Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vibhaktyoh 11
vibhaktyupalabdhih 3
vibhakyarthesu 1
vibhasa 253
vibhasabhavah 2
vibhasagrahanam 5
vibhasagrahane 1
Frequency    [«  »]
262 tatha
260 vijñayate
256 vidhih
253 vibhasa
252 karisyate
245 paratvat
245 sakyam
Patañjali
Mahabhasya

IntraText - Concordances

vibhasa

    Part,  -
1 1 SS5 | 2 R I.108 - 110 {19/43} vibhāṣā ca saḥ lopaḥ .~(;SS 5.6) 2 1 SS5 | 110 {21/43} <V>anuvartate vibhāṣā śaraḥ aci yat vārayati ayam 3 1 SS5 | jñāpayati ācāryaḥ anuvartate vibhāṣā iti .~(;SS 5.6) P I.33.5 - 4 1 SS5 | 28/43} paśyati tu ācāryaḥ vibhāṣā saḥ lopaḥ iti .~(;SS 5.6) 5 1 SS5 | sandigdham vartate ācāryāṇām vibhāṣā anuvartate na iti .~(; 6 1 SS6 | ekasya atra lopaḥ bhavati. vibhāṣā saḥ lopaḥ .~(;SS 6) P I. 7 1 SS6 | 18 R I.111 - 115 {46/81} vibhāṣā śravaṇam prasajyeta .~(; 8 1 1 | vaiyākaraṇāḥ mṛjeḥ ajādau saṅkrame vibhāṣā vṛddhim ārabhante : parimṛjanti 9 1 1 | 6 R I.207 - 211 {74/80} vibhāṣā dvirvacanam .~(1.1.10) P 10 1 1 | 6 R I.207 - 211 {79/80} vibhāṣā tu saḥ lopaḥ .~(1.1.10) 11 1 1 | śākalyasya ācāryasya matena u;m vibhāṣā yathā syāt : \u;m iti , 12 1 1 | vaiyākaraṇāḥ samaḥ tate vibhāṣā lopam ārabhante : samaḥ 13 1 1 | 36} tatra na jñāyate kva vibhāṣā kva pratiṣedhaḥ iti .~(1. 14 1 1 | 291 {5/36} digupadiṣṭe vibhāṣā anyatra pratiṣedhaḥ .~(1. 15 1 1 | vidhīn bādhante iti evam iyam vibhāṣā na bahuvrīhau iti etam pratiṣedham 16 1 1 | 1/1} jasaḥ kāryam prati vibhāṣā , akac hi na bhavati .~( 17 1 1 | 93.18 - 23 R I.299 {4/7} vibhāṣā dvitīyātṛtīyābhyām iti etat 18 1 1 | 103.2 R I.324 - 325 {4/29} vibhāṣā diksamāse bahuvrīhau : dakṣiṇapūrvasyām 19 1 1 | diksamāse bahuvrīhau sarvādīni vibhāṣā bhavanti iti .~(1.1.44.2) 20 1 1 | bahuvrīhau sarvādīni bhavanti vibhāṣā iti .~(1.1.44.3) P I.103. 21 1 1 | 328 {22/44} aprāpte vibhāṣā .~(1.1.44.3) P I.103.3 - 22 1 1 | 7 R I.325 - 328 {26/44} vibhāṣā iti mahatīsañjñā kriyate .~( 23 1 1 | tatra tāvat aprāpte vibhāṣā tatra pratiṣedhyam na asti 24 1 1 | 328 {32/44} hi prāpte vibhāṣā tatra ubhayam upasthitam 25 1 1 | sādhvanuśāsane asmin yasya vibhāṣā tasya sādhutvam</V> .~(1. 26 1 1 | sādhvanuśāsane asmin śāstre yasya vibhāṣā kriyate saḥ vibhāṣā sādhuḥ 27 1 1 | yasya vibhāṣā kriyate saḥ vibhāṣā sādhuḥ syāt .~(1.1.44.4) 28 1 1 | 3/43} samāsaḥ ca eva hi vibhāṣā .