1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976
Part, -
3501 1 3 | punaḥ kriyāvacanaḥ dhātuḥ iti etat lakṣaṇam kriyeta .~(
3502 1 3 | nidarśayati : evañjātīyikā kriyā iti .~(1.3.1.2) P I.254.13 -
3503 1 3 | sannihiteṣu kadā cit pacati iti etat bhavati kadācit na
3504 1 3 | sādhane sannihite pacati iti etat bhavati sā nūnam kriyā .~(
3505 1 3 | jñāyate kriyāvacanāḥ pacādayaḥ iti .~(1.3.1.2) P I.254.13 -
3506 1 3 | 179 - 185 {23/84} apākṣīt iti .~(1.3.1.2) P I.254.13 -
3507 1 3 | bhavati kim karoti asti iti .~(1.3.1.2) P I.254.13 -
3508 1 3 | manyāmahe dhātuḥ eva kriyām āha iti .~(1.3.1.2) P I.254.13 -
3509 1 3 | manyāmahe dhātuḥ eva kriyām āha iti .~(1.3.1.2) P I.254.13 -
3510 1 3 | 84} paktā pacanam pākaḥ iti : pratyayārthaḥ anyaḥ ca
3511 1 3 | prakṛtyarthaḥ ayam pratyayārthaḥ iti .~(1.3.1.2) P I.254.13 -
3512 1 3 | 185 {45/84} iha pacati iti ukte kaḥ cit śabdaḥ śrūyate :
3513 1 3 | 179 - 185 {47/84} paṭhati iti ukte kaḥ cit śabdaḥ hīyate
3514 1 3 | kanduḥ koṣṭhaḥ kuśūlaḥ iti .~(1.3.1.2) P I.254.13 -
3515 1 3 | yathā : akṣāḥ pādāḥ māṣāḥ iti .~(1.3.1.2) P I.254.13 -
3516 1 3 | brūmaḥ arthavattā na sidhyati iti .varṇitā arthavattā anvayavyatirekābhyām
3517 1 3 | prakṛtyarthaḥ ayam pratyayārthaḥ iti na punaḥ prakṛtiḥ eva ubhau
3518 1 3 | tu khalu niyogataḥ pacati iti ukte svabhāvataḥ kasmin
3519 1 3 | manyāmahe na ime sāmānyaśabdāḥ iti .~(1.3.1.2) P I.254.13 -
3520 1 3 | 179 - 185 {65/84} pacati iti kriyā gamyate .~(1.3.1.2)
3521 1 3 | katham : adhyeti , adhīte iti .~(1.3.1.2) P I.254.13 -
3522 1 3 | anyatra arthaḥ sa iha api iti .~(1.3.1.2) P I.254.13 -
3523 1 3 | gamyate : tiṣṭhati pratiṣṭhate iti .~(1.3.1.2) P I.254.13 -
3524 1 3 | 179 - 185 {73/84} tiṣṭhati iti vrajikriyāyāḥ nivṛttiḥ pratiṣṭhate
3525 1 3 | vrajikriyāyāḥ nivṛttiḥ pratiṣṭhate iti vrajikriyā gamyate .~(1.
3526 1 3 | bahvarthāḥ api dhātavaḥ bhavanti iti .~(1.3.1.2) P I.254.13 -
3527 1 3 | vartate : keśaśmaśru vapati iti .~(1.3.1.2) P I.254.13 -
3528 1 3 | marutaḥ amutaḥ cyāvayanti iti .~(1.3.1.2) P I.254.13 -
3529 1 3 | 179 - 185 {80/84} unmṛdāna iti gamyate .~(1.3.1.2) P I.
3530 1 3 | 179 - 185 {82/84} sthāpaya iti gamyate .~(1.3.1.2) P I.
3531 1 3 | astibhavatividyatīnām dhātutvam iti .~(1.3.1.3) P I.256.18 -
3532 1 3 | punaḥ bhāvavacanaḥ dhātuḥ iti evam lakṣaṇam kriyeta .~(
3533 1 3 | jñāyate bhāvavacanāḥ pacādayaḥ iti .~(1.3.1.3) P I.256.18 -
3534 1 3 | pakṣyati , bhavati apākṣīt iti .~(1.3.1.3) P I.256.18 -
3535 1 3 | svapadārthaḥ bhavanam bhāvaḥ iti .~(1.3.1.3) P I.256.18 -
3536 1 3 | anyaḥ bhāvaḥ anyaḥ abhāvaḥ iti .~(1.3.1.3) P I.256.18 -
3537 1 3 | pakṣyati , bhavati apākṣīt iti .~(1.3.1.3) P I.256.18 -
3538 1 3 | bhavatikriyāyāḥ kartryaḥ bhavanti iti .~(1.3.1.3) P I.256.18 -
3539 1 3 | api bhavet , syāt api syāt iti .~(1.3.1.3) P I.256.18 -
3540 1 3 | bhavatikriyāyāḥ kartryaḥ bhavanti iti astu ayam kartṛsādhanaḥ :
3541 1 3 | kartṛsādhanaḥ : bhavati iti bhāvaḥ iti .~(1.3.1.3) P
3542 1 3 | kartṛsādhanaḥ : bhavati iti bhāvaḥ iti .~(1.3.1.3) P I.256.18 -
3543 1 3 | prāpnoti : vṛkṣaḥ , plakṣaḥ iti .~(1.3.1.3) P I.256.18 -
3544 1 3 | bhāvyate yaḥ saḥ bhāvaḥ iti .~(1.3.1.3) P I.256.18 -
3545 1 3 | prāpnoti : mātā pitā bhrātā iti .~(1.3.1.3) P I.256.18 -
3546 1 3 | prātipadikāṇapayatyādinivṛttyarthaḥ iti .~(1.3.1.3) P I.256.18 -
3547 1 3 | bhavatikriyāyāḥ kartryaḥ bhavanti iti astu ayam kartṛsādhanaḥ :
3548 1 3 | kartṛsādhanaḥ : bhavati iti bhāvaḥ .~(1.3.1.3) P I.256.
3549 1 3 | sūtreṇa bhūvādayaḥ dhātavaḥ iti .~(1.3.1.3) P I.256.18 -
3550 1 3 | kartṛsādhanaḥ : bhuvam vadanti iti bhūvādayaḥ iti .~(1.3.1.
3551 1 3 | bhuvam vadanti iti bhūvādayaḥ iti .~(1.3.1.3) P I.256.18 -
3552 1 3 | pratiṣedhaḥ vaktavyaḥ : śiśye iti .~(1.3.1.3) P I.256.18 -
3553 1 3 | 185 - 192 {45/70} aśiti iti āttvam prasajyeta .~(1.3.
