Part, -
1 1 1 | 15 R I.169 - 171 {11/41} paratvāt allopaḥ .~(1.1.4.3) P I.
2 1 1 | 169 - 171 {29/41} iha api paratvāt yogavibhāgāt va lopaḥ lukam
3 1 1 | 7 R I.217 - 220 {35/47} paratvāt śībhāvaḥ .~(1.1.11.2) P
4 1 1 | 42/47} ubhayoḥ anityayoḥ paratvāt śībhāvaḥ śībhāve kṛte luk .~(
5 1 1 | saṅkhyāsarvanāmnoḥ yaḥ bahuvrīhiḥ paratvāt tatra saṅkhyāyāḥ pūrvanipātaḥ
6 1 1 | R I.310 - 318 {109/123} paratvāt hrasvatvam .~(1.1.39.2)
7 1 1 | 22 R I.414 - 421 {80/137} paratvāt loḍādeśaḥ .~(1.1.56.8) P
8 1 1 | 22 R I.414 - 421 {88/137} paratvāt tisṛbhāvaḥ .~(1.1.56.8)
9 1 1 | 22 R I.414 - 421 {96/137} paratvāt catasṛbhāvaḥ .~(1.1.56.8)
10 1 1 | śāstraparavipratiṣedhena paratvāt dīrghatvam bhaviṣyati .~(
11 1 2 | 16 R II.12 - 13 {12/14} paratvāt guṇaḥ prāpnoti .~(1.2.5)
12 1 2 | kittve sāvakāśam dīrghatvam paratvāt ṇilopaḥ bādhate .~(1.2.9).
13 1 2 | 11 R II.16 - 21 {48/56} paratvāt ṇilopaḥ .~(1.2.9). P I.195.
14 1 2 | kittve sāvakāśam dīrghatvam paratvāt ṇilopaḥ bādhate evam guṇaḥ
15 1 2 | 14 R II.89 - 94 {60/70} paratvāt kap .~(1.2.48.2) P I.223.
16 1 2 | R II.119 - 133 {39/186} paratvāt samāsāntodāttatvam .~(1.
17 1 2 | R II.119 - 133 {46/186} paratvāt samāsāntaḥ .~(1.2.64.3).
18 1 2 | R II.119 - 133 {53/186} paratvāt aṅgāśrayam .~(1.2.64.3).
19 1 3 | 3 R II.199 - 202 {46/63} paratvāt lyuṭ prāpnoti .~(1.3.2.2)
20 1 3 | 15 R II.233 - 237 {13/53} paratvāt vikaraṇāḥ .~(1.3.12.2) P
21 1 3 | 237 {16/53} nityatvāt paratvāt ca vikaraṇeṣu kṛteṣu vikaraṇaiḥ
22 1 3 | 5 R II.263 - 268 {12/67} paratvāt aṭ āgamaḥ .~(1.3.60.2).
23 1 3 | 5 R II.263 - 268 {23/67} paratvāt aṭ āgamaḥ .~(1.3.60.2).
24 1 3 | tu khalu ubhayam nityam paratvāt tatra āṅgam tāvat bhavati .~(
25 1 4 | 23 R II.325 - 335 {7/197} paratvāt guṇaḥ syāt .~(1.4.2.2) P
26 1 4 | R II.325 - 335 {12/197} paratvāt vṛddhiḥ syāt .~(1.4.2.2)
27 1 4 | R II.325 - 335 {23/197} paratvāt svaraḥ syāt .~(1.4.2.2)
28 1 4 | R II.325 - 335 {28/197} paratvāt guṇaḥ syāt .~(1.4.2.2) P
29 1 4 | R II.325 - 335 {33/197} paratvāt vṛddhiḥ syāt .~(1.4.2.2)
30 1 4 | R II.325 - 335 {45/197} paratvāt allopaḥ syāt .~(1.4.2.2)
31 1 4 | R II.325 - 335 {79/197} paratvāt vṛddhiḥ syāt .~(1.4.2.2)
32 1 4 | R II.325 - 335 {94/197} paratvāt savaraṇadīrghatvam syāt .~(
33 1 4 | iti śakyam vaktum na vā paratvāt guṇasya iti .~(1.4.2.2)
34 1 4 | R II.325 - 335 {108/197} paratvāt ītvam syāt .~(1.4.2.2) P
35 1 4 | R II.325 - 335 {113/197} paratvāt lopaḥ syāt .~(1.4.2.2) P
36 1 4 | R II.325 - 335 {122/197} paratvāt ete vidhayaḥ syuḥ .~(1.4.
