Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
myanta 4
myyamyate 1
n 3
na 9870
nabahuvrihau 1
nabha 1
nabhabhave 2
Frequency    [«  »]
-----
-----
15976 iti
9870 na
9538 v
8344 ca
4605 api
Patañjali
Mahabhasya

IntraText - Concordances

na

1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-9870

     Part,  -
1 1 2 | 5 - 7  {3/19}           na iti āha .~(P 2) P I.1.6 - 2 1 2 | 5 - 7  {6/19}           na iti āha .~(P 2) P I.1.6 - 3 1 2 | 5 - 7  {9/19}           na iti āha .~(P 2) P I.1.6 - 4 1 2 | I.5 - 7  {12/19}         na iti āha .~(P 2) P I.1.6 - 5 1 3 | 17}       ūhaḥ khalu api. na sarvaiḥ liṅgaiḥ na ca sarvābhiḥ 6 1 3 | api. na sarvaiḥ liṅgaiḥ na ca sarvābhiḥ vibhaktibhiḥ 7 1 3 | vipariṇamayitavyāḥ. tān na avaiyākaraṇaḥ śaknoti yathāyatham 8 1 3 | R I.8 - 14 {11/17}     na ca antareṇa vyākaraṇam laghunā 9 1 3 | I.8 - 14 {16/17}     tām na avaiyākaraṇaḥ svarataḥ adhyavasyati .~( 10 1 4 | tasmāt brāhmaṇena na mlecchitavai na apabhāṣitavai .~( 11 1 4 | brāhmaṇena na mlecchitavai na apabhāṣitavai .~(P 4.1) 12 1 4 | varṇataḥ mithyā prayuktaḥ na tam artham āha .~(P 4.2) 13 1 4 | śabdyate anagnau iva śuṣkaidhaḥ na tat jvalati karhi cit .~( 14 1 4 | 15 {14/27}            na atyantāya ajñānam śaraṇam 15 1 4 | ghaṭīnām maṇḍalam mahat pītam na svargam gamayet kim tat 16 1 4 | pratyabhivāde nāmnaḥ ye plutim na viduḥ kāmam teṣu tu viproṣya 17 1 4 | 3.10 - 11 R I.16 {3/3na ca antareṇa vyākaraṇam prayājāḥ 18 1 4 | manīṣiṇaḥ guhā trīṇi nihitā na iṅgayanti turīyam vācaḥ 19 1 4 | 22/29} guhā trīṇi nihitā na iṅgayanti .~(P 4.8) P I. 20 1 4 | guhāyām trīṇi nihitāni na iṅgayanti .~(P 4.8) P I. 21 1 4 | 29 R I.16 - 18 {24/29} na ceṣṭante .~(P 4.8) P I.3. 22 1 4 | 29 R I.16 - 18 {25/29} na nimiṣanti iti arthaḥ .~( 23 1 4 | uta tvaḥ paśyan na dadarśa vacam uta tvaḥ śrṇvan 24 1 4 | dadarśa vacam uta tvaḥ śrṇvan na śṛṇoti enām uto tvasmai 25 1 4 | api khalu ekaḥ paśyan api na paśyati vācam .~(P 4.9) 26 1 4 | api khalu ekaḥ śrṇvan api na śrṇoti enām .~(P 4.9) P 27 1 4 | caturakṣaram nāma kṛtam kuryāt na taddhitam iti .~(P 4.12) 28 1 4 | 25 R I.21 {5/6}           na ca antareṇa vyākaraṇam kṛtaḥ 29 1 5 | prayojanam anvākhyāyate na punaḥ anyat api kim cit .~( 30 1 5 | tat adyatve na tathā .~(P 5) P I.5.5 -11  31 1 7 | R I.24 -25 {2/21}      na iti āha .~(P 7) P I.5.23 - 32 1 7 | śabdānām śabdapārāyaṇam provāca na antam jagāma .~(P 7) P I. 33 1 7 | varṣasahasram adhyayanakālaḥ na ca antam jagāma .~(P 7) 34 1 10 | nityaparyāyavācinaḥ grahaṇam na punaḥ kārye yaḥ siddhaśabdaḥ 35 1 10 | evam iha api siddhaḥ eva na sādhyaḥ iti .~(P 10.1) P 36 1 10 | vyākhyānataḥ viśeṣapratipattiḥ na hi sandehāt alakṣaṇam iti 37 1 10 | 30 {22/33}         kim na mahatā kaṇṭhena nityaśabdaḥ 38 1 10 | ayam khalu api nityaśabdaḥ na avaśyam kūṭastheṣu avicāliṣu 39 1 10 | vyākhyānataḥ viśeṣapratipattiḥ na hi sandehāt alakṣaṇam iti .