Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
iteretarasrayata 1
itha 1
ithah 1
iti 15976
itih 3
itihasah 1
itikaranah 10
Frequency    [«  »]
-----
-----
-----
15976 iti
9870 na
9538 v
8344 ca
Patañjali
Mahabhasya

IntraText - Concordances

iti

1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976

      Part,  -
3501 1 3 | punaḥ kriyāvacanaḥ dhātuḥ iti etat lakṣaṇam kriyeta .~( 3502 1 3 | nidarśayati : evañjātīyikā kriyā iti .~(1.3.1.2) P I.254.13 - 3503 1 3 | sannihiteṣu kadā cit pacati iti etat bhavati kadācit na 3504 1 3 | sādhane sannihite pacati iti etat bhavati nūnam kriyā .~( 3505 1 3 | jñāyate kriyāvacanāḥ pacādayaḥ iti .~(1.3.1.2) P I.254.13 - 3506 1 3 | 179 - 185 {23/84} apākṣīt iti .~(1.3.1.2) P I.254.13 - 3507 1 3 | bhavati kim karoti asti iti .~(1.3.1.2) P I.254.13 - 3508 1 3 | manyāmahe dhātuḥ eva kriyām āha iti .~(1.3.1.2) P I.254.13 - 3509 1 3 | manyāmahe dhātuḥ eva kriyām āha iti .~(1.3.1.2) P I.254.13 - 3510 1 3 | 84} paktā pacanam pākaḥ iti : pratyayārthaḥ anyaḥ ca 3511 1 3 | prakṛtyarthaḥ ayam pratyayārthaḥ iti .~(1.3.1.2) P I.254.13 - 3512 1 3 | 185 {45/84} iha pacati iti ukte kaḥ cit śabdaḥ śrūyate : 3513 1 3 | 179 - 185 {47/84} paṭhati iti ukte kaḥ cit śabdaḥ hīyate 3514 1 3 | kanduḥ koṣṭhaḥ kuśūlaḥ iti .~(1.3.1.2) P I.254.13 - 3515 1 3 | yathā : akṣāḥ pādāḥ māṣāḥ iti .~(1.3.1.2) P I.254.13 - 3516 1 3 | brūmaḥ arthavattā na sidhyati iti .varṇitā arthavattā anvayavyatirekābhyām 3517 1 3 | prakṛtyarthaḥ ayam pratyayārthaḥ iti na punaḥ prakṛtiḥ eva ubhau 3518 1 3 | tu khalu niyogataḥ pacati iti ukte svabhāvataḥ kasmin 3519 1 3 | manyāmahe na ime sāmānyaśabdāḥ iti .~(1.3.1.2) P I.254.13 - 3520 1 3 | 179 - 185 {65/84} pacati iti kriyā gamyate .~(1.3.1.2) 3521 1 3 | katham : adhyeti , adhīte iti .~(1.3.1.2) P I.254.13 - 3522 1 3 | anyatra arthaḥ sa iha api iti .~(1.3.1.2) P I.254.13 - 3523 1 3 | gamyate : tiṣṭhati pratiṣṭhate iti .~(1.3.1.2) P I.254.13 - 3524 1 3 | 179 - 185 {73/84} tiṣṭhati iti vrajikriyāyāḥ nivṛttiḥ pratiṣṭhate 3525 1 3 | vrajikriyāyāḥ nivṛttiḥ pratiṣṭhate iti vrajikriyā gamyate .~(1. 3526 1 3 | bahvarthāḥ api dhātavaḥ bhavanti iti .~(1.3.1.2) P I.254.13 - 3527 1 3 | vartate : keśaśmaśru vapati iti .~(1.3.1.2) P I.254.13 - 3528 1 3 | marutaḥ amutaḥ cyāvayanti iti .~(1.3.1.2) P I.254.13 - 3529 1 3 | 179 - 185 {80/84} unmṛdāna iti gamyate .~(1.3.1.2) P I. 3530 1 3 | 179 - 185 {82/84} sthāpaya iti gamyate .~(1.3.1.2) P I. 3531 1 3 | astibhavatividyatīnām dhātutvam iti .~(1.3.1.3) P I.256.18 - 3532 1 3 | punaḥ bhāvavacanaḥ dhātuḥ iti evam lakṣaṇam kriyeta .~( 3533 1 3 | jñāyate bhāvavacanāḥ pacādayaḥ iti .~(1.3.1.3) P I.256.18 - 3534 1 3 | pakṣyati , bhavati apākṣīt iti .~(1.3.1.3) P I.256.18 - 3535 1 3 | svapadārthaḥ bhavanam bhāvaḥ iti .~(1.3.1.3) P I.256.18 - 3536 1 3 | anyaḥ bhāvaḥ anyaḥ abhāvaḥ iti .~(1.3.1.3) P I.256.18 - 3537 1 3 | pakṣyati , bhavati apākṣīt iti .~(1.3.1.3) P I.256.18 - 3538 1 3 | bhavatikriyāyāḥ kartryaḥ bhavanti iti .~(1.3.1.3) P I.256.18 - 3539 1 3 | api bhavet , syāt api syāt iti .~(1.3.1.3) P I.256.18 - 3540 1 3 | bhavatikriyāyāḥ kartryaḥ bhavanti iti astu ayam kartṛsādhanaḥ : 3541 1 3 | kartṛsādhanaḥ : bhavati iti bhāvaḥ iti .~(1.3.1.3) P 3542 1 3 | kartṛsādhanaḥ : bhavati iti bhāvaḥ iti .~(1.3.1.3) P I.256.18 - 3543 1 3 | prāpnoti : vṛkṣaḥ , plakṣaḥ iti .~(1.3.1.3) P I.256.18 - 3544 1 3 | bhāvyate yaḥ saḥ bhāvaḥ iti .~(1.3.1.3) P I.256.18 - 3545 1 3 | prāpnoti : mātā pitā bhrātā iti .~(1.3.1.3) P I.256.18 - 3546 1 3 | prātipadikāṇapayatyādinivṛttyarthaḥ iti .~(1.3.1.3) P I.256.18 - 3547 1 3 | bhavatikriyāyāḥ kartryaḥ bhavanti iti astu ayam kartṛsādhanaḥ : 3548 1 3 | kartṛsādhanaḥ : bhavati iti bhāvaḥ .~(1.3.1.3) P I.256. 3549 1 3 | sūtreṇa bhūvādayaḥ dhātavaḥ iti .~(1.3.1.3) P I.256.18 - 3550 1 3 | kartṛsādhanaḥ : bhuvam vadanti iti bhūvādayaḥ iti .~(1.3.1. 3551 1 3 | bhuvam vadanti iti bhūvādayaḥ iti .~(1.3.1.3) P I.256.18 - 3552 1 3 | pratiṣedhaḥ vaktavyaḥ : śiśye iti .~(1.3.1.3) P I.256.18 - 3553 1 3 | 185 - 192 {45/70} aśiti iti āttvam prasajyeta .~(1.3. 3554 1 3 | prathamam yaḥ bhāvam āha iti .~(1.3.1.3) P I.256.18 - 3555 1 3 | prāpnoti : putrīyati vastrīyati iti .~(1.3.1.3) P I.256.18 - 3556 1 3 | tadarthapratyayapratiṣedhaḥ iti .~(1.3.1.3) P I.256.18 - 3557 1 3 | astibhavatividyatīnām dhātutvam iti .~(1.3.1.4) P I.258.7 - 3558 1 3 | dhātusañjñā na prāpnoti iti .