Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
iteretarasrayata 1
itha 1
ithah 1
iti 15976
itih 3
itihasah 1
itikaranah 10
Frequency    [«  »]
-----
-----
-----
15976 iti
9870 na
9538 v
8344 ca
Patañjali
Mahabhasya

IntraText - Concordances

iti

1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976

      Part,  -
3001 1 2 | prathamānirdiṣṭam samāse upasajanam iti cet anirdeśāt prathamāyāḥ 3002 1 2 | upasarjanasañjñam bhavati iti vaktavyam .~(1.2.43.1) P 3003 1 2 | samāsārtham śāstram samāsaḥ iti .~(1.2.43.2) P I.215.1 - 3004 1 2 | tu yasya vidhau tam prati iti vacanāt</V> .~(1.2.43.2) 3005 1 2 | upasarjanasañjñam bhavati iti vaktavyam .~(1.2.43.2) P 3006 1 2 | 67 {11/31} upasarjanam iti mahatī sañjñā kriyate .~( 3007 1 2 | apradhānam upasarjanam iti .~(1.2.43.2) P I.215.1 - 3008 1 2 | 31} pradhānam upasarjanam iti ca sambandhiśabdau etau .~( 3009 1 2 | upasarjanasñjñam bhavati iti .~(1.2.43.2) P I.215.1 - 3010 1 2 | puruṣasya rājapuruṣasya iti .~(1.2.43.2) P I.215.1 - 3011 1 2 | pradhānasya apūrvanipātaḥ iti .~(1.2.43.2) P I.215.1 - 3012 1 2 | bhavet upsarjanam pūrvam iti arthaḥ ca abhinnaḥ iti kṛtvā 3013 1 2 | pūrvam iti arthaḥ ca abhinnaḥ iti kṛtvā pradhānasya pūrvanipātaḥ 3014 1 2 | gostriyoḥ upasarjanasya iti hrasvatvam prāpnoti .~(1. 3015 1 2 | 67 {29/31} paravat liṅgam iti śabdaśabdārthau iti .~(1. 3016 1 2 | liṅgam iti śabdaśabdārthau iti .~(1.2.43.2) P I.215.1 - 3017 1 2 | 3/15} tatra apūrvanipāte iti pratiṣedhaḥ prasajyeta .~( 3018 1 2 | prasajyapratiṣedhaḥ : pūrvanipāte na iti .~(1.2.44.1) P I.215 23 - 3019 1 2 | yat anyat pūrvanipātāt iti .~(1.2.44.1) P I.215 23 - 3020 1 2 | bhavati pratiṣedhaḥ iti~(1.2.44.2) P I.216.6 - 11 3021 1 2 | ekavibhaktau aṣaṣṭhyantānām iti vaktavyam .~(1.2.44.2) P 3022 1 2 | ardham pippalyāḥ ardhapippalī iti .~(1.2.44.2) P I.216.6 - 3023 1 2 | 68 {6/8} paravat liṅgam iti śabdaśardārthau iti .~(1. 3024 1 2 | liṅgam iti śabdaśardārthau iti .~(1.2.44.2) P I.216.6 - 3025 1 2 | 69 - 71 {1/15} arthavat iti vyapadeśāya : varṇānām ca 3026 1 2 | vyapadeśāya : varṇānām ca bhūt iti .~(1.2.45.1) P I.217.2 - 3027 1 2 | 71 {3/15} vanam , dhanam iti nalopaḥ prātipadikāntasya 3028 1 2 | nalopaḥ prātipadikāntasya iti nalopaḥ prasajyeta .~(1. 3029 1 2 | II.69 - 71 {4/15} adhātuḥ iti kimartham .~(1.2.45.1) P 3030 1 2 | 71 {5/15} ahan vṛtram iti .~(1.2.45.1) P I.217.2 - 3031 1 2 | II.69 - 71 {6/15} adhātuḥ iti śakyam akartum .~(1.2.45. 3032 1 2 | kasmāt na bhavati ahan vṛtram iti .~(1.2.45.1) P I.217.2 - 3033 1 2 | prātipadikasañjñā bhavati iti yat ayam supaḥ dhātuprātipadikayoḥ 3034 1 2 | supaḥ dhātuprātipadikayoḥ iti dhātugrahaṇam karoti .~( 3035 1 2 | syāt : api kākaḥ śyenāyate iti .~(1.2.45.1) P I.217.2 - 3036 1 2 | 71 {11/15} apratyayaḥ iti kimartham .~(1.2.45.1) P 3037 1 2 | 71 {13/15} apratyayaḥ iti śakyam akartum .~(1.2.45. 3038 1 2 | na bhavati kāṇḍe kuḍye* iti .~(1.2.45.1) P I.217.2 - 3039 1 2 | prātipadikasañjñā bhavati na anyasya iti .~(1.2.45.2) P I.217.11 - 3040 1 2 | sphaiyakṛtasya pitā pratiśīnaḥ iti .~(1.2.45.2) P I.217.11 - 3041 1 2 | V>samudāyaḥ anarthakaḥ iti cet avayavārthavattvāt samudāyārthavattvam 3042 1 2 | 66} samudāyaḥ anarthakaḥ iti cet avayavaiḥ arthavadbhiḥ 3043 1 2 | nagaram , gomat idam nagaram iti ucyate na ca tatra sarve 3044 1 2 | 71 - 77 {7/66} yathā loke iti ucyate loke ca avayavāḥ 3045 1 2 | idam nagaram , gomat idam iti .~(1.2.45.2) P I.217.11 - 3046 1 2 | tāvat āḍhyam idam nagaram iti akāraḥ matvarthīyaḥ : āḍhyāḥ 3047 1 2 | matvarthīyaḥ : āḍhyāḥ asmin santi iti tat idam āḍhyam iti .~(1. 3048 1 2 | santi iti tat idam āḍhyam iti .~(1.2.45.2) P I.217.11 - 3049 1 2 | 77 {13/66} gomat idam iti matvantāt matvarthīyaḥ lupyate .~( 3050 1 2 | devadatta gām abhyāja kṛṣṇām iti .~(1.2.45.2) P I.217.11 - 3051 1 2 | padārthāt anyasya anupalabdhiḥ iti cet padārthābhisambandhasya 3052 1 2 | padārthāt anyasya anupalabdhiḥ iti cet evam ucyate : padārthābhisambandhasya 3053 1 2 | 77 {23/66} iha devadatta iti ukte kartā nirdiṣṭaḥ karma 3054 1 2 | R II.71 - 77 {24/66} gām iti ukte karma nirdiṣṭam kartā 3055 1 2 | 71 - 77 {25/66} abhyāja iti ukte kriyā nirdiṣṭā kartṛkarmaṇī 3056 1 2 | II.71 - 77 {26/66} śuklām iti ukte guṇaḥ nirdiṣṭaḥ kartṛkarmaṇī 3057 1 2 | devadatta gām abhyāja śuklām iti ukte sarvam nirdiṣṭam bhavati : 3058 1 2 | 66} śuklām eva na kṛṣṇām iti .~(1.2.45.2) P I.217.11 - 3059 1 2 | prātipadikasañjñaḥ bhavati na anyaḥ iti .