37 1 4 | R II.325 - 335 {127/197} paratvāt ete vidhayaḥ syuḥ .~(1.4.
38 1 4 | R II.325 - 335 {153/197} paratvāt ete vidhayaḥ syuḥ .~(1.4.
39 1 4 | R II.325 - 335 {159/197} paratvāt guṇaḥ syāt .~(1.4.2.2) P
40 1 4 | R II.325 - 335 {167/197} paratvāt yaṇādeśaḥ syāt .~(1.4.2.
41 1 4 | ca prāpnoti ākāralopaḥ ca paratvāt ākāralopaḥ syāt .~(1.4.2.
42 1 4 | R II.325 - 335 {178/197} paratvāt lopaḥ syāt .~(1.4.2.2) P
43 1 4 | R II.325 - 335 {184/197} paratvāt ekādeśaḥ syāt .~(1.4.2.2)
44 1 4 | ca prāpnoti yaṇādeśaḥ ca .paratvāt yaṇādeśaḥ syāt .~(1.4.2.
45 1 4 | R II.325 - 335 {195/197} paratvāt pūrvapadaprakṛtisvaratvam
46 1 4 | 11 R II.335 - 339 {59/60} paratvāt ete vidhayaḥ syuḥ .~(1.4.
47 1 4 | manyante , tat eke manyante iti paratvāt ekavacanam prāpnoti .~(1.
48 1 4 | odanaḥ , bahuḥ sūpaḥ iti paratvāt bahuvacanam prāpnoti .~(
49 1 4 | bahuḥ odanaḥ bahuḥ sūpaḥ iti paratvāt bahuvacanam prāpnoti iti
50 1 4 | manyante tat eke manyanta iti paratvāt ekavacanam prāpnoti iti
51 1 4 | vidyate pāratantryam ca tatra paratvāt kartṛsañjñā eva prāpnoti .~(
52 1 4 | bādhikāḥ bhaviṣyanti parāḥ paratvāt ca anavakāśatvāt ca .~(1.
53 1 4 | 21 R II.458 - 460 {45/45} paratvāt hetutvāśrayā tṛtīyā prāpnoti .~(
54 2 1 | 12/37} atha api kartari paratvāt kṛtsvareṇa bhavitavyam .~(
55 2 2 | abrāhmaṇatvam abrāhmaṇatā paratvāt tvatalau prāpnutaḥ .~(2.
56 2 2 | 437.9 - 17 R II.748 {5/10} paratvāt saṅkhyāyāḥ : dvyanyāya tryanyāya .~(
57 2 3 | 18 R II.767 - 769 {22/30} paratvāt ṣaṣṭhī prāpnoti .~(2.3.1.
58 2 4 | 479 R II.857 - 862 {60/68} paratvāt ṣaṣṭhīsamāsaḥ prāpnoti .~(
59 2 4 | 8 R II.867 - 868 {8/13} paratvāt litsvaraḥ .~(2.4.33) P I.
60 2 4 | 11 - 21 R II.873 {6/15} paratvāt lyap .~(2.4.36) P I.484.
61 2 4 | 27 R II.905 - 907 {20/60} paratvāt etvam .~(2.4.85.1) P I.499.