~(1.3.1.4) P I.258.7 - 3559 1 3 | kaṃsapātryām pāṇinā odanam bhuṅkte iti .~(1.3.1.4) P I.258.7 - 3560 1 3 | na brūmaḥ kārakāṇi kriyā iti .~(1.3.1.4) P I.258.7 - 3561 1 3 | 13/26} ṣaṭ bhāvavikārāḥ iti ha sma āha bhagavān vārṣyāyaṇiḥ : 3562 1 3 | vardhate apakṣīyate vinaśyati iti .~(1.3.1.4) P I.258.7 - 3563 1 3 | 14/26} sarvathā sthitaḥ iti atra dhātusañjñā na prāpnoti .~( 3564 1 3 | kimavasthaḥ devadattasya vyādhiḥ iti .~(1.3.1.4) P I.258.7 - 3565 1 3 | 19/26} saḥ āha : vardhate iti .~(1.3.1.4) P I.258.7 - 3566 1 3 | aparaḥ āha : apakṣīyate iti .~(1.3.1.4) P I.258.7 - 3567 1 3 | 26} aparaḥ āha : sthitaḥ iti .~(1.3.1.4) P I.258.7 - 3568 1 3 | 193 - 196 {22/26} sthitaḥ iti ukte vardhateḥ ca apakṣīyateḥ 3569 1 3 | bhaviṣyati kim karoti asti iti .~(1.3.1.5) P I.258.22 - 3570 1 3 | eva kriyāvacanaḥ dhātuḥ iti eṣaḥ pakṣaḥ atha api bhāvavacanaḥ 3571 1 3 | II.196 - 198 {2/34} gatam iti āha .~(1.3.1.5) P I.258. 3572 1 3 | devadattādayaḥ ānīyantām iti .~(1.3.1.5) P I.258.22 - 3573 1 3 | 9/34} devadattaprakārāḥ iti gamyate .~(1.3.1.5) P I. 3574 1 3 | 198 {11/34} bhvādayaḥ iti ca vādayaḥ iti ca .~(1.3. 3575 1 3 | bhvādayaḥ iti ca vādayaḥ iti ca .~(1.3.1.5) P I.258.22 - 3576 1 3 | tāvat kriyāvacanaḥ dhātuḥ iti eṣaḥ pakṣaḥ tadā bhū iti 3577 1 3 | iti eṣaḥ pakṣaḥ tadā bhū iti atra yaḥ ādiśabdaḥ saḥ vyavasthāyām 3578 1 3 | vyavasthāyām vartate iti atra yaḥ ādiśabdaḥ saḥ prakāre .~( 3579 1 3 | II.196 - 198 {13/34} bhū iti evamādayaḥ iti evamprakārāḥ 3580 1 3 | 34} bhū iti evamādayaḥ iti evamprakārāḥ iti .~(1.3. 3581 1 3 | evamādayaḥ iti evamprakārāḥ iti .~(1.3.1.5) P I.258.22 - 3582 1 3 | yadā tu bhāvavacanaḥ dhātuḥ iti eṣaḥ pakṣaḥ tadā iti 3583 1 3 | iti eṣaḥ pakṣaḥ tadā iti atra yaḥ ādiśabdaḥ saḥ vyavasthāyām 3584 1 3 | ādiśabdaḥ saḥ vyavasthāyām bhū iti atra yaḥ ādiśabdaḥ saḥ prakāre .~( 3585 1 3 | II.196 - 198 {15/34} iti evamādayaḥ bhū iti evamprakārāḥ 3586 1 3 | 34} iti evamādayaḥ bhū iti evamprakārāḥ iti .~(1.3. 3587 1 3 | evamādayaḥ bhū iti evamprakārāḥ iti .~(1.3.1.5) P I.258.22 - 3588 1 3 | āṇapayati vaṭṭati vaḍḍhati iti .~(1.3.1.5) P I.258.22 - 3589 1 3 | svarān anubandhān ca jñāsyāmi iti .~(1.3.1.5) P I.258.22 - 3590 1 3 | 198 - 199 {1/11} upadeśe iti kimartham .~(1.3.2.1) P 3591 1 3 | anunāsikaḥ tasya bhūt iti .~(1.3.2.1) P I.259.16 - 3592 1 3 | gṛhītvā upadiśati : ayam gauḥ iti .~(1.3.2.1) P I.259.16 - 3593 1 3 | āha : upadiṣṭaḥ me gauḥ iti .~(1.3.2.1) P I.259.16 - 3594 1 3 | devadattam me bhavān uddiśatu iti .~(1.3.2.1) P I.259.16 - 3595 1 3 | citrābharaṇaḥ īdṛśaḥ devadattaḥ iti .~(1.3.2.1) P I.259.16 - 3596 1 3 | uddiṣṭaḥ me devadattaḥ iti .~(1.3.2.2) P I.259.24 - 3597 1 3 | anunāsikasya itsañjñā bhavati iti .~(1.3.2.2) P I.259.24 - 3598 1 3 | ucyate anupādīyamāne viśeṣe iti .~(1.3.2.2) P I.259.24 - 3599 1 3 | nāma upādīyate yadā upadeśe iti ucyate .~(1.3.2.2) P I.259. 3600 1 3 | anuvākam me bhavān uddiśatu iti .~(1.3.2.2) P I.259.24 - 3601 1 3 | 63} śannodevīyam adhīṣva iti .~(1.3.2.2) P I.259.24 - 3602 1 3 | 202 {19/63} tam adhyeṣye iti .~(1.3.2.2) P I.259.24 - 3603 1 3 | panthānam me bhavān upadiśatu iti .~(1.3.2.2) P I.259.24 - 3604 1 3 | grahītavyaḥ , amuṣmin hastavāmaḥ iti .~(1.3.2.2) P I.259.24 - 3605 1 3 | āha : upadiṣṭaḥ me panthāḥ iti .~(1.3.2.2) P I.259.24 - 3606 1 3 | itsañjñāyām satyām āditaḥ ca iti iṭpratiṣedhaḥ prasajyeta .~( 3607 1 3 | anunāsikaḥ saḥ itsañjñaḥ bhavati iti vaktavyam .~(1.3.2.2) P 3608 1 3 | sarvaprasaṅgaḥ aviśeṣāt iti .~(1.3.2.2) P I.259.24 - 3609 1 3 | 199 - 202 {44/63} upadeśaḥ iti ghañ ayam karaṇasādhanaḥ .~( 3610 1 3 | akartari ca kārake sañjñāyām iti .~(1.3.2.2) P I.259.24 - 3611 1 3 | 199 - 202 {49/63} halaḥ ca iti .~(1.3.2.2) P I.259.24 - 3612 1 3 | 63} tatra api sañjñāyām iti vartate .~(1.3.2.2) P I. 3613 1 3 | kuk ca putrāt anyatarasyām iti kuk vibhāṣā na prāpnoti .~( 3614 1 3 | viśeṣaṇasya viśeṣaṇam iti na ca kaḥ cit doṣaḥ bhavati .~( 3615 1 3 | tarhi kṛtyalyuṭaḥ bahulam iti evam atra ghañ bhaviṣyati .~( 3616 1 3 | vyavasitāntyaḥ hal itsañjñaḥ bhavati iti vaktavyam .~(1.3.3.1) P 3617 1 3 | sarvprasaṅgaḥ sarvāntyatvāt iti .~(1.3.3.1) P I.261.5 - 3618 1 3 | antyam itsañjñam bhavati iti .~(1.3.3.1) P I.261.5 - 3619 1 3 | vijñāsyate : sādhīyaḥ yaḥ antyaḥ iti .~(1.3.3.1) P I.261.5 - 3620 1 3 | antyam itsañjñam bhavati iti ucyate .~(1.3.3.2) P I.261. 3621 1 3 | itsañjñam bhavati lakāraḥ ca iti vaktavyam .