3554 1 3 | prathamam yaḥ bhāvam āha iti .~(1.3.1.3) P I.256.18 -
3555 1 3 | prāpnoti : putrīyati vastrīyati iti .~(1.3.1.3) P I.256.18 -
3556 1 3 | tadarthapratyayapratiṣedhaḥ iti .~(1.3.1.3) P I.256.18 -
3557 1 3 | astibhavatividyatīnām dhātutvam iti .~(1.3.1.4) P I.258.7 -
3558 1 3 | dhātusañjñā na prāpnoti iti .~(1.3.1.4) P I.258.7 -
3559 1 3 | kaṃsapātryām pāṇinā odanam bhuṅkte iti .~(1.3.1.4) P I.258.7 -
3560 1 3 | na brūmaḥ kārakāṇi kriyā iti .~(1.3.1.4) P I.258.7 -
3561 1 3 | 13/26} ṣaṭ bhāvavikārāḥ iti ha sma āha bhagavān vārṣyāyaṇiḥ :
3562 1 3 | vardhate apakṣīyate vinaśyati iti .~(1.3.1.4) P I.258.7 -
3563 1 3 | 14/26} sarvathā sthitaḥ iti atra dhātusañjñā na prāpnoti .~(
3564 1 3 | kimavasthaḥ devadattasya vyādhiḥ iti .~(1.3.1.4) P I.258.7 -
3565 1 3 | 19/26} saḥ āha : vardhate iti .~(1.3.1.4) P I.258.7 -
3566 1 3 | aparaḥ āha : apakṣīyate iti .~(1.3.1.4) P I.258.7 -
3567 1 3 | 26} aparaḥ āha : sthitaḥ iti .~(1.3.1.4) P I.258.7 -
3568 1 3 | 193 - 196 {22/26} sthitaḥ iti ukte vardhateḥ ca apakṣīyateḥ
3569 1 3 | bhaviṣyati kim karoti asti iti .~(1.3.1.5) P I.258.22 -
3570 1 3 | eva kriyāvacanaḥ dhātuḥ iti eṣaḥ pakṣaḥ atha api bhāvavacanaḥ
3571 1 3 | II.196 - 198 {2/34} gatam iti āha .~(1.3.1.5) P I.258.
3572 1 3 | devadattādayaḥ ānīyantām iti .~(1.3.1.5) P I.258.22 -
3573 1 3 | 9/34} devadattaprakārāḥ iti gamyate .~(1.3.1.5) P I.
3574 1 3 | 198 {11/34} bhvādayaḥ iti ca vādayaḥ iti ca .~(1.3.
3575 1 3 | bhvādayaḥ iti ca vādayaḥ iti ca .~(1.3.1.5) P I.258.22 -
3576 1 3 | tāvat kriyāvacanaḥ dhātuḥ iti eṣaḥ pakṣaḥ tadā bhū iti
3577 1 3 | iti eṣaḥ pakṣaḥ tadā bhū iti atra yaḥ ādiśabdaḥ saḥ vyavasthāyām
3578 1 3 | vyavasthāyām vartate vā iti atra yaḥ ādiśabdaḥ saḥ prakāre .~(
3579 1 3 | II.196 - 198 {13/34} bhū iti evamādayaḥ vā iti evamprakārāḥ
3580 1 3 | 34} bhū iti evamādayaḥ vā iti evamprakārāḥ iti .~(1.3.
3581 1 3 | evamādayaḥ vā iti evamprakārāḥ iti .~(1.3.1.5) P I.258.22 -
3582 1 3 | yadā tu bhāvavacanaḥ dhātuḥ iti eṣaḥ pakṣaḥ tadā vā iti
3583 1 3 | iti eṣaḥ pakṣaḥ tadā vā iti atra yaḥ ādiśabdaḥ saḥ vyavasthāyām
3584 1 3 | ādiśabdaḥ saḥ vyavasthāyām bhū iti atra yaḥ ādiśabdaḥ saḥ prakāre .~(
3585 1 3 | II.196 - 198 {15/34} vā iti evamādayaḥ bhū iti evamprakārāḥ
3586 1 3 | 34} vā iti evamādayaḥ bhū iti evamprakārāḥ iti .~(1.3.
3587 1 3 | evamādayaḥ bhū iti evamprakārāḥ iti .~(1.3.1.5) P I.258.22 -
3588 1 3 | āṇapayati vaṭṭati vaḍḍhati iti .~(1.3.1.5) P I.258.22 -
3589 1 3 | svarān anubandhān ca jñāsyāmi iti .~(1.3.1.5) P I.258.22 -
3590 1 3 | 198 - 199 {1/11} upadeśe iti kimartham .~(1.3.2.1) P
3591 1 3 | anunāsikaḥ tasya mā bhūt iti .~(1.3.2.1) P I.259.16 -
3592 1 3 | gṛhītvā upadiśati : ayam gauḥ iti .~(1.3.2.1) P I.259.16 -
3593 1 3 | āha : upadiṣṭaḥ me gauḥ iti .~(1.3.2.1) P I.259.16 -
3594 1 3 | devadattam me bhavān uddiśatu iti .~(1.3.2.1) P I.259.16 -
3595 1 3 | citrābharaṇaḥ īdṛśaḥ devadattaḥ iti .~(1.3.2.1) P I.259.16 -
3596 1 3 | uddiṣṭaḥ me devadattaḥ iti .~(1.3.2.2) P I.259.24 -
3597 1 3 | anunāsikasya itsañjñā bhavati iti .~(1.3.2.2) P I.259.24 -
3598 1 3 | ucyate anupādīyamāne viśeṣe iti .~(1.3.2.2) P I.259.24 -
3599 1 3 | nāma upādīyate yadā upadeśe iti ucyate .~(1.3.2.2) P I.259.
3600 1 3 | anuvākam me bhavān uddiśatu iti .~(1.3.2.2) P I.259.24 -
3601 1 3 | 63} śannodevīyam adhīṣva iti .~(1.3.2.2) P I.259.24 -
3602 1 3 | 202 {19/63} tam adhyeṣye iti .~(1.3.2.2) P I.259.24 -
3603 1 3 | panthānam me bhavān upadiśatu iti .~(1.3.2.2) P I.259.24 -
3604 1 3 | grahītavyaḥ , amuṣmin hastavāmaḥ iti .~(1.3.2.2) P I.259.24 -
3605 1 3 | āha : upadiṣṭaḥ me panthāḥ iti .~(1.3.2.2) P I.259.24 -
3606 1 3 | itsañjñāyām satyām āditaḥ ca iti iṭpratiṣedhaḥ prasajyeta .~(
3607 1 3 | anunāsikaḥ saḥ itsañjñaḥ bhavati iti vaktavyam .~(1.3.2.2) P
3608 1 3 | sarvaprasaṅgaḥ aviśeṣāt iti .~(1.3.2.2) P I.259.24 -
3609 1 3 | 199 - 202 {44/63} upadeśaḥ iti ghañ ayam karaṇasādhanaḥ .~(
3610 1 3 | akartari ca kārake sañjñāyām iti .~(1.3.2.2) P I.259.24 -
3611 1 3 | 199 - 202 {49/63} halaḥ ca iti .~(1.3.2.2) P I.259.24 -
3612 1 3 | 63} tatra api sañjñāyām iti vartate .~(1.3.2.2) P I.
3613 1 3 | kuk ca putrāt anyatarasyām iti kuk vibhāṣā na prāpnoti .~(
3614 1 3 | viśeṣaṇasya vā viśeṣaṇam iti na ca kaḥ cit doṣaḥ bhavati .~(
3615 1 3 | tarhi kṛtyalyuṭaḥ bahulam iti evam atra ghañ bhaviṣyati .~(
3616 1 3 | vyavasitāntyaḥ hal itsañjñaḥ bhavati iti vaktavyam .~(1.3.3.1) P
3617 1 3 | sarvprasaṅgaḥ sarvāntyatvāt iti .~(1.3.3.1) P I.261.5 -
3618 1 3 | antyam itsañjñam bhavati iti .~(1.3.3.1) P I.261.5 -
3619 1 3 | vijñāsyate : sādhīyaḥ yaḥ antyaḥ iti .~(1.3.3.1) P I.261.5 -
3620 1 3 | antyam itsañjñam bhavati iti ucyate .~(1.3.3.2) P I.261.