~( 40 1 10 | siddhaśabdaḥ eva upāttaḥ na nityaśabdaḥ~(P 10.2) P I. 41 1 10 | 30 - 32 {24/47}           na etat asti .~(P 10.2) P I. 42 1 10 | 30 - 32 {27/47}           na kva cit uparatā iti kṛtvā 43 1 10 | 29/47}           atha na idam eva nityalakṣaṇam dhruvam 44 1 10 | api nityam yasmin tattvam na vihanyate .~(P 10.2) P I. 45 1 10 | ākṛtau api tattvam na vihanyate .~(P 10.2) P I. 46 1 10 | 8.1 R I.30 - 32 {39/47} na eṣām nirvṛttau yatnam kurvanti .~( 47 1 10 | 8.1 R I.30 - 32 {44/47} na tadvat śabdān prayokṣyamāṇaḥ 48 1 P11 | śabdena eva arthaḥ abhidheyaḥ na apaśabdena iti .~(P 11) 49 1 P12 | 62} ye idānīm aprayuktāḥ na amī sādhavaḥ syuḥ .~(P 12) 50 1 P12 | 35 - 39 {8/62} yadi santi na aprayuktāḥ .~(P 12) P I. 51 1 P12 | 39 {9/62} atha aprayuktāḥ na santi .~(P 12) P I.8.23 - 52 1 P12 | 10.3 R I.35 - 39 {13/62} na etat vipratiṣiddham .~(P 53 1 P12 | 10.3 R I.35 - 39 {17/62} na brūmaḥ asmābhiḥ aprayuktāḥ 54 1 P12 | 62} abhyantaraḥ aham loke na tu aham lokaḥ .~(P 12) P 55 1 P12 | asti aprayuktaḥ iti cet na arthe śabdaprayogāt</V> .~( 56 1 P12 | asti aprayuktaḥ iti cet tat na .~(P 12) P I.8.23 - 10.3 57 1 P12 | 10.3 R I.35 - 39 {42/62} na ca adyatve kaḥ cit api vyavaharati .~( 58 1 P12 | 10.3 R I.35 - 39 {46/62} na ca ete upalabhyante .~(P 59 1 P13 | 11.14 R I.39 -42 {18/54} na khalu kaḥ cit matsaraḥ .~( 60 1 P13 | nāma prayatnena bhavitavyam na ca prayatnaḥ phalāt vyatirecyaḥ .~( 61 1 P13 | 39 -42 {26/54} evam tarhi na api jñāne eva dharmaḥ na 62 1 P13 | na api jñāne eva dharmaḥ na api prayoge eva .~(P 13) 63 1 P13 | 11.14 R I.39 -42 {37/54} na eṣaḥ doṣaḥ .~(P 13) P I. 64 1 P13 | ca śabdajñāne dharmam āha na apaśabdajñāne adharmam .~( 65 1 P13 | punaḥ aśiṣṭāpratiṣiddham na eva tat doṣāya bhavati na 66 1 P13 | na eva tat doṣāya bhavati na abhyudayāya .~(P 13) P I. 67 1 P13 | hikkitahasitakaṇḍūyitāni na eva doṣāya bhavanti na api 68 1 P13 | hikkitahasitakaṇḍūyitāni na eva doṣāya bhavanti na api abhyudayāya .~(P 13) 69 1 P13 | prayuñjate yājñe punaḥ karmaṇi na apabhāṣante .~(P 13) P I. 70 1 P14 | sūtre vyākaraṇe ṣaṣṭhyarthaḥ na upapadyate vyākaraṇasya 71 1 P14 | 12.27 R I.42 - 47 {8/59} na hi sūtrataḥ eva śabdān pratipadyante .~( 72 1 P14 | 12.27 R I.42 - 47 {12/59} na kevalāni carcāpadāni vyākhyanam 73 1 P14 | śabdaḥ vyākaraṇam lyuḍarthaḥ na upapadyate vyākriyate anena 74 1 P14 | 12.27 R I.42 - 47 {18/59} na hi śabdena kim cit vyākriyate .~( 75 1 P14 | 22/59} bhave ca taddhitaḥ na upapadyate vyākaraṇe bhavaḥ 76 1 P14 | 12.27 R I.42 - 47 {23/59} na hi śabde bhavaḥ yogaḥ .~( 77 1 P14 | proktādayaḥ ca taddhitāḥ na upapadyante pāṇininā proktam 78 1 P14 | 12.27 R I.42 - 47 {28/59} na hi pāṇininā śabdāḥ proktāḥ .