~(1.3.3.2) P 3622 1 3 | antyam itsañjñam bhavati iti .~(1.3.3.2) P I.261.16 - 3623 1 3 | upadeśe ac anunāsika it iti itsañjñā bhaviṣyati .~(1. 3624 1 3 | bhavati lakārasya itsañjñā iti yat ayam ṇalam litam karoti .~( 3625 1 3 | 207 {3/28} udaśvit śakrṭ iti .~(1.3.3.3) P I.262.4 - 3626 1 3 | 4/28} akṛttaddhitāntasya iti kimartham .~(1.3.3.3) P 3627 1 3 | asti itkāryam titsvaritam iti svaritatvam yathā syāt .~( 3628 1 3 | 205 - 207 {13/28} ñniti iti ucyate .~(1.3.3.3) P I.262. 3629 1 3 | 18/28} nyaṅsvarau svritau iti .~(1.3.3.3) P I.262.4 - 3630 1 3 | 207 {23/28} upottamam riti iti eṣaḥ svaraḥ yathā syāt .~( 3631 1 3 | tavargapratiṣedhaḥ ataddhite iti vaktavyam .~(1.3.4) P I. 3632 1 3 | prepsan dīpyase kva ardhamāsāḥ iti .~(1.3.4) P I.262.19 - 263. 3633 1 3 | taddhite pratiṣedhaḥ bhavati iti yat ayam idamaḥ thamuḥ iti 3634 1 3 | iti yat ayam idamaḥ thamuḥ iti makārasye itsañjñāparitrāṇārtham 3635 1 3 | yadi etat jñāpyate idānīm iti atra api prāpnoti .~(1.3. 3636 1 3 | itkāryam mit acaḥ antyāt paraḥ iti acām antyāt paraḥ yathā 3637 1 3 | viśeṣaḥ mit acaḥ antyāt paraḥ iti paratve pratyayaḥ paraḥ 3638 1 3 | paratve pratyayaḥ paraḥ iti .~(1.3.4) P I.262.19 - 3639 1 3 | 26} prāk diśaḥ pratyayeṣu iti ucyate .~(1.3.4) P I.262. 3640 1 3 | viśeṣaḥ mit acaḥ antyāt paraḥ iti paratve pratyayaḥ paraḥ 3641 1 3 | paratve pratyayaḥ paraḥ iti .~(1.3.4) P I.262.19 - 3642 1 3 | 209 {23/26} vibhaktau iti ucyate .~(1.3.4) P I.262. 3643 1 3 | citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt .~( 3644 1 3 | V>pitkaraṇam kimartham iti cet paryāyārtham</V> .~( 3645 1 3 | 12} pitkaraṇam kimartham iti cet paryāyārtham etat syāt .~( 3646 1 3 | rephasya atra halantyam iti itsañjñā bhaviṣyati ikārasya 3647 1 3 | ikārasya upadeśe ac anunāsikaḥ iti .~(1.3.7.2) P I.263.19 - 3648 1 3 | 5/26} <V>avayavagrahaṇāt iti cet ididvidhiprasaṅgaḥ</ 3649 1 3 | 211 {6/26} avayavagrahaṇāt iti cet ididvidhiprasaṅgaḥ prāpnoti .~( 3650 1 3 | 8/26} iditaḥ num dhātoḥ iti num prāpnoti .~(1.3.7.2) 3651 1 3 | kumbhīdhānyaḥ śrotriyaḥ iti ucyate .~(1.3.7.2) P I.263. 3652 1 3 | 16/26} ṭunadi nandathuḥ iti .~(1.3.7.2) P I.263.19 - 3653 1 3 | saḥ ayam idit tasya iditaḥ iti .~(1.3.7.2) P I.263.19 - 3654 1 3 | eva it idit ididantasya iti .~(1.3.7.2) P I.263.19 - 3655 1 3 | upadeśe ac anunāsikaḥ it iti itsañjñā bhaviṣyati .~(1. 3656 1 3 | evañjātīyakānām ididvidhiḥ bhavati iti yat ayam iritaḥ kān cit 3657 1 3 | irśabdasya itsañjñā bhavati iti yat ayam iritaḥ iti āha .~( 3658 1 3 | bhavati iti yat ayam iritaḥ iti āha .~(1.3.7.2) P I.263. 3659 1 3 | 211 {26/26} atha ante iti vartate .~(1.3.9.1) P I. 3660 1 3 | 212 {4/24} prakṛtam it iti vartate .~(1.3.9.1) P I. 3661 1 3 | upadeśe ac anunāsikaḥ it iti .~(1.3.9.1) P I.264.12 - 3662 1 3 | 212 {12/24} devadattam iti gamyate .~(1.3.9.1) P I. 3663 1 3 | devadattasya gāvaḥ aśvāḥ hiraṇyam iti .~(1.3.9.1) P I.264.12 - 3664 1 3 | 212 {15/24} devadattaḥ iti gamyate .~(1.3.9.1) P I. 3665 1 3 | 211 - 212 {21/24} labhyaḥ iti āha .~(1.3.9.1) P I.264. 3666 1 3 | niṣṭhā seṭ na kit bhavati iti .~(1.3.9.2) P I.264.21 - 3667 1 3 | na kidgrahaṇena gṛhyate iti .~(1.3.9.2) P I.264.21 - 3668 1 3 | prasajati kena nivṛttim karoti iti .~(1.3.9.2) P I.264.21 - 3669 1 3 | 40/40} kāryam kariṣyāmi iti anubandhaḥ āsajyate kāryād 3670 1 3 | āsajyate kāryād anyan bhūt iti lopaḥ .~(1.3.9.3) P I.265. 3671 1 3 | 214 - 217 {3/63} ekāntaḥ iti āha .~(1.3.9.3) P I.265. 3672 1 3 | karmaṇi aṇ ātaḥ anupasarge kaḥ iti .~(1.3.9.3) P I.265.18 - 3673 1 3 | 217 {15/63} adābdaipau iti vaktavyam .~(1.3.9.3) P 3674 1 3 | 217 {25/63} kiti ṇiti iti kāryāṇi na sidhyanti .~( 3675 1 3 | 217 {28/63} <V>anantaraḥ iti cet pūrvaparayoḥ itkṛtaprasaṅgaḥ</ 3676 1 3 | 217 {29/63} anantaraḥ iti cet pūrvaparayoḥ itkṛtam 3677 1 3 | bhavati āhosvit parasya iti .~(1.3.9.3) P I.265.18 - 3678 1 3 | na hi sandehāt alakṣaṇam iti .~(1.3.9.3) P I.265.18 - 3679 1 3 | 214 - 217 {42/63} pūrvasya iti vyākhyāsyamaḥ .~(1.3.9.3) 3680 1 3 | vṛddhimantam ādyudāttam dṛṣṭvā ñit iti vyavaseyam .~(1.3.9.3) P 3681 1 3 | 63} antodāttam dṛṣṭvā kit iti .~(1.3.9.3) P I.265.18 - 3682 1 3 | uktam ekāntāḥ anekāntāḥ iti .~(1.3.9.3) P I.265.18 - 3683 1 3 | 214 - 217 {52/63} ekāntāḥ iti nyāyyam .~(1.3.9.3) P I. 3684 1 3 | pṛthaktvanirdeśaḥ anākārāntatvāt iti .