~(1.2.45.2) P I.217.11 - 3060 1 2 | bahupaṭavaḥ , uccakaiḥ iti .~(1.2.45.2) P I.217.11 - 3061 1 2 | 77 {39/66} prātipadikāt iti svādyutpattiḥ yathā syāt .~( 3062 1 2 | 77 {45/66} bahupaṭavaḥ iti evam svaraḥ prasajyeta bahupaṭavaḥ 3063 1 2 | svaraḥ prasajyeta bahupaṭavaḥ iti ca iṣyate .~(1.2.45.2) P 3064 1 2 | saprakṛteḥ bahvakajartham iti .~(1.2.45.2) P I.217.11 - 3065 1 2 | prakṛtipratyayasamudāyasya prātipadikasañjñā iti yat ayam aprayayaḥ iti pratiṣedham 3066 1 2 | prātipadikasañjñā iti yat ayam aprayayaḥ iti pratiṣedham śāsti .~(1.2. 3067 1 2 | na anyasya pratyayāntasya iti .~(1.2.45.2) P I.217.11 - 3068 1 2 | kartāram ca abhidadhāti iti .~(1.2.45.2) P I.217.11 - 3069 1 2 | prātipadikasañjñā bhavati na anyasya iti .~(1.2.45.2) P I.217.11 - 3070 1 2 | ākhyātam ākhyātena kriyāsātatye iti .~(1.2.45.2) P I.217.11 - 3071 1 2 | prātipadikasañjñā bhavati na anyasya iti .~(1.2.45.3) P I.219.10 - 3072 1 2 | arthau prakṛtiḥ pratyayaḥ iti .~(1.2.45.3) P I.219.10 - 3073 1 2 | upapadyate kevalena avacanāt iti bhavān asmābhiḥ coditaḥ 3074 1 2 | prayogāt avayavānām aprasiddhiḥ iti .~(1.2.45.3) P I.219.10 - 3075 1 2 | 79 {23/40} iha vṛkṣaḥ iti ukte kaḥ cit śabdaḥ śrūyate : 3076 1 2 | II.77 - 79 {25/40} vṛkṣau iti ukte kaḥ cit śabdaḥ hīyate 3077 1 2 | kanduḥ koṣṭhaḥ kuśūlaḥ iti .~(1.2.45.3) P I.219.10 - 3078 1 2 | yathā : akṣāḥ pādāḥ māṣāḥ iti .~(1.2.45.3) P I.219.10 - 3079 1 2 | brūmaḥ arthavattā na sidhyati iti .varṇitā arthavattā anvayavyatirekābhyām 3080 1 2 | prakṛtyarthaḥ ayam pratyayārthaḥ iti na punaḥ prakṛtiḥ eva ubhau 3081 1 2 | yataḥ tu niyogataḥ vṛkṣaḥ iti ukte svabhāvataḥ kasmin 3082 1 2 | manyāmahe na ime sāmānyaśabdāḥ iti .~(1.2.45.3) P I.219.10 - 3083 1 2 | varṇavyatyayāpāyopajanavikāreṣu arthadarśanāt iti .~(1.2.45.4) P I.220.9 - 3084 1 2 | saṅghātārthavattvāt ca iti .~(1.2.45.4) P I.220.9 - 3085 1 2 | V>saṅghātārthavattvāt ca iti cet dṛṣṭaḥ hiatadarthena 3086 1 2 | saṅghātārthavattvāt ca iti cet dṛśyate hi punaḥ atadarthena 3087 1 2 | arthavantaḥ avayavāḥ anarthakāḥ iti .~(1.2.45.5). P I.220.25 - 3088 1 2 | 82 {5/21} prātipadikāt iti svādyutpattiḥ , subantam 3089 1 2 | svādyutpattiḥ , subantam padam iti padasañjñā , padasya padāt 3090 1 2 | padasañjñā , padasya padāt iti nighātaḥ yathā syāt .~(1. 3091 1 2 | bahuvacanam na ekasmin na dvayoḥ iti .~(1.2.45.5). P I.220.25 - 3092 1 2 | eteṣām bhavati arthavatkṛtam iti yat ayam adhiparī* anarthakau 3093 1 2 | ayam adhiparī* anarthakau iti anarthakayoḥ gatyupasargasañjābādhikām 3094 1 2 | pratiṣedhaḥ : pratyayaḥ na iti .~(1.2.45.6) P I.221.11 - 3095 1 2 | 85 {3/34} <V>apratyayaḥ iti cet tibekādeśe pratiṣedhaḥ 3096 1 2 | 82 - 85 {4/34} apratyayaḥ iti cet tibekādeśe pratiṣedhaḥ 3097 1 2 | 8/34} asti anyat tipaḥ iti kṛtvā prātipadikasañjñā 3098 1 2 | prasajyapratiṣedhaḥ : pratyayaḥ na iti .~(1.2.45.6) P I.221.11 - 3099 1 2 | 10/34} <V>na pratyayaḥ iti cet ūṅekādeśe pratiṣedhaḥ 3100 1 2 | 85 {11/34} na pratyayaḥ iti cet ūṅekādeśe pratiṣedhaḥ 3101 1 2 | 15/34} tatra pratyayaḥ na iti pratiṣedhaḥ prāpnoti .~( 3102 1 2 | utpadyante ūṅantāt svādayaḥ iti yat ayam na ūṅdhātvoḥ iti 3103 1 2 | iti yat ayam na ūṅdhātvoḥ iti vibhaktisvarasya pratiṣedham 3104 1 2 | pratyayalakṣaṇena pratyayaḥ na iti pratiṣedhaḥ prāpnoti .~( 3105 1 2 | pratyayalakṣaṇena pratiṣedhaḥ bhavati iti yat ayam na ṅisambuddhyoḥ 3106 1 2 | yat ayam na ṅisambuddhyoḥ iti pratiṣedham śāsti .~(1.2. 3107 1 2 | nanu ca uktam : apratyayaḥ iti cet tibekādeśe pratiṣedhaḥ 3108 1 2 | pratiṣedhaḥ antavattvāt iti .~(1.2.45.6) P I.221.11 - 3109 1 2 | hrasvaḥ napuṃsake yat tasya iti .~(1.2.45.6) P I.221.11 - 3110 1 2 | samāsagrahaṇam niyamārtham iti .~(1.2.47.1). P I.222.13 - 3111 1 2 | brāhmaṇakulam divā brāhmaṇakulam iti .~(1.2.47.1). P I.222.13 - 3112 1 2 | kuḍyībhūtam vṛṣalakulam iti .~(1.2.47.1). P I.222.13 - 3113 1 2 | 88 {19/34} tibantasya api iti āha .~(1.2.47.1). P I.222. 3114 1 2 | 88 {22/34} uccaiḥ, nīcaiḥ iti vibhaktyarthapradhānam , 3115 1 2 | vibhaktyarthapradhānam , hiruk pṛthak iti kriyāpradhānam .~(1.2.47. 3116 1 2 | 88 {24/34} kāṇḍe kuḍye* iti vibhaktarthyapradhānam , 3117 1 2 | vibhaktarthyapradhānam , ramate brāhmaṇakulam iti kriyāpradhānam .~(1.2.47. 3118 1 2 | hrasvaḥ napuṃsake yat tasya iti .~(1.2.47.1). P I.222.13 - 3119 1 2 | bahiraṅgalakṣaṇatvāt siddham iti eva .~(1.2.48.1) P I.223. 3120 1 2 | 94 {3/70} kim idam ṭāṅ iti .