~( 79 1 P14 | proktādayaḥ ca taddhitāḥ iti na proktādayaḥ ca taddhitāḥ 80 1 P14 | 12.27 R I.42 - 47 {34/59} na ca idānīm ācāryāḥ sūtrāṇi 81 1 P14 | 12.27 R I.42 - 47 {36/59} na avaśyam karaṇādhikaraṇayoḥ 82 1 P14 | sarve sandehāḥ nivartante na aśvaḥ na gardabhaḥ iti .~( 83 1 P14 | sandehāḥ nivartante na aśvaḥ na gardabhaḥ iti .~(P 14) P 84 1 P14 | vyākaraṇaśabdaḥ pravṛttaḥ avayave na upapadyate .~(P 14) P I. 85 1 P14 | 12.27 R I.42 - 47 {47/59} na eṣaḥ doṣaḥ .~(P 14) P I. 86 1 P14 | 12.27 R I.42 - 47 {53/59} na eṣa doṣaḥ .~(P 14) P I.11. 87 1 P14 | ucyate śabdāpratipattiḥ iti na hi sūtrataḥ eva śabdān pratipadyante 88 1 P14 | 47 {56/59} nanu ca uktam na kevalāni carcāpadāni vyākhyānam 89 1 P14 | yaḥ hi utsūtram kathayet na adaḥ gṛhyeta .~ 90 1 P15 | 14.22 R I.47 -53 {16/80} na hi anupadiśya varṇān anubandhāḥ 91 1 P15 | 14.22 R I.47 -53 {36/80} na eṣaḥ doṣaḥ .~(P 15) P I. 92 1 P15 | etarhi anubandhaśatam na uccāryam itsañjñā ca na 93 1 P15 | na uccāryam itsañjñā ca na vaktavyā lopaḥ ca na vaktavyaḥ .~( 94 1 P15 | ca na vaktavyā lopaḥ ca na vaktavyaḥ .~(P 15) P I.13. 95 1 P15 | dhātubhiḥ uccāryante tataḥ teṣu na ime prāptāḥ kalādayaḥ .~ 96 1 SS1 | 60 {6/74} kim ca kāraṇam na gṛhṇīyāt .~(;SS 1.1) P I. 97 1 SS1 | ucyate vivārabhedāt iti na punaḥ kālabhedād api .~(; 98 1 SS1 | eva kālabhinnasya grahaṇam na punaḥ vivārabhinnasya .~(; 99 1 SS1 | 16.18 R I.54 - 60 {18/74} na etat asti jñāpakam .~(;SS 100 1 SS1 | 16.18 R I.54 - 60 {23/74} na etat asti .~(;SS 1.1) P 101 1 SS1 | 16.18 R I.54 - 60 {24/74} na eva loke na ca vede akāro 102 1 SS1 | 60 {24/74} na eva loke na ca vede akāro vivṛtaḥ asti .~(; 103 1 SS1 | 16.18 R I.54 - 60 {30/74} na khalu kaḥ cid viśeṣaḥ .~(; 104 1 SS1 | 60 {38/74} kim ca kāraṇam na syāt .~(;SS 1.1) P I.15. 105 1 SS1 | 16.18 R I.54 - 60 {42/74} na hi dvayoḥ ākṣarasamāmnāyikayoḥ 106 1 SS1 | 16.18 R I.54 - 60 {43/74} na etat asti jñāpakam .~(;SS 107 1 SS1 | 60 {47/74} sati prayojane na jñāpakam bhavati .~(;SS 108 1 SS1 | 16.18 R I.54 - 60 {57/74} na eva loke na ca vede dīrghaplutau 109 1 SS1 | 60 {57/74} na eva loke na ca vede dīrghaplutau saṃvṛtau 110 1 SS1 | 68/74} dīrghaplutau punaḥ na eva loke na ca veda saṃvṛtau 111 1 SS1 | dīrghaplutau punaḥ na eva loke na ca veda saṃvṛtau staḥ .~(; 112 1 SS1 | prayatnabhinnau bhaviṣyataḥ na punaḥ tulyaprayatnau sthānabhinnau 113 1 SS1 | anuvṛttinirdeśe savarṇānām grahaṇam na prāpnoti .~(;SS 1.2) P I. 114 1 SS1 | 19.8 R I.60 - 69 {6/109} na hi ete aṇaḥ ye anuvṛttau .~(; 115 1 SS1 | ghaṭika iti dvyajlakṣaṇaḥ ṭhan na prāpnoti .~(;SS 1.2) P I. 116 1 SS1 | 60 - 69 {22/109} dravyeṣu na ekena ghaṭena anekaḥ yugapat 117 1 SS1 | 23/109} evam imam akāram na anekaḥ yugapat uccārayet .~(; 118 1 SS1 | 19.8 R I.60 - 69 {28/109} na etat asti jñapakam .~(;SS 119 1 SS1 | 19.8 R I.60 - 69 {30/109} na hi ayam anubandhaiḥ śalyakavat 120 1 SS1 | śivādibhyaḥ aṇ iti tena jñāyate na anubandhasaṅkaraḥ asti iti .