62 2 4 | 31/60} ubhayoḥ anityayoḥ paratvāt etvam .~(2.4.85.1) P I.499.
63 2 4 | 907 {60/60} ṭeḥ etvam ca paratvāt kṛte api tasmin ime santu</
64 2 4 | 24 R II.907 - 911 {41/83} paratvāt anudāttatvam .~(2.4.85.2)
65 2 4 | 52/83} ubhayoḥ anityayoḥ paratvāt anudāttatvam .~(2.4.85.2)
66 2 4 | 24 R II.907 - 911 {59/83} paratvāt ṭilopena bhavitavyam .~(
67 2 4 | 24 R II.907 - 911 {65/83} paratvāt anudāttatvam .~(2.4.85.2)
68 2 4 | 907 - 911 {78/83} yadi api paratvāt lopaḥ saḥ asau avidyamānodāttatve
69 3 1 | 14 R III.21 - 27 {36/113} paratvāt iḍāgamaḥ .~(3.1.3.2). P
70 3 1 | 47/113} ubhayoḥ anityayoḥ paratvāt iḍāgamaḥ .~(3.1.3.2). P
71 3 1 | 21 - 27 {88/113} atra hi paratvāt lopaḥ pratyaysvaram bādheta .~(
72 3 1 | 21 - 27 {99/113} atra hi paratvāt lopaḥ ñinnitkitsvarān bādheta .~(
73 3 1 | 21 - 27 {111/113} atra hi paratvāt lopaḥ kitsvaram bādheta .~(
74 3 1 | 20 R III.27 - 30 {35/58} paratvāt svaritatvam .~(3.1.3.3)
75 3 1 | 58} ubhayoḥ antaraṅgayoḥ paratvāt svaritatvam .~(3.1.3.3)
76 3 1 | 11 R III.72 - 74 {16/29} paratvāt vṛddhiḥ .~(3.1.21) P II.
77 3 1 | 25/29} ubhayoḥ anityayoḥ paratvāt vṛddhiḥ .~(3.1.21) P II.
78 3 1 | kriyatām lopaḥ iti yadi api paratvāt vṛddhiḥ vṛddhau kṛtāyām
79 3 1 | 11 R III.97 - 101 {37/59} paratvāt kviblopaḥ .~(3.1.27) P II.
80 3 1 | 101 {40/59} nityatvāt paratvāt ca kvilope kṛte valādyabhāvāt
81 3 1 | R III.104 - 107 {42/68} paratvāt syādayaḥ prāpnuvanti .~(
82 3 1 | R III.109 - 111 {13/50} paratvāt śabādayaḥ prāpnuvanti .~(
83 3 1 | R III.109 - 111 {26/50} paratvāt śyanādayaḥ prāpnuvanti .~(
84 3 1 | R III.115 - 119 {34/64} paratvāt uḥ attvena bhavitavyam .~(
85 3 1 | 64} ubhayoḥ antaraṅgayoḥ paratvāt uḥ attvam .~(3.1.36.1) P
86 3 1 | R III.149 - 153 {14/87} paratvāt śap prāpnoti .~(3.1.67.3)
87 3 1 | R III.149 - 153 {47/87} paratvāt śyan prāpnoti .~(3.1.67.
88 3 1 | R III.153 - 154 {60/64} paratvāt na lopaḥ syāt .~(3.1.78)
89 3 1 | R III.156 - 157 {18/27} paratvāt numāgamaḥ .~(3.1.80) P II.
90 3 1 | 27} ubhayoḥ antaraṅgayoḥ paratvāt numāgamaḥ .~(3.1.80) P II.
91 3 1 | R III.179 - 183 {13/95} paratvāt ādeśāḥ .~(3.1.91.1) P II.
92 3 2 | R III.225 - 228 {20/91} paratvāt ākāralopaḥ .~(3.2.3) P II.
