Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
karisyante 5
karisyasi 4
karisyatah 1
karisyate 252
karisyati 17
karisyavah 1
karisye 1
Frequency    [«  »]
260 vijñayate
256 vidhih
253 vibhasa
252 karisyate
245 paratvat
245 sakyam
244 chandasi
Patañjali
Mahabhasya

IntraText - Concordances

karisyate

    Part,  -
1 1 SS3 | upariṣṭāt yogavibhāgaḥ kariṣyate .~(;SS 3 - 4.1) P I.22.2 - 2 1 SS3 | 75/138} dvihalgrahaṇam na kariṣyate .~(;SS 3 - 4.2) P I.23.24 - 3 1 SS3 | evam tarhi yogavibhāgaḥ kariṣyate .~(;SS 3 - 4.2) P I.23.24 - 4 1 SS3 | upariṣṭāt yogavibhāgaḥ kariṣyate .~(;SS 3 - 4.2) P I.23.24 - 5 1 SS5 | atha upadhāgrahaṇam na kariṣyate .~(;SS 5.3) P I.28.16 - 6 1 SS5 | 29} atha yogavibhāgaḥ kariṣyate .~(;SS 5.5) P I.32.12 - 7 1 1 | vṛddhiśabde ca tat liṅgam kariṣyate na ādaicchabde .~(1.1.1. 8 1 1 | sañjñāliṅgam anubandheṣu kariṣyate .~(1.1.1.3) P I.37.25 - 9 1 1 | 71/80} atha ekayogaḥ kariṣyate vṛddhiḥ āt aic at eṅ guṇaḥ 10 1 1 | dṛśeḥ api yogavibhāgaḥ kariṣyate .~(1.1.3.2) P I.44.15 - 11 1 1 | mṛjyartham iti cet yogavibhāgaḥ kariṣyate .~(1.1.3.3) P I.47.14 - 12 1 1 | tasmin sādhye yogavibhāgaḥ kariṣyate .~(1.1.3.3) P I.47.14 - 13 1 1 | 41} allope yogavibhāgaḥ kariṣyate : ataḥ lopaḥ .~(1.1.4.3) 14 1 1 | saṃyogasñjñā tadā evam vigrahaḥ kariṣyate : avidyamānam antaram eṣām 15 1 1 | dvayoḥ tadā evam vigrahaḥ kariṣyate : avidyamānāḥ antarā eṣām 16 1 1 | 89} parā pragṛhyasañjñā kariṣyate .~(1.1.12) P I.68. 9 - 70. 17 1 1 | 89} atha yogavibhāgaḥ kariṣyate .~(1.1.12) P I.68. 9 - 70. 18 1 1 | tarhi saptame yogavibhāgaḥ kariṣyate .~(1.1.24) P I.83.10 - 84. 19 1 1 | upariṣṭāt yogavibhāgaḥ kariṣyate .~(1.1.24) P I.83.10 - 84. 20 1 1 | kriyate ṣaṭsañjñāyām na kariṣyate .~(1.1.25) P I.84.9 - 12 21 1 1 | kriyate saṅkhyāsañjñāyām na kariṣyate .~(1.1.25) P I.84.9 - 12 22 1 1 | upariṣṭāt yogavibhāgaḥ kariṣyate .~(1.1.27.3) P I.87.7 - 23 1 1 | sati yogāṅge yogavibhāgaḥ kariṣyate .~(1.1.30) P I.92. 7 - 14 24 1 1 | 16} ekavacanam utsargaḥ kariṣyate .~(1.1.38.4) P I.95.23 - 25 1 1 | na ca api evam vigrahaḥ kariṣyate : na sarvāḥ asarvāḥ , asarvāḥ 26 1 1 | 31/76} evam tarhi parādiḥ kariṣyate .~(1.1.47.3) P I.115.13 - 27 1 1 | 76} evam tarhi pūrvāntaḥ kariṣyate .~(1.1.47.3) P I.115.13 - 28 1 1 | liṅgam avayavaṣaṣṭhyādiṣu kariṣyate .