~(1.2.48.2) P I.223.22 - 3121 1 2 | dhātustriyāḥ ca hrasvatvam bhūt iti : atitantrīḥ , atiśrīḥ , 3122 1 2 | atitantrīḥ , atiśrīḥ , atilakṣmīḥ iti .~(1.2.48.2) P I.223.22 - 3123 1 2 | 89 - 94 {14/70} striyām iti evam prakṛtya ye vihitāḥ 3124 1 2 | svaritena adhikāragatiḥ bhavati iti na doṣaḥ bhavati .~(1.2. 3125 1 2 | tadādeḥ grahaṇam bhavati iti iha na prāpnoti : atirājakumāriḥ , 3126 1 2 | atirājakumāriḥ , atisenānīkumāriḥ iti .~(1.2.48.2) P I.223.22 - 3127 1 2 | 18/70} astrīpratyayena iti evam tat .~(1.2.48.2) P 3128 1 2 | gokulam , gokṣīram , gopālakaḥ iti .~(1.2.48.2) P I.223.22 - 3129 1 2 | rājakumārīputraḥ , senānīkumārīputraḥ iti .~(1.2.48.2) P I.223.22 - 3130 1 2 | ucyate samāsanivṛttyartham iti na punaḥ asamāsaḥ api kim 3131 1 2 | upasarjanasya hrasvaḥ bhavati iti ucyate na ca antareṇa samāsam 3132 1 2 | khaṭvāpādaḥ , mālāpādaḥ iti .~(1.2.48.2) P I.223.22 - 3133 1 2 | upasarjanasya hrasvaḥ bhavati iti ucyate na ca etat gontam .~( 3134 1 2 | upasarjanasya hrasvaḥ bhavati iti ucyate .~(1.2.48.2) P I. 3135 1 2 | 70} pradhānam upasarjanam iti ca sambandhiśabdau etau .~( 3136 1 2 | tasya cet saḥ antaḥ bhavati iti .~(1.2.48.2) P I.223.22 - 3137 1 2 | pañcakumārīpriyaḥ , daśakumārīpriyaḥ iti .~(1.2.48.2) P I.223.22 - 3138 1 2 | kapi tāvat uktam : na kapi iti pratiṣedhaḥ iti .~(1.2.48. 3139 1 2 | na kapi iti pratiṣedhaḥ iti .~(1.2.48.2) P I.223.22 - 3140 1 2 | 89 - 94 {52/70} ke aṇaḥ iti hrasvaprāptiḥ tasyāḥ 3141 1 2 | bhavati pratiṣedhaḥ iti .~(1.2.48.2) P I.223.22 - 3142 1 2 | tasyāḥ sarvasyāḥ pratiṣedhaḥ iti iha api tasya pratiṣedhaḥ 3143 1 2 | kap kriyatām hrasvatvam iti .~(1.2.48.2) P I.223.22 - 3144 1 2 | 94 {69/70} paravat liṅgam iti śabdaśabdārthau iti .~(1. 3145 1 2 | liṅgam iti śabdaśabdārthau iti .~(1.2.48.2) P I.223.22 - 3146 1 2 | 23 R II.95 {8/18} luki iti ucyate .~(1.2.49) P I.225. 3147 1 2 | 23 R II.95 {10/18} luki iti na eṣā parasaptamī śakyā 3148 1 2 | satsaptamī : luki sati iti .~(1.2.49) P I.225.16 - 3149 1 2 | 95 {17/18} upasarjanasya iti vartate .~(1.2.49) P I.225. 3150 1 2 | 98 {1/20} <V>it goṇyāḥ na iti vaktavyam </V>. goṇyāḥ na 3151 1 2 | vaktavyam </V>. goṇyāḥ na iti eva vaktavyam .~(1.2.50) 3152 1 2 | gostriyoḥ upasarjanasya iti .~(1.2.50) P I.226.2 - 18 3153 1 2 | 18 R II.96 - 98 {6/20} <V>iti vacane tāvat</V> .~(1. 3154 1 2 | 18 R II.96 - 98 {7/20} it iti ucyeta na iti kaḥ 3155 1 2 | 20} it iti ucyeta na iti kaḥ nu atra viśeṣaḥ .~( 3156 1 2 | 96 - 98 {14/20} hrasvaḥ iti vartate .~(1.2.50) P I.226. 3157 1 2 | 98 {18/20} it goṇyāḥ na iti vaktavyam hrasvatā hi vidhīyate | 3158 1 2 | hrasvatā hi vidhīyate | iti vacane tāvat .~(1.2.50) 3159 1 2 | 100 {1/21} vyaktivacane iti kimartham .~(1.2.51.1) P 3160 1 2 | vibhāṣā oṣadhivanaspatibhyaḥ iti ṇatvam prasajyeta .~(1.2. 3161 1 2 | yuktavadbhāvena bhūt iti .~(1.2.51.1) P I.226.20 - 3162 1 2 | 8/21} atha vyaktivacane iti api ucyamāne kasmāt eva 3163 1 2 | anvarthagrahaṇam : ucyate vacanam iti .~(1.2.51.1) P I.226.20 - 3164 1 2 | bhavitavyam uktārthānām aprayogaḥ iti .~(1.2.51.1) P I.226.20 - 3165 1 2 | yavāguḥ , lavaṇam śākam iti .~(1.2.51.2) P I.227.11 - 3166 1 2 | iṣyante ca abhidhānavat syuḥ iti .~(1.2.51.2) P I.227.11 - 3167 1 2 | antareṇa yatnam na sidhyati iti lupi yuktavadanudeśaḥ .~( 3168 1 2 | 102 {11/22} kim tarhi iti .~(1.2.51.2) P I.227.11 - 3169 1 2 | liṅgasaṅkhye* aśakye* atideṣṭum iti kṛtvā adarśanasahacaritaḥ 3170 1 2 | adarśanena ca yogaḥ na asti iti kṛtvā adarśanasahacaritaḥ 3171 1 2 | 102 {7/7} pañcālamadhure* iti .~(1.2.52.1) P I.228.5 - 3172 1 2 | vijñāyate : jātiḥ yat viśeṣaṇam iti āhosvit jāteḥ yāni viśeṣaṇāni 3173 1 2 | āhosvit jāteḥ yāni viśeṣaṇāni iti .~(1.2.52.1) P I.228.5 - 3174 1 2 | vijñāyate jātiḥ yat viśeṣaṇam iti siddham pañcālāḥ janapadaḥ 3175 1 2 | siddham pañcālāḥ janapadaḥ iti .~(1.2.52.1) P I.228.5 - 3176 1 2 | sampannapānīyaḥ bahumālyaphalaḥ iti na sidhyati .~(1.2.52.1) 3177 1 2 | vijñāyate jāteḥ yāni viśeṣaṇāni iti siddham subhikṣaḥ sampannapānīyaḥ 3178 1 2 | sampannapānīyaḥ bahumālyaphalaḥ iti .~(1.2.52.1) P I.228.5 - 3179 1 2 | 6/9} pañcālāḥ janapadaḥ iti na sidhyati .~(1.2.52.1) 3180 1 2 | vijñāyate jātiḥ yat viśeṣaṇam iti na api jāteḥ yāni viśeṣaṇāni 3181 1 2 | api jāteḥ yāni viśeṣaṇāni iti .~(1.2.52.1) P I.228.5 - 3182 1 2 | ucyate jātinivṛttyarthaḥ iti na punaḥ viśeṣaṇānām api 3183 1 2 | yuktavadbhāvaḥ yathā syāt iti .~(1.2.52.2) P I.228.11 - 3184 1 2 | sūkṣmakaṇṭakā madhurā vṛkṣaḥ iti .~(1.2.52.2) P I.228.11 - 3185 1 2 | āśrayataḥ liṅgavacanāni bhavanti iti .