~(1.1.44.4) P I.104.8 - 29 1 1 | 4/43} tena samāsasya eva vibhāṣā sādhutvam syāt .~(1.1.44. 30 1 1 | yasya punaḥ kāryāḥ śabdāḥ vibhāṣā asau samāsam nirvartayati .~( 31 1 1 | samāsaḥ iti eṣā sañjñā vibhāṣā bhavati iti .~(1.1.44.4) 32 1 1 | sañjñām na ārabhante te api vibhāṣā iti ukte anityatvam avagacchanti .~( 33 1 1 | api sañjñām anārabhamāṇāḥ vibhāṣā iti ukte anityatvam avagacchanti .~( 34 1 1 | 339 {4/100} dvandve ca vibhāṣā jasi : prāpte aprāpte ubhayatra 35 1 1 | 333 - 339 {23/100} ūrṇoḥ vibhāṣā : prāpte aprāpte ubhayatra 36 1 1 | 7 R I.333 - 339 {36/100} vibhāṣā upayamane : prāpte aprāpte 37 1 1 | 7 R I.333 - 339 {46/100} vibhāṣā vṛkṣamṛgādīnām : prāpte 38 1 1 | 339 {56/100} dīpādīnām vibhāṣā : prāpte aprāpte ubhayatra 39 1 1 | 7 R I.333 - 339 {66/100} vibhāṣā agreprathamapūrveṣu : prāpte 40 1 1 | 339 {71/100} tṛnādīnām vibhāṣā : prāpte aprāpte ubhayatra 41 1 1 | sapūrvāyāḥ prathamāyāḥ vibhāṣā .~(1.1.44.6) P I.105.21 - 42 1 1 | 339 {94/100} graḥ yaṅi aci vibhāṣā .~(1.1.44.6) P I.105.21 - 43 1 1 | 109.3 R I.339 -40 {4/28} vibhāṣā vipralāpe : prāpte aprāpte 44 1 1 | 109.3 R I.339 -40 {9/28} vibhāṣā upapadena pratīyamāne : 45 1 1 | 14/28} tiraḥ antardhau vibhāṣā kṛñi : prāpte aprāpte ubhayatra 46 1 1 | 40 {19/28} adhiḥ īśvare vibhāṣā kṛñi : prāpte aprāpte ubhayatra 47 1 1 | 24/28} divaḥ tadarthasya vibhāṣā upasarge : prāpte aprāpte 48 1 1 | 340 - 341 {13/34} na yadi vibhāṣā sākāṅkṣe : prāpte aprāpte 49 1 1 | 8 R I.340 - 341 {18/34} vibhāṣā śveḥ : prāpte aprāpte ubhayatra 50 1 1 | 8 R I.340 - 341 {23/34} vibhāṣā saṅghuṣāsvanām : sampūrvāt 51 1 1 | 27} śi sarvanāmasthānam vibhāṣā ṅiśyoḥ iti .~(1.1.55) P 52 1 1 | grahaṇena grahaṇāt jasi vibhāṣā prāpnoti .~(1.1.56.8) P 53 1 1 | 421 {118/137} sarvatra vibhāṣā goḥ iti vibhāṣā pūrvatvam 54 1 1 | sarvatra vibhāṣā goḥ iti vibhāṣā pūrvatvam prāpnoti .~(1. 55 1 1 | ataḥ halādeḥ laghoḥ iti vibhāṣā vṛddhiḥ prāpnoti .~(1.1. 56 1 1 | R I.443 - 447 {25/44} ye vibhāṣā iti anunāsikāttvam prāpnoti .~( 57 1 1 | I.459 - 461 {26/28} aci vibhāṣā iti latvam na prāpnoti .~( 58 1 1 | iti avadhāraṇe cādilope vibhāṣā iti atra lopasañjñā na prāpnoti .~( 59 1 1 | 16 R I.523 - 525 {6/29} vibhāṣā vṛkṣamṛga iti : plakṣanyagrodham , 60 1 2 | pūṅaḥ ktvāniṣṭhayoḥ iṭi vibhāṣā prāpnoti .