93 3 2 | R III.225 - 228 {27/91} paratvāt ākāralopaḥ .~(3.2.3) P II.
94 3 2 | 38/91} ubhayoḥ nityayoḥ paratvāt ākāralopaḥ .~(3.2.3) P II.
95 3 2 | R III.225 - 228 {51/91} paratvāt pūrvatvam .~(3.2.3) P II.
96 3 2 | R III.225 - 228 {57/91} paratvāt āttvam .~(3.2.3) P II.96.
97 3 2 | R III.225 - 228 {64/91} paratvāt pūrvatvena eva bhavitavyam .~(
98 3 2 | 68/91} ubhayoḥ nityayoḥ paratvāt ātttve kṛte samprasāraṇam .~(
99 3 2 | 9 R III.231 - 232 {9/15} paratvāt ṭaḥ syāt .~(3.2.14) P II.
100 3 2 | R III.263 - 266 {11/60} paratvāt iḍāgamaḥ .~(3.2.109) P II.
101 3 2 | dvirvacanād iṭ bhaviṣyati paratvāt</V> .~(3.2.109) P II.116.
102 3 2 | dvirvacanād iṭ bhaviṣyati paratvāt .~(3.2.109) P II.116.11 -
103 3 2 | kriyatām subutpattiḥ iti paratvāt subutpattiḥ bhaviṣyati .~(
104 3 2 | R III.306 - 307 {26/49} paratvāt samprasāraṇam .~(3.2.178.
105 3 4 | R III.369 - 373 {44/80} paratvāt āḍāgamaḥ .~(3.4.2) P II.
106 3 4 | 55/80} ubhayoḥ anityayoḥ paratvāt āḍāgamaḥ .~(3.4.2) P II.
107 4 1 | 206} ubhayoḥ svārthikayoḥ paratvāt samāsāntāḥ bhaviṣyanti .~(
108 4 1 | tasmin baidasya bhaginī baidī paratvāt jātilakṣaṇaḥ ṅīṣ ṅīpam bādheta .~(
109 4 1 | 22/22} ṅīni punaḥ sati paratvāt ṅīn ṅīṣam bādheta .~(4.1.
110 4 1 | R III.486 - 488 {32/34} paratvāt kap syāt .~(4.1.25) P II.
111 4 1 | 3 R II.593 - 594 {18/46} paratvāt ñniti iti ādyudāttatvam
112 4 1 | 3 R II.593 - 594 {38/46} paratvāt ñniti iti ādyudāttatvam
113 4 1 | III.597 - 598 {37/39} tam paratvāt senāntāt ṇyaḥ bādheta .~(
114 4 1 | R III.612 - 613 {11/42} paratvāt ādeśaḥ .~(4.1.155) P II.
115 4 2 | 664 - 670 {38/53} <V>na vā paratvāt ghādīnām</V> .~(4.2.92)
116 4 2 | R III.664 - 670 {41/53} paratvāt ghādīnām .~(4.2.92) P II.
117 4 2 | 14/269} tam ca api cham paratvāt yopadhalakṣaṇaḥ vuñ bādhate .~(
118 4 2 | 269} tau ca api ṭhaññiṭhau paratvāt yopadhalakṣaṇaḥ vuñ bādhate .~(
119 4 2 | 269} tau ca api ṭhaññiṭhau paratvāt kopadhalakṣaṇaḥ chaḥ bādhate .~(
120 4 3 | R III.697 - 700 {48/58} paratvāt nalopaḥ .~(4.3.24) P II.
121 4 3 | R III.697 - 700 {52/58} paratvāt nalopaḥ .~(4.3.24) P II.
122 4 3 | bādhiṣyate ye tṛtīyāḥ tān paratvāt .~(4.3.134) P II.320.23 -
123 5 2 | 13 R IV.135 - 136 {21/34} paratvāt puṃvadbhāvaḥ .~(5.2.52)
124 5 2 | 34} ubhayoḥ antaraṅgayoḥ paratvāt puṃvadbhāvaḥ .~(5.2.52)
125 5 3 | 15 R IV.178 - 179 {12/28} paratvāt nalopaḥ .~(5.3.5.1) P II.