~(1.2.52.2) P I.228.11 - 3186 1 2 | 7 - 8 R II.106 {2/3} na iti āha .~(1.2.53) P I.229.7 - 3187 1 2 | 6/53} bahuṣu ekavacanam iti nāma vaktavyam .~(1.2.58) 3188 1 2 | iṣyate ca bahuvacanam syāt iti .~(1.2.58) P I.229.10 - 3189 1 2 | antareṇa yatnam na sidhyati iti jātyākhyāyam ekasmin bahuvacanam .~( 3190 1 2 | 109 {14/53} kim tarhi iti .~(1.2.58) P I.229.10 - 3191 1 2 | 17/53} vrīhibhyaḥ āgataḥ iti atra gheḥ ṅiti iti guṇaḥ 3192 1 2 | āgataḥ iti atra gheḥ ṅiti iti guṇaḥ prāpnoti iti .~(1. 3193 1 2 | ṅiti iti guṇaḥ prāpnoti iti .~(1.2.58) P I.229.10 - 3194 1 2 | arthānām vacanam bahuvacanam iti .~(1.2.58) P I.229.10 - 3195 1 2 | ekaḥ arthaḥ bahuvat bhavati iti tāvat ekasmin bahuvacanam 3196 1 2 | tāvat ekasmin bahuvacanam iti .~(1.2.58) P I.229.10 - 3197 1 2 | asmadaḥ nāmapratyayaprayoge na iti eva .~(1.2.58) P I.229.10 - 3198 1 2 | saviśeṣaṇasya prayoge na iti eva .~(1.2.58) P I.229.10 - 3199 1 2 | ucyate pṛthaktvābhidhānāt iti yāvatā idānīm eva uktam : 3200 1 2 | sāmānyābhidhānāt aikārthyam iti .~(1.2.58) P I.229.10 - 3201 1 2 | dravyam api abhidhīyate iti .~(1.2.58) P I.229.10 - 3202 1 2 | atra kām cid gām paśyasi iti .~(1.2.58) P I.229.10 - 3203 1 2 | kām cid atra gām paśyasi iti .~(1.2.58) P I.229.10 - 3204 1 2 | asya dravyam vivakṣitam iti .~(1.2.58) P I.229.10 - 3205 1 2 | me karṇaḥ suṣṭhu śṛṇoti iti .~(1.2.59) P I.230.23 - 3206 1 2 | anena karṇena suṣṭhu śṛṇomi iti .~(1.2.59) P I.230.23 - 3207 1 2 | supām sulukpūrvasavarṇa iti siddham</V> .~(1.2.61 - 3208 1 2 | supām sulukpūrvasavarṇa iti eva siddham~(1.2.63) P I. 3209 1 2 | 1/24} tiṣyapunarvasvoḥ iti kimartham .~(1.2.63) P I. 3210 1 2 | 110 - 113 {3/24} nakṣatra iti kimartham .~(1.2.63) P I. 3211 1 2 | 113 {5/24} atha nakṣatre iti vartamāne punaḥ nakṣatragrahaṇam 3212 1 2 | katareṇa tiṣyeṇa gataḥ iti .~(1.2.63) P I.231.14 - 3213 1 2 | 11/24} atha nakṣatre iti vartamāne punaḥ nakṣatragrahaṇasya 3214 1 2 | nakṣatrāṇi yalopaḥ vaktavyaḥ iti nakṣatragrahaṇam na kartavyam 3215 1 2 | atha atha nakṣatre iti vartamāne punaḥ nakṣatra 3216 1 2 | 113 {13/24} atha dvandve iti kimartham .~(1.2.63) P I. 3217 1 2 | 113 {15/24} bahuvacanasya iti kimartham .~(1.2.63) P I. 3218 1 2 | jātidvandvaḥ ekavat bhavati iti .~(1.2.63) P I.231.14 - 3219 1 2 | 113 {19/24} aprāṇinām iti pratiṣedhaḥ prāpnoti .~( 3220 1 2 | dvandvaḥ vibhāṣā ekavat bhavati iti .~(1.2.63) P I.231.14 - 3221 1 2 | bābhravaśālaṅkāyanam bābhravaśālaṅkāyanāḥ iti etat siddham bhavati .~( 3222 1 2 | samānānām ekaśeṣa ekavibhaktau iti iyati ucyamāne yatra eva 3223 1 2 | syāt : vṛkṣāḥ , plakṣāḥ iti .~(1.2.64.1) P I.233.2 - 3224 1 2 | akṣāḥ ,. pādāḥ , māṣāḥ iti .~(1.2.64.1) P I.233.2 - 3225 1 2 | sarūpāṇām śeṣaḥ ekavibhaktau iti iyati ucyamāne dvibahvoḥ 3226 1 2 | sarūpāṇām ekaḥ ekavibhaktau iti iyati ucyamāne ādeśaḥ ayam 3227 1 2 | yaḥ bahuṣu yañ yaḥ bahuṣu iti ucyamānaḥ luk na prāpnoti .~( 3228 1 2 | bahuṣu yañantam yat bahuṣu iti evam bhaviṣyati .~(1.2.64. 3229 1 2 | kāśyapapratikṛtayaḥ kāśyapāḥ iti .~(1.2.64.1) P I.233.2 - 3230 1 2 | 116 {21/24} ekavibhaktau iti kimartham .~(1.2.64.1) P 3231 1 2 | kṛtam brāhmaṇābhyām ca dehi iti .~(1.2.64.2) P I.233.15 - 3232 1 2 | 22} kim idam pratyartham iti .~(1.2.64.2) P I.233.15 - 3233 1 2 | anekasya abhidhānam syāt iti .~(1.2.64.2) P I.233.15 - 3234 1 2 | 119 {14/22} kim tarhi iti .~(1.2.64.2) P I.233.15 - 3235 1 2 | pratyartham śabdāḥ abhiniveśante iti etam dṛṣṭāntam āsthāya sarūpāṇām 3236 1 2 | apratyartham śabdāḥ abhiniviśante iti etam dṛṣṭāntam āsthāya virūpāṇām 3237 1 2 | garīyasī virūpapratipattiḥ iti .~(1.2.64.2) P I.233.15 - 3238 1 2 | 3/186} <V>ekavibhaktau iti cet na abhāvād vibhakteḥ </ 3239 1 2 | vibhakteḥ </V>. ekavibhaktau iti cet tat na .~(1.2.64.3). 3240 1 2 | ca arthavat prātipadikam iti prātipadikasañjñā bhaviṣyati .~( 3241 1 2 | samāsagrahaṇam niyamārtham iti .~(1.2.64.3). P I.234.6 - 3242 1 2 | 186} <V>pṛthak sarveṣām iti cet ekaśeṣe pṛthak vibhaktyupalabdhiḥ 3243 1 2 | 14/186} pṛthak sarveṣām iti cet ekaśeṣe pṛthak vibhaktyupalabdhiḥ 3244 1 2 | pṛthak vibhaktyupalabdhiḥ iti yāvatā samayaḥ kṛtaḥ : na 3245 1 2 | prayoktavyā na kevalaḥ pratyayaḥ iti .~(1.2.64.3). P I.234.6 - 3246 1 2 | bhavati agnicit somasut iti yathā .~(1.2.64.3). P I. 3247 1 2 | prayogaḥ bhavati adhunā , iyān iti yathā .~(1.2.64.3). P I. 3248 1 2 | bhaviṣyati na punaḥ pūrvayoḥ iti .~(1.2.64.3). P I.234.6 - 3249 1 2 | saṃyogādilopena siddham iti .