ca kārikā
3418 1 2 | tallakṣaṇaḥ cet eva viśeṣaḥ iti siddham gomān ca gomatī
3419 1 2 | paṭuḥ ca paṭvī ca paṭū* iti etat na sidhyati .~(1.2.
3420 1 2 | tallakṣaṇaḥ cet eva viśeṣaḥ iti na api arthaḥ yā strī tallakṣaṇaḥ
3421 1 2 | tallakṣaṇaḥ cet eva viśeṣaḥ iti .~(1.2.68.2) P I.248.19 -
3422 1 2 | brāhmaṇavatsā ca brāhmaṇīvatsaḥ ca iti .~(1.2.68.2) P I.248.19 -
3423 1 2 | II.163 - 165 {23/27} tat iti anuvartate .~(1.2.68.2)
3424 1 2 | II.163 - 165 {24/27} tat iti anena prakṛtau strīpuṃsau
3425 1 2 | śabdastrī pradhānam yā arthastrī iti .~(1.2.69) P I.249.22 -
3426 1 2 | jñāyate napuṃsakam pradhānam iti .~(1.2.69) P I.249.22 -
3427 1 2 | 166 - 167 {9/17} kim jātam iti ucyate .~(1.2.69) P I.249.
3428 1 2 | ekavat ca asya anyatarasyām iti vakṣyāmi iti .~(1.2.69)
3429 1 2 | anyatarasyām iti vakṣyāmi iti .~(1.2.69) P I.249.22 -
3430 1 2 | idam ucyate na pumān striyā iti eva siddham .~(1.2.68, 70 -
3431 1 2 | kāraṇād dravye śabdaniveśaḥ iti cet tulyakāraṇatvāt siddham</
3432 1 2 | 27} yadi tāvat bibharti iti bhrātā svasari api etat
3433 1 2 | tathā yadi punāti prīṇāti iti vā putraḥ duhitari api etat
3434 1 2 | tathā yadi pāti pālayati iti vā pitā mātari api etat
3435 1 2 | 11/27} <V>darśanam hetuḥ iti cet tulyam</V> .~(1.2.68,
3436 1 2 | 169 {12/27} darśanam hetuḥ iti cet tulyam etat bhavati .~(
3437 1 2 | hi loke bhrātā ānīyatām iti ukte svasā ānīyate .~(1.
3438 1 2 | rakte varṇe gauḥ lohitaḥ iti bhavati aśvaḥ śoṇaḥ iti .~(
3439 1 2 | iti bhavati aśvaḥ śoṇaḥ iti .~(1.2.68, 70 - 71) P I.
3440 1 2 | ca kāle varṇe gauḥ kṛṣṇaḥ iti bhavati aśvaḥ hemaḥ iti .~(
3441 1 2 | iti bhavati aśvaḥ hemaḥ iti .~(1.2.68, 70 - 71) P I.
3442 1 2 | śukle varṇe gauḥ śvetaḥ iti bhavati aśvaḥ karkaḥ iti .~(
3443 1 2 | iti bhavati aśvaḥ karkaḥ iti .~(1.2.72.1) P I.251.9 -
3444 1 2 | advandvatatpuruṣaviśeṣaṇānām iti vaktavyam .~(1.2.72.1) P
3445 1 2 | 31} devadatte api hi saḥ iti etat bhavati yajñadatte
3446 1 2 | parasya śeṣam vakṣyāmi iti .~(1.2.72.2) P I.251.15 -
3447 1 2 | ca tau ānaya , yau ānaya iti .~(1.2.72.2) P I.251.15 -
3448 1 2 | prayojanam :dvandvaḥ mā bhūt iti .~(1.2.72.2) P I.251.15 -
3449 1 2 | sāmānyaviśeṣavācinoḥ ca dvandvaḥ na bhavati iti vaktavyam .~(1.2.72.2) P
3450 1 2 | sāmānyaviśeṣavācinoḥ dvandvaḥ na bhavati iti ucyate śūdrābhīram , gobalīvardam ,
3451 1 2 | gobalīvardam , tṛṇolapam iti na sidhyati .~(1.2.72.2)
3452 1 2 | 31} iha tāvat śūdrābhīram iti : ābhīrāḥ jātyantarāṇi .~(
3453 1 2 | 171 {19/31} gobalīvardam iti : gāvaḥ utkālitapuṃskāḥ
3454 1 2 | 171 {21/31} tṛṇolapam iti : apām ulapam iti nāmadheyam .~(
3455 1 2 | tṛṇolapam iti : apām ulapam iti nāmadheyam .~(1.2.72.2)
3456 1 2 | 31} uktārthānām aprayogaḥ iti .~(1.2.72.2) P I.251.15 -
3457 1 2 | brāhmaṇam ānaya gārgyam iti .~(1.2.72.2) P I.251.15 -
3458 1 2 | brāhmaṇam ānaya gārgyam iti tena eva hetunā vṛttiḥ api
3459 1 2 | sāmānyaviśeṣavācinoḥ dvandvaḥ na bhavati iti vaktavyam .~(1.2.73) P I.