126 5 3 | 8 R IV.182 - 183 {7/18} paratvāt tasiḥ prāpnoti .~(5.3.8)
127 5 3 | 8 R IV.182 - 183 {17/18} paratvāt tasiḥ prāpnoti .~(5.3.8)
128 5 3 | api sūkṣmāṇi vastrāṇi iti paratvāt ātiśāyikaḥ prāpnoti .~(5.
129 5 4 | 11 R IV.273 - 275 {13/29} paratvāt kap prāpnoti .~(5.4.154)
130 6 1 | 19 R IV.287 - 293 {13/87} paratvāt ṇilopaḥ .~(6.1.1.2) P III.
131 6 1 | 3 R IV.302 - 307 {41/97} paratvāt numpratiṣedhaḥ .~(6.1.5)
132 6 1 | R IV.311 - 317 {79/159} paratvāt dīrghatvam .~(6.1.9) P III.
133 6 1 | 92/159} ubhayoḥ anityayoḥ paratvāt dīrghatvam .~(6.1.9) P III.
134 6 1 | R IV.311 - 317 {117/159} paratvāt ṣatvam .~(6.1.9) P III.13.
135 6 1 | R IV.311 - 317 {145/159} paratvāt kutvādīni .~(6.1.9) P III.
136 6 1 | 3 R IV.334 - 336 {19/61} paratvāt rambhāvaḥ syāt .~(6.1.17.
137 6 1 | 3 R IV.334 - 336 {25/61} paratvāt āllopaḥ syāt .~(6.1.17.3)
138 6 1 | 3 R IV.334 - 336 {28/61} paratvāt āllopaḥ syāt .~(6.1.17.3)
139 6 1 | 3 R IV.334 - 336 {33/61} paratvāt iyaṅādeśaḥ syāt .~(6.1.17.
140 6 1 | 3 R IV.334 - 336 {37/61} paratvāt yaṇādeśaḥ syāt .~(6.1.17.
141 6 1 | 3 R IV.334 - 336 {43/61} paratvāt rambhāvaḥ .~(6.1.17.3) P
142 6 1 | 6 R IV.339 - 340 {11/31} paratvāt .~(6.1.30) P III.28.14 -
143 6 1 | vānīyam , śo : niśāmīyam : paratvāt āyādayaḥ prāpnuvanti .~(
144 6 1 | upadeśe iti api vijñāyamāne paratvāt āyādayaḥ prāpnuvanti .~(
145 6 1 | upadeśe iti api vijñāyamāne paratvāt āyādiṣu kṛteṣu sthānivadbhāvāt
146 6 1 | 19 R IV.351 - 355 {36/84} paratvāt pūrvatvam .~(6.1.45.1) P
147 6 1 | 19 R IV.351 - 355 {40/84} paratvāt āttvam .~(6.1.45.1) P III.
148 6 1 | 53/84} ubhayoḥ nityayoḥ paratvāt āttve kṛte samprasāraṇam
149 6 1 | veñ vānīyam , śo niśāmīyam paratvāt āyādayaḥ prāpnuvanti .~(
150 6 1 | veñ vānīyam , śo niśāmīyam paratvāt āyādayaḥ prāpnuvanti iti .~(
151 6 1 | vānīyam , śo : niśāmīyam : paratvāt āyādayaḥ prāpnuvanti .~(
152 6 1 | 7 R IV.372 - 374 {11/25} paratvāt kviblopaḥ nityatvāt ca .~(
153 6 1 | 374 {14/25} nityatvāt paratvāt ca kviblopaḥ .~(6.1.66.1)
154 6 1 | 27 R IV.380 - 383 {40/66} paratvāt ekādeśaḥ .~(6.1.69.1) P
155 6 1 | R IV.406 - 411 {38/118} paratvāt svaritatvam bhaviṣyati vipratiṣedhena .~(
156 6 1 | 118} ubhayoḥ antaraṅgayoḥ paratvāt svaritatvam .~(6.1.85.2)
157 6 1 | R IV.406 - 411 {64/118} paratvāt pūrvapadāntodāttatvam .~(
158 6 1 | R IV.406 - 411 {83/118} paratvāt kṛdantaprakṛtisvaratvam
159 6 1 | R IV.424 - 431 {21/188} paratvāt guṇaḥ .~(6.1.91.2) P III.