~(1.2.64.3). P I.234.6 - 3250 1 2 | bahuvacanasya dvivacanam nityam iti .~(1.2.64.3). P I.234.6 - 3251 1 2 | 133 {34/186} <V>samāse iti cet svarasamāsānteṣu doṣaḥ</ 3252 1 2 | 119 - 133 {35/186} samāse iti cet svarasamāsānteṣu doṣaḥ 3253 1 2 | samāsāntodāttattvam kriyatām ekaśeṣaḥ iti .~(1.2.64.3). P I.234.6 - 3254 1 2 | samāsāntaḥ kriyatām ekaśeṣaḥ iti .~(1.2.64.3). P I.234.6 - 3255 1 2 | aṅgāśrayam kriyatām ekaśeṣaḥ iti .~(1.2.64.3). P I.234.6 - 3256 1 2 | 57/186} samāse tiṅsamāsaḥ iti eva siddham .~(1.2.64.3). 3257 1 2 | vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣāḥ iti .~(1.2.64.3). P I.234.6 - 3258 1 2 | vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣāḥ iti .~(1.2.64.3). P I.234.6 - 3259 1 2 | 72/186} cārthe dvandvaḥ iti dvandvaḥ prāpnoti .~(1.2. 3260 1 2 | 186} <V>ekavibhaktyantānām iti tu pṛthagvibhaktipratiṣedhārtham</ 3261 1 2 | 186} ekavibhaktyantānām iti tu vaktavyam .~(1.2.64.3). 3262 1 2 | arthau kartā sampradānam iti aśakyau yugapat nirdeṣṭum .~( 3263 1 2 | artham sampratyāyayiṣyāmi iti ekaśeṣaḥ ārabhyate .~(1. 3264 1 2 | dvivacanabahuvacanavidhiḥ dvandvapratiṣedhaḥ ca iti .~(1.2.64.3). P I.234.6 - 3265 1 2 | mātṛmātroḥ pratiṣedhaḥ vaktavyaḥ iti na punaḥ yasya api vibhaktyantānām 3266 1 2 | mātṛbhyām ca mātṛbhyāṃ ca iti .~(1.2.64.3). P I.234.6 - 3267 1 2 | bhavitavyam eva ekaśeṣeṇa iti prātipadikānām eva ekaśeṣe 3268 1 2 | prātipadikānām ekaśeṣaḥ iti .~(1.2.64.3). P I.234.6 - 3269 1 2 | prātipadikānām ekaśeṣaḥ iti .~(1.2.64.3). P I.234.6 - 3270 1 2 | sarūpāṇām ekaśeṣaḥ ekavibhaktau iti .~(1.2.64.3). P I.234.6 - 3271 1 2 | 139/186} yatra tatra iti .~(1.2.64.3). P I.234.6 - 3272 1 2 | vibhaktyantānām ekaśeṣaḥ iti .~(1.2.64.3). P I.234.6 - 3273 1 2 | sarūpāṇām ekaśeṣaḥ ekavibhaktau iti .~(1.2.64.3). P I.234.6 - 3274 1 2 | anvarthagrahaṇam : vibhāgaḥ vibhaktiḥ iti .~(1.2.64.3). P I.234.6 - 3275 1 2 | sarūpāṇi teṣām ekaśeṣaḥ bhavati iti .~(1.2.64.3). P I.234.6 - 3276 1 2 | dvivacanabahuvacanavidhiḥ dvandvapratiṣedhaḥ ca iti .~(1.2.64.3). P I.234.6 - 3277 1 2 | vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣāḥ iti .~(1.2.64.3). P I.234.6 - 3278 1 2 | vṛkṣāḥ ca vṛkṣāḥ ca vṛkṣāḥ iti .~(1.2.64.3). P I.234.6 - 3279 1 2 | dvandvapratiṣedhaḥ ca vaktavyaḥ iti .~(1.2.64.3). P I.234.6 - 3280 1 2 | 186} tiṅantāni avakāśaḥ iti .~(1.2.64.3). P I.234.6 - 3281 1 2 | bhavitavyam uktārthānām aprayogaḥ iti .~(1.2.64.3). P I.234.6 - 3282 1 2 | punaḥ astu ekavibhaktau iti .~(1.2.64.3). P I.234.6 - 3283 1 2 | nanu ca uktam ekavibhaktau iti cet na abhāvāt vibhakteḥ 3284 1 2 | cet na abhāvāt vibhakteḥ iti .~(1.2.64.3). P I.234.6 - 3285 1 2 | arthavat prātipadikam iti prātipadikasañjñā bhaviṣyati 3286 1 2 | prātipadikasañjñā bhaviṣyati iti .~(1.2.64.3). P I.234.6 - 3287 1 2 | samāsagrahaṇam niyamārtham iti .~(1.2.64.3). P I.234.6 - 3288 1 2 | bhikṣāṇām samūhaḥ bhaikṣam iti .~(1.2.64.4). P I.238.18 - 3289 1 2 | 133 - 136 {3/30} sarvatra iti ucyate prātipadikāṇām ca 3290 1 2 | 136 {4/30} apatyādiṣu iti ucyate bahavaḥ ca apatyādayaḥ : 3291 1 2 | vatsāḥ , bidāḥ , urvāḥ iti .~(1.2.64.4). P I.238.18 - 3292 1 2 | yaḥ bahuṣu yañ yaḥ bahuṣu iti ucyamānaḥ luk na prāpnoti .~( 3293 1 2 | bahuṣu yañantam yat bahuṣu iti evam bhaviṣyati .~(1.2.64. 3294 1 2 | kāśyapapratikṛtayaḥ kāśyapāḥ iti .~(1.2.64.4). P I.238.18 - 3295 1 2 | asārūpyāt ekaśeṣaḥ na prāpnoti iti .~(1.2.64.4). P I.238.18 - 3296 1 2 | samānārthānām ekaśeṣaḥ bhavati iti vaktavyam .~(1.2.64.4). 3297 1 2 | katham akṣāḥ , pādāḥ , māṣāḥ iti .~(1.2.64.4). P I.238.18 - 3298 1 2 | vakradaṇḍau kuṭiladaṇḍāu iti .~(1.2.64.4). P I.238. 3299 1 2 | ekaḥ ca , dvau ca dvau ca iti .~(1.2.64.5) P I.239.12 - 3300 1 2 | 139 {4/40} na hi ekau iti anena arthaḥ gamyate .~( 3301 1 2 | 139 {6/40} ekaḥ ca ekaḥ ca iti asya dvau iti arthaḥ .~( 3302 1 2 | ca ekaḥ ca iti asya dvau iti arthaḥ .~(1.2.64.5) P I. 3303 1 2 | 139 {7/40} dvau ca dvau ca iti asya catvāraḥ iti arthaḥ .~( 3304 1 2 | dvau ca iti asya catvāraḥ iti arthaḥ .~(1.2.64.5) P I. 3305 1 2 | saṅkhyāyāḥ arthāsampratyayāt iti .~(1.2.64.5) P I.239.12 - 3306 1 2 | ca ucyate vṛddhayuvānau iti bhavati ca ekaśeṣaḥ .~(1. 3307 1 2 | ucyate : anyapadārthatvāt ca iti .~(1.2.64.5) P I.239.12 - 3308 1 2 | viṃśatiḥ ca viṃśatiḥ ca viṃśatī iti .~(1.2.64.5) P I.239.12 - 3309 1 2 | 17/40} tayoḥ catvāriṃśat iti arthaḥ .~(1.2.64.5) P I. 3310 1 2 | arthāsampratyayāt anyapadārthatvāt ca iti .~(1.2.64.5) P I.239.12 - 3311 1 2 | ekaśeṣaḥ gārgyau viṃśatī iti yathā .