~(1.3.9.3) P I.265.18 - 3685 1 3 | anubandhakṛtam asārūpyam bhavati iti yat ayam dadātidadhātyoḥ 3686 1 3 | dadātidadhātyoḥ vibhāṣā iti vibhāṣā śam śāsti .~(1.3. 3687 1 3 | yat api uktam sarvādeśe iti .~(1.3.9.3) P I.265.18 - 3688 1 3 | anubandhakṛtam anekāltvam bhavati iti yat ayam śit sarvasya iti 3689 1 3 | iti yat ayam śit sarvasya iti āha .~(1.3.9.3) P I.265. 3690 1 3 | pṛthaktvanirdeśaḥ kartavyaḥ iti .~(1.3.9.3) P I.265.18 - 3691 1 3 | anubandhakṛtam anejantatvam bhavati iti yat ayam udīcām māṅaḥ vyatīhāre 3692 1 3 | ayam udīcām māṅaḥ vyatīhāre iti meṅaḥ sānubandhakasya āttvabhūtasya 3693 1 3 | oṣṭhasthānaḥ bhaviṣyati iti .~(1.3.10.1) P I.267.8 - 3694 1 3 | tasthasthamipām tāmtamtāmaḥ iti .~(1.3.10.1) P I.267.8 - 3695 1 3 | bahvarthasya bahvarthaḥ bhaviṣyati iti .~(1.3.10.1) P I.267.8 - 3696 1 3 | tūdīśalātruavarmatīkūcavārāt ḍhakchaṇḍhañyakaḥ iti .~(1.3.10.2) P I.267.14 - 3697 1 3 | ṇalatususthalathusaṇalvamāḥ iti .~(1.3.10.2) P I.267.14 - 3698 1 3 | tūdīśalāturavarmatīkūcavārāt ḍhakchaṇḍhañyakaḥ iti .~(1.3.10.2) P I.267.14 - 3699 1 3 | samasaṅkhyam yathā syāt iti .~(1.3.10.2) P I.267.14 - 3700 1 3 | antareṇa yatnam na sidhyati iti tatra yathāsaṅkhyavacanam 3701 1 3 | sañjñinaḥ ca uccicīram iti .~(1.3.10.2) P I.267.14 - 3702 1 3 | 220 {16/16} vidaḥ laṭaḥ iti .~(1.3.10.3) P I.268.3 - 3703 1 3 | prathamasya ayavāyāvaḥ ecaḥ iti anirdeśaḥ</V> .~(1.3.10. 3704 1 3 | ṇalatususthalathusaṇalvamāḥ iti ṇalādayaḥ bahavaḥ parasmaipadānām 3705 1 3 | bahavaḥ parasmaipadānām iti ekaḥ śabdaḥ .~(1.3.10.3) 3706 1 3 | ḍāraurasaḥ bahavaḥ prathamasya iti ekaḥ śabdaḥ .~(1.3.10.3) 3707 1 3 | ayavāyāvaḥ bahavaḥ ecaḥ iti ekaḥ śabdaḥ .~(1.3.10.3) 3708 1 3 | 139} syatāsī dvau lṛluṭoḥ iti asya trayaḥ arthāḥ .~(1. 3709 1 3 | anudāttaṅitau dvau ātmanepadam iti asya dvau arthau .~(1.3. 3710 1 3 | niṣṭhātaḥ naḥ pūrvasya ca daḥ iti .~(1.3.10.3) P I.268.3 - 3711 1 3 | rephadakārau dvau niṣṭhā iti asya dvau arthau .~(1.3. 3712 1 3 | śnamastī dvau sārvadhātukam iti asya dvau arthau .~(1.3. 3713 1 3 | 43/139} ṅasiṅasau dvau eṅ iti asya dvau arthau .~(1.3. 3714 1 3 | prathamasya ayavāyāvaḥ ecaḥ iti anirdeśaḥ iti .~(1.3.10. 3715 1 3 | ayavāyāvaḥ ecaḥ iti anirdeśaḥ iti .~(1.3.10.3) P I.268.3 - 3716 1 3 | 139} sthāne antaratamaḥ iti anena vyavasthā bhaviṣyati .~( 3717 1 3 | 62/139} giti kiti ṅiti iti .~(1.3.10.3) P I.268.3 - 3718 1 3 | rujivahibhyām kūle upapade iti .~(1.3.10.3) P I.268.3 - 3719 1 3 | saṅkhyātānudeśaḥ : niṣpāvaḥ , abhilāvaḥ iti .~(1.3.10.3) P I.268.3 - 3720 1 3 | akartari ca kārake bhāve ca iti dvau pūlvau ca dvau .~(1. 3721 1 3 | 98/139} chandobrāhmaṇāni iti dve adhīte veda iti ca dvau .~( 3722 1 3 | chandobrāhmaṇāni iti dve adhīte veda iti ca dvau .~(1.3.10.3) P I. 3723 1 3 | lakṣaṇasya doṣaḥ vidaḥ laṭaḥ iti saṅkhyātānudeśaḥ na prāpnoti .~( 3724 1 3 | adhikāraḥ ca bhavati svaritena iti .~(1.3.10.3) P I.268.3 - 3725 1 3 | samasaṅkhyārthaḥ āhosvit adhikārārthaḥ iti .~(1.3.10.3) P I.268.3 - 3726 1 3 | na hi sandehāt alakṣaṇam iti samasaṅkhyārthaḥ iti vyākhyāsyāmaḥ .~( 3727 1 3 | alakṣaṇam iti samasaṅkhyārthaḥ iti vyākhyāsyāmaḥ .~(1.3.11. 3728 1 3 | pratiyogam tasya anirdeśārthaḥ iti .~(1.3.11.1) P I.271.19 - 3729 1 3 | 29} kim idam pratiyogam iti .~(1.3.11.1) P I.271.19 - 3730 1 3 | tasya grahaṇam kārṣam iti .~(1.3.11.1) P I.271.19 - 3731 1 3 | II.228 - 229 {8/29} gatam iti āha .~(1.3.11.1) P I.271. 3732 1 3 | grāme adhikṛtaḥ asau nagare iti ucyate yaḥ yatra vyāpāram 3733 1 3 | yajñadattāya viṣṇumitrāya iti .~(1.3.11.1) P I.271.19 - 3734 1 3 | II.228 - 229 {20/29} gauḥ iti gamyate .~(1.3.11.1) P I. 3735 1 3 | II.228 - 229 {22/29} ghañ iti gamyate .~(1.3.11.1) P I. 3736 1 3 | kambalaḥ viṣṇumitrāya ca iti .~(1.3.11.1) P I.271.19 - 3737 1 3 | avadhim adhikāraḥ anuvartate iti .~(1.3.11.2) P I.272.11 - 3738 1 3 | adhikāraparimāṇam jñāsyāmi iti .~(1.3.11.2) P I.272.11 - 3739 1 3 | punaḥ svaritena adhikāraḥ iti anena adhikāraparimāṇam 3740 1 3 | vakṣyāmi svarite na adhikāraḥ iti .~(1.3.11.2) P I.272.11 - 3741 1 3 | dṛṣṭvā adhikāraḥ na bhavati iti .~(1.3.11.2) P I.272.11 - 3742 1 3 | 12/36} <V>na adhikāraḥ iti cet uktam</V> .~(1.3.11. 3743 1 3 | nivartakaḥ tasmāt paribhāṣā iti .~(1.3.11.2) P I.272.11 - 3744 1 3 | adhikāraparimāṇājñānam tu iti .~(1.3.11.2) P I.272.11 - 3745 1 3 | anubandhaḥ tāvataḥ yogān iti vacanāt siddham</V> .~(1. 3746 1 3 | yogān adhikāraḥ anuvartate iti vaktavyam .~(1.3.11.2) P 3747 1 3 | 230 {22/36} prāk amutaḥ iti vaktavyam .