~(1.1.49.2) P I.118.8 - 29 1 1 | evam tarhi ādeśe tat liṅgam kariṣyate tat prakṛtim āskantsyati .~( 30 1 1 | 29/50} vāntagrahaṇam na kariṣyate .~(1.1.50.2) P I.120.14 - 31 1 1 | tatra evam abhisambandhaḥ kariṣyate : uḥ sthāne aṇ sthāne iti .~( 32 1 1 | 100} evam tarhi pūrvāntaḥ kariṣyate .~(1.1.51.4) P I.127.25 - 33 1 1 | antyaviśeṣaṇe api sati tat na kariṣyate .~(1.1.52.1) P I.130.4 - 34 1 1 | 137} ādyudāttanipātanam kariṣyate .~(1.1.56.8) P I.138.11 - 35 1 1 | 54} atha yogavibhāgaḥ kariṣyate : vare luptam na sthānivat .~( 36 1 1 | 476 {11/56} yogavibhāgaḥ kariṣyate : goḥ upasarjanasya .~(1. 37 1 1 | 498 {22/75} anuvṛttiḥ kariṣyate .~(1.1.63.2) P I.166.9 - 38 1 1 | evam tarhi yogavibhāgaḥ kariṣyate .~(1.1.63.2) P I.166.9 - 39 1 1 | 22/62} atha śit lopaḥ kariṣyate .~(1.1.65.2) P I.170.1 - 40 1 1 | varṇapāṭhe eva upadeśaḥ kariṣyate .~(1.1.69.2) P I.178.8 - 41 1 2 | upariṣṭāt yogavibhāgaḥ kariṣyate : na seṭ niṣṭhā śīṅsvidimidikṣvididhṛṣaḥ .~( 42 1 2 | tatra evam abhisambandhaḥ kariṣyate : acaḥ ac bhavati hrasvaḥ 43 1 2 | 28} evam tarhi lakṣaṇam kariṣyate : āyāmaḥ dāruṇyam aṇutā 44 1 2 | kriyamāṇe ekagrahaṇam na kariṣyate .~(1.2.41) P I.212.19 - 45 1 2 | kriyamāṇe ekagrahaṇam na kariṣyate .~(1.2.41) P I.212.19 - 46 1 3 | tatra anarthakagrahaṇam na kariṣyate : nipātaḥ prātipadikam iti 47 1 3 | 24/28} antodāttanipātanam kariṣyate .~(1.3.3.3) P I.262.4 - 48 1 3 | evam tarhi yakārāntaḥ dānīm kariṣyate .~(1.3.4) P I.262.19 - 263. 49 1 3 | parasmaipadānukramaṇam na kariṣyate .~(1.3.12.2) P I.274.11 - 50 1 3 | 244 {86/128} yogavibhāgaḥ kariṣyate .~(1.3.12.3) P I.275.16 - 51 1 3 | 128} dvitīyaḥ yogavibhāgaḥ kariṣyate .~(1.3.12.3) P I.275.16 - 52 1 4 | 344 {36/104} yogavibhāgaḥ kariṣyate .~(1.4.3.1). P I.312.2 - 53 1 4 | 104} dvitīyaḥ yogavibhāgaḥ kariṣyate .~(1.4.3.1). P I.312.2 - 54 1 4 | 46/104} śeṣagrahaṇam na kariṣyate .~(1.4.3.1). P I.312.2 - 55 1 4 | 25} atha yogavibhāgaḥ kariṣyate .~(1.4.17) P I.319.11 - 56 1 4 | bahuvacanam iti eṣaḥ yogaḥ paraḥ kariṣyate .~(1.4.21.1) P I.321.2 - 57 1 4 | atha prathamaḥ utsargaḥ kariṣyate .~(1.4.105, 107 - 108.2) 58 1 4 | saṃhitā iti etat lakṣaṇam kariṣyate .~(1.4.109) P I.354.17 - 59 1 4 | saṃhā iti etat lakṣaṇam kariṣyate .