~(1.2.22) P I. 61 1 2 | akidāśrayatvāt aniṭi eva vibhāṣā kittvam bhaviṣyati .~(1. 62 1 2 | seṭprakaraṇāt ca iṭi eva vibhāṣā kittvam prāpnoti .~(1.2. 63 1 2 | ante bhavati iti yat ayam vibhāṣā pṛṣṭaprativacane heḥ iti 64 1 2 | dīrghāt padāntāt iti vibhāṣā bhūt .~(1.2.29 - 30.1) 65 1 2 | 10 R II.98 - 100 {5/21} vibhāṣā oṣadhivanaspatibhyaḥ iti 66 1 2 | ācāryaḥ : sarvaḥ dvandvaḥ vibhāṣā ekavat bhavati iti .~(1. 67 1 3 | kalyāṇyādīnām inaṅ kulaṭāyāḥ inaṅ vibhāṣā na prāpnoti .~(1.3.2.2) 68 1 3 | putrāt anyatarasyām iti kuk vibhāṣā na prāpnoti .~(1.3.2.2) 69 1 3 | yat ayam dadātidadhātyoḥ vibhāṣā iti vibhāṣā śam śāsti .~( 70 1 3 | dadātidadhātyoḥ vibhāṣā iti vibhāṣā śam śāsti .~(1.3.9.3) P 71 1 3 | atra api cakāraḥ kartavyaḥ vibhāṣā iti anukarṣaṇārthaḥ .~(1. 72 1 4 | 344 {20/104} avaśyam atra vibhāṣā nadīsañjñā eṣitavyā .~(1. 73 1 4 | nityā nadīsañjñā prāptā vibhāṣā vidheyā .~(1.4.3.1). P I. 74 1 4 | nityāyām prāptāyām ṅiti vibhāṣā ārabhyate .~(1.4.3.1). P 75 1 4 | 453 {14/23} astu anena vibhāṣā .~(1.4.74) P I.344.16 - 76 1 4 | 23} lavaṇaśabdasya ayam vibhāṣā lavaṇamśabda ādeśaḥ kriyate .~( 77 1 4 | yadi ca lavaṇī śabdasya api vibhāṣā lavaṇamśabdaḥ ādeśaḥ bhavati 78 2 1 | 12 R II.574 - 575 {2/12} vibhāṣā iti ayam adhikāraḥ. tataḥ 79 2 1 | 3 R II.577 - 579 {2/28} vibhāṣā samāsaḥ yatha syāt .~(2. 80 2 1 | 577 - 579 {11/28} ayam api vibhāṣā ṣaṣṭhīsamāsaḥ api .~(2.1. 81 2 1 | samāsataddhitānām vṛttiḥ vibhāṣā .~(2.1.18). P I.381.9 - 82 2 1 | vāvacane kriyamāṇe ekayā vṛttiḥ vibhāṣā aparayā vṛttiviṣaye vibhāṣāpavādaḥ .~( 83 2 1 | 603 {89/105} iha api tarhi vibhāṣā prāprnoti .~(2.1.36) P I. 84 2 1 | R II.641 - 653 {45/151} vibhāṣā karmadhārayaḥ .~(2.1.69. 85 2 2 | 657 - 660 {12/64} ayam api vibhāṣā ṣaṣṭhīsamāsaḥ api .~(2.2. 86 2 2 | ācāryaḥ yatra utsargāpavādam vibhāṣā tatra apavādena mukte utsargaḥ 87 2 2 | 660 {52/64} dve hi atra vibhāṣā .~(2.2.3) P I.407.11 - 408. 88 2 2 | R II.686 {4/4} vidhiḥ hi vibhāṣā nityaḥ pratiṣedhaḥ .~(2. 89 2 2 | 690 - 696 {50/62} atha vibhāṣā ṣaṣṭhīsamāsaḥ .~(2.2.19). 90 2 2 | nityasamāsaḥ ṣaṣṭhīsamāsaḥ punaḥ vibhāṣā .~(2.2.19). P I.417.8 - 91 2 2 | 17/19} sarvaḥ dvandvaḥ vibhāṣā ekavat bhavati .~(2.2.29. 92 2 3 | 13} manyakarmaṇi anādare vibhāṣā .~(2.3.17) P I.450.16 - 93 2 3 | 789 {6/13} aprāṇiṣu ca vibhāṣā iti .