~(; 121 1 SS1 | 8 R I.60 - 69 {40/109} na eṣa doṣaḥ .~(;SS 1.2) P 122 1 SS1 | yat asambhavi kāryam tat na anekaḥ yugapat kuryāt .~(; 123 1 SS1 | 19.8 R I.60 - 69 {68/109} na ca ekasya ātmanaḥ vyavāyena 124 1 SS1 | 19.8 R I.60 - 69 {74/109} na hi ekaḥ devadattaḥ yugapat 125 1 SS1 | 19.8 R I.60 - 69 {77/109} na evam śakyam .~(;SS 1.2) 126 1 SS1 | dṛṣṭaḥ ṇḍa iti atra dṛśyeta na ayam kūṭasthaḥ syāt .~(; 127 1 SS1 | 19.8 R I.60 - 69 {85/109} na ekaḥ draṣṭā ādityam anekādhikaraṇastham 128 1 SS1 | 69 {87/109} akāram api na upalabhate .~(;SS 1.2) P 129 1 SS1 | avāttam avātta yatra etat na asti : aṇ savarṇān gṛhṇāti 130 1 SS2 | viśeṣeṇa ḷkāropadeśaḥ codyate na punaḥ anyeṣām api varṇānām 131 1 SS2 | 21.28 R I.70 - 79 {9/115} na arthaḥ ḷkāropadeśena .~(; 132 1 SS2 | tasya siddhatvāt ackāryāṇi na sidhyanti .~(;SS 2) P I. 133 1 SS2 | 28 R I.70 - 79 {28/115} na etāni santi prayojanāni .~(; 134 1 SS2 | 30/115} ṛtakaḥ eva asau na ḷtakaḥ iti .~(;SS 2) P I. 135 1 SS2 | 33/115} ṛtakaḥ eva asau na ḷtakaḥ .~(;SS 2) P I.19. 136 1 SS2 | 28 R I.70 - 79 {41/115} na santi yadṛcchāśabdāḥ .~(; 137 1 SS2 | 28 R I.70 - 79 {44/115} na santi iti parihāraḥ .~(; 138 1 SS2 | devadiṇṇaśabdaṃ nivartayati na gāvyādīn .~(;SS 2) P I.19. 139 1 SS2 | 28 R I.70 - 79 {48/115} na eṣa doṣaḥ .~(;SS 2) P I. 140 1 SS2 | aśiṣṭāpratiṣiddhasya na eva tat doṣāya bhavati na 141 1 SS2 | na eva tat doṣāya bhavati na abhyudayāya .~(;SS 2) P 142 1 SS2 | ca haset ca kaṇḍūyet ca na eva tat doṣāya syāt na abhyudayāya .~(; 143 1 SS2 | ca na eva tat doṣāya syāt na abhyudayāya .~(;SS 2) P 144 1 SS2 | chindyāt payaḥ pibet na sa manye patitaḥ .~(;SS 145 1 SS2 | 28 R I.70 - 79 {65/115} na ca apaśabdapadārthakaḥ śabdaḥ 146 1 SS2 | 28 R I.70 - 79 {68/115} na ca eṣaḥ apaśabdaḥ .~(;SS 147 1 SS2 | 75/115} bhavet tadarthena na arthaḥ syāt .~(;SS 2) P 148 1 SS2 | 28 R I.70 - 79 {77/115} na kartavyaḥ .~(;SS 2) P I. 149 1 SS2 | 28 R I.70 - 79 {88/115} na cāpaśabdaḥ prakṛtiḥ .~(; 150 1 SS2 | 28 R I.70 - 79 {89/115} na hi apaśabdāḥ upadiśyante .~(; 151 1 SS2 | 28 R I.70 - 79 {90/115} na ca anupadiṣṭā prakṛtiḥ asti. < 152 1 SS2 | ucyate kḷptaśikha iti plutaḥ na prāpnoti .~(;SS 2) P I.19. 153 1 SS2 | 28 R I.70 - 79 {95/115} na hi atra ṛkāraḥ ṣaṣṭhīnirdiṣṭaḥ .~(; 154 1 SS2 | ṛkāra , hotṛṛṛkāra , atra na prāpnoti .~(;SS 2) P I.19. 155 1 SS3 | plutyādiṣu ajāśrayaḥ vidhiḥ na sidhyati .~(;SS 3 - 4.1) 156 1 SS3 | bhavataḥ iti dvirvacanam na prāpnoti .~(;SS 3 - 4.1) 157 1 SS3 | aupagava iti aci iti ṅamuṭ na prāpnoti .~(;SS 3 - 4.1) 158 1 SS3 | 84 {14/80} plutasañjñā ca na sidhyati .~(;SS 3 - 4.1) 159 1 SS3 | hrasvadīrghaplutaḥ iti plutasañjñā na prāpnoti .~(;SS 3 - 4.1) 160 1 SS3 | 23.23 R I.79 - 84 {29/80} na tau staḥ .~(;SS 3 - 4.1) 161 1 SS3 | 23.23 R I.79 - 84 {33/80} na eva hi loke na anyasmin 162 1 SS3 | 84 {33/80} na eva hi loke na anyasmin vede ardhaḥ ekāraḥ 163 1 SS3 | 23.23 R I.79 - 84 {41/80} na kartavyam .