~(1.2.64.5) P I.239. 3312 1 2 | yathā yūtham , śatam , vanam iti .~(1.2.64.5) P I.239.12 - 3313 1 2 | 136 - 139 {31/40} santi iti āha .~(1.2.64.5) P I.239. 3314 1 2 | tad yathā mātā pitā bhrātā iti .~(1.2.64.5) P I.239.12 - 3315 1 2 | apāye na bhavati catvāraḥ iti .~(1.2.64.5) P I.239.12 - 3316 1 2 | pravṛttāḥ apāyeṣu api vartante iti .~(1.2.64.5) P I.239.12 - 3317 1 2 | yeṣām anyonyakṛtḥ bhāvaḥ iti tatra ete asmābhiḥ upanyastāḥ .~( 3318 1 2 | pravṛttāḥ apāyeṣu api vartante iti .~(1.2.64.5) P I.239.12 - 3319 1 2 | 14/61} <V>na aikārthyam iti cet ārambhānarthakyam</V> .~( 3320 1 2 | 144 {15/61} na aikārthyam iti cet ekaśeṣārambhaḥ anarthakaḥ 3321 1 2 | bhavitavyam uktārthānām aprayogaḥ iti .~(1.2.64.7) P I.240.16 - 3322 1 2 | dvyarthaḥ bhavati bahvarthaḥ ca iti .~(1.2.64.7) P I.240.16 - 3323 1 2 | 22/61} siddham ekaśeṣaḥ iti eva .~(1.2.64.7) P I.240. 3324 1 2 | punaḥ ekaḥ ayam aviśiṣyate iti anena dvyarthatā bahvarthatā 3325 1 2 | tasya arthasya gatiḥ bhavati iti agnicit somasut iti yathā .~( 3326 1 2 | bhavati iti agnicit somasut iti yathā .~(1.2.64.7) P I.240. 3327 1 2 | atra ekaḥ ayam avaśiṣyate iti anena dvyarthatā bahvarthatā 3328 1 2 | 30/61} yaḥ hi gām aśvaḥ iti brūyāt aśvam gauḥ iti 3329 1 2 | iti brūyāt aśvam gauḥ iti na jātu cit sampratyayaḥ 3330 1 2 | laukikāḥ kān śabdān prayuñjate iti .~(1.2.64.7) P I.240.16 - 3331 1 2 | loke ca ekasmin vṛkṣaḥ iti prayuñjate dvayoḥ vṛkṣau 3332 1 2 | prayuñjate dvayoḥ vṛkṣau iti bahuṣu vṛkṣāḥ iti .~(1.2. 3333 1 2 | vṛkṣau iti bahuṣu vṛkṣāḥ iti .~(1.2.64.7) P I.240.16 - 3334 1 2 | ekena anekasya abhidhānam iti .~(1.2.64.7) P I.240.16 - 3335 1 2 | abhidhānāt apratyartham iti cet tat api pratyartham 3336 1 2 | anekasyābhidhānāt apratyartham iti cet evam ucyate : yat api 3337 1 2 | tāvatām śabdānām prayogaḥ iti eṣaḥ pakṣaḥ nyāyyaḥ .~(1. 3338 1 2 | tāvatām prayogaḥ nyāyyaḥ iti cet ekena api anekasya abhidhānam</ 3339 1 2 | tāvatām prayogaḥ nyāyyaḥ iti cet evam ucyate : eṣaḥ api 3340 1 2 | 61} uktārthānām aprayogaḥ iti .~(1.2.64.7) P I.240.16 - 3341 1 2 | aparasya prayogaḥ anupapannaḥ iti cet anuktatvāt plakṣeṇa 3342 1 2 | aparasya prayogaḥ anupapannaḥ iti cet anuktaḥ plakṣeṇa nyagrodhārthaḥ 3343 1 2 | plakṣeṇa nyagrodhārthaḥ iti kṛtvā nyagrodhaśabdaḥ prayujyate .~( 3344 1 2 | anekasya abhidhānam bhavati iti .~(1.2.64.7) P I.240.16 - 3345 1 2 | cit asmai pṛthivī namete iti .~(1.2.64.7) P I.240.16 - 3346 1 2 | ākṛtiḥ ca abhidhīyate iti .~(1.2.64.8). P I.242.10 - 3347 1 2 | ākṛtiḥ ca abhidhīyate iti .~(1.2.64.8). P I.242.10 - 3348 1 2 | prakhyāviśeṣāt </V>. na hi gauḥ iti ukte viśeṣaḥ prakhyāyate 3349 1 2 | śuklā nīlā kapilā kapotikā iti .~(1.2.64.8). P I.242.10 - 3350 1 2 | prakhyāviśeṣāt jñāyate ekā ākṛtiḥ iti kutaḥ tu etat abhidhīyate 3351 1 2 | kutaḥ tu etat abhidhīyate iti .~(1.2.64.8). P I.242.10 - 3352 1 2 | manyāmahe ākṛtiḥ abhidhīyate iti .~(1.2.64.8). P I.242.10 - 3353 1 2 | 150 {8/54} na hi gauḥ iti ukte vyapavargaḥ gamyate 3354 1 2 | śuklā nīlā kapilā kapotikā iti .~(1.2.64.8). P I.242.10 - 3355 1 2 | dṛṣṭvā jānāti ayam gauḥ iti .~(1.2.64.8). P I.242.10 - 3356 1 2 | asya viśeṣaḥ prakhyāviśeṣāt iti ataḥ .~(1.2.64.8). P I.242. 3357 1 2 | prakhyāviśeṣāt jñāyate ca ekopadiṣṭam iti .~(1.2.64.8). P I.242.10 - 3358 1 2 | 150 {15/54} surā na peyā iti .~(1.2.64.8). P I.242.10 - 3359 1 2 | viśeṣaḥ avyapavargagateḥ ca iti ataḥ .~(1.2.64.8). P I.242. 3360 1 2 | ca dharmaśāstram ca tathā iti .~(1.2.64.8). P I.242.10 - 3361 1 2 | anekādhikaraṇastham yugapat upalabhyate iti. <V>na ekam anekādhikaraṇastham 3362 1 2 | anekādhikaraṇastham yugapat iti cet tathā ekaśeṣe</V> .~( 3363 1 2 | anekādhikaraṇastham yugapad upalabhyate iti ekaśeṣe tasya doṣaḥ syāt .~( 3364 1 2 | vijñeyam ākṛtiḥ abhidhīyate iti .~(1.2.64.8). P I.242.10 - 3365 1 2 | anubandhyaḥ ajaḥ agnīṣomīyaḥ iti : ekaḥ śāstroktam kurvīta 3366 1 2 | 150 {43/54} ekā ākṛtiḥ iti ca pratijñā hīyeta .~(1. 3367 1 2 | prayojanam ekaśeṣaḥ na vaktavyaḥ iti saḥ ca idānīm vaktavyaḥ 3368 1 2 | manyāmahe ākṛtiḥ abhidhīyate iti .~(1.2.64.8). P I.242.10 - 3369 1 2 | manyate : dravyam abhidhīyate iti .~(1.2.64.9). P I.244.8 - 3370 1 2 | brāhmaṇaḥ , brāhmaṇau brāhmaṇāḥ iti .~(1.2.64.9). P I.244.8 - 3371 1 2 | manyāmahe dravyam abhidhīyate iti .~(1.2.64.9). P I.244.8 - 3372 1 2 | anubandhyaḥ ajaḥ agnīṣomīyaḥ iti : ākṛtau coditāyām dravye 3373 1 2 | 152 {13/21} śvā mṛtaḥ iti śvā nāma loke na pracaret .