~(1.3.11.2) P 3748 1 3 | na hi sandehāt alakṣaṇam iti .~(1.3.11.2) P I.272.11 - 3749 1 3 | 230 {27/36} prāk amutaḥ iti vyākhyāsyāmaḥ .~(1.3.11. 3750 1 3 | nanu ca uktam na adhikāraḥ iti cet uktam .~(1.3.11.2) P 3751 1 3 | na hi sandehāt alakṣaṇam iti .~(1.3.11.2) P I.272.11 - 3752 1 3 | 230 {36/36} inuṇ ghañ iti sandehe ghañ iti vyākhyāsyāmaḥ .~( 3753 1 3 | inuṇ ghañ iti sandehe ghañ iti vyākhyāsyāmaḥ .~(1.3.11. 3754 1 3 | gostriyoḥ upasarjanam iti atra goṭāṅgrahaṇam coditam .~( 3755 1 3 | svaritena adhikāragatiḥ bhavati iti striyām iti evam prakṛtya 3756 1 3 | adhikāragatiḥ bhavati iti striyām iti evam prakṛtya ye pratyayāḥ 3757 1 3 | svaritena adhikāragatiḥ bhavati iti na doṣaḥ bhavati .~(1.3. 3758 1 3 | pāṭaliputrakāḥ abhirūpatarāḥ iti atra na syāt .~(1.3.11.3) 3759 1 3 | adhikarm kāryam bhavati iti atra api siddham bhavati .~( 3760 1 3 | 232 {19/33} dadhni sarpiḥ iti .~(1.3.11.3) P I.273.6 - 3761 1 3 | 21/33} kūpe gargakulam iti atra na syāt .~(1.3.11.3) 3762 1 3 | adhikarm kāryam bhavati iti atra api siddham bhavati .~( 3763 1 3 | numaciratṛjvadbhāvebhyaḥ nuṭ iti .~(1.3.11.3) P I.273.6 - 3764 1 3 | svaritena adhikaḥ kāraḥ bhavati iti numnuṭau bhaviṣyataḥ .~( 3765 1 3 | katham punaḥ adhikaḥ kāraḥ iti anena pūrvavipratiṣedhāḥ 3766 1 3 | adhikam ayam kāram karoti iti ucyate yaḥ ayam durbalaḥ 3767 1 3 | adhikam ayam kāram karoti iti ucyate yaḥ ayam pūrvaḥ san 3768 1 3 | 11 R II.233 {3/24} ṅitaḥ iti ātmanepadam prāpnoti .~( 3769 1 3 | asya saḥ ayam ṅit ṅitaḥ iti .~(1.3.12.1) P I.274.2 - 3770 1 3 | 233 {8/24} atha upadeśe iti vartate .~(1.3.12.1) P I. 3771 1 3 | tu pūrvasya kāryātideśāt iti .~(1.3.12.1) P I.274.2 - 3772 1 3 | 11/24} evam tarhi dhātoḥ iti vartate .~(1.3.12.1) P I. 3773 1 3 | 24} bhūvādayaḥ dhātavaḥ iti .~(1.3.12.1) P I.274.2 - 3774 1 3 | II.233 {19/24} devadattam iti gamyate .~(1.3.12.1) P I. 3775 1 3 | devadattasya gāvaḥ aśvāḥ hiraṇyam iti .~(1.3.12.1) P I.274.2 - 3776 1 3 | II.233 {22/24} devadattaḥ iti gamyate .~(1.3.12.1) P I. 3777 1 3 | ucyate niyamārthaḥ ayam iti na punaḥ vidhyarthaḥ api 3778 1 3 | 233 - 237 {8/53} kim tarhi iti .~(1.3.12.2) P I.274.11 - 3779 1 3 | vikaraṇāḥ kriyantām niyamaḥ iti .~(1.3.12.2) P I.274.11 - 3780 1 3 | lasya tibādayaḥ bhavanti iti upasthitam idam bhavati 3781 1 3 | śeṣāt kartari parasmaipadam iti .~(1.3.12.2) P I.274.11 - 3782 1 3 | kartavyam anuparābhyām kṛñaḥ iti evamartham .~(1.3.12.2) 3783 1 3 | 53} anuparābhyām kṛñaḥ na iti .~(1.3.12.2) P I.274.11 - 3784 1 3 | asya sūtrasya śāṭakam vaya iti .~(1.3.12.2) P I.274.11 - 3785 1 3 | 43/53} śāṭakaḥ vātavyaḥ iti vipratiṣiddham. bhāvinī 3786 1 3 | vātavyaḥ yasmin ute śāṭakaḥ iti etat bhavati iti .~(1.3. 3787 1 3 | śāṭakaḥ iti etat bhavati iti .~(1.3.12.2) P I.274.11 - 3788 1 3 | abhinirvṛttasya ātmanepadam iti eṣā sañjñā bhaviṣyati .~( 3789 1 3 | vikaraṇebhyaḥ niyamaḥ balīyān iti yat ayam vikaraṇavidhau 3790 1 3 | ātmanepadeṣu anyatarasyām iti .~(1.3.12.2) P I.274.11 - 3791 1 3 | yat tarhi anupasargāt iti vibhāṣām śāsti .~(1.3.12. 3792 1 3 | eva ātmanepadam bhavati iti .~(1.3.12.3) P I.275.16 - 3793 1 3 | śeṣāt kartari parasmaipadam iti .~(1.3.12.3) P I.275.16 - 3794 1 3 | parasmaipadam bhavati na anyataḥ iti .~(1.3.12.3) P I.275.16 - 3795 1 3 | 244 {40/128} aṇ karmaṇi ca iti .~(1.3.12.3) P I.275.16 - 3796 1 3 | prakṛtam anyārtham bhavati iti anyārtham api prakṛtam anyārtham 3797 1 3 | sarpantī sarpaṇāt ahiḥ bhavati iti .~(1.3.12.3) P I.275.16 - 3798 1 3 | śeṣāt kartari parasmaipadam iti .~(1.3.12.3) P I.275.16 - 3799 1 3 | parasmaipadam eva na anyat iti .~(1.3.12.3) P I.275.16 - 3800 1 3 | 244 {63/128} śeṣāt śeṣe iti vaktavyam .~(1.3.12.3) P 3801 1 3 | bhidyate kuśūlaḥ svayam eva iti .~(1.3.12.3) P I.275.16 - 3802 1 3 | vakṣyāmi parasmaipadam bhavati iti .~(1.3.12.3) P I.275.16 - 3803 1 3 | parasmaipadam eva bhavati iti .~(1.3.12.3) P I.275.16 - 3804 1 3 | 237 - 244 {92/128} kartari iti eva .~(1.3.12.3) P I.275. 3805 1 3 | 244 {93/128} bhāvakarmaṇoḥ iti nivṛttam .~(1.3.12.3) P 3806 1 3 | na asya kim cit rujati iti .~(1.3.12.3) P I.275.16 - 3807 1 3 | 244 {104/128} karmaṇi iti anuvartate .~(1.3.12.3) 3808 1 3 | 237 - 244 {105/128} bhāve iti nivṛttam .~(1.3.12.3) P 3809 1 3 | 244 {107/128} kartari iti eva .~(1.3.12.3) P I.275. 3810 1 3 | 244 {108/128} karmaṇi iti nivṛttam .~(1.3.12.3) P 3811 1 3 | kartavyam anuparābhyām kṛñaḥ iti evamartham .