~(;SS 3 - 4.1) 164 1 SS3 | 23.23 R I.79 - 84 {48/80} na eṣaḥ doṣaḥ .~(;SS 3 - 4. 165 1 SS3 | ācāryapravṛttiḥ jñāpayati na anena samprasāraṇasya dīrghaḥ 166 1 SS3 | iti dīrghavacanāt akāraḥ na ānantaryāt ekākaukārau na .~(; 167 1 SS3 | na ānantaryāt ekākaukārau na .~(;SS 3 - 4.1) P I.22.2 - 168 1 SS3 | 23.23 R I.79 - 84 {58/80} na brūmaḥ yatra kriyamāṇe doṣaḥ 169 1 SS3 | 60/80} yatra kriyamāṇe na doṣaḥ tatra kartavyam iti .~(; 170 1 SS3 | 61/80} kva ca kriyamāṇe na doṣaḥ .~(;SS 3 - 4.1) P 171 1 SS3 | 23.23 R I.79 - 84 {66/80} na kartavyam .~(;SS 3 - 4.1) 172 1 SS3 | trimātracaturmātrāḥ ādeśāḥ na bhavanti .~(;SS 3 - 4.1) 173 1 SS3 | 23.23 R I.79 - 84 {70/80} na iti āha .~(;SS 3 - 4.1) 174 1 SS3 | 80} lavaḥ pavaḥ iti atra na syāt .~(;SS 3 - 4.1) P I. 175 1 SS3 | 23.23 R I.79 - 84 {74/80} na eṣaḥ takāraḥ .~(;SS 3 - 176 1 SS3 | avayavagrahaṇena grahaṇam syāt na iti .~(;SS 3 - 4.2) P 177 1 SS3 | avayavagrahaṇena grahaṇam syāt na iti jāyate vicāraṇā .~(; 178 1 SS3 | 27 R I.84 - 93 {19/138} na eṣaḥ doṣaḥ .~(;SS 3 - 4. 179 1 SS3 | ācāryapravṛttiḥ jñāpayati na dīrghe hrasvāśrayaḥ vidhiḥ 180 1 SS3 | 27 R I.84 - 93 {21/138} na etat asti jñāpakam .~(;SS 181 1 SS3 | taparakaraṇasāmarthyāt na bhaviṣyati .~(;SS 3 - 4. 182 1 SS3 | taparakaraṇasāmarthyāt eva na bhaviṣyati .~(;SS 3 - 4. 183 1 SS3 | lope kṛte pūrvasya kasmāt na bhavati .~(;SS 3 - 4.2) 184 1 SS3 | 27 R I.84 - 93 {43/138} na etat asti jñāpakam .~(;SS 185 1 SS3 | dīrghāt dvyajlakṣaṇaḥ vidhiḥ na bhavati iti .~(;SS 3 - 4. 186 1 SS3 | sarveṣām parihāraḥ : <V>na avyapavṛktasya avayave tadvidhiḥ 187 1 SS3 | 27 R I.84 - 93 {54/138} na avyapavṛktasya avayavsya 188 1 SS3 | sāmidhenyaḥ bhavanti iti na saptadaśāratnimātram kāṣṭham 189 1 SS3 | samidhaḥ abhyādadhīta iti na saptadaśaprādeśamātram kāṣṭham 190 1 SS3 | 138} yathā tarhi tailam na vikretavyam , māṃsam na 191 1 SS3 | na vikretavyam , māṃsam na vikretavyam iti .~(;SS 3 - 192 1 SS3 | 61/138} vyapavṛtkam ca na vikrīyate , avyapavṛktam 193 1 SS3 | 93 {69/138} athavā punaḥ na gṛhyante .~(;SS 3 - 4.2) 194 1 SS3 | 93 {74/138} yasya api na gṛhyante tasya api eṣaḥ 195 1 SS3 | gṛhyante tasya api eṣaḥ na doṣaḥ .~(;SS 3 - 4.2) P 196 1 SS3 | 75/138} dvihalgrahaṇam na kariṣyate .~(;SS 3 - 4.2) 197 1 SS3 | I.84 - 93 {77/138} yadi na kriyate āṭatuḥ , āṭuḥ iti 198 1 SS3 | aśnoteḥ eva avarṇopadhasya na anyasya avarṇopadhasya iti .~(; 199 1 SS3 | 93 {83/138} yasya api na gṛhyante tasya api eṣaḥ 200 1 SS3 | gṛhyante tasya api eṣaḥ na doṣaḥ .~(;SS 3 - 4.2) P 201 1 SS3 | 27 R I.84 - 93 {93/138} na sidhyati .~(;SS 3 - 4.2) 202 1 SS3 | bhakteḥ tena vyavahitatvāt na prāpnoti .~(;SS 3 - 4.2) 203 1 SS3 | 27 R I.84 - 93 {97/138} na sidhyati .~(;SS 3 - 4.2) 204 1 SS3 | api rephāt param bhakteḥ na tat kva cit api vyapavṛktam 205 1 SS3 | ākṣarasamamnāyikaiḥ vyavāye na anyaiḥ iti .