~(1.4.109) P I.354.17 - 60 1 4 | saṃhitā iti etat lakṣaṇam kariṣyate. <V>paurvāparyam akālavyapetam 61 2 1 | sāmarthyam tadā evam vigrahaḥ kariṣyate saṅgatārthaḥ saṃsṛṣṭārthaḥ 62 2 1 | sāmarthyam tadā evam vigrahaḥ kariṣyate samprekṣitārthaḥ samarthaḥ 63 2 1 | kim tarhi evam vighrahaḥ kariṣyate : plakṣaḥ ca nyagrodhaḥ 64 2 1 | 554 {69/110} evam vigrahaḥ kariṣyate .~(2.1.1.10). P I.371.25 - 65 2 1 | 554 {97/110} evam vigrahaḥ kariṣyate adhikā ṣaṣṭiḥ varṣāṇām asya 66 2 1 | 110} tatra evam vigrahaḥ kariṣyate adhikā ṣaṣṭiḥ varṣāṇi asya 67 2 1 | ca yogāṅge yogavibhāgaḥ kariṣyate .~(2.1.4) P I.377.23 - 378. 68 2 1 | ca yogāṅge yogavibhāgaḥ kariṣyate .~(2.1.30) P I.384.22 - 69 2 1 | 59/105} sarthappratyayaḥ kariṣyate .~(2.1.36) P I.388.6 - 390. 70 2 1 | uttarapadasya arthaśabdaḥ ādeśaḥ kariṣyate .~(2.1.36) P I.388.6 - 390. 71 2 1 | 603 {77/105} yogavibhāgaḥ kariṣyate .~(2.1.36) P I.388.6 - 390. 72 2 2 | evam tarhi evam vigrahaḥ kariṣyate : keṣām sabrahmacārī kiṃsbrahmacārī 73 2 2 | evam tarhi evam vigrahaḥ kariṣyate .~(2.2.24.4). P I.425.14 - 74 2 2 | evam tarhi evam vigrahaḥ kariṣyate .~(2.2.24.4). P I.425.14 - 75 2 2 | 101} aparaḥ āha : agnau kariṣyate iti .~(2.2.24.4). P I.425. 76 2 2 | evam tarhi evam vigrahaḥ kariṣyate .~(2.2.24.4). P I.425.14 - 77 2 2 | evam tarhi evam vigrahaḥ kariṣyate .~(2.2.25) P I.427.7 - 428. 78 2 2 | śaṅkhatūṇavayoḥ mṛdaṅgena samāsaḥ kariṣyate .~(2.2.34.1) P I.435.18 - 79 2 3 | evam tarhi yogavibhāgaḥ kariṣyate .~(2.3.17) P I.450.16 - 80 2 3 | prathamā iti etat lakṣaṇaṃ kariṣyate .~(2.3.46.2). P I.461.23 - 81 2 3 | evam tarhi yogavibhāgaḥ kariṣyate .~(2.3.71) P I.470.15 - 82 2 4 | 847 {10/16} yogavibhāgaḥ kariṣyate .~(2.4.2) P I.473.12 - 19 83 2 4 | 18/30} atha ekayogaḥ kariṣyate .~(2.4.34) P I.482.10 - 84 2 4 | 896 {13/21} yogavibhāgaḥ kariṣyate .~(2.4.70) P I.494.8 - 495. 85 3 1 | 80 {9/25} evam tarhi puk kariṣyate .~(3.1.25) P II.30.17 - 86 3 1 | 80 {11/25} evam tarhi āk kariṣyate .~(3.1.25) P II.30.17 - 87 3 1 | 80 {13/25} evam tarhi ak kariṣyate .~(3.1.25) P II.30.17 - 88 3 1 | 15/25} evam tarhi apuṭ kariṣyate .~(3.1.25) P II.30.17 - 89 3 1 | 43/50} atha anuvṛttiḥ kariṣyate .~(3.1.33) P II.42.14 - 90 3 1 | 61/64} upadeśagrahaṇam na kariṣyate .~(3.1.36.1) P II.44.20 - 91 3 1 | 135 {29/54} yādiḥ sic kariṣyate .~(3.1.44.2) P II.52.9 - 92 3 1 | 138 {34/52} yogavibhāgaḥ kariṣyate .