3460 1 2 | tarhi prayojanam : grāmyeṣu iti vakṣyāmi iti .~(1.2.73)
3461 1 2 | grāmyeṣu iti vakṣyāmi iti .~(1.2.73) P I.252.13 -
3462 1 2 | nyaṅkavaḥ ime , śūkarāḥ ime iti .~(1.2.73) P I.252.13 -
3463 1 2 | tarhi prayojanam : paśuṣu iti vakṣyāmi iti .~(1.2.73)
3464 1 2 | prayojanam : paśuṣu iti vakṣyāmi iti .~(1.2.73) P I.252.13 -
3465 1 2 | tarhi prayojanam : saṅgheṣu iti vakṣyāmi iti .~(1.2.73)
3466 1 2 | saṅgheṣu iti vakṣyāmi iti .~(1.2.73) P I.252.13 -
3467 1 2 | tarhi prayojanam : ataruṇeṣu iti vakṣyāmi iti .~(1.2.73)
3468 1 2 | ataruṇeṣu iti vakṣyāmi iti .~(1.2.73) P I.252.13 -
3469 1 2 | uraṇakāḥ ime , barkarāḥ ime iti .~(1.2.73) P I.252.13 -
3470 1 2 | 172 {18/19} anekaśapheṣu iti vaktavyam iha mā bhūt :
3471 1 2 | 19/19} gardabhāḥ caranti iti .~
3472 1 3 | nirdeśaḥ kriyate bhvādayaḥ iti bhavitavyam .~(1.3.1.1)
3473 1 3 | atha asaṃhitayā bhū-ādayaḥ iti bhavitavyam .~(1.3.1.1)
3474 1 3 | ca siddhārthāḥ yathā syuḥ iti .~(1.3.1.1) P I.253.2 -
3475 1 3 | mṛḍamṛdagudhakuṣakliśavadavasaḥ ktvā iti .~(1.3.1.1) P I.253.2 -
3476 1 3 | pāṭhaḥ bāhyaḥ ca sūtrāt iti .~(1.3.1.1) P I.253.2 -
3477 1 3 | 55} pāṭhena dhātusañjñā iti etat upapannam bhavati .~(
3478 1 3 | II.173 - 178 {20/55} yā iti dhātuḥ yā iti ābantaḥ .~(
3479 1 3 | 20/55} yā iti dhātuḥ yā iti ābantaḥ .~(1.3.1.1) P I.
3480 1 3 | II.173 - 178 {21/55} vā iti dhātuḥ vā iti nipātaḥ .~(
3481 1 3 | 21/55} vā iti dhātuḥ vā iti nipātaḥ .~(1.3.1.1) P I.
3482 1 3 | II.173 - 178 {22/55} nu iti dhātuḥ nu iti pratyayaḥ
3483 1 3 | 22/55} nu iti dhātuḥ nu iti pratyayaḥ ca nipātaḥ ca .~(
3484 1 3 | II.173 - 178 {23/55} div iti dhātuḥ div iti prātipadikam .~(
3485 1 3 | 23/55} div iti dhātuḥ div iti prātipadikam .~(1.3.1.1)
3486 1 3 | 173 - 178 {25/55} dhātoḥ iti tavyādīnām utpattiḥ prasajyeta .~(
3487 1 3 | yāḥ paśya : ātaḥ dhātoḥ iti lopaḥ prasajyeta .~(1.3.
3488 1 3 | 173 - 178 {32/55} anāpaḥ iti evam saḥ .~(1.3.1.1) P I.
3489 1 3 | vāśabdasya nipātasya adhātuḥ iti prātipadikasañjñāyāḥ pratiṣedhaḥ
3490 1 3 | kariṣyate : nipātaḥ prātipadikam iti eva .~(1.3.1.1) P I.253.
3491 1 3 | 38/55} iha tarhi : trasnū iti : aci śnudhātubhruvām yvoḥ
3492 1 3 | śnudhātubhruvām yvoḥ iyaṅuvaṅau iti uvaṅādeśaḥ prasajyeta .~(
3493 1 3 | pratyayasya uvaṅādeśaḥ bhavati iti yat ayam tatra śnugrahaṇam
3494 1 3 | tarhi divśabdasya adhātuḥ iti prātipadikasañjñāyāḥ pratiṣedhaḥ
3495 1 3 | utpadyante divśabdāt svādayaḥ iti yat ayam divaḥ sau auttvam
3496 1 3 | tadartham etat syāt : akṣadyūḥ iti .~(1.3.1.1) P I.253.2 -
3497 1 3 | ananubandhakagrahaṇe na sānubandhakasya iti evam etasya na bhaviṣyati .~(
3498 1 3 | ananubandhakaḥ divśabdaḥ na asti iti kṛtvā sānubandhakasya grahaṇam
3499 1 3 | avadhiḥ dhātusañjñaḥ bhavati iti vaktavyam kutaḥ hi etat
3500 1 3 | bhaviṣyati na punaḥ bhvedhśabdaḥ iti~(1.3.1.2) P I.254.13 - 256.
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976 |