~(;SS 3 - 4. 206 1 SS3 | 93 {109/138} yasya api na gṛhyante tasya api eṣaḥ 207 1 SS3 | gṛhyante tasya api eṣaḥ na doṣaḥ .~(;SS 3 - 4.2) P 208 1 SS3 | 27 R I.84 - 93 {111/138} na etat asti jñāpakam .~(;SS 209 1 SS3 | 93 {126/138} yasya api na gṛhyante tasya api eṣaḥ 210 1 SS3 | gṛhyante tasya api eṣaḥ na doṣaḥ .~(;SS 3 - 4.2) P 211 1 SS3 | dvivyañjanāśrayaḥ vidhiḥ na sidhyati : kukkuṭaḥ , pippalaḥ , 212 1 SS3 | 93 {131/138} yasya api na gṛhyante tasya api dvau 213 1 SS3 | 27 R I.84 - 93 {134/138} na ca mātrikam vyañjanam asti .~(; 214 1 SS3 | śakyate vaktum yatra etat na asti aṇ savarṇān gṛhṇāti 215 1 SS3 | atra api mātrākalaḥ gṛhyate na ca mātrikam vyañjanam asti .~(; 216 1 SS5 | vyupadhāt halādeḥ iti kittvam na prāpnoti .~(;SS 5.1) P. 217 1 SS5 | igupadhāt aniṭaḥ ksaḥ iti ksaḥ na prāpnoti .~(;SS 5.1) P. 218 1 SS5 | 24/30} valādilakṣaṇaḥ iṭ na prāpnoti. jhalgrahaṇāni 219 1 SS5 | 30} jhalaḥ jhali iti iha na syāt : adāgdhām adāgdham .~(; 220 1 SS5 | 28.15 R I.95 - 97 {14/36} na eṣaḥ doṣaḥ .~(;SS 5.2) P 221 1 SS5 | 28.15 R I.95 - 97 {15/36} na evam vijñāyate ralaḥ vyupadhāt 222 1 SS5 | 97 {23/36} vali iti lopaḥ na prāpnoti .~(;SS 5.2) P I. 223 1 SS5 | 28.15 R I.95 - 97 {24/36} na eṣaḥ doṣaḥ .~(;SS 5.2) P 224 1 SS5 | anunāsikaparasavarṇayoḥ tāvat pratiṣedhaḥ na vaktavyaḥ .~(;SS 5.2) P 225 1 SS5 | 36} rephoṣmaṇām savarṇāḥ na santi .~(;SS 5.2) P I.27. 226 1 SS5 | 97 {31/36} dvirvacane api na imau rahau kāryiṇau dvirvacanasya .~(; 227 1 SS5 | māṭharakauṇḍinyau pariveviṣṭām iti. na idānīm tau bhuñjāte .~(; 228 1 SS5 | 101 {2/74} ime ayogavāhāḥ na kva cit upadiśyante śrūyante 229 1 SS5 | 28 R I.97 - 101 {27/74} na vaktavyam .~(;SS 5.3) P 230 1 SS5 | 97 - 101 {33/74} atha na etat ubjeḥ rūpam .~(;SS 231 1 SS5 | iti visarjanīyagrahaṇam na kartavyam bhavati .~(;SS 232 1 SS5 | 28 R I.97 - 101 {54/74} na etat asti prayojanam .~(; 233 1 SS5 | 28 R I.97 - 101 {55/74} na idudupadhagrahaṇanena visarjanīyaḥ 234 1 SS5 | atha upadhāgrahaṇam na kariṣyate .~(;SS 5.3) P 235 1 SS5 | 97 - 101 {66/74} etat api na asti prayojanam .~(;SS 5. 236 1 SS5 | iti vakārāpāye saḥ arthaḥ na gamyate .~(;SS 5.4) P I. 237 1 SS5 | iti kakārāpāye saḥ arthaḥ na gamyate .~(;SS 5.4) P I. 238 1 SS5 | 11 R I.101 - 106 {27/101} na sādhīyaḥ hi atra arthasya 239 1 SS5 | 11 R I.101 - 106 {33/101} na tadarthagatiḥ atadarthagatiḥ .~(; 240 1 SS5 | 11 R I.101 - 106 {37/101} na tadarthagatiḥ atadarthagatiḥ .~(; 241 1 SS5 | 11 R I.101 - 106 {40/101} na kartavyaḥ .~(;SS 5.4) P 242 1 SS5 | tena varṇāt subutpattiḥ na bhaviṣyati .~(;SS 5.4) P 243 1 SS5 | 11 R I.101 - 106 {66/101} na hi prativarṇam arthāḥ upalabhyante .~(; 244 1 SS5 | 72/101} varṇavyatyayaḥ na arthavyatyayaḥ .~(;SS 5. 245 1 SS5 | 106 {78/101} varṇopajanaḥ na arthopajanaḥ .~(;SS 5.4) 246 1 SS5 | 106 {81/101} varṇavikāraḥ na arthavikāraḥ .