~(3.1.46) P II.54.2 - 24 93 3 1 | kriyate gluñcigrahaṇam na kariṣyate .~(3.1.58) P II.56.2 - 6 94 3 1 | kriyate gluceḥ grahaṇam na kariṣyate .~(3.1.58) P II.56.2 - 6 95 3 1 | 153 {16/87} yogavibhāgaḥ kariṣyate .~(3.1.67.3) P II.58.24 - 96 3 1 | 87} dvitīyaḥ yogavibhāgaḥ kariṣyate .~(3.1.67.3) P II.58.24 - 97 3 1 | tarhi dvitīyaḥ yogavibhāgaḥ kariṣyate .~(3.1.90) P II.70.17 - 98 3 1 | 48/57} atha anuvṛttiḥ kariṣyate .~(3.1.90) P II.70.17 - 99 3 1 | 11/11} pacāciṣu pāṭhaḥ kariṣyate .~(3.1.137) P II.92.5 - 100 3 2 | tarhi pūrvatve yogavibhāgaḥ kariṣyate .~(3.2.3) P II.96.13 - 97. 101 3 2 | 229 {9/25} yogavibhāgaḥ kariṣyate .~(3.2.4) P II.98.2 - 12 102 3 2 | avyayavatā śabdena nirdeśaḥ kariṣyate .~(3.2.84) P II.111.2 - 103 3 2 | 263 {25/36} anuvṛttiḥ kariṣyate .~(3.2.108) P II.115.14 - 104 3 2 | ca yogāṅge yogavibhāgaḥ kariṣyate .~(3.2.127.1) P II.128.25 - 105 3 2 | evam tarhi yogavibhāgaḥ kariṣyate .~(3.2.127.1) P II.128.25 - 106 3 2 | 5/52} evam tarhi na kit kariṣyate .~(3.2.139) P II.131.15 - 107 3 2 | 300 {23/52} evam tarhi git kariṣyate .~(3.2.139) P II.131.15 - 108 3 2 | atha asaṃhitayā nirdeśaḥ kariṣyate .~(3.2.139) P II.131.15 - 109 3 3 | avyayavatā śabdena nirdeśaḥ kariṣyate .~(3.3.3) P II.139.2 - 21 110 3 3 | 23/29} cena sanniyogaḥ kariṣyate .~(3.3.12) P II.141.22 - 111 3 3 | 29} cena eva sanniyogaḥ kariṣyate .~(3.3.12) P II.141.22 - 112 3 3 | ca yogāṅge yogavibhāgaḥ kariṣyate .~(3.3.13) P II.142.15 - 113 3 3 | 337 {4/14} evan tarhi āṅit kariṣyate .~(3.3.90) P II.1551.13 - 114 3 4 | pitpratiṣedhe yogavibhāgaḥ kariṣyate .~(3.4.2) P II.168.18 - 115 3 4 | 373 {74/80} yogavibhāgaḥ kariṣyate .~(3.4.2) P II.168.18 - 116 3 4 | evam tarhi yogavibhāgaḥ kariṣyate .~(3.4.69) P II.179.27 - 117 3 4 | 50} ṇittve yogavibhāgaḥ kariṣyate .~(3.4.82.1) P II.183.3 - 118 4 1 | atha ṅīṣaḥ ādeśaḥ ṅīp kariṣyate .~(4.1.60) P II.224. 23 - 119 4 1 | 522 {8/8} ajādiṣu pāṭhaḥ kariṣyate .~(4.1.63.3) P II.225.27 - 120 4 1 | atha ekasmin api sati kaḥ kariṣyate .~(4.1.78.2) P II.229.23 - 121 4 1 | kartavyam tatra eva tat kariṣyate .~(4.1.78.2) P II.229.23 - 122 4 1 | nakārāgame sati kim pūrvāntaḥ kariṣyate āhosvit parādiḥ .~(4.1.87. 123 4 1 | etarhi yūni luk iti etat na kariṣyate .~(4.1.90.3) P II.243.20 - 124 4 1 | 187/200} gotragrahaṇam na kariṣyate .