3621 1 3 | itsañjñam bhavati lakāraḥ ca iti vaktavyam .~(1.3.3.2) P
3622 1 3 | antyam itsañjñam bhavati iti .~(1.3.3.2) P I.261.16 -
3623 1 3 | upadeśe ac anunāsika it iti itsañjñā bhaviṣyati .~(1.
3624 1 3 | bhavati lakārasya itsañjñā iti yat ayam ṇalam litam karoti .~(
3625 1 3 | 207 {3/28} udaśvit śakrṭ iti .~(1.3.3.3) P I.262.4 -
3626 1 3 | 4/28} akṛttaddhitāntasya iti kimartham .~(1.3.3.3) P
3627 1 3 | asti itkāryam titsvaritam iti svaritatvam yathā syāt .~(
3628 1 3 | 205 - 207 {13/28} ñniti iti ucyate .~(1.3.3.3) P I.262.
3629 1 3 | 18/28} nyaṅsvarau svritau iti .~(1.3.3.3) P I.262.4 -
3630 1 3 | 207 {23/28} upottamam riti iti eṣaḥ svaraḥ yathā syāt .~(
3631 1 3 | tavargapratiṣedhaḥ ataddhite iti vaktavyam .~(1.3.4) P I.
3632 1 3 | prepsan dīpyase kva ardhamāsāḥ iti .~(1.3.4) P I.262.19 - 263.
3633 1 3 | taddhite pratiṣedhaḥ bhavati iti yat ayam idamaḥ thamuḥ iti
3634 1 3 | iti yat ayam idamaḥ thamuḥ iti makārasye itsañjñāparitrāṇārtham
3635 1 3 | yadi etat jñāpyate idānīm iti atra api prāpnoti .~(1.3.
3636 1 3 | itkāryam mit acaḥ antyāt paraḥ iti acām antyāt paraḥ yathā
3637 1 3 | viśeṣaḥ mit acaḥ antyāt paraḥ iti vā paratve pratyayaḥ paraḥ
3638 1 3 | paratve pratyayaḥ paraḥ iti vā .~(1.3.4) P I.262.19 -
3639 1 3 | 26} prāk diśaḥ pratyayeṣu iti ucyate .~(1.3.4) P I.262.
3640 1 3 | viśeṣaḥ mit acaḥ antyāt paraḥ iti vā paratve pratyayaḥ paraḥ
3641 1 3 | paratve pratyayaḥ paraḥ iti vā .~(1.3.4) P I.262.19 -
3642 1 3 | 209 {23/26} vibhaktau iti ucyate .~(1.3.4) P I.262.
3643 1 3 | citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt .~(
3644 1 3 | V>pitkaraṇam kimartham iti cet paryāyārtham</V> .~(
3645 1 3 | 12} pitkaraṇam kimartham iti cet paryāyārtham etat syāt .~(
3646 1 3 | rephasya atra halantyam iti itsañjñā bhaviṣyati ikārasya
3647 1 3 | ikārasya upadeśe ac anunāsikaḥ iti .~(1.3.7.2) P I.263.19 -
3648 1 3 | 5/26} <V>avayavagrahaṇāt iti cet ididvidhiprasaṅgaḥ</
3649 1 3 | 211 {6/26} avayavagrahaṇāt iti cet ididvidhiprasaṅgaḥ prāpnoti .~(
3650 1 3 | 8/26} iditaḥ num dhātoḥ iti num prāpnoti .~(1.3.7.2)
3651 1 3 | kumbhīdhānyaḥ śrotriyaḥ iti ucyate .~(1.3.7.2) P I.263.
3652 1 3 | 16/26} ṭunadi nandathuḥ iti .~(1.3.7.2) P I.263.19 -
3653 1 3 | saḥ ayam idit tasya iditaḥ iti .~(1.3.7.2) P I.263.19 -
3654 1 3 | eva it idit ididantasya iti .~(1.3.7.2) P I.263.19 -
3655 1 3 | upadeśe ac anunāsikaḥ it iti itsañjñā bhaviṣyati .~(1.
3656 1 3 | evañjātīyakānām ididvidhiḥ bhavati iti yat ayam iritaḥ kān cit
3657 1 3 | irśabdasya itsañjñā bhavati iti yat ayam iritaḥ vā iti āha .~(
3658 1 3 | bhavati iti yat ayam iritaḥ vā iti āha .~(1.3.7.2) P I.263.
3659 1 3 | 211 {26/26} atha vā ante iti vartate .~(1.3.9.1) P I.
3660 1 3 | 212 {4/24} prakṛtam it iti vartate .~(1.3.9.1) P I.
3661 1 3 | upadeśe ac anunāsikaḥ it iti .~(1.3.9.1) P I.264.12 -
3662 1 3 | 212 {12/24} devadattam iti gamyate .~(1.3.9.1) P I.
3663 1 3 | devadattasya gāvaḥ aśvāḥ hiraṇyam iti .~(1.3.9.1) P I.264.12 -
3664 1 3 | 212 {15/24} devadattaḥ iti gamyate .~(1.3.9.1) P I.
3665 1 3 | 211 - 212 {21/24} labhyaḥ iti āha .~(1.3.9.1) P I.264.
3666 1 3 | niṣṭhā seṭ na kit bhavati iti .~(1.3.9.2) P I.264.21 -
3667 1 3 | na kidgrahaṇena gṛhyate iti .~(1.3.9.2) P I.264.21 -
3668 1 3 | prasajati kena nivṛttim karoti iti .~(1.3.9.2) P I.264.21 -
3669 1 3 | 40/40} kāryam kariṣyāmi iti anubandhaḥ āsajyate kāryād
3670 1 3 | āsajyate kāryād anyan mā bhūt iti lopaḥ .~(1.3.9.3) P I.265.
3671 1 3 | 214 - 217 {3/63} ekāntaḥ iti āha .~(1.3.9.3) P I.265.
3672 1 3 | karmaṇi aṇ ātaḥ anupasarge kaḥ iti .~(1.3.9.3) P I.265.18 -
3673 1 3 | 217 {15/63} adābdaipau iti vaktavyam .~(1.3.9.3) P
3674 1 3 | 217 {25/63} kiti ṇiti iti kāryāṇi na sidhyanti .~(
3675 1 3 | 217 {28/63} <V>anantaraḥ iti cet pūrvaparayoḥ itkṛtaprasaṅgaḥ</
3676 1 3 | 217 {29/63} anantaraḥ iti cet pūrvaparayoḥ itkṛtam
3677 1 3 | bhavati āhosvit parasya iti .~(1.3.9.3) P I.265.18 -
3678 1 3 | na hi sandehāt alakṣaṇam iti .~(1.3.9.3) P I.265.18 -
3679 1 3 | 214 - 217 {42/63} pūrvasya iti vyākhyāsyamaḥ .~(1.3.9.3)
3680 1 3 | vṛddhimantam ādyudāttam dṛṣṭvā ñit iti vyavaseyam .~(1.3.9.3) P
3681 1 3 | 63} antodāttam dṛṣṭvā kit iti .~(1.3.9.3) P I.265.18 -
3682 1 3 | uktam ekāntāḥ anekāntāḥ iti .~(1.3.9.3) P I.265.18 -
3683 1 3 | 214 - 217 {52/63} ekāntāḥ iti nyāyyam .~(1.3.9.3) P I.
3684 1 3 | pṛthaktvanirdeśaḥ anākārāntatvāt iti .~(1.3.9.3) P I.265.18 -
3685 1 3 | anubandhakṛtam asārūpyam bhavati iti yat ayam dadātidadhātyoḥ
3686 1 3 | dadātidadhātyoḥ vibhāṣā iti vibhāṣā śam śāsti .~(1.3.