~( 3374 1 2 | 152 {14/21} gauḥ jātaḥ iti sarvam gobhūtam anavakāśam 3375 1 2 | ca gauḥ ca khaṇḍaḥ muṇḍaḥ iti .~(1.2.64.9). P I.244.8 - 3376 1 2 | bhavati : gauḥ ca gauḥ ca iti .~(1.2.64.9). P I.244.8 - 3377 1 2 | akṣāḥ , pādāḥ , māṣāḥ iti .~(1.2.64.10) P I.245.6 - 3378 1 2 | R II.153 - 159 {7/95} na iti āha .~(1.2.64.10) P I.245. 3379 1 2 | cit bahutvena ekā ākṛtiḥ iti pratijñā hīyeta .~(1.2.64. 3380 1 2 | uktam ekaśeṣaḥ na vaktavyaḥ iti saḥ ca idānīm vaktavyaḥ 3381 1 2 | cit bahutvena ekā ākṛtiḥ iti pratijñā hīyeta .~(1.2.64. 3382 1 2 | uktam ekaśeṣaḥ na vaktavyaḥ iti saḥ ca idānīm vaktavyaḥ 3383 1 2 | kim idam saṃstyānaprasavau iti .~(1.2.64.10) P I.245.6 - 3384 1 2 | styāyati asyām garbhaḥ iti .~(1.2.64.10) P I.245.6 - 3385 1 2 | kartṛsādhanaḥ ca pumān : sūte pumān iti .~(1.2.64.10) P I.245.6 - 3386 1 2 | trayaḥ : śabdaḥ sparśaḥ rūpam iti .~(1.2.64.10) P I.245.6 - 3387 1 2 | liṅgavacanasiddhiḥ guṇavivakṣānityatvāt iti liṅgaparihāraḥ upapannaḥ .~( 3388 1 2 | ekavacanadvivacanabahuvacanāni bhavanti iti .~(1.2.64.10) P I.245.6 - 3389 1 2 | dvivacanam bahuṣu bahuvacanam iti .~(1.2.64.10) P I.245.6 - 3390 1 2 | dvivacanam bahuṣu bahuvacanam iti .~(1.2.64.10) P I.245.6 - 3391 1 2 | kambalau śuklāḥ kambalāḥ iti .~(1.2.64.10) P I.245.6 - 3392 1 2 | ārambhaṇādīnām sambhavaḥ na asti iti kṛtvā ākṛtisahacarite dravye 3393 1 2 | anekādhikaraṇastham yugapat iti ādityavat viṣayaḥ</V> .~( 3394 1 2 | anekādhikaraṇastham yugapat upalabhyate iti ādityavat viṣayaḥ bhaviṣyati .~( 3395 1 2 | kim ucyate anāśritatvāt iti yat idānīm eva uktam adhikaraṇagatiḥ 3396 1 2 | adhikaraṇagatiḥ sāhacaryāt iti .~(1.2.64.10) P I.245.6 - 3397 1 2 | uṣṭraḥ ca karabhaḥ ca iti .~(1.2.65) P I.247.18 - 3398 1 2 | tallakṣaṇaḥ cet eva viśeṣaḥ iti ucyate na ca atra tallakṣaṇaḥ 3399 1 2 | strīśabdagrahaṇam iti .~(1.2.66.1) P I.247.22 - 3400 1 2 | R II.161 {4/7} astriyām iti hi luk ucyate .~(1.2.66. 3401 1 2 | tasmāt śasaḥ naḥ puṃsi iti natvam na prāpnoti .~(1. 3402 1 2 | ca , uṣṭrī ca karabhaḥ ca iti .~(1.2.66.2) P I.248.4 - 3403 1 2 | tallakṣaṇaḥ cet eva viśeṣaḥ iti ucyate .~(1.2.66.2) P I. 3404 1 2 | ḍulī ca , rśyaḥ ca rohit ca iti .~(1.2.67) P I.248.8 - 10 3405 1 2 | tallakṣaṇaḥ cet eva viśeṣaḥ iti ucyate .~(1.2.67) P I.248. 3406 1 2 | idam ucyate na pumān striyā iti eva siddham .~(1.2.68.1) 3407 1 2 | tallakṣaṇaḥ cet eva viśeṣaḥ iti ucyate .~(1.2.68.1) P I. 3408 1 2 | viśeṣaḥ tatra ekaśeṣaḥ bhavati iti .~(1.2.68.1) P I.248.12 - 3409 1 2 | ḍulī ca , rśyaḥ ca rohit ca iti atra ekaśeṣaḥ na bhavati .~( 3410 1 2 | yāvat brūyāt gotram yūnā iti tāvat vṛddhaḥ yūnā iti .~( 3411 1 2 | yūnā iti tāvat vṛddhaḥ yūnā iti .~(1.2.68.1) P I.248.12 - 3412 1 2 | pūrvasūtre gotrasya vṛddham iti sañjñā kriyate .~(1.2.68. 3413 1 2 | sarūpāṇām ekaśeṣaḥ ekavibhaktau iti eva siddham .~(1.2.68.2) 3414 1 2 | brāhmaṇavatsā ca brāhmaṇīvatsaḥ ca iti .~(1.2.68.2) P I.248.19 - 3415 1 2 | tallakṣaṇaḥ cet eva viśeṣaḥ iti āhosvit arthaḥ strī tallakṣaṇaḥ 3416 1 2 | tallakṣaṇaḥ cet eva viśeṣaḥ iti .~(1.2.68.2) P I.248.19 - 3417 1 2 | tallakṣaṇaḥ cet eva viśeṣaḥ iti siddham kārakaḥ ca kārikā 3418 1 2 | tallakṣaṇaḥ cet eva viśeṣaḥ iti siddham gomān ca gomatī 3419 1 2 | paṭuḥ ca paṭvī ca paṭū* iti etat na sidhyati .~(1.2. 3420 1 2 | tallakṣaṇaḥ cet eva viśeṣaḥ iti na api arthaḥ strī tallakṣaṇaḥ 3421 1 2 | tallakṣaṇaḥ cet eva viśeṣaḥ iti .~(1.2.68.2) P I.248.19 - 3422 1 2 | brāhmaṇavatsā ca brāhmaṇīvatsaḥ ca iti .~(1.2.68.2) P I.248.19 - 3423 1 2 | II.163 - 165 {23/27} tat iti anuvartate .~(1.2.68.2) 3424 1 2 | II.163 - 165 {24/27} tat iti anena prakṛtau strīpuṃsau 3425 1 2 | śabdastrī pradhānam arthastrī iti .~(1.2.69) P I.249.22 - 3426 1 2 | jñāyate napuṃsakam pradhānam iti .~(1.2.69) P I.249.22 - 3427 1 2 | 166 - 167 {9/17} kim jātam iti ucyate .~(1.2.69) P I.249. 3428 1 2 | ekavat ca asya anyatarasyām iti vakṣyāmi iti .~(1.2.69) 3429 1 2 | anyatarasyām iti vakṣyāmi iti .~(1.2.69) P I.249.22 - 3430 1 2 | idam ucyate na pumān striyā iti eva siddham .~(1.2.68, 70 - 3431 1 2 | kāraṇād dravye śabdaniveśaḥ iti cet tulyakāraṇatvāt siddham</ 3432 1 2 | 27} yadi tāvat bibharti iti bhrātā svasari api etat 3433 1 2 | tathā yadi punāti prīṇāti iti putraḥ duhitari api etat 3434 1 2 | tathā yadi pāti pālayati iti pitā mātari api etat 3435 1 2 | 11/27} <V>darśanam hetuḥ iti cet tulyam</V> .~(1.2.68, 3436 1 2 | 169 {12/27} darśanam hetuḥ iti cet tulyam etat bhavati .