160 6 1 | 8 R IV.431 - 433 {20/77} paratvāt ātvam .~(6.1.93) P III.73.
161 6 1 | 8 R IV.431 - 433 {63/77} paratvāt vṛddhiḥ prāpnoti .~(6.1.
162 6 1 | R IV.441 - 446 {90/107} paratvāt dīrghatvam .~(6.1.102.2)
163 6 1 | 446 {93/107} nityatvāt paratvāt ca dīrghatve kṛte hrasvāśrayaḥ
164 6 1 | R IV.441 - 446 {103/107} paratvāt nuṭ .~(6.1.102.2) P III.
165 6 1 | R IV.450 - 455 {14/103} paratvāt iyaṅ .~(6.1.108.2) P III.
166 6 1 | 26/103} ubhayoḥ nityayoḥ paratvāt iyaṅ ādeśaḥ .~(6.1.108.2)
167 6 1 | vā iti pareṇa bhaviṣyati paratvāt .~(6.1.158.3) P III.98.1 -
168 6 1 | vā iti pareṇa bhaviṣyati paratvāt .~(6.1.158.3) P III.98.1 -
169 6 1 | 2 R IV.494 - 495 {13/20} paratvāt lopaḥ .~(6.1.161.1) P III.
170 6 1 | kriyatām lopaḥ iti yadi api paratvāt lopaḥ saḥ asau avidyamānodāttaḥ
171 6 1 | 21 R IV.510 - 512 {10/44} paratvāt dīrghatvam .~(6.1.177) P
172 6 1 | 16 R IV.515 - 517 {15/24} paratvāt lopaḥ .~(6.1.186.1) P III.
173 6 1 | 16 R IV.515 - 517 {23/24} paratvāt lopaḥ .~(6.1.186.1) P III.
174 6 1 | 515 - 517 {24/24} yadi api paratvāt lopaḥ saḥ asau avidyamānodātte
175 6 2 | 6 R IV.577 - 579 {15/37} paratvāt lopaḥ .~(6.2.197) P III.
176 6 2 | 6 R IV.577 - 579 {18/37} paratvāt antodāttatvam .~(6.2.197)
177 6 2 | 6 R IV.577 - 579 {25/37} paratvāt lopena bhavitavyam .~(6.
178 6 2 | 29/37} ubhayoḥ nityayoḥ paratvāt antodāttatvam .~(6.2.197)
179 6 3 | 4 R IV.656 - 657 {13/30} paratvāt ottvam .~(6.3.112) P III.
180 6 3 | 4 R IV.656 - 657 {17/30} paratvāt ottvam .~(6.3.112) P III.
181 6 3 | 28/30} ubhayoḥ nityayoḥ paratvāt ottvam .~(6.3.112) P III.
182 6 4 | 4 R IV.670 - 673 {8/33} paratvāt nuṭ .~(6.4.3) P III.181.
183 6 4 | 8 R IV.705 - 707 {21/24} paratvāt nalopaḥ .~(6.4.23) P III.