3687 1 3 | yat api uktam sarvādeśe iti .~(1.3.9.3) P I.265.18 -
3688 1 3 | anubandhakṛtam anekāltvam bhavati iti yat ayam śit sarvasya iti
3689 1 3 | iti yat ayam śit sarvasya iti āha .~(1.3.9.3) P I.265.
3690 1 3 | pṛthaktvanirdeśaḥ kartavyaḥ iti .~(1.3.9.3) P I.265.18 -
3691 1 3 | anubandhakṛtam anejantatvam bhavati iti yat ayam udīcām māṅaḥ vyatīhāre
3692 1 3 | ayam udīcām māṅaḥ vyatīhāre iti meṅaḥ sānubandhakasya āttvabhūtasya
3693 1 3 | oṣṭhasthānaḥ bhaviṣyati iti .~(1.3.10.1) P I.267.8 -
3694 1 3 | tasthasthamipām tāmtamtāmaḥ iti .~(1.3.10.1) P I.267.8 -
3695 1 3 | bahvarthasya bahvarthaḥ bhaviṣyati iti .~(1.3.10.1) P I.267.8 -
3696 1 3 | tūdīśalātruavarmatīkūcavārāt ḍhakchaṇḍhañyakaḥ iti .~(1.3.10.2) P I.267.14 -
3697 1 3 | ṇalatususthalathusaṇalvamāḥ iti .~(1.3.10.2) P I.267.14 -
3698 1 3 | tūdīśalāturavarmatīkūcavārāt ḍhakchaṇḍhañyakaḥ iti .~(1.3.10.2) P I.267.14 -
3699 1 3 | samasaṅkhyam yathā syāt iti .~(1.3.10.2) P I.267.14 -
3700 1 3 | antareṇa yatnam na sidhyati iti tatra yathāsaṅkhyavacanam
3701 1 3 | sañjñinaḥ ca mā uccicīram iti .~(1.3.10.2) P I.267.14 -
3702 1 3 | 220 {16/16} vidaḥ laṭaḥ vā iti .~(1.3.10.3) P I.268.3 -
3703 1 3 | prathamasya ayavāyāvaḥ ecaḥ iti anirdeśaḥ</V> .~(1.3.10.
3704 1 3 | ṇalatususthalathusaṇalvamāḥ iti ṇalādayaḥ bahavaḥ parasmaipadānām
3705 1 3 | bahavaḥ parasmaipadānām iti ekaḥ śabdaḥ .~(1.3.10.3)
3706 1 3 | ḍāraurasaḥ bahavaḥ prathamasya iti ekaḥ śabdaḥ .~(1.3.10.3)
3707 1 3 | ayavāyāvaḥ bahavaḥ ecaḥ iti ekaḥ śabdaḥ .~(1.3.10.3)
3708 1 3 | 139} syatāsī dvau lṛluṭoḥ iti asya trayaḥ arthāḥ .~(1.
3709 1 3 | anudāttaṅitau dvau ātmanepadam iti asya dvau arthau .~(1.3.
3710 1 3 | niṣṭhātaḥ naḥ pūrvasya ca daḥ iti .~(1.3.10.3) P I.268.3 -
3711 1 3 | rephadakārau dvau niṣṭhā iti asya dvau arthau .~(1.3.
3712 1 3 | śnamastī dvau sārvadhātukam iti asya dvau arthau .~(1.3.
3713 1 3 | 43/139} ṅasiṅasau dvau eṅ iti asya dvau arthau .~(1.3.
3714 1 3 | prathamasya ayavāyāvaḥ ecaḥ iti anirdeśaḥ iti .~(1.3.10.
3715 1 3 | ayavāyāvaḥ ecaḥ iti anirdeśaḥ iti .~(1.3.10.3) P I.268.3 -
3716 1 3 | 139} sthāne antaratamaḥ iti anena vyavasthā bhaviṣyati .~(
3717 1 3 | 62/139} giti kiti ṅiti iti .~(1.3.10.3) P I.268.3 -
3718 1 3 | rujivahibhyām kūle upapade iti .~(1.3.10.3) P I.268.3 -
3719 1 3 | saṅkhyātānudeśaḥ : niṣpāvaḥ , abhilāvaḥ iti .~(1.3.10.3) P I.268.3 -
3720 1 3 | akartari ca kārake bhāve ca iti dvau pūlvau ca dvau .~(1.
3721 1 3 | 98/139} chandobrāhmaṇāni iti dve adhīte veda iti ca dvau .~(
3722 1 3 | chandobrāhmaṇāni iti dve adhīte veda iti ca dvau .~(1.3.10.3) P I.
3723 1 3 | lakṣaṇasya doṣaḥ vidaḥ laṭaḥ vā iti saṅkhyātānudeśaḥ na prāpnoti .~(
3724 1 3 | adhikāraḥ ca bhavati svaritena iti .~(1.3.10.3) P I.268.3 -
3725 1 3 | samasaṅkhyārthaḥ āhosvit adhikārārthaḥ iti .~(1.3.10.3) P I.268.3 -
3726 1 3 | na hi sandehāt alakṣaṇam iti samasaṅkhyārthaḥ iti vyākhyāsyāmaḥ .~(
3727 1 3 | alakṣaṇam iti samasaṅkhyārthaḥ iti vyākhyāsyāmaḥ .~(1.3.11.
3728 1 3 | pratiyogam tasya anirdeśārthaḥ iti .~(1.3.11.1) P I.271.19 -
3729 1 3 | 29} kim idam pratiyogam iti .~(1.3.11.1) P I.271.19 -
3730 1 3 | tasya grahaṇam mā kārṣam iti .~(1.3.11.1) P I.271.19 -
3731 1 3 | II.228 - 229 {8/29} gatam iti āha .~(1.3.11.1) P I.271.
3732 1 3 | grāme adhikṛtaḥ asau nagare iti ucyate yaḥ yatra vyāpāram
3733 1 3 | yajñadattāya viṣṇumitrāya iti .~(1.3.11.1) P I.271.19 -
3734 1 3 | II.228 - 229 {20/29} gauḥ iti gamyate .~(1.3.11.1) P I.
3735 1 3 | II.228 - 229 {22/29} ghañ iti gamyate .~(1.3.11.1) P I.
3736 1 3 | kambalaḥ viṣṇumitrāya ca iti .~(1.3.11.1) P I.271.19 -
3737 1 3 | avadhim adhikāraḥ anuvartate iti .~(1.3.11.2) P I.272.11 -
3738 1 3 | adhikāraparimāṇam jñāsyāmi iti .~(1.3.11.2) P I.272.11 -
3739 1 3 | punaḥ svaritena adhikāraḥ iti anena adhikāraparimāṇam
3740 1 3 | vakṣyāmi svarite na adhikāraḥ iti .~(1.3.11.2) P I.272.11 -
3741 1 3 | dṛṣṭvā adhikāraḥ na bhavati iti .~(1.3.11.2) P I.272.11 -
3742 1 3 | 12/36} <V>na adhikāraḥ iti cet uktam</V> .~(1.3.11.
3743 1 3 | nivartakaḥ tasmāt paribhāṣā iti .~(1.3.11.2) P I.272.11 -
3744 1 3 | adhikāraparimāṇājñānam tu iti .~(1.3.11.2) P I.272.11 -
3745 1 3 | anubandhaḥ tāvataḥ yogān iti vacanāt siddham</V> .~(1.