~(1.3.12.3) 3812 1 3 | bhavati pratiṣedhaḥ iti .~(1.3.12.3) P I.275.16 - 3813 1 3 | tarhi kartari karmavyatihāre iti atra kartṛgrahaṇam pratyākhyāyate .~( 3814 1 3 | 128} śeṣāt kartari kartari iti .~(1.3.12.3) P I.275.16 - 3815 1 3 | kimartham idam kartari kartari iti .~(1.3.12.3) P I.275.16 - 3816 1 3 | yaḥ kartā tatra bhūt iti .~(1.3.12.3) P I.275.16 - 3817 1 3 | 128/128} kartari kartari iti eva .~(1.3.14.1) P I.277. 3818 1 3 | 245 {1/24} kriyāvyatirhāre iti vaktavyam .~(1.3.14.1) P 3819 1 3 | 245 {2/24} karmavyatirhāre iti ucyamāne iha prasajyeta 3820 1 3 | devadattasya dhānyam vyatilunanti iti iha ca na syāt vyatilunate 3821 1 3 | vyatilunate vyatipunate iti .~(1.3.14.1) P I.277.20 - 3822 1 3 | 24} kriyām hi loke karma iti upacaranti .~(1.3.14.1) 3823 1 3 | 24} kim karma kariṣyasi iti .~(1.3.14.1) P I.277.20 - 3824 1 3 | kartuḥ īpsitatamam karma iti ucyate .~(1.3.14.1) P I. 3825 1 3 | 24} tasmāt kriyāvyatihāre iti vaktavyam .~(1.3.14.1) P 3826 1 3 | 24} iha kartari vyatihāre iti iyatā siddham .~(1.3.14. 3827 1 3 | syāt karmavyatihāre bhūt iti .~(1.3.14.2) P I.278.7 - 3828 1 3 | anena ātmanepadam bhūt iti .~(1.3.14.2) P I.278.7 - 3829 1 3 | grāmāḥ vyatihanyante dasyavaḥ iti .~(1.3.14.2) P I.278.7 - 3830 1 3 | bhavati pratiṣedhaḥ iti .~(1.3.14.2) P I.278.7 - 3831 1 3 | śeṣāt kartari parasmaipadam iti .~(1.3.14.2) P I.278.7 - 3832 1 3 | yaḥ kartā tatra bhūt iti .~(1.3.15) P I.278.23 - 3833 1 3 | harivahyoḥ apratiṣedhaḥ bhavati iti vaktavyam .~(1.3.15) P I. 3834 1 3 | 9} saṃvivahante gargaiḥ iti .~(1.3.15) P I.278.23 - 3835 1 3 | 4} prarasparopapadāt ca iti vaktavyam .~(1.3.16) P I. 3836 1 3 | 249 {2/7} parā jayati senā iti .~(1.3.19) P I.279.9 - 13 3837 1 3 | asya goḥ dvitīyena arthaḥ iti gauḥ eva upādīyate na aśvaḥ 3838 1 3 | āṅaḥ daḥ avyasanakriyasya iti vaktavyam .~(1.3.20) P I. 3839 1 3 | 250 {5/14} kūlam vyādadāti iti .~(1.3.20) P I.279.15 - 3840 1 3 | 14} iha āṅaḥ daḥ anāsye iti iyatā siddham .~(1.3.20) 3841 1 3 | 12/14} svāṅgakarmāt ca iti vaktavyam .~(1.3.20) P I. 3842 1 3 | pipīlikāḥ pataṅgamukham iti .~(1.3.21) P I.280.2 - 20 3843 1 3 | 253 {5/35} samaḥ akūjane iti vaktavyam .~(1.3.21) P I. 3844 1 3 | 5} āṅaḥ sthaḥ pratijñāne iti vaktavyam .~(1.3.22) P I. 3845 1 3 | II.253 {2/4} udaḥ īhāyām iti vaktavyam .~(1.3.24) P I. 3846 1 3 | 253 {4/4} uttiṣṭhati senā iti .~(1.3.25) P I. 281.5 - 3847 1 3 | upāt pūjāsaṅgatakaraṇayoḥ iti vaktavyam .~(1.3.25) P I. 3848 1 3 | devapūjāsaṅgatakaraṇamitrakaraṇapathiṣu </V>iti vaktavyam .~(1.3.25) P I. 3849 1 3 | 254 {20/22} lipsāyām iti vaktavyam .~(1.3.25) P I. 3850 1 3 | 255 - 256 {1/19} akarmakāt iti eva .~(1.3.27) P I.281.19 - 3851 1 3 | 4/19} svāṅgakarmakāt ca iti vaktavyam .~(1.3.27) P I. 3852 1 3 | 256 {9/19} atha udbhibhyām iti atra kim pratyudāhriyate .~( 3853 1 3 | 256 {10/19} niṣṭapyate iti .~(1.3.27) P I.281.19 - 3854 1 3 | sakarmakāḥ akarmakāḥ bhavanti iti antareṇa api karmakartāram 3855 1 3 | 256 {17/19} nadīvahati iti akarmakaḥ .~(1.3.27) P I. 3856 1 3 | 256 {18/19} bhāram vahati iti sakarmakaḥ .~(1.3.27) P 3857 1 3 | 19/19} tasmāt niṣṭapati iti pratyudāhartavyam .~(1.3. 3858 1 3 | R II.256 {1/7} akarmakāt iti eva .~(1.3.28) P I.282.7 - 3859 1 3 | 5/7} svāṅgakarmakāt ca iti vaktavyam .~(1.3.28) P I. 3860 1 3 | II.256 {7/7} āhate udaram iti .~(1.3.29) P I.282.11 - 3861 1 3 | 15} artiśrudṛśibhyaḥ ca iti vaktavyam .~(1.3.29) P I. 3862 1 3 | upasargāt astyūhyoḥ iti vaktavyam .~(1.3.29) P I. 3863 1 3 | udgamane</V>. jyotiṣām udgamane iti vaktavyam .~(1.3.40) P I. 3864 1 3 | ākrāmati dhūmaḥ harmyatalam iti .~(1.3.48) P I.283.2 - 11 3865 1 3 | 258 {1/19} vyaktavācām iti kimartham .~(1.3.48) P I. 3866 1 3 | 258 {3/19} vyaktavācām iti ucyamāne api atra prāpnoti .~( 3867 1 3 | udite ucyate kukkuṭaḥ vadati iti .~(1.3.48) P I.283.2 - 11 3868 1 3 | evam tarhi vyaktavācām iti ucyate .~(1.3.48) P I.283. 3869 1 3 | sādhīyaḥ ye vyaktavācaḥ iti .~(1.3.48) P I.283.2 - 11 3870 1 3 | hi āhuḥ kukkuṭāḥ kukkuṭ iti .~(1.3.48) P I.283.2 - 11 3871 1 3 | yeṣām te ime vyaktavācaḥ iti .~(1.3.48) P I.283.2 - 11 3872 1 3 | yeṣām te ime vyaktavācaḥ iti .~(1.3.51) P I.283.13 - 3873 1 3 | R II.258 {2/6} avād graḥ iti atra girateḥ iti vaktavyam .~( 3874 1 3 | avād graḥ iti atra girateḥ iti vaktavyam .~(1.3.51) P I. 3875 1 3 | R II.258 {6/6} avāt graḥ iti ucyate na ca āpūrvasya gṛṇāteḥ 3876 1 3 | 259 {1/8} tṛtīyāyuktāt iti kimartham .