~(2.3.17) P I.450.16 - 94 2 3 | sapūrvāyāḥ prathamāyāḥ vibhāṣā iti eṣaḥ vidhiḥ yathā syāt .~( 95 2 3 | 12 R II.836 {6/10} śeṣe vibhāṣā .~(2.3.66) P I.468.6 - 12 96 2 4 | phalasenāvanaspatimṛgaśakuntkṣudrajantudhānyatṛṇānām dvandvaḥ vibhāṣā ekavat bhavati bahuprakṛtiḥ 97 2 4 | 5 R II.851 - 855 {40/70} vibhāṣā paśudvandvanapuṃsakam .~( 98 2 4 | 70} iha nityaḥ vidhiḥ iha vibhāṣā iti .~(2.4.12) P I.475.17 - 99 2 4 | jñāpayati sarvaḥ dvandvaḥ vibhāṣā ekavat bhavati iti yat ayam 100 2 4 | uttaratra vyabhicārārtham vibhāṣā vṛkṣamṛga iti .~(2.4.16) 101 2 4 | 3 R II.856 - 857 {22/28} vibhāṣā senāsurā iti vakṣyati .~( 102 2 4 | 37} ñitkaraṇasāmarthyāt vibhāṣā ātmanepadam bhaviṣyati .~( 103 2 4 | asiddhe śasya yavacanam vibhāṣā</V> .~(2.4.54.1) P I.486. 104 2 4 | 879 {10/23} asiddhe śasya vibhāṣā yatvam vaktavyam .~(2.4. 105 2 4 | 880 - 881 {45/49} na iyam vibhāṣā .~(2.4.56) P I.488.8 -24 106 3 1 | icchati pūrvam āha tam : vibhāṣā supaḥ bahuc purastāt tu 107 3 1 | 13/51} yasya halaḥ kyasya vibhāṣā iti .~(3.1.13.1) P II.23. 108 3 1 | 8 R III.77 - 78 {23/24} vibhāṣā yaṅ .~(3.1.22.4) P II.29. 109 3 1 | 51/54} sici punaḥ sati vibhāṣā sic .~(3.1.44.2) P II.52. 110 3 1 | api jhallakṣaṇaḥ amāgamaḥ vibhāṣā .~(3.1.44.2) P II.52.9 - 111 3 1 | R III.155 - 156 {16/21} vibhāṣā luk .~(3.1.79) P II.61.24 - 112 3 1 | 26/117} tatra utpattiḥ vibhāṣā prāpnoti yathā taddhite .~( 113 3 1 | sarvam eva utsargāpavādam vibhāṣā .~(3.1.94.2) P II.78.8 - 114 3 1 | asti kāraṇam yena taddhite vibhāṣā utpattiḥ bhavati .~(3.1. 115 3 1 | api kutaḥ etat apavādaḥ vibhāṣā bhaviṣyati na punaḥ utsargaḥ 116 3 1 | asti viśeṣaḥ yat apavādaḥ vibhāṣā syāt utsargaḥ .~(3.1. 117 3 1 | 81/117} anubandhabhinneṣu vibhāṣā prāpnoti .~(3.1.94.2) P 118 3 1 | yat ayam dadādidadhātyoḥ vibhāṣā śam śāsti .~(3.1.94.2) P 119 3 1 | ktalyuṭtumunkhalartheṣu vibhāṣā prāpnoti .~(3.1.94.3) P 120 3 2 | III.269 - 270 {8/14} <V>vibhāṣā sākāṅkṣe sarvatra</V> .~( 121 3 2 | 17 R III.269 - 270 {9/14} vibhāṣā sākāṅkṣe sarvatra iti vaktavyam .~( 122 3 2 | R III.292 {65/80} nanvoḥ vibhāṣā iti .~(3.2.124.2) P II.125. 123 3 2 | vartamāne laṭa iti laṭ api vibhāṣā prāpnoti .~(3.2.124.2) P 124 3 2 | R III.292 {68/80} nanvoḥ vibhāṣā .~(3.2.124.2) P II.125.21 - 125 3 2 | 69/80} puri luṅ ca asme vibhāṣā .~(3.2.124.2) P II.125.21 - 126 3 2 | vartamāne laṭ puri luṅ ca asme vibhāṣā .