3746 1 3 | yogān adhikāraḥ anuvartate iti vaktavyam .~(1.3.11.2) P
3747 1 3 | 230 {22/36} prāk amutaḥ iti vaktavyam .~(1.3.11.2) P
3748 1 3 | na hi sandehāt alakṣaṇam iti .~(1.3.11.2) P I.272.11 -
3749 1 3 | 230 {27/36} prāk amutaḥ iti vyākhyāsyāmaḥ .~(1.3.11.
3750 1 3 | nanu ca uktam na adhikāraḥ iti cet uktam .~(1.3.11.2) P
3751 1 3 | na hi sandehāt alakṣaṇam iti .~(1.3.11.2) P I.272.11 -
3752 1 3 | 230 {36/36} inuṇ ghañ iti sandehe ghañ iti vyākhyāsyāmaḥ .~(
3753 1 3 | inuṇ ghañ iti sandehe ghañ iti vyākhyāsyāmaḥ .~(1.3.11.
3754 1 3 | gostriyoḥ upasarjanam iti atra goṭāṅgrahaṇam coditam .~(
3755 1 3 | svaritena adhikāragatiḥ bhavati iti striyām iti evam prakṛtya
3756 1 3 | adhikāragatiḥ bhavati iti striyām iti evam prakṛtya ye pratyayāḥ
3757 1 3 | svaritena adhikāragatiḥ bhavati iti na doṣaḥ bhavati .~(1.3.
3758 1 3 | pāṭaliputrakāḥ abhirūpatarāḥ iti atra na syāt .~(1.3.11.3)
3759 1 3 | adhikarm kāryam bhavati iti atra api siddham bhavati .~(
3760 1 3 | 232 {19/33} dadhni sarpiḥ iti .~(1.3.11.3) P I.273.6 -
3761 1 3 | 21/33} kūpe gargakulam iti atra na syāt .~(1.3.11.3)
3762 1 3 | adhikarm kāryam bhavati iti atra api siddham bhavati .~(
3763 1 3 | numaciratṛjvadbhāvebhyaḥ nuṭ iti .~(1.3.11.3) P I.273.6 -
3764 1 3 | svaritena adhikaḥ kāraḥ bhavati iti numnuṭau bhaviṣyataḥ .~(
3765 1 3 | katham punaḥ adhikaḥ kāraḥ iti anena pūrvavipratiṣedhāḥ
3766 1 3 | adhikam ayam kāram karoti iti ucyate yaḥ ayam durbalaḥ
3767 1 3 | adhikam ayam kāram karoti iti ucyate yaḥ ayam pūrvaḥ san
3768 1 3 | 11 R II.233 {3/24} ṅitaḥ iti ātmanepadam prāpnoti .~(
3769 1 3 | asya saḥ ayam ṅit ṅitaḥ iti .~(1.3.12.1) P I.274.2 -
3770 1 3 | 233 {8/24} atha vā upadeśe iti vartate .~(1.3.12.1) P I.
3771 1 3 | tu pūrvasya kāryātideśāt iti .~(1.3.12.1) P I.274.2 -
3772 1 3 | 11/24} evam tarhi dhātoḥ iti vartate .~(1.3.12.1) P I.
3773 1 3 | 24} bhūvādayaḥ dhātavaḥ iti .~(1.3.12.1) P I.274.2 -
3774 1 3 | II.233 {19/24} devadattam iti gamyate .~(1.3.12.1) P I.
3775 1 3 | devadattasya gāvaḥ aśvāḥ hiraṇyam iti .~(1.3.12.1) P I.274.2 -
3776 1 3 | II.233 {22/24} devadattaḥ iti gamyate .~(1.3.12.1) P I.
3777 1 3 | ucyate niyamārthaḥ ayam iti na punaḥ vidhyarthaḥ api
3778 1 3 | 233 - 237 {8/53} kim tarhi iti .~(1.3.12.2) P I.274.11 -
3779 1 3 | vikaraṇāḥ kriyantām niyamaḥ iti .~(1.3.12.2) P I.274.11 -
3780 1 3 | lasya tibādayaḥ bhavanti iti upasthitam idam bhavati
3781 1 3 | śeṣāt kartari parasmaipadam iti .~(1.3.12.2) P I.274.11 -
3782 1 3 | kartavyam anuparābhyām kṛñaḥ iti evamartham .~(1.3.12.2)
3783 1 3 | 53} anuparābhyām kṛñaḥ na iti .~(1.3.12.2) P I.274.11 -
3784 1 3 | asya sūtrasya śāṭakam vaya iti .~(1.3.12.2) P I.274.11 -
3785 1 3 | 43/53} śāṭakaḥ vātavyaḥ iti vipratiṣiddham. bhāvinī
3786 1 3 | vātavyaḥ yasmin ute śāṭakaḥ iti etat bhavati iti .~(1.3.
3787 1 3 | śāṭakaḥ iti etat bhavati iti .~(1.3.12.2) P I.274.11 -
3788 1 3 | abhinirvṛttasya ātmanepadam iti eṣā sañjñā bhaviṣyati .~(
3789 1 3 | vikaraṇebhyaḥ niyamaḥ balīyān iti yat ayam vikaraṇavidhau
3790 1 3 | ātmanepadeṣu anyatarasyām iti .~(1.3.12.2) P I.274.11 -
3791 1 3 | yat tarhi anupasargāt vā iti vibhāṣām śāsti .~(1.3.12.
3792 1 3 | eva ātmanepadam bhavati iti .~(1.3.12.3) P I.275.16 -
3793 1 3 | śeṣāt kartari parasmaipadam iti .~(1.3.12.3) P I.275.16 -
3794 1 3 | parasmaipadam bhavati na anyataḥ iti .~(1.3.12.3) P I.275.16 -
3795 1 3 | 244 {40/128} aṇ karmaṇi ca iti .~(1.3.12.3) P I.275.16 -
3796 1 3 | prakṛtam anyārtham bhavati iti anyārtham api prakṛtam anyārtham
3797 1 3 | sarpantī sarpaṇāt ahiḥ bhavati iti .~(1.3.12.3) P I.275.16 -
3798 1 3 | śeṣāt kartari parasmaipadam iti .~(1.3.12.3) P I.275.16 -
3799 1 3 | parasmaipadam eva na anyat iti .~(1.3.12.3) P I.275.16 -
3800 1 3 | 244 {63/128} śeṣāt śeṣe iti vaktavyam .~(1.3.12.3) P
3801 1 3 | bhidyate kuśūlaḥ svayam eva iti .~(1.3.12.3) P I.275.16 -
3802 1 3 | vakṣyāmi parasmaipadam bhavati iti .~(1.3.12.3) P I.275.16 -
3803 1 3 | parasmaipadam eva bhavati iti .~(1.3.12.3) P I.275.16 -
3804 1 3 | 237 - 244 {92/128} kartari iti eva .~(1.3.12.3) P I.275.
3805 1 3 | 244 {93/128} bhāvakarmaṇoḥ iti nivṛttam .~(1.3.12.3) P
3806 1 3 | na asya kim cit rujati iti .~(1.3.12.3) P I.275.16 -
3807 1 3 | 244 {104/128} karmaṇi iti anuvartate .~(1.3.12.3)
3808 1 3 | 237 - 244 {105/128} bhāve iti nivṛttam .~(1.3.12.3) P
3809 1 3 | 244 {107/128} kartari iti eva .~(1.3.12.3) P I.275.