~(1.3.54) P I. 3877 1 3 | 259 {3/8} tṛtīyāyuktāt iti ucyamāne api atra prāpnoti .~( 3878 1 3 | evam tarhi tṛtīyāyuktāt iti ucyate sarvatra ca tṛtīyayā 3879 1 3 | sādhīyaḥ yatra tṛtīyayā yogaḥ iti .~(1.3.54) P I.283.17 - 3880 1 3 | cet tṛtīyā caturthyarthe iti ucyate .~(1.3.55) P I.284. 3881 1 3 | brāhmaṇībhyaḥ samprayacchati iti eva tatra bhavitavyam .~( 3882 1 3 | 11} sahayukte apradhāne iti eva tṛtīyā bhaviṣyati .~( 3883 1 3 | kartari karmavyatihāre iti ātmanepadam .~(1.3.56) P 3884 1 3 | svam śāṭakāntam upayacchati iti .~(1.3.56) P I.284.10 - 3885 1 3 | 4/6} yadi evam svīkaraṇe iti prāpnoti .~(1.3.56) P I. 3886 1 3 | auṣadhasya anujijñāsate iti .~(1.3.58) P I.284.14 - 3887 1 3 | vidhīyate pūrvavat sanaḥ iti .~(1.3.58) P I.284.14 - 3888 1 3 | pūrvaysa ayam pratiṣedhaḥ iti .~(1.3.58) P I.284.14 - 3889 1 3 | bhavati pratiṣedhaḥ iti .~(1.3.58) P I.284.14 - 3890 1 3 | sakarmakārthaḥ ārambhaḥ iti .~(1.3.58) P I.284.14 - 3891 1 3 | ātmanepadavacane prayojanam na asti iti kṛtvā sakarmakārthaḥ vijñāyate .~( 3892 1 3 | śadeḥ śit parasmaipadeṣu iti ucyate .~(1.3.60.1). P I. 3893 1 3 | na khalu parasmaipadeṣu iti ucyate parasmaipadeṣu tu 3894 1 3 | bhāvakarmaṇoḥ ātmanepadam iti etau dvau yogau uktvā śeṣāt 3895 1 3 | śeṣāt kartari parasmaipadam iti ucyate .~(1.3.60.1). P I. 3896 1 3 | idam na ucyeta kim iha syāt iti .~(1.3.60.1). P I.285.4 - 3897 1 3 | 263 {15/36} parasmaipadam iti āha .~(1.3.60.1). P I.285. 3898 1 3 | 263 {16/36} parasmaipadam iti cet parasmaipadāśrayaḥ bhavati .~( 3899 1 3 | laḍādīnām ātmanepadam bhavati iti vaktavyam .~(1.3.60.1). 3900 1 3 | parasmaipadāśrayatvāt ātmanepadābhāvaḥ iti .~(1.3.60.1). P I.285.4 - 3901 1 3 | 261 - 263 {26/36} śitaḥ iti na eṣā pañcamī .~(1.3.60. 3902 1 3 | 32/36} śadeḥ śitprakṛteḥ iti .~(1.3.60.1). P I.285.4 - 3903 1 3 | āha ayam śadeḥ śitaḥ iti na ca śadiḥ śit asti .~( 3904 1 3 | vijñāsyāmaḥ śadeḥ śidviṣayāt iti .~(1.3.60.1). P I.285.4 - 3905 1 3 | vikaraṇebhyaḥ niyamaḥ balīyān iti iha etat na asti .~(1.3. 3906 1 3 | vikaraṇaḥ hi iha āśrīyate śitaḥ iti .~(1.3.60.2). P I.285.22 - 3907 1 3 | aṭ kriyatām vikaraṇaḥ iti .~(1.3.60.2). P I.285.22 - 3908 1 3 | 67} aṭ kriyatām lādeśaḥ iti .~(1.3.60.2). P I.285.22 - 3909 1 3 | lādeśasya ātmanepade aṭ āgamaḥ iti cet aṭaḥ nityanimittatvāt 3910 1 3 | ātmanepade eva aḍāgamaḥ iti cet evam ucyate .~(1.3.60. 3911 1 3 | antaraṅgaḥ na antaraṅgaḥ iti .~(1.3.60.2). P I.285.22 - 3912 1 3 | vikaraṇāḥ aṭ āgamaḥ niyamaḥ iti .~(1.3.60.2). P I.285.22 - 3913 1 3 | 67} atha api vikaraṇāt aṭ iti aṭ labhyeta evam api kṛtam 3914 1 3 | eṣitavyāḥ tarataḥ , taranti iti evamartham .~(1.3.60.2). 3915 1 3 | pūrvam eṣitavyam upārcchati iti evamartham .~(1.3.60.2). 3916 1 3 | śabdāntarasya akṛtaḥ āṭ iti kṛtvā punaḥ āṭ bhaviṣyati .~( 3917 1 3 | punaḥ ṛcchibhāvaḥ punaḥ āṭ iti cakrakam avyavasthā prāpnoti .~( 3918 1 3 | eṣitavyāḥ tarataḥ taranti iti evamartham iti .~(1.3.60. 3919 1 3 | tarataḥ taranti iti evamartham iti .~(1.3.60.2). P I.285.22 - 3920 1 3 | pūrvam eṣitavyam upārcchati iti evamartham iti .~(1.3.60. 3921 1 3 | upārcchati iti evamartham iti .~(1.3.60.2). P I.285.22 - 3922 1 3 | śabdāntarasya akṛtaḥ āṭ iti kṛtvā punaḥ āṭ bhaviṣyati .~( 3923 1 3 | punaḥ ṛcchibhāvaḥ punaḥ āṭ iti cakrakam avyavasthā prāpnoti .~( 3924 1 3 | 268 {59/67} atha neḥ iti na eṣā pañcamī .~(1.3.60. 3925 1 3 | sanantebhyaḥ api bhavati iti .~(1.3.62.1). P I.287.7 - 3926 1 3 | sanantebhyaḥ ātmanepadam bhavati iti .~(1.3.62.1). P I.287.7 - 3927 1 3 | bubhukṣate upayuyukṣate iti .~(1.3.62.1). P I.287.7 - 3928 1 3 | 269 {17/22} kutaḥ sanaḥ iti .~(1.3.62.1). P I.287.7 - 3929 1 3 | uttaratra api pūrvavat sanaḥ iti eva anuvartiṣyate .~(1.3. 3930 1 3 | 2/50} <V>pūrvavat sanaḥ iti śadimriyatyartham</V> .~( 3931 1 3 | sanantābhyām ātmanepadam bhūt iti .~(1.3.62.2). P I.287.16 - 3932 1 3 | katham punaḥ pūrvavat sanaḥ iti anena śadimriyatibhyām sanantābhyām 3933 1 3 | 271 {11/50} santi na santi iti .~(1.3.62.2). P I.287.16 - 3934 1 3 | pūrvavat bhavati na bhavati iti .~(1.3.62.2). P I.287.16 - 3935 1 3 | 271 {15/50} na bhavati iti vākyaśeṣam samarthayiṣyāmahe .~( 3936 1 3 | sanantābhyām ātmanepadam na bhavati iti .~(1.3.62.2). P I.287.16 - 3937 1 3 | uktam vidhiḥ na prakalpate iti .~(1.3.62.2). P I.287.16 - 3938 1 3 | sanantāt ātmanepadam bhavati iti yat ayam śadimriyatibhyām 3939 1 3 | sanantābhyām ātmanepadam prāpnoti iti .