~(;SS 5.4) 247 1 SS5 | 11 R I.101 - 106 {83/101} na ca iha tadvat .~(;SS 5.4) 248 1 SS5 | cit arthaiḥ yujyante apare na .~(;SS 5.4) P I.30.1 - 32. 249 1 SS5 | 11 R I.101 - 106 {91/101} na ca idānīm kaḥ cit arthavān 250 1 SS5 | 97/101} yataḥ tu khalu na kaḥ cit kūpasya sūpe 251 1 SS5 | anubandhānām katham ajgrahaṇeṣu na</V> .~(;SS 5.5) P I.32.12 - 252 1 SS5 | ajgrahaṇeṣu grahaṇam kasmāt na bhavati .~(;SS 5.5) P I. 253 1 SS5 | 33.4 R I.107 -108 {10/29} na eteṣu ācāryāḥ ackāryāṇi 254 1 SS5 | 33.4 R I.107 -108 {13/29} na khalu api eteṣām akṣu prādhānyena 255 1 SS5 | grahaṇam ackāryam tena eteṣām na bhaviṣyati</V> .~(;SS 5. 256 1 SS5 | 34.2 R I.108 - 110 {4/43} na etat asti prayojanam .~(; 257 1 SS5 | 2 R I.108 - 110 {11/43} na asti bhedaḥ .~(;SS 5.6) 258 1 SS5 | saḥ eṣaḥ katham bhedaḥ na syāt .~(;SS 5.6) P I.33. 259 1 SS5 | tasya lope pratiṣedhārthaḥ na kaḥ cit syāt</V> .~(;SS 260 1 SS5 | 2 R I.108 - 110 {30/43} na etat asti jñāpakam .~(;SS 261 1 SS5 | dvirvacanasāmarthyāt lopaḥ na bhavati .~(;SS 5.6) P I. 262 1 SS5 | 41/43} evam iha api lopaḥ na syāt:: karṣati varṣati iti .~(; 263 1 SS5 | ācāryāṇām vibhāṣā anuvartate na iti .~(;SS 6) P I.34. 264 1 SS6 | 81} asandigdham pūrveṇa na pareṇa .~(;SS 6) P I.34. 265 1 SS6 | 18 R I.111 - 115 {8/81} na hi ḍhralope pare aṇaḥ santi .~(; 266 1 SS6 | tarhi sāmarthyāt pūrveṇa na pareṇa .~(;SS 6) P I.34. 267 1 SS6 | 13/81} atha etat api na brūyāt .~(;SS 6) P I.34. 268 1 SS6 | 81} asandigdham pūrveṇa na pareṇa .~(;SS 6) P I.34. 269 1 SS6 | 18 R I.111 - 115 {19/81} na hi ke pare aṇaḥ santi .~(; 270 1 SS6 | tarhi sāmarthyāt pūrveṇa na pareṇa .~(;SS 6) P I.34. 271 1 SS6 | 25/81} atha etat api na brūyāt .~(;SS 6) P I.34. 272 1 SS6 | 81} asandigdham pūrveṇa na pareṇa .~(;SS 6) P I.34. 273 1 SS6 | 18 R I.111 - 115 {31/81} na hi padāntāḥ pare aṇaḥ santi .~(; 274 1 SS6 | tarhi sāmarthyāt pūrveṇa na pareṇa .~(;SS 6) P I.34. 275 1 SS6 | 35/81} atha etat api na brūyāt .~(;SS 6) P I.34. 276 1 SS6 | 81} asandigdham pūrveṇa na pareṇa .~(;SS 6) P I.34. 277 1 SS6 | 18 R I.111 - 115 {41/81} na hi uḥ sthāne pare aṇaḥ santi .~(; 278 1 SS6 | 18 R I.111 - 115 {49/81} na śakyaḥ padāntasya vijñātum .~(; 279 1 SS6 | 115 {50/81} iha hi lopaḥ na syāt jargṛdheḥ laṅ ajarghāḥ 280 1 SS6 | ācāryapravṛttiḥ jñāpayati na atra raparatvam bhavati 281 1 SS6 | kṛte anantyatvāt ittvam na bhaviṣyati .~(;SS 6) P I. 282 1 SS6 | 58/81} paśyati tu ācāryaḥ na atra raparatvam bhavati 283 1 SS6 | 81} iha api tarhi ittvam na prāpnoti cikīrṣati jihīrṣati 284 1 SS6 | aṇgrahaṇasāmarthyāt pūrveṇa na pareṇa .~(;SS 6) P I.34. 285 1 SS6 | 68/81} asandigdham pareṇa na pūrveṇa iti. kutaḥ etat .~(; 286 1 SS6 | jñāpayati ācāryaḥ pareṇa na pūrveṇa .~(;SS 6) P I.34. 287 1 SS6 | 72/81} asandigdham pareṇa na pūrveṇa iti. kutaḥ etat .