3810 1 3 | 244 {108/128} karmaṇi iti nivṛttam .~(1.3.12.3) P
3811 1 3 | kartavyam anuparābhyām kṛñaḥ iti evamartham .~(1.3.12.3)
3812 1 3 | vā bhavati pratiṣedhaḥ vā iti .~(1.3.12.3) P I.275.16 -
3813 1 3 | tarhi kartari karmavyatihāre iti atra kartṛgrahaṇam pratyākhyāyate .~(
3814 1 3 | 128} śeṣāt kartari kartari iti .~(1.3.12.3) P I.275.16 -
3815 1 3 | kimartham idam kartari kartari iti .~(1.3.12.3) P I.275.16 -
3816 1 3 | yaḥ kartā tatra mā bhūt iti .~(1.3.12.3) P I.275.16 -
3817 1 3 | 128/128} kartari kartari iti eva .~(1.3.14.1) P I.277.
3818 1 3 | 245 {1/24} kriyāvyatirhāre iti vaktavyam .~(1.3.14.1) P
3819 1 3 | 245 {2/24} karmavyatirhāre iti ucyamāne iha prasajyeta
3820 1 3 | devadattasya dhānyam vyatilunanti iti iha ca na syāt vyatilunate
3821 1 3 | vyatilunate vyatipunate iti .~(1.3.14.1) P I.277.20 -
3822 1 3 | 24} kriyām hi loke karma iti upacaranti .~(1.3.14.1)
3823 1 3 | 24} kim karma kariṣyasi iti .~(1.3.14.1) P I.277.20 -
3824 1 3 | kartuḥ īpsitatamam karma iti ucyate .~(1.3.14.1) P I.
3825 1 3 | 24} tasmāt kriyāvyatihāre iti vaktavyam .~(1.3.14.1) P
3826 1 3 | 24} iha kartari vyatihāre iti iyatā siddham .~(1.3.14.
3827 1 3 | syāt karmavyatihāre mā bhūt iti .~(1.3.14.2) P I.278.7 -
3828 1 3 | anena ātmanepadam mā bhūt iti .~(1.3.14.2) P I.278.7 -
3829 1 3 | grāmāḥ vyatihanyante dasyavaḥ iti .~(1.3.14.2) P I.278.7 -
3830 1 3 | vā bhavati pratiṣedhaḥ vā iti .~(1.3.14.2) P I.278.7 -
3831 1 3 | śeṣāt kartari parasmaipadam iti .~(1.3.14.2) P I.278.7 -
3832 1 3 | yaḥ kartā tatra mā bhūt iti .~(1.3.15) P I.278.23 -
3833 1 3 | harivahyoḥ apratiṣedhaḥ bhavati iti vaktavyam .~(1.3.15) P I.
3834 1 3 | 9} saṃvivahante gargaiḥ iti .~(1.3.15) P I.278.23 -
3835 1 3 | 4} prarasparopapadāt ca iti vaktavyam .~(1.3.16) P I.
3836 1 3 | 249 {2/7} parā jayati senā iti .~(1.3.19) P I.279.9 - 13
3837 1 3 | asya goḥ dvitīyena arthaḥ iti gauḥ eva upādīyate na aśvaḥ
3838 1 3 | āṅaḥ daḥ avyasanakriyasya iti vaktavyam .~(1.3.20) P I.
3839 1 3 | 250 {5/14} kūlam vyādadāti iti .~(1.3.20) P I.279.15 -
3840 1 3 | 14} iha āṅaḥ daḥ anāsye iti iyatā siddham .~(1.3.20)
3841 1 3 | 12/14} svāṅgakarmāt ca iti vaktavyam .~(1.3.20) P I.
3842 1 3 | pipīlikāḥ pataṅgamukham iti .~(1.3.21) P I.280.2 - 20
3843 1 3 | 253 {5/35} samaḥ akūjane iti vaktavyam .~(1.3.21) P I.
3844 1 3 | 5} āṅaḥ sthaḥ pratijñāne iti vaktavyam .~(1.3.22) P I.
3845 1 3 | II.253 {2/4} udaḥ īhāyām iti vaktavyam .~(1.3.24) P I.
3846 1 3 | 253 {4/4} uttiṣṭhati senā iti .~(1.3.25) P I. 281.5 -
3847 1 3 | upāt pūjāsaṅgatakaraṇayoḥ iti vaktavyam .~(1.3.25) P I.
3848 1 3 | devapūjāsaṅgatakaraṇamitrakaraṇapathiṣu </V>iti vaktavyam .~(1.3.25) P I.
3849 1 3 | 254 {20/22} vā lipsāyām iti vaktavyam .~(1.3.25) P I.
3850 1 3 | 255 - 256 {1/19} akarmakāt iti eva .~(1.3.27) P I.281.19 -
3851 1 3 | 4/19} svāṅgakarmakāt ca iti vaktavyam .~(1.3.27) P I.
3852 1 3 | 256 {9/19} atha udbhibhyām iti atra kim pratyudāhriyate .~(
3853 1 3 | 256 {10/19} niṣṭapyate iti .~(1.3.27) P I.281.19 -
3854 1 3 | sakarmakāḥ akarmakāḥ bhavanti iti antareṇa api karmakartāram
3855 1 3 | 256 {17/19} nadīvahati iti akarmakaḥ .~(1.3.27) P I.
3856 1 3 | 256 {18/19} bhāram vahati iti sakarmakaḥ .~(1.3.27) P
3857 1 3 | 19/19} tasmāt niṣṭapati iti pratyudāhartavyam .~(1.3.
3858 1 3 | R II.256 {1/7} akarmakāt iti eva .~(1.3.28) P I.282.7 -
3859 1 3 | 5/7} svāṅgakarmakāt ca iti vaktavyam .~(1.3.28) P I.
3860 1 3 | II.256 {7/7} āhate udaram iti .~(1.3.29) P I.282.11 -
3861 1 3 | 15} artiśrudṛśibhyaḥ ca iti vaktavyam .~(1.3.29) P I.
3862 1 3 | upasargāt astyūhyoḥ vā iti vaktavyam .~(1.3.29) P I.
3863 1 3 | udgamane</V>. jyotiṣām udgamane iti vaktavyam .~(1.3.40) P I.
3864 1 3 | ākrāmati dhūmaḥ harmyatalam iti .~(1.3.48) P I.283.2 - 11
3865 1 3 | 258 {1/19} vyaktavācām iti kimartham .~(1.3.48) P I.
3866 1 3 | 258 {3/19} vyaktavācām iti ucyamāne api atra prāpnoti .~(
3867 1 3 | udite ucyate kukkuṭaḥ vadati iti .~(1.3.48) P I.283.2 - 11
3868 1 3 | evam tarhi vyaktavācām iti ucyate .~(1.3.48) P I.283.
3869 1 3 | sādhīyaḥ ye vyaktavācaḥ iti .~(1.3.48) P I.283.2 - 11
3870 1 3 | hi āhuḥ kukkuṭāḥ kukkuṭ iti .~(1.3.48) P I.283.2 - 11
3871 1 3 | yeṣām te ime vyaktavācaḥ iti .~(1.3.48) P I.283.2 - 11
3872 1 3 | yeṣām te ime vyaktavācaḥ iti .~(1.3.51) P I.283.13 -
3873 1 3 | R II.258 {2/6} avād graḥ iti atra girateḥ iti vaktavyam .~(
3874 1 3 | avād graḥ iti atra girateḥ iti vaktavyam .~(1.3.51) P I.