~(4.1.93) P II.247.2 - 125 4 1 | tarhi svare yogavibhāgaḥ kariṣyate .~(4.1.98.1) P II.253.8 - 126 4 1 | 8/11} śubhrādiṣu pāṭhaḥ kariṣyate .~(4.1.120) P II.258.3 - 127 4 1 | 42} evam tarhi pūrvāntaḥ kariṣyate .~(4.1.155) P II.262.22 - 128 4 1 | 37/42} cena sanniyogaḥ kariṣyate .~(4.1.155) P II.262.22 - 129 4 1 | 38} evam tarhi pūrvāntaḥ kariṣyate .~(4.1.158) P II.263.17 - 130 4 1 | 21/38} cena sanniyogaḥ kariṣyate .~(4.1.158) P II.263.17 - 131 4 2 | 40} evam tarhi pūrvāntaḥ kariṣyate .~(4.2.91) P II.288.9 - 132 4 2 | 664 {19/40} sanniyogḥ kariṣyate .~(4.2.91) P II.288.9 - 133 4 3 | 22} evam tarhi pūrvāntaḥ kariṣyate .~(4.3.15) P II.303.18 - 134 4 3 | atha cena sanniyogaḥ kariṣyate .~(4.3.15) P II.303.18 - 135 4 3 | 42} evam tarhi pūrvāntaḥ kariṣyate .~(4.3.23.2) P II.304.20 - 136 4 3 | atha cena sanniyogaḥ kariṣyate .~(4.3.23.2) P II.304.20 - 137 4 3 | 320 {11/18} yogavibhāgaḥ kariṣyate .~(4.3.116) P II.316.18 - 138 5 1 | atha yogavibhāgaḥ na kariṣyate .~(5.1.19.2) P II.344.11 - 139 5 1 | 12} atha yogavibhāgaḥ kariṣyate .~(5.1.24) P II.347.10 - 140 5 2 | 6} atha yogavibhāgaḥ kariṣyate .~(5.2.40) P II.379.7 - 141 5 3 | 5/9} ādyudāttanipātanam kariṣyate .~(5.3.18) P II.406.5 - 142 5 3 | tarhi ekavacanam utsargaḥ kariṣyate .~(5.3.66.1) P II.418.6 - 143 5 4 | 39} rājadantādiṣu pāṭhaḥ kariṣyate .~(5.4.7) P II.431.6 - 23 144 6 1 | 130} atha yogavibhāgaḥ kariṣyate .~(6.1.1.1) P III.1.1 - 145 6 1 | 97} saptame yogavibhāgaḥ kariṣyate .~(6.1.5) P III.9.9 - 11. 146 6 1 | tarhi yaṇādeśe yogavibhāgaḥ kariṣyate .~(6.1.12.3) P III.17.12 - 147 6 1 | 14/26} atha ekayogaḥ kariṣyate .~(6.1.17.2) P III.25.11 - 148 6 1 | 56/84} upadeśagrahaṇam na kariṣyate .~(6.1.45.1) P III.34.6 - 149 6 1 | 35} parimukhādiṣu pāṭhaḥ kariṣyate .~(6.1.63) P III.41.19 - 150 6 1 | 35/35} saṅkāśādiṣu pāṭhaḥ kariṣyate .~(6.1.64) P III.42.8 - 151 6 1 | sau dīrghatvagrahaṇam na kariṣyate .~(6.1.68) P III.46.2 - 152 6 1 | 66} na ubhayataḥ āśrayaḥ kariṣyate .~(6.1.69.1) P III.47.14 - 153 6 1 | atha ḍit ayam śabdaḥ kariṣyate .~(6.1.69.1) P III.47.14 - 154 6 1 | 19/55} atha parādiḥ kariṣyate .~(6.1.71) P III.49.21 - 155 6 1 | 29/55} apṛktagrahaṇam na kariṣyate .~(6.1.71) P III.49.21 - 156 6 1 | 6/24} vāntagrahaṇam na kariṣyate .~(6.1.79.1) P III.54.6 - 157 6 1 | 398 {48/51} yogavibhāgaḥ kariṣyate .