184 6 4 | 2 R IV.709 - 711 {15/46} paratvāt aṅhaloḥ itttvam .~(6.4.34)
185 6 4 | 11 R IV.721 - 723 {25/39} paratvāt bhrasjādeśaḥ .~(6.4.47)
186 6 4 | 30/40} siddham tena eva paratvāt .~(6.4.62.2) P III.205.13 -
187 6 4 | 18 - 22 R IV. 740 {5/6} paratvāt guṇe kṛte raparatve ca anajantatvāt
188 6 4 | 8 R IV.753 - 754 {23/28} paratvāt guṇe kṛte āntaryataḥ dīrghasya
189 6 4 | 7 R IV.757 - 758 {23/29} paratvāt dhitvam .~(6.4.101) P III.
190 6 4 | 28/29} ubhayoḥ anityayoḥ paratvāt dhitve kṛte akac bhaviṣyati .~(
191 6 4 | 17 R IV.773 - 777 {22/74} paratvāt ām .~(6.4.130) P III.221.
192 6 4 | 27/74} ubhayoḥ anityayoḥ paratvāt ām .~(6.4.130) P III.221.
193 6 4 | 17 R IV.773 - 777 {40/74} paratvāt iḍāgamaḥ .~(6.4.130) P III.
194 6 4 | 23 R IV.796 - 799 {48/53} paratvāt rabhāvaḥ .~(6.4.161) P III.
195 6 4 | 804 {9/61} śauvam iti paratvāt aijāgame kṛte ṭilopena bhavitavyam .~(
196 7 1 | 21 R V.11.2 -13.2 {22/32} paratvāt iḍāgamaḥ .~(7.1.2) P III.
197 7 1 | iha vṛkṣaiḥ plakṣaiḥ iti paratvāt ettvam prāpnoti .~(7.1.9)
198 7 1 | 9 {8/9} <V>ettvam bhisi paratvāt cet ataḥ ais kva bhaviṣyati .~(
199 7 1 | R V.21.2 - 15 {7/29} na paratvāt smāyādibhiḥ bhavitavyam .~(
200 7 1 | 18 R V.26.2 - 28.6 {7/37} paratvāt atvam .~(7.1.23) P III.248.
201 7 1 | 39.2 - 8 {6/11} atra hi paratvāt ekādeśaḥ dvirvacanam bādhate .~(
202 7 1 | 254.4 R V.39.2 - 8 {7/11} paratvāt autvam .~(7.1.34) P III.
203 7 1 | dvirvacanam ekādeśaḥ iti yadi api paratvāt ekādeśaḥ sthānivadbhāvāt
204 7 1 | 11 R V.41 - 47 {36/81} na paratvāt lyapā bhavitavyam .~(7.1.
205 7 1 | R V.50.5 - 51.2 {25/27} paratvāt asuk .~(7.1.50) P III.257.
206 7 1 | V.51.16 - 54.14 {35/68} paratvāt nuṭ .~(7.1.52 - 54) P III.
207 7 1 | V.51.16 - 54.14 {58/68} paratvāt nuṭ .~(7.1.52 - 54) P III.
208 7 1 | V.51.16 - 54.14 {66/68} paratvāt āḍyāṭsyāṭaḥ .~(7.1.52 -
209 7 1 | 267.12 R V.66 - 69 {22/74} paratvāt ātvam .~(7.1.73) P III.265.
210 7 1 | 267.12 R V.66 - 69 {26/74} paratvāt tisṛbhāvaḥ .~(7.1.73) P
211 7 1 | 20 R V.78.- 79 {10/21} na paratvāt asuṅā bhavitavyam .~(7.1.
212 7 2 | V.96.5 - 101.2 {51/103} paratvāt vṛddhiḥ .~(7.2.3) P III.
213 7 2 | V.96.5 - 101.2 {55/103} paratvāt sagiḍbhyām bhavitavyam .~(
214 7 2 | 11 R V. 150 - 151 {6/24} paratvāt iḍāgamaḥ .~(7.2.67.3) P
215 7 2 | 17/24} dvitvāt lopasya paratvāt .~(7.2.67.3) P III.301.1 -
216 7 2 | 11 R V. 150 - 151 {19/24} paratvāt lopaḥ .~(7.2.67.3) P III.