~(3.2.124.2) P II.125.21 - 127 3 2 | 71/80} laṭaḥ śatṛśānacau vibhāṣā .~(3.2.124.2) P II.125.21 - 128 3 2 | 78/80} kva tarhi idānīm vibhāṣā .~(3.2.124.2) P II.125.21 - 129 3 2 | III.294 - 296 {37/50} tau vibhāṣā vidheyau .~(3.2.127.1) P 130 3 3 | 320 {5/8} kva tarhi idānīm vibhāṣā .~(3.3.14) P II.143.7 - 131 3 3 | R III.357- 358 {1/4} <V>vibhāṣā garhāprabhṛtau prāk utāpibhyām</ 132 3 3 | 13 R III.357- 358 {2/4} vibhāṣā garhāprabhṛtau prāk utāpibhyām 133 3 3 | ācāryaḥ suhṛt bhūtvā anvācaṣṭe vibhāṣā garhāprabhṛtau prāk utāpibhyām 134 3 4 | 381 {1/13} kim iyam prāpte vibhāṣā āhosvit aprāpte .~(3.4.24) 135 3 4 | prāpte ābhīkṣṇye aniṣṭā vibhāṣā prāpnoti anyatra ca iṣṭā 136 4 1 | 488 {16/34} na hi ṅīṣ vibhāṣā .~(4.1.25) P II.211.21 - 137 4 1 | nanu ca uktam na hi ṅīṣ vibhāṣā iti .~(4.1.25) P II.211. 138 4 1 | 24/34} yadi api na ṅīṣ vibhāṣā kap tu vibhāṣā .~(4.1.25) 139 4 1 | api na ṅīṣ vibhāṣā kap tu vibhāṣā .~(4.1.25) P II.211.21 - 140 4 1 | R III.486 - 488 {28/34} vibhāṣā kap .~(4.1.25) P II.211. 141 4 1 | R III.500 - 509 {12/132} vibhāṣā luk vaktavyaḥ .~(4.1.48) 142 4 1 | R III.500 - 509 {16/132} vibhāṣā taddhitotpattiḥ .~(4.1.48) 143 4 1 | vidhīn bhādante iti evam iyam vibhāṣā bahvajlakṣaṇam pratiṣedham 144 4 1 | vidhīn bādhante iti evam iyam vibhāṣā saṃyogalakṣaṇam pratiṣedham 145 4 1 | etat yatrotsargāpavādam vibhāṣā tatra apavādena mukte utsargaḥ 146 4 1 | 24 R III.527 - 528 {5/37} vibhāṣā ṅīp .~(4.1.75) P II.228. 147 4 2 | jñāsyāmi iha nityaḥ vidhiḥ iha vibhāṣā iti .~(4.2.52) P II.282. 148 4 2 | 14} eṣā yugandharārthā vibhāṣā .~(4.2.133) P II.300.10 - 149 4 4 | 12 R III.743 - 745 {2/23} vibhaṣā bhūt .~(4.4.20) P II. 150 4 4 | 8 - 15 R III.748 {5/16} vibhāṣā ca eva hi śaktiyaṣṭyoḥ īkāraḥ 151 5 1 | ayam kvac vāvacanam karoti vibhāṣā havirapūpādibhyaḥ iti tat 152 5 1 | 2 {1/7} kim iyam prāpte vibhāṣā āhosvit aprāpte .~(5.1.4) 153 5 1 | havirapūpādibhyaḥ aprāpte vibhāṣā .~(5.1.4) P II.338.23 - 154 5 2 | 21 R IV.103 - 105 {25/43} vibhāṣā tilamāṣomābhaṅgaṇubhyaḥ .~( 155 5 2 | anyatarasyām iti samuccayaḥ ayam na vibhāṣā .~(5.2.97) P II.395.6 - 156 5 2 | anyatarasyām iti samuccayaḥ ayam na vibhāṣā iti .~(5.2.97) P II.395. 157 5 2 | ācāryaḥ samuccayaḥ ayam na vibhāṣā iti .~(5.2.97) P II.395. 