~(6.1.84.1) P III.56.2 - 158 6 1 | 422 {11/27} yogavibhāgaḥ kariṣyate .~(6.1.89.1) P III.68.16 - 159 6 1 | 433 {6/77} gograhaṇam kariṣyate .~(6.1.93) P III.73.16 - 160 6 1 | 22/40} savarṇagrahaṇam na kariṣyate .~(6.1.102.1) P III.78.2 - 161 6 1 | 36/40} savarṇagrahaṇam na kariṣyate .~(6.1.102.1) P III.78.2 - 162 6 1 | 107} ami api yogavibhāgaḥ kariṣyate .~(6.1.102.2) P III.78.20 - 163 6 1 | saptame yogavibhāgaḥ kariṣyate .~(6.1.102.2) P III.78.20 - 164 6 1 | tarhi ādyudāttanipātanam kariṣyate .~(6.1.123) P III.86.22 - 165 6 1 | 33} evam tarhi abhaktaḥ kariṣyate .~(6.1.135.2) P III.94.3 - 166 6 1 | 8/59} ādyudāttanipātanam kariṣyate .~(6.1.167) P III.105.2 - 167 6 1 | evam tarhi yogavibhāgaḥ kariṣyate .~(6.1.177) P III.109.2 - 168 6 1 | atha asaṃhitayā nirdeśaḥ kariṣyate .~(6.1.185) P III.13 - 24 169 6 1 | 526 {11/36} yogavibhāgaḥ kariṣyate .~(6.1.195) P III.115.4 - 170 6 2 | 549 {9/18} yogavibhāgaḥ kariṣyate .~(6.2.42) P III.126.3 - 171 6 2 | etarhi ahīnagrahaṇam na kariṣyate .~(6.2.47) P III.126.16 - 172 6 2 | evam tarhi yogavibhāgaḥ kariṣyate .~(6.2.49) P III.126.22 - 173 6 2 | upariṣṭād yogavibhāgaḥ kariṣyate .~(6.2.49) P III.126.22 - 174 6 2 | tatra evam abhisambandhaḥ kariṣyate .~(6.2.143) P III.136.8 - 175 6 3 | 591 {24/31} yogavibhāgaḥ kariṣyate .~(6.3.10) P III.144.19 - 176 6 3 | śārṅgaravādau sapratyayakasya pāṭhaḥ kariṣyate .~(6.3.34.2) P III.150.17 - 177 6 3 | 9/12} atha ekayogaḥ kariṣyate .~(6.3.48) P III.161.20 - 178 6 3 | 20} atha evam vigrahaḥ kariṣyate .~(6.3.61) P III.164.4 - 179 6 3 | 20} rājadantādiṣu pāṭhaḥ kariṣyate .~(6.3.61) P III.164.4 - 180 6 3 | 20} atha evam vigrahaḥ kariṣyate .~(6.3.61) P III.164.4 - 181 6 3 | 12/47} atha sanniyogaḥ kariṣyate .~(6.3.66) P III.165.9 - 182 6 3 | 14} evam tarhi pūrvāntaḥ kariṣyate .~(6.3.74) P III.169.10 - 183 6 3 | 645 {6/26} evam tarhi aduṭ kariṣyate .~(6.3.76) P III.169.18 - 184 6 3 | 13/26} evam tarhi anuṭ kariṣyate .~(6.3.76) P III.169.18 - 185 6 3 | 8/12} ādyudāttanipātanam kariṣyate .~(6.3.78) P III.170.6 - 186 6 4 | 680 {17/23} yogavibhāgaḥ kariṣyate .~(6.4.16.1) P III.184.13 - 187 6 4 | 683 {19/20} eṣaḥ api ṭhit kariṣyate .~(6.4.19.1) P III.185.9 - 188 6 4 | 91} yaṇādeśe yogavibhāgaḥ kariṣyate .~(6.4.22.2) P III.187.10 - 189 6 4 | 91} hilope yogavibhāgaḥ kariṣyate .