217 7 2 | kriyatām lopaḥ iti yadi api paratvāt lopaḥ sthānivadbhāvāt dvirvacanam
218 7 2 | 5 R V.163 - 164 {10/24} paratvāt ādeśau .~(7.2.98.1) P III.
219 7 2 | R V.169.4 - 171.3 {6/36} paratvāt guṇaḥ prāpnoti .~(7.2.100)
220 7 2 | kriyatām sambuddhiguṇaḥ iti paratvāt sambuddhiguṇena bhavitavyam .~(
221 7 2 | api ubhayoḥ sāvakāsaśayoḥ paratvāt satvam prāpnoti .~(7.2.106)
222 7 2 | 313.4 R V.182 {12/25} na paratvāt ādeśaiḥ bhavitavyam .~(7.
223 7 3 | V.203.10 - 204.2 {13/17} paratvāt yuk .~(7.3.33) P III.322.
224 7 3 | idudbhyām āmvidhānam auttvasya paratvāt</V> .~(7.3.116) P III.342.
225 7 3 | 239.2 - 7 {5/13} auttvasya paratvāt .~(7.3.116) P III.342.7 -
226 7 3 | 12 R V.239.2 - 7 {6/13} paratvāt auttvam prāpnoti .~(7.3.
227 7 4 | 7 R V.242 - 245 {45/54} paratvāt hrasvatvam .~(7.4.1.1) P
228 7 4 | 22 R V 245 - 247 {12/29} paratvāt vṛddhiḥ .~(7.4.1.2) P III.
229 7 4 | 17/29} ubhayoḥ anityayoḥ paratvāt vṛddhiḥ .~(7.4.1.2) P III.
230 7 4 | 5 {5/25} <V>digyādeśasya paratvāt sābhyāsasya ādeśavacanam</
231 7 4 | kriyatām dvirvacanam iti paratvāt digyādeśena bhavitavyam .~(
232 7 4 | api ubhayoḥ sāvakāśayoḥ paratvāt īttvam prāpnoti .~(7.4.55)
233 7 4 | R V.270.5 - 272.2 {9/36} paratvāt dīrghatvena bhavitavyam .~(
234 7 4 | 272.2 {28/36} kim tarhi paratvāt .~(7.4.82) P III.356.17 -
235 7 4 | V.272.4 - 274.2 {26/36} paratvāt ete vidhayaḥ iti .~(7.4.
236 7 4 | V.276.1 - 278.3 {26/48} paratvāt vṛddhiḥ .~(7.4.93) P III.
237 7 4 | 31/48} ubhayoḥ anityayoḥ paratvāt vṛddhiḥ .~(7.4.93) P III.
238 8 1 | 13 R V.288 - 292 {9/25} paratvāt nalopādīni .~(8.1.1.2) P
239 8 2 | 4 R V.365 - 375 {19/208} paratvāt udāttatvam .~(8.2.6.2) P
240 8 2 | 4 R V.365 - 375 {29/208} paratvāt āḍāgamaḥ .~(8.2.6.2) P III.
241 8 2 | 38/208} ubhayoḥ anityayoḥ paratvāt āḍāgamaḥ āṭi kṛte antaraṅgaḥ
242 8 2 | 4 R V.365 - 375 {62/208} paratvāt nighātaḥ .~(8.2.6.2) P III.
243 8 2 | 208} ubhayoḥ antaraṅgayoḥ paratvāt nighātaḥ nighāte kṛte etat
244 8 2 | 402.2 R V.388 - 389 {7/34} paratvāt ruḥ prāpnoti .~(8.2.23.2)
245 8 3 | 20 R V.481 - 483 {9/25} paratvāt halādiśeṣaḥ .~(8.3.88) P
|