~(1.3.62.2). P I.287.16 - 3940 1 3 | 29/50} prakṛtam sanaḥ na iti anuvartiṣyate .~(1.3.62. 3941 1 3 | mriyateḥ luṅliṅoḥ ca sanaḥ na iti .~(1.3.62.2). P I.287.16 - 3942 1 3 | iha idānīm pūrvavat sanaḥ iti sanaḥ iti vartate na iti 3943 1 3 | pūrvavat sanaḥ iti sanaḥ iti vartate na iti nivṛttam .~( 3944 1 3 | iti sanaḥ iti vartate na iti nivṛttam .~(1.3.62.2). P 3945 1 3 | nimittam aviśeṣitam bhavati iti .~(1.3.62.2). P I.287.16 - 3946 1 3 | 271 {40/50} śadeḥ śitaḥ iti ucyate na ca śadiḥ eva ātmanepadasya 3947 1 3 | āśrīyate mriyateḥ luṅliṅoḥ ca iti .~(1.3.62.2). P I.287.16 - 3948 1 3 | sanantāt ātmanepadabhāvaḥ iti cet gupādiṣu aprasiddhiḥ</ 3949 1 3 | sanantāt ātmanepadabhāvaḥ iti cet gupādiṣu aprasiddhiḥ .~( 3950 1 3 | 27} jugupsate mīmāṃsate iti .~(1.3.62.3). P I.288.18 - 3951 1 3 | anucikīrṣati parācikīrṣati iti .~(1.3.62.3). P I.288.18 - 3952 1 3 | sanantebhyaḥ api bahvati iti .~(1.3.62.3). P I.288.18 - 3953 1 3 | sanantāt ātmanepadabhāvaḥ iti cet gupādiṣu aprasiddhiḥ 3954 1 3 | cet gupādiṣu aprasiddhiḥ iti .~(1.3.62.3). P I.288.18 - 3955 1 3 | jugupsayati mīmāṃsāyati iti atra api prāpnoti .~(1.3. 3956 1 3 | 3/21} pūrvavat pratyayāt iti vaktavyam .~(1.3.62.4). 3957 1 3 | ṇijantāt api yathā syāt iti .~(1.3.62.4). P I.289.9 - 3958 1 3 | vikusmayate hṛṇīyate mahīyate iti. tatra kaḥ doṣaḥ .~(1.3. 3959 1 3 | vikusmayate hṛṇīyate mahīyate iti. anubandhakaraṇasāmarthyāt 3960 1 3 | tatra pratyāhāragrahaṇam iti .~(1.3.63) P I.289.23 - 3961 1 3 | 23} nanu ca āmpratyayavat iti ucyate na ca atra āmpratyayāt 3962 1 3 | 13/23} na brūmaḥ anena iti .~(1.3.63) P I.289.23 - 3963 1 3 | kriyāphale ātmanepadam bhavati iti .~(1.3.63) P I.289.23 - 3964 1 3 | 18/23} āmpratyayavat eva iti .~(1.3.63) P I.289.23 - 3965 1 3 | 23} īhām cakre ūhām cakre iti .~(1.3.63) P I.289.23 - 3966 1 3 | 22/23} katham pūrvavat iti vartate .~(1.3.63) P I.289. 3967 1 3 | āmpratyayavat pūrvavat ca iti .~(1.3.64) P I.290.8 - 9 3968 1 3 | 275 {1/4} svarādyupasṛṣṭāt iti vaktavyam .~(1.3.64) P I. 3969 1 3 | āha : svarādyantopasṛṣṭāt iti vaktayam .~(1.3.64) P I. 3970 1 3 | R II.275 {4/4} akarmakāt iti hi tatra anuvartate~(1.3. 3971 1 3 | 1/7} anavanakauṭilyayoḥ iti vaktavyam .~(1.3.66) P I. 3972 1 3 | vāsasī nibhujati jānuśirasī iti .~(1.3.66) P I.290.15 - 3973 1 3 | tadā ātmanepadam bhavati iti vaktavyam .~(1.3.67.1) P 3974 1 3 | hastīsthalam ārohayati manuṣyān iti .~(1.3.67.1) P I.290.19 - 3975 1 3 | kartā cet saḥ bhavati ṇau iti .~(1.3.67.1) P I.290.19 - 3976 1 3 | V>karmakartṛtvāt siddham iti cet yakciṇoḥ nivṛttyartham 3977 1 3 | karmakartṛtvāt siddham iti cet yakciṇoḥ nivṛttyartham 3978 1 3 | karmāpadiṣṭau yakciṇau bhūtām iti .~(1.3.67.1) P I.290.19 - 3979 1 3 | hetumaṇṇiśribrūñām upasaṅkhyānam iti .~(1.3.67.1) P I.290.19 - 3980 1 3 | karmāpadiṣṭau yakciṇau bhūtām iti : utpucchayate puccham svayam 3981 1 3 | ṇiśrigranthibrūñātmanepadākarmakāṇām upsaṅkhyānam iti .~(1.3.67.1) P I.290.19 - 3982 1 3 | tarhi prayojanam : anādhyāne iti vakṣyāmi iti .~(1.3.67.1) 3983 1 3 | anādhyāne iti vakṣyāmi iti .~(1.3.67.1) P I.290.19 - 3984 1 3 | siddhe sati yat anādhyāne iti pratiṣedham śāsti tat jñāpayati 3985 1 3 | evañjātīyakānām ātmanepadam iti .~(1.3.67.1) P I.290.19 - 3986 1 3 | 285 {4/14} ghātayati ātmā iti .~(1.3.67.2) P I.292.9 - 3987 1 3 | antarātmā sukhaduḥkhe anubhavati iti .~(1.3.72). P I.292.18 - 3988 1 3 | 290 {1/30} svaritañitaḥ iti kimartham .~(1.3.72). P 3989 1 3 | 290 {3/30} svaritañitaḥ iti śakyam akartum .~(1.3.72). 3990 1 3 | bhavati yāti vāti drāti psāti iti .~(1.3.72). P I.292.18 - 3991 1 3 | kartrabhiprāye kriyāphale iti ucyate sarveṣām ca kartrabhiprāyam 3992 1 3 | tebhyaḥ ātmanepadam bhavati iti .~(1.3.72). P I.292.18 - 3993 1 3 | svaritañitaḥ kartrāye kriyāphale iti iyati ucyamāne yam eva samprati 3994 1 3 | kartrabhiprāye kriyāphale iti kimartham .~(1.3.72). P 3995 1 3 | kartrabhiprāye kriyāphale iti ucyamāne api atra prāpnoti .~( 3996 1 3 | yājakāḥ yajanti gāḥ lapsyāmahe iti .~(1.3.72). P I.292.18 - 3997 1 3 | pādikam ahaḥ lapsyāmahe iti .~(1.3.72). P I.292.18 - 3998 1 3 | kartrabhipraye kriyāphale iti ucyate sarvatra ca kartāram 3999 1 3 | kartāram kriyāphalam abhipraiti iti .~(1.3.72). P I.292.18 - 4000 1 3 | labhante bhṛtakāḥ ca pādikam iti .~(1.3.78). P I.293.11 -


1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License