~(6.4.22.2) P III.187.10 - 190 6 4 | 3/22} iha ca kārayateḥ kāriṣyate ṇeḥ aniṭi iti ṇilopaḥ na 191 6 4 | 713 {17/21} yogavibhāgaḥ kariṣyate .~(6.4.42.1) P III.196.14 - 192 6 4 | upariṣṭāt yogavibhāgaḥ kariṣyate .~(6.4.51) P III.202.4 - 193 6 4 | 41} saptame yogavibhāgaḥ kariṣyate .~(6.4.52.1) P III.202.11 - 194 6 4 | āpaḥ sānubandhakanirdeśaḥ kariṣyate .~(6.4.57) P III.204.11 - 195 6 4 | tarhi saptame yogavibhāgaḥ kariṣyate .~(6.4.62.2) P III.205.13 - 196 6 4 | 738 {33/40} kārayateḥ kāriṣyate , hārayateḥ hāriṣyate .~( 197 6 4 | 18 - 22 R IV. 740 {4/6} kāriṣyate .~(6.4.62.4) P III.206.18 - 198 6 4 | 748 {37/66} yogavibhāgaḥ kariṣyate .~(6.4.74) P III.208.7 - 199 6 4 | upariṣṭāt yogavibhāgaḥ kariṣyate .~(6.4.133) P III.223.9 - 200 6 4 | 17} atha yogavibhāgaḥ kariṣyate .~(6.4.140) P III.224.14 - 201 7 1 | 39/57} ṅīpaḥ paraḥ ṭāp kariṣyate .~(7.1.1.2) P III.236.17 - 202 7 1 | tarhi sambandhānuvṛttiḥ kariṣyate .~(7.1.1.2) P III.236.17 - 203 7 1 | evam tarhi yogavibhāgaḥ kariṣyate .~(7.1.1.4) P III.240.1 - 204 7 1 | siddham </V>. asamāsanirdeśaḥ kariṣyate .~(7.1.3) P III.241.23 - 205 7 1 | tatra ruṭi sanniyogaḥ kariṣyate .~(7.1.3) P III.241.23 - 206 7 1 | 15.5 {36/49} yogavibhāgaḥ kariṣyate .~(7.1.3) P III.241.23 - 207 7 1 | 42} evam tarhi pūrvāntaḥ kariṣyate .~(7.1.6) P III.243.2 - 208 7 1 | pūrvam kriyate param na kariṣyate .~(7.1.7-10) P III.244.7 - 209 7 1 | param kriyate pūrvam na kariṣyate .~(7.1.7-10) P III.244.7 - 210 7 1 | 3/38} ettve yogavibhāgaḥ kariṣyate .~(7.1.12) P III.245.5 - 211 7 1 | 20.3 {14/38} jhali lopaḥ kariṣyate .~(7.1.12) P III.245.5 - 212 7 1 | atha napuṃsakanirdeśaḥ kariṣyate .~(7.1.12) P III.245.5 - 213 7 1 | anunāsikopadhaḥ acśabdaḥ kariṣyate .~(7.1.25) P III.249.20 - 214 7 1 | 16} atha ḍid acchabdaḥ kariṣyate .~(7.1.25) P III.249.20 - 215 7 1 | evam tarhi jasi pūrvāntaḥ kariṣyate .~(7.1.50) P III.257.20 - 216 7 1 | 51.2 {12/27} atha asuṭ kariṣyate .~(7.1.50) P III.257.20 - 217 7 1 | 12} na ubhayataḥ āśrayaḥ kariṣyate .~(7.1.80) P III.269.10 - 218 7 1 | 17/21} ādyudāttanipātanam kariṣyate saḥ nipātanasvaraḥ samāsasvarasya 219 7 2 | api pratiṣedhe sati tat na kariṣyate .~(7.2.8.1) P III.281.21 - 220 7 2 | upariṣṭāt yogavibhāgaḥ kariṣyate .