158 5 2 | IV.163 - 165 {8/33} yadi vibhāṣā syāt nānāyogakaraṇam anarthakam 159 5 2 | ācāryaḥ samuccayaḥ ayam na vibhāṣā iti .~(5.2.97) P II.395. 160 5 2 | IV.163 - 165 {18/33} yadi vibhāṣā syāt nānāyogakaraṇam anarthakam 161 5 2 | ācāryaḥ samuccayaḥ ayam na vibhāṣā iti .~(5.2.97) P II.395. 162 5 2 | 2 R IV.170 - 171 {2/15} vibhāṣā bhūt .~(5.2.118) P II. 163 5 2 | ācāryaḥ prāk etasmāt yogāt vibhāṣā iti anuvartate .~(5.2.118) 164 5 3 | 4 R IV.226 - 229 {2/80} vibhāṣā bahuc yathā syāt .~(5.3. 165 5 3 | 4 R IV.226 - 229 {65/80} vibhāṣā bhūt iti .~(5.3.68.1) 166 5 3 | bahuc abhisambadhyate : vibhāṣā bahuc bhavati iti .~(5.3. 167 5 3 | 9 R IV.242 - 243 {2/7} vibhāṣā yathā syāt .~(5.3.94) P 168 5 4 | 11 R IV.273 - 275 {10/29} vibhāṣā kap .~(5.4.154) P II.443. 169 6 1 | prasāraṇapratiṣedhe prāpte iyam kiti vibhāṣā ārabhyate .~(6.1.45.1) P 170 6 1 | yadi anuvartate iha api vibhāṣā prāpnoti .~(6.1.93) P III. 171 6 1 | 11 R IV.464 - 465 {2/27} vibhāṣā bhūt iti .~(6.1.125.1) 172 6 1 | 10 - 16 R IV.469 {4/13} vibhāṣā hrasvatvam .~(6.1.128.2) 173 6 1 | 486 {22/28} yat ayam rikte vibhāṣā iti siddhe paryāye paryāyam 174 6 1 | 20/21} etat eva jñāpayati vibhāṣā ātvam iti yat ayam dīrghagrahaṇam 175 6 1 | tasmin nitye prāpte iyam vibhāṣā ārabhyate .~(6.1.177) P 176 6 1 | 531 {1/7} kim iyam prāpte vibhāṣā āhosvit aprāpte .~(6.1.208, 177 6 1 | 7} veṇuriktayoḥ aprāpte vibhāṣā prāpte nityaḥ vidhiḥ .~( 178 6 2 | 6 R IV.577 - 579 {37/37} vibhāṣā samāsāntaḥ bhavati iti .~( 179 6 3 | 591 {1/31} kim iyam prāpte vibhāṣā āhosvit aprāpte .~(6.3.10) 180 6 3 | tasmin nitye prāpte iyam vibhāṣā ārabhyate .~(6.3.13) P III. 181 6 3 | na jñāyate kasmin viṣaye vibhāṣā kasmin viṣaye pratiṣedhaḥ 182 6 3 | 146.2 {14/14} ghañante vibhāṣā anyatra pratiṣedhaḥ .~(6. 183 6 3 | 42} yadi tat anuvartate vibhāṣā svasṛpatyoḥ putre ca iti 184 6 3 | svasṛpatyoḥ putre ca iti putre api vibhāṣā prāpnoti .~(6.3.25.2) P 185 6 3 | 18 R IV.596 - 597 {25/42} vibhāṣā svasṛpatyoḥ putre anyatarasyām 186 6 3 | tasmin nitye prāpte ugitaḥ vibhāṣā ārabhyate .~(6.3.43) P III. 187 6 3 | catvāriṃśatprabhṛtau sarveṣām vibhāṣā yathā syāt , dvyaṣṭanoḥ 188 6 3 | 3 R IV.629 {11/12} tataḥ vibhāṣā catvāriṃśatprabhṛtau sarveṣām 189 6 3 | 643 {1/9} kim iyam prāpte vibhāṣā āhosvit aprāpte .~(6.3.72) 190 6 3 | 643 {5/9} rātreḥ aprāpte vibhāṣā .