~( 3437 1 2 | hi loke bhrātā ānīyatām iti ukte svasā ānīyate .~(1. 3438 1 2 | rakte varṇe gauḥ lohitaḥ iti bhavati aśvaḥ śoṇaḥ iti .~( 3439 1 2 | iti bhavati aśvaḥ śoṇaḥ iti .~(1.2.68, 70 - 71) P I. 3440 1 2 | ca kāle varṇe gauḥ kṛṣṇaḥ iti bhavati aśvaḥ hemaḥ iti .~( 3441 1 2 | iti bhavati aśvaḥ hemaḥ iti .~(1.2.68, 70 - 71) P I. 3442 1 2 | śukle varṇe gauḥ śvetaḥ iti bhavati aśvaḥ karkaḥ iti .~( 3443 1 2 | iti bhavati aśvaḥ karkaḥ iti .~(1.2.72.1) P I.251.9 - 3444 1 2 | advandvatatpuruṣaviśeṣaṇānām iti vaktavyam .~(1.2.72.1) P 3445 1 2 | 31} devadatte api hi saḥ iti etat bhavati yajñadatte 3446 1 2 | parasya śeṣam vakṣyāmi iti .~(1.2.72.2) P I.251.15 - 3447 1 2 | ca tau ānaya , yau ānaya iti .~(1.2.72.2) P I.251.15 - 3448 1 2 | prayojanam :dvandvaḥ bhūt iti .~(1.2.72.2) P I.251.15 - 3449 1 2 | sāmānyaviśeṣavācinoḥ ca dvandvaḥ na bhavati iti vaktavyam .~(1.2.72.2) P 3450 1 2 | sāmānyaviśeṣavācinoḥ dvandvaḥ na bhavati iti ucyate śūdrābhīram , gobalīvardam , 3451 1 2 | gobalīvardam , tṛṇolapam iti na sidhyati .~(1.2.72.2) 3452 1 2 | 31} iha tāvat śūdrābhīram iti : ābhīrāḥ jātyantarāṇi .~( 3453 1 2 | 171 {19/31} gobalīvardam iti : gāvaḥ utkālitapuṃskāḥ 3454 1 2 | 171 {21/31} tṛṇolapam iti : apām ulapam iti nāmadheyam .~( 3455 1 2 | tṛṇolapam iti : apām ulapam iti nāmadheyam .~(1.2.72.2) 3456 1 2 | 31} uktārthānām aprayogaḥ iti .~(1.2.72.2) P I.251.15 - 3457 1 2 | brāhmaṇam ānaya gārgyam iti .~(1.2.72.2) P I.251.15 - 3458 1 2 | brāhmaṇam ānaya gārgyam iti tena eva hetunā vṛttiḥ api 3459 1 2 | sāmānyaviśeṣavācinoḥ dvandvaḥ na bhavati iti vaktavyam .~(1.2.73) P I. 3460 1 2 | tarhi prayojanam : grāmyeṣu iti vakṣyāmi iti .~(1.2.73) 3461 1 2 | grāmyeṣu iti vakṣyāmi iti .~(1.2.73) P I.252.13 - 3462 1 2 | nyaṅkavaḥ ime , śūkarāḥ ime iti .~(1.2.73) P I.252.13 - 3463 1 2 | tarhi prayojanam : paśuṣu iti vakṣyāmi iti .~(1.2.73) 3464 1 2 | prayojanam : paśuṣu iti vakṣyāmi iti .~(1.2.73) P I.252.13 - 3465 1 2 | tarhi prayojanam : saṅgheṣu iti vakṣyāmi iti .~(1.2.73) 3466 1 2 | saṅgheṣu iti vakṣyāmi iti .~(1.2.73) P I.252.13 - 3467 1 2 | tarhi prayojanam : ataruṇeṣu iti vakṣyāmi iti .~(1.2.73) 3468 1 2 | ataruṇeṣu iti vakṣyāmi iti .~(1.2.73) P I.252.13 - 3469 1 2 | uraṇakāḥ ime , barkarāḥ ime iti .~(1.2.73) P I.252.13 - 3470 1 2 | 172 {18/19} anekaśapheṣu iti vaktavyam iha bhūt : 3471 1 2 | 19/19} gardabhāḥ caranti iti .~ 3472 1 3 | nirdeśaḥ kriyate bhvādayaḥ iti bhavitavyam .~(1.3.1.1) 3473 1 3 | atha asaṃhitayā bhū-ādayaḥ iti bhavitavyam .~(1.3.1.1) 3474 1 3 | ca siddhārthāḥ yathā syuḥ iti .~(1.3.1.1) P I.253.2 - 3475 1 3 | mṛḍamṛdagudhakuṣakliśavadavasaḥ ktvā iti .~(1.3.1.1) P I.253.2 - 3476 1 3 | pāṭhaḥ bāhyaḥ ca sūtrāt iti .~(1.3.1.1) P I.253.2 - 3477 1 3 | 55} pāṭhena dhātusañjñā iti etat upapannam bhavati .~( 3478 1 3 | II.173 - 178 {20/55} iti dhātuḥ iti ābantaḥ .~( 3479 1 3 | 20/55} iti dhātuḥ iti ābantaḥ .~(1.3.1.1) P I. 3480 1 3 | II.173 - 178 {21/55} iti dhātuḥ iti nipātaḥ .~( 3481 1 3 | 21/55} iti dhātuḥ iti nipātaḥ .~(1.3.1.1) P I. 3482 1 3 | II.173 - 178 {22/55} nu iti dhātuḥ nu iti pratyayaḥ 3483 1 3 | 22/55} nu iti dhātuḥ nu iti pratyayaḥ ca nipātaḥ ca .~( 3484 1 3 | II.173 - 178 {23/55} div iti dhātuḥ div iti prātipadikam .~( 3485 1 3 | 23/55} div iti dhātuḥ div iti prātipadikam .~(1.3.1.1) 3486 1 3 | 173 - 178 {25/55} dhātoḥ iti tavyādīnām utpattiḥ prasajyeta .~( 3487 1 3 | yāḥ paśya : ātaḥ dhātoḥ iti lopaḥ prasajyeta .~(1.3. 3488 1 3 | 173 - 178 {32/55} anāpaḥ iti evam saḥ .~(1.3.1.1) P I. 3489 1 3 | vāśabdasya nipātasya adhātuḥ iti prātipadikasañjñāyāḥ pratiṣedhaḥ 3490 1 3 | kariṣyate : nipātaḥ prātipadikam iti eva .~(1.3.1.1) P I.253. 3491 1 3 | 38/55} iha tarhi : trasnū iti : aci śnudhātubhruvām yvoḥ 3492 1 3 | śnudhātubhruvām yvoḥ iyaṅuvaṅau iti uvaṅādeśaḥ prasajyeta .~( 3493 1 3 | pratyayasya uvaṅādeśaḥ bhavati iti yat ayam tatra śnugrahaṇam 3494 1 3 | tarhi divśabdasya adhātuḥ iti prātipadikasañjñāyāḥ pratiṣedhaḥ 3495 1 3 | utpadyante divśabdāt svādayaḥ iti yat ayam divaḥ sau auttvam 3496 1 3 | tadartham etat syāt : akṣadyūḥ iti .~(1.3.1.1) P I.253.2 - 3497 1 3 | ananubandhakagrahaṇe na sānubandhakasya iti evam etasya na bhaviṣyati .~( 3498 1 3 | ananubandhakaḥ divśabdaḥ na asti iti kṛtvā sānubandhakasya grahaṇam 3499 1 3 | avadhiḥ dhātusañjñaḥ bhavati iti vaktavyam kutaḥ hi etat 3500 1 3 | bhaviṣyati na punaḥ bhvedhśabdaḥ iti~(1.3.1.2) P I.254.13 - 256.


1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License