~(7.2.8.2) P III.282.15 - 221 7 2 | 108} ādyudāttanipātanam kariṣyate saḥ nipātanasvaraḥ prakṛtisvarasya 222 7 2 | 146.3 {22/25} yogavibhāgaḥ kariṣyate .~(7.2.63) P III.299.6 - 223 7 2 | 20 R V.151.8 - 12 {6/9} kariṣyate , hariṣyate .~(7.2.70) P 224 7 2 | 32} evam tarhi abhaktaḥ kariṣyate .~(7.2.82) P III.303.4 - 225 7 2 | 14/32} evam tarhi parādiḥ kariṣyate .~(7.2.82) P III.303.4 - 226 7 2 | 25/28} atha ekayogaḥ kariṣyate .~(7.2.117.1) P III.314. 227 7 3 | vṛddhiḥ tadā evam vigrahaḥ kariṣyate .~(7.3.31) P III.322.8 - 228 7 3 | vṛddhiḥ tadā evam vigrahaḥ kariṣyate .~(7.3.31) P III.322.8 - 229 7 3 | evam tarhi yogavibhāgaḥ kariṣyate .~(7.3.108) P III.340.18 - 230 7 3 | 7 {8/13} yogavibhāgaḥ kariṣyate .~(7.3.116) P III.342.7 - 231 7 3 | 34} atha ḍit āukāraḥ kariṣyate .~(7.3.118 - 119) P III. 232 7 4 | tritakārakaḥ nirdeśaḥ kariṣyate ihārthau dvau uttarārthaḥ 233 7 4 | 37} atha yogavibhāgaḥ kariṣyate .~(7.4.60) P III.353.2 - 234 7 4 | 39} ettvatuggrahaṇam na kariṣyate .~(7.4.61) P III.353.22 - 235 8 1 | V.352 {3/5} yogavibhāgaḥ kariṣyate .~(8.1.73) P III.383.21 - 236 8 2 | evam tarhi yogavibhāgaḥ kariṣyate .~(8.2.4) P III.388.16 - 237 8 2 | atha svaritagrahaṇam na kariṣyate .~(8.2.4) P III.388.16 - 238 8 2 | 11/11} yavādiṣu pāthaḥ kariṣyate~(8.2.15) P III.396.14 - 239 8 2 | V> atha yogavibhāgaḥ kariṣyate .~(8.2.23.2) P III.401.10 - 240 8 2 | ettvatukoḥ grahaṇam na kariṣyate .~(8.2.38.1) P III.404.12 - 241 8 2 | 12} jaśtve yogavibhāgaḥ kariṣyate .~(8.2.40) P III.405.8 - 242 8 2 | 425 {6/10} yogavibhāgaḥ kariṣyate .~(8.2.92.2) P III.420.5 - 243 8 3 | 3/8} ścutve yogavibhāgaḥ kariṣyate .~(8.3.32.1) P III.429.6 - 244 8 3 | evam tarhi yogavibhāgaḥ kariṣyate .~(8.3.37) P III.431.10 - 245 8 3 | siddham .</V> yogavibhāgaḥ kariṣyate .~(8.3.57 - 58) P III.438. 246 8 3 | siddham .</V> yogavibhāgaḥ kariṣyate .~(8.3.59.2) P III.439.19 - 247 8 3 | 8/11} savanādiṣu pāṭhaḥ kariṣyate .~(8.3.97) P III.448.3 - 248 8 3 | iti cet savanādiṣu pāṭhaḥ kariṣyate .~(8.3.108) P III.449.1 - 249 8 4 | evam tarhi yogavibhāgaḥ kariṣyate .~(8.4.1) P III.452.1 - 250 8 4 | upariṣṭāt yogavibhāgaḥ kariṣyate .~(8.4.1) P III.452.1 - 251 8 4 | siddham .</V> yogavibhāgaḥ kariṣyate .~(8.4.3.2) P III.454.17 - 252 8 4 | atha yuvādiṣu pāṭhaḥ kariṣyate~(8.4.8) P III.455.17 - 21


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License