~(6.3.72) P III.168.16 - 191 6 3 | 642 - 643 {8/9} aprāpte vibhāṣā .~(6.3.72) P III.168.16 - 192 6 3 | 11/13} <V>prativeśādīnām vibhāṣā</V> .~(6.3.122) P III.176. 193 6 3 | 658 {12/13} prativeśādīnām vibhāṣā dīrghatvam vaktavyam .~( 194 6 3 | 3 R IV.659 - 660 {6/12} vibhāṣā hrasvatvam .~(6.3.139) P 195 6 4 | 716 {20/83} sani ca ye vibhāṣā ca .~(6.4.42.2) P III.197. 196 6 4 | ktici lopaḥ ca ātttvam ca vibhāṣā iti .~(6.4.45) P III.198. 197 6 4 | ktici lopaḥ ca āttvam ca vibhāṣā .~(6.4.46) P III.198.20 - 198 6 4 | 730 {9/41} nanu ca yasya vibhāṣā iti jñapeḥ iṭpratiṣedhaḥ .~( 199 7 1 | 17.11 - 17 {11/15} vetteḥ vibhāṣā .~(7.1.7-10) P III.244.7 - 200 7 1 | 17 {13/15} chandasi ca vibhāṣā .~(7.1.7-10) P III.244.7 - 201 7 1 | 11 - 17 {15/15} chandasi vibhāṣā iti .~(7.1.9) P III.244. 202 7 1 | udāraḥ dharuṇaḥ rayīṇām vibhāṣā āmi nadīsañjñā chandasi 203 7 1 | abhisambandhamātram kartavyam : vibhāṣā ciṇṇamuloḥ upasargāt na 204 7 1 | 82} idam tarhi prayojanam vibhāṣā vakṣyāmi iti .~(7.1.95 - 205 7 1 | 275.22 R V.84 - 91 {77/82} vibhāṣā tṛtīyādiṣu aci iti .~(7. 206 7 2 | ataḥ halādeḥ laghoḥ iti vibhāṣā vṛddhim vakṣyati halantasya 207 7 2 | ataḥ halādeḥ laghoḥ iti vibhāṣā vṛddhiḥ prāpnoti na ca kim 208 7 2 | 108} iṭ sani iti sani vibhāṣā yasya vibhāṣā iti pratiṣedhaḥ 209 7 2 | iti sani vibhāṣā yasya vibhāṣā iti pratiṣedhaḥ bhaviṣyati .~( 210 7 2 | 18 R V.117 {1/8} <V>yasya vibhāṣā avideḥ</V> .~(7.2.15) P 211 7 2 | 18 R V.117 {2/8} yasya vibhāṣā avideḥ iti vaktavyam .~( 212 7 2 | R V.117 {7/8} yadupādheḥ vibhāṣā tadupādheḥ pratiṣedhaḥ .~( 213 7 2 | 117 {8/8} śābvikaraṇasya vibhāṣā lugvikaraṇaḥ ca ayam~(7. 214 7 2 | kimarthaḥ yogavibhāgaḥ na āditaḥ vibhāṣā bhāvādikarmaṇoḥ iti eva 215 7 2 | 117.8 - 118.2 {3/6} yasya vibhāṣā iti anena .~(7.2.16 - 17) 216 7 2 | jñāpayati ācāryaḥ yadupādheḥ vibhāṣā tadupādheḥ pratiṣedhaḥ iti .~( 217 7 2 | 117.8 - 118.2 {6/6} yasya vibhāṣā avideḥ iti uktam tat na 218 7 2 | ācāryaḥ viśabdane ghuṣeḥ vibhāṣā ṇic bhavati iti .~(7.2.23) 219 7 2 | 13/27} tatra uditaḥ ktvi vibhāṣā yasya vibhāṣā iti iṭpratiṣedhaḥ 220 7 2 | uditaḥ ktvi vibhāṣā yasya vibhāṣā iti iṭpratiṣedhaḥ bhaviṣyati .~( 221 7 2 | agrahīdhvam , agrahīḍhvam vibhāṣā iṭaḥ iti mūrdhanyaḥ na prāpnoti .~( 222 7 2 | 36} kim punaḥ iyam prāpte vibhāṣā āhosvit aprāpte .