3875 1 3 | R II.258 {6/6} avāt graḥ iti ucyate na ca āpūrvasya gṛṇāteḥ
3876 1 3 | 259 {1/8} tṛtīyāyuktāt iti kimartham .~(1.3.54) P I.
3877 1 3 | 259 {3/8} tṛtīyāyuktāt iti ucyamāne api atra prāpnoti .~(
3878 1 3 | evam tarhi tṛtīyāyuktāt iti ucyate sarvatra ca tṛtīyayā
3879 1 3 | sādhīyaḥ yatra tṛtīyayā yogaḥ iti .~(1.3.54) P I.283.17 -
3880 1 3 | cet tṛtīyā caturthyarthe iti ucyate .~(1.3.55) P I.284.
3881 1 3 | brāhmaṇībhyaḥ samprayacchati iti eva tatra bhavitavyam .~(
3882 1 3 | 11} sahayukte apradhāne iti eva tṛtīyā bhaviṣyati .~(
3883 1 3 | kartari karmavyatihāre iti ātmanepadam .~(1.3.56) P
3884 1 3 | svam śāṭakāntam upayacchati iti .~(1.3.56) P I.284.10 -
3885 1 3 | 4/6} yadi evam svīkaraṇe iti prāpnoti .~(1.3.56) P I.
3886 1 3 | auṣadhasya anujijñāsate iti .~(1.3.58) P I.284.14 -
3887 1 3 | vidhīyate pūrvavat sanaḥ iti .~(1.3.58) P I.284.14 -
3888 1 3 | pūrvaysa ayam pratiṣedhaḥ iti .~(1.3.58) P I.284.14 -
3889 1 3 | vā bhavati pratiṣedhaḥ vā iti .~(1.3.58) P I.284.14 -
3890 1 3 | sakarmakārthaḥ ārambhaḥ iti .~(1.3.58) P I.284.14 -
3891 1 3 | ātmanepadavacane prayojanam na asti iti kṛtvā sakarmakārthaḥ vijñāyate .~(
3892 1 3 | śadeḥ śit parasmaipadeṣu iti ucyate .~(1.3.60.1). P I.
3893 1 3 | na khalu parasmaipadeṣu iti ucyate parasmaipadeṣu tu
3894 1 3 | bhāvakarmaṇoḥ ātmanepadam iti etau dvau yogau uktvā śeṣāt
3895 1 3 | śeṣāt kartari parasmaipadam iti ucyate .~(1.3.60.1). P I.
3896 1 3 | idam na ucyeta kim iha syāt iti .~(1.3.60.1). P I.285.4 -
3897 1 3 | 263 {15/36} parasmaipadam iti āha .~(1.3.60.1). P I.285.
3898 1 3 | 263 {16/36} parasmaipadam iti cet parasmaipadāśrayaḥ bhavati .~(
3899 1 3 | laḍādīnām ātmanepadam bhavati iti vaktavyam .~(1.3.60.1).
3900 1 3 | parasmaipadāśrayatvāt ātmanepadābhāvaḥ iti .~(1.3.60.1). P I.285.4 -
3901 1 3 | 261 - 263 {26/36} śitaḥ iti na eṣā pañcamī .~(1.3.60.
3902 1 3 | 32/36} śadeḥ śitprakṛteḥ iti .~(1.3.60.1). P I.285.4 -
3903 1 3 | vā āha ayam śadeḥ śitaḥ iti na ca śadiḥ śit asti .~(
3904 1 3 | vijñāsyāmaḥ śadeḥ śidviṣayāt iti .~(1.3.60.1). P I.285.4 -
3905 1 3 | vikaraṇebhyaḥ niyamaḥ balīyān iti iha etat na asti .~(1.3.
3906 1 3 | vikaraṇaḥ hi iha āśrīyate śitaḥ iti .~(1.3.60.2). P I.285.22 -
3907 1 3 | aṭ kriyatām vikaraṇaḥ iti .~(1.3.60.2). P I.285.22 -
3908 1 3 | 67} aṭ kriyatām lādeśaḥ iti .~(1.3.60.2). P I.285.22 -
3909 1 3 | lādeśasya ātmanepade aṭ āgamaḥ iti cet aṭaḥ nityanimittatvāt
3910 1 3 | ātmanepade eva aḍāgamaḥ iti cet evam ucyate .~(1.3.60.
3911 1 3 | antaraṅgaḥ na antaraṅgaḥ iti .~(1.3.60.2). P I.285.22 -
3912 1 3 | vikaraṇāḥ aṭ āgamaḥ niyamaḥ iti .~(1.3.60.2). P I.285.22 -
3913 1 3 | 67} atha api vikaraṇāt aṭ iti aṭ labhyeta evam api kṛtam
3914 1 3 | eṣitavyāḥ tarataḥ , taranti iti evamartham .~(1.3.60.2).
3915 1 3 | pūrvam eṣitavyam upārcchati iti evamartham .~(1.3.60.2).
3916 1 3 | śabdāntarasya akṛtaḥ āṭ iti kṛtvā punaḥ āṭ bhaviṣyati .~(
3917 1 3 | punaḥ ṛcchibhāvaḥ punaḥ āṭ iti cakrakam avyavasthā prāpnoti .~(
3918 1 3 | eṣitavyāḥ tarataḥ taranti iti evamartham iti .~(1.3.60.
3919 1 3 | tarataḥ taranti iti evamartham iti .~(1.3.60.2). P I.285.22 -
3920 1 3 | pūrvam eṣitavyam upārcchati iti evamartham iti .~(1.3.60.
3921 1 3 | upārcchati iti evamartham iti .~(1.3.60.2). P I.285.22 -
3922 1 3 | śabdāntarasya akṛtaḥ āṭ iti kṛtvā punaḥ āṭ bhaviṣyati .~(
3923 1 3 | punaḥ ṛcchibhāvaḥ punaḥ āṭ iti cakrakam avyavasthā prāpnoti .~(
3924 1 3 | 268 {59/67} atha vā neḥ iti na eṣā pañcamī .~(1.3.60.
3925 1 3 | sanantebhyaḥ api bhavati iti .~(1.3.62.1). P I.287.7 -
3926 1 3 | sanantebhyaḥ ātmanepadam bhavati iti .~(1.3.62.1). P I.287.7 -
3927 1 3 | bubhukṣate upayuyukṣate iti .~(1.3.62.1). P I.287.7 -
3928 1 3 | 269 {17/22} kutaḥ sanaḥ iti .~(1.3.62.1). P I.287.7 -
3929 1 3 | uttaratra api pūrvavat sanaḥ iti eva anuvartiṣyate .~(1.3.
3930 1 3 | 2/50} <V>pūrvavat sanaḥ iti śadimriyatyartham</V> .~(
3931 1 3 | sanantābhyām ātmanepadam mā bhūt iti .~(1.3.62.2). P I.287.16 -
3932 1 3 | katham punaḥ pūrvavat sanaḥ iti anena śadimriyatibhyām sanantābhyām
3933 1 3 | 271 {11/50} santi na santi iti .~(1.3.62.2). P I.287.16 -
3934 1 3 | pūrvavat bhavati na bhavati iti .~(1.3.62.2). P I.287.16 -
3935 1 3 | 271 {15/50} na bhavati iti vākyaśeṣam samarthayiṣyāmahe .~(
3936 1 3 | sanantābhyām ātmanepadam na bhavati iti .~(1.3.62.2). P I.287.16 -
3937 1 3 | uktam vidhiḥ na prakalpate iti .~(1.3.62.2). P I.287.16 -
3938 1 3 | sanantāt ātmanepadam bhavati iti yat ayam śadimriyatibhyām
3939 1 3 | sanantābhyām ātmanepadam prāpnoti iti .~(1.3.62.2). P I.287.16 -
3940 1 3 | 29/50} prakṛtam sanaḥ na iti anuvartiṣyate .~(1.3.62.