~(7.2.44) 223 7 2 | 36} anudātte hi sati kiti vibhāṣā prasajyeta .~(7.2.44) P 224 7 2 | aprāpte valādilakṣaṇe iyam vibhāṣā ārabhyate syalakṣaṇe punaḥ 225 7 2 | vidhīn bādhante iti evam iyam vibhāṣā valādilakṣaṇam iṭam bādhiṣyate 226 7 2 | ekājlakṣaṇe pratiṣedhe iyam vibhāṣā ārabhyate śryukaḥ kiti iti 227 7 2 | ācāryapravṛttiḥ jñāpayati na iyam vibhāṣā uglakṣaṇasya pratiṣedhasya 228 7 2 | 7 - 12 {5/9} siddhā atra vibhaṣā pūrveṇa eva tatra ārambhasāmarthyāt 229 7 2 | 12 {6/9} na atra pūrveṇa vibhāṣā prāpnoti .~(7.2.47) P III. 230 7 2 | V.139.7 - 12 {8/9} yasya vibhāṣā iti pratiṣedhāt .~(7.2.47) 231 7 2 | tatra ārambhasāmarthyāt vibhaṣā labhyeta punaḥ iḍgrahaṇāt 232 8 1 | vāmnāvādayaḥ ananvādeśe vibhāṣā vaktavyāḥ .~(8.1.26) P III. 233 8 1 | vaktavyam sapūrvāyāḥ prathamāyāḥ vibhāṣā iti .~(8.1.26) P III.373. 234 8 1 | R V.326 {22/26} anvādeśe vibhāṣā yathā syāt .~(8.1.26) P 235 8 1 | 10 R V.331 {21/23} śeṣe vibhāṣā .~(8.1.47) P III.376.1 - 236 8 2 | kasya nityam natvam kasya vibhāṣā kasya pratiṣedhaḥ kasya 237 8 2 | 405 {5/13} śnavikaraṇasya vibhāṣā śavikaraṇasya pratiṣedhaḥ .~( 238 8 2 | 28} prāgvacanam kriyate vibhāṣā yathā syāt .~(8.2.86.2) 239 8 2 | agnītpreṣaṇe parasya ca vibhāṣā .~(8.2.92.2) P III.420.5 - 240 8 2 | 8 R V.424 - 425 {9/10} vibhāṣā iti eva .~(8.2.92.2) P III. 241 8 2 | plutaḥ sāhasam anicchatā vibhāṣā vaktavyaḥ~(8.2.95) P III. 242 8 3 | bhagavat aghavat iti eteṣām vibhāṣā ruḥ vaktavyaḥ ot ca avasya 243 8 3 | 460 {8/39} astu etena vibhāṣā pūrveṇa nityaḥ vidhiḥ bhaviṣyati .~( 244 8 3 | na aprāpte pūrveṇa iyam vibhāṣā ārabhyate yathā eva iha 245 8 3 | anena mukte pūrveṇa ṣatvam vibhāṣā kasmāt na bhavati isusoḥ 246 8 3 | 462 {16/29} <V>vākye ca me vibhāṣā pratiṣedhaḥ na prakalpeta .</ 247 8 3 | jñāpayati ācāryaḥ bhavati vākye vibhāṣā iti .~(8.3.45) P III.435. 248 8 3 | saṃvijñānam nitye ṣatve tataḥ vibhāṣā iyam .</V> atha avyutpannam 249 8 3 | nitye ṣatve prāpte iyam vibhāṣā ārabhyate .~(8.3.45) P III. 250 8 3 | 462 {27/29} vākye ca me vibhāṣā pratiṣedhaḥ na prakalpeta .~( 251 8 3 | saṃvijñānam nitye ṣatve tataḥ vibhāṣā iyam .~(8.3.45) P III.435. 252 8 3 | ṣīdhvami ananantaratvāt iṭaḥ vibhāṣā na prāpnoti .~(8.3.79) P 253 8 4 | 503 - 504 {14/37} ṇyantāt vibhāṣā prāptā tatra nityam ṇatvam


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License