3941 1 3 | mriyateḥ luṅliṅoḥ ca sanaḥ na iti .~(1.3.62.2). P I.287.16 -
3942 1 3 | iha idānīm pūrvavat sanaḥ iti sanaḥ iti vartate na iti
3943 1 3 | pūrvavat sanaḥ iti sanaḥ iti vartate na iti nivṛttam .~(
3944 1 3 | iti sanaḥ iti vartate na iti nivṛttam .~(1.3.62.2). P
3945 1 3 | nimittam aviśeṣitam bhavati iti .~(1.3.62.2). P I.287.16 -
3946 1 3 | 271 {40/50} śadeḥ śitaḥ iti ucyate na ca śadiḥ eva ātmanepadasya
3947 1 3 | āśrīyate mriyateḥ luṅliṅoḥ ca iti .~(1.3.62.2). P I.287.16 -
3948 1 3 | sanantāt ātmanepadabhāvaḥ iti cet gupādiṣu aprasiddhiḥ</
3949 1 3 | sanantāt ātmanepadabhāvaḥ iti cet gupādiṣu aprasiddhiḥ .~(
3950 1 3 | 27} jugupsate mīmāṃsate iti .~(1.3.62.3). P I.288.18 -
3951 1 3 | anucikīrṣati parācikīrṣati iti .~(1.3.62.3). P I.288.18 -
3952 1 3 | sanantebhyaḥ api bahvati iti .~(1.3.62.3). P I.288.18 -
3953 1 3 | sanantāt ātmanepadabhāvaḥ iti cet gupādiṣu aprasiddhiḥ
3954 1 3 | cet gupādiṣu aprasiddhiḥ iti .~(1.3.62.3). P I.288.18 -
3955 1 3 | jugupsayati mīmāṃsāyati iti atra api prāpnoti .~(1.3.
3956 1 3 | 3/21} pūrvavat pratyayāt iti vaktavyam .~(1.3.62.4).
3957 1 3 | ṇijantāt api yathā syāt iti .~(1.3.62.4). P I.289.9 -
3958 1 3 | vikusmayate hṛṇīyate mahīyate iti. tatra kaḥ doṣaḥ .~(1.3.
3959 1 3 | vikusmayate hṛṇīyate mahīyate iti. anubandhakaraṇasāmarthyāt
3960 1 3 | tatra pratyāhāragrahaṇam iti .~(1.3.63) P I.289.23 -
3961 1 3 | 23} nanu ca āmpratyayavat iti ucyate na ca atra āmpratyayāt
3962 1 3 | 13/23} na brūmaḥ anena iti .~(1.3.63) P I.289.23 -
3963 1 3 | kriyāphale ātmanepadam bhavati iti .~(1.3.63) P I.289.23 -
3964 1 3 | 18/23} āmpratyayavat eva iti .~(1.3.63) P I.289.23 -
3965 1 3 | 23} īhām cakre ūhām cakre iti .~(1.3.63) P I.289.23 -
3966 1 3 | 22/23} katham pūrvavat iti vartate .~(1.3.63) P I.289.
3967 1 3 | āmpratyayavat pūrvavat ca iti .~(1.3.64) P I.290.8 - 9
3968 1 3 | 275 {1/4} svarādyupasṛṣṭāt iti vaktavyam .~(1.3.64) P I.
3969 1 3 | āha : svarādyantopasṛṣṭāt iti vaktayam .~(1.3.64) P I.
3970 1 3 | R II.275 {4/4} akarmakāt iti hi tatra anuvartate~(1.3.
3971 1 3 | 1/7} anavanakauṭilyayoḥ iti vaktavyam .~(1.3.66) P I.
3972 1 3 | vāsasī nibhujati jānuśirasī iti .~(1.3.66) P I.290.15 -
3973 1 3 | tadā ātmanepadam bhavati iti vaktavyam .~(1.3.67.1) P
3974 1 3 | hastīsthalam ārohayati manuṣyān iti .~(1.3.67.1) P I.290.19 -
3975 1 3 | kartā cet saḥ bhavati ṇau iti .~(1.3.67.1) P I.290.19 -
3976 1 3 | V>karmakartṛtvāt siddham iti cet yakciṇoḥ nivṛttyartham
3977 1 3 | karmakartṛtvāt siddham iti cet yakciṇoḥ nivṛttyartham
3978 1 3 | karmāpadiṣṭau yakciṇau mā bhūtām iti .~(1.3.67.1) P I.290.19 -
3979 1 3 | hetumaṇṇiśribrūñām upasaṅkhyānam iti .~(1.3.67.1) P I.290.19 -
3980 1 3 | karmāpadiṣṭau yakciṇau mā bhūtām iti : utpucchayate puccham svayam
3981 1 3 | ṇiśrigranthibrūñātmanepadākarmakāṇām upsaṅkhyānam iti .~(1.3.67.1) P I.290.19 -
3982 1 3 | tarhi prayojanam : anādhyāne iti vakṣyāmi iti .~(1.3.67.1)
3983 1 3 | anādhyāne iti vakṣyāmi iti .~(1.3.67.1) P I.290.19 -
3984 1 3 | siddhe sati yat anādhyāne iti pratiṣedham śāsti tat jñāpayati
3985 1 3 | evañjātīyakānām ātmanepadam iti .~(1.3.67.1) P I.290.19 -
3986 1 3 | 285 {4/14} ghātayati ātmā iti .~(1.3.67.2) P I.292.9 -
3987 1 3 | antarātmā sukhaduḥkhe anubhavati iti .~(1.3.72). P I.292.18 -
3988 1 3 | 290 {1/30} svaritañitaḥ iti kimartham .~(1.3.72). P
3989 1 3 | 290 {3/30} svaritañitaḥ iti śakyam akartum .~(1.3.72).
3990 1 3 | bhavati yāti vāti drāti psāti iti .~(1.3.72). P I.292.18 -
3991 1 3 | kartrabhiprāye kriyāphale iti ucyate sarveṣām ca kartrabhiprāyam
3992 1 3 | tebhyaḥ ātmanepadam bhavati iti .~(1.3.72). P I.292.18 -
3993 1 3 | svaritañitaḥ kartrāye kriyāphale iti iyati ucyamāne yam eva samprati
3994 1 3 | kartrabhiprāye kriyāphale iti kimartham .~(1.3.72). P
3995 1 3 | kartrabhiprāye kriyāphale iti ucyamāne api atra prāpnoti .~(
3996 1 3 | yājakāḥ yajanti gāḥ lapsyāmahe iti .~(1.3.72). P I.292.18 -
3997 1 3 | pādikam ahaḥ lapsyāmahe iti .~(1.3.72). P I.292.18 -
3998 1 3 | kartrabhipraye kriyāphale iti ucyate sarvatra ca kartāram
3999 1 3 | kartāram kriyāphalam abhipraiti iti .~(1.3.72). P I.292.18 -
4000 1 3 | labhante bhṛtakāḥ ca pādikam iti .~(1.3.78). P I.293.11 -
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-10000 | 10001-10500 | 10501-11000 | 11001-11500 | 11501-12000 | 12001-12500 | 12501-13000 | 13001-13500 | 13501-14000 | 14001-14500 | 14501-15000 | 15001-15500 | 15501-15976 |