~(; 288 1 SS6 | jñāpayati ācāryaḥ pareṇa na pūrveṇa iti .~(;SS 6) P 289 1 SS6 | vyākhyānataḥ viśeṣapratipattiḥ na hi sandehāt alakṣaṇam iti. 290 1 SS7 | varṇau ubhau api anubadhyete na ñakāra eva anubadhyeta .~(; 291 1 SS7 | 36.4 R I.115 - 116 {4/17} na evam śakyam. jhakārabhakāraparayoḥ 292 1 SS7 | 36.4 R I.115 - 116 {5/17} na jhakārabhakārau jhakārabhakārayoḥ 293 1 SS7 | 36.4 R I.115 - 116 {8/17} na evam śakyam .~(;SS 7 - 8. 294 1 SS7 | 4 R I.115 - 116 {10/17} na jhakārabhakāraparaḥ khay 295 1 SS7 | 4 R I.115 - 116 {12/17} na evam śakyam .~(;SS 7 - 8. 296 1 SS7 | 4 R I.115 - 116 {14/17} na jhakārabhakārau padāntau 297 1 SS7 | vaiṣamyāt saṅkhyātānudeśaḥ na prāpnoti .~(;SS 7 - 8.1) 298 1 SS7 | jhakārabhakārau padāntau na staḥ iti kṛtvā āgamau api 299 1 SS7 | staḥ iti kṛtvā āgamau api na bhaviṣyataḥ .~(;SS 7 - 8. 300 1 SS7 | R I.117 {2/6} <V>akṣaram na kṣaram vidyāt </V>. na kṣīyate 301 1 SS7 | akṣaram na kṣaram vidyāt </V>. na kṣīyate na kṣarati iti 302 1 SS7 | vidyāt </V>. na kṣīyate na kṣarati iti akṣaram .~(; 303 1 1 | 123 {1/13} kutvam kasmāt na bhavati coḥ kuḥ padasya 304 1 1 | 7 R I.121 - 123 {6/13} na ca idam chandaḥ .~(1.1.1. 305 1 1 | eṅ guṇaḥ iti jaśtvam api na prāpnoti .~(1.1.1.1) P I. 306 1 1 | padatvāt kutvam bhatvāt jaśvtam na bhavati .~(1.1.1.1) P I. 307 1 1 | evam iha api bhatvāt kutvam na bhaviṣyati~(1.1.1.2) P I. 308 1 1 | iti vṛddhalakṣaṇaḥ chaḥ na prāpnoti .~(1.1.1.2) P I. 309 1 1 | śālamayam vṛddhalakṣaṇaḥ mayaṭ na prāpnoti .~(1.1.1.2) P I. 310 1 1 | śālaguptayaniḥ vṛddhalakṣaṇaḥ phiñ na prāpnoti .~(1.1.1.2) P I. 311 1 1 | 24 R I.123 -124 {10/23} na eṣaḥ doṣaḥ .~(1.1.1.2) P 312 1 1 | 24 R I.123 -124 {11/23} na evam vijñāyate uttarapadasya 313 1 1 | puṃvadbhāvapratiṣedhaḥ prāpnoti iti na eṣaḥ doṣaḥ .~(1.1.1.2) P 314 1 1 | 24 R I.123 -124 {17/23} na evam vijñāyate vṛddheḥ nimittam 315 1 1 | sañjñā iti eṣaḥ sampratyayaḥ na syāt .~(1.1.1.3) P I.37. 316 1 1 | 17 R I.125 - 133 {20/139} na punaḥ ādaicaḥ sañjñā vṛddhiśabdaḥ 317 1 1 | sañjñāsampratyayārthaḥ iti na kartavyaḥ .~(1.1.1.3) P 318 1 1 | ca tat liṅgam kariṣyate na ādaicchabde .~(1.1.1.3) 319 1 1 | atha etarhi itsañjñā na vaktavyā lopaḥ ca na vaktavyaḥ .~( 320 1 1 | itsañjñā na vaktavyā lopaḥ ca na vaktavyaḥ .~(1.1.1.3) P 321 1 1 | 17 R I.125 - 133 {54/139} na ca sañjñāyāḥ nivṛttiḥ ucyate .~( 322 1 1 | 17 R I.125 - 133 {61/139} na yathā loke tathā vyākaraṇe .~( 323 1 1 | sañjñāsañjñinau eva iti na punaḥ sādhvanuśāsane asmin 324 1 1 | 17 R I.125 - 133 {74/139} na iha prayoganiyamaḥ ārabhyate .~( 325 1 1 | ṣaṣṭhīnirdiṣṭasya ādeśāḥ ucyante na ca atra ṣaṣṭhīm paśyāmaḥ .~( 326 1 1 | 17 R I.125 - 133 {85/139} na ca atra ṣaṣṭhīm na khalu 327 1 1 | 139} na ca atra ṣaṣṭhīm na khalu api āgamaliṅgam paśyāmaḥ .~( 328 1 1 | 125 - 133 {91/139} tat ca na .~(1.1.1.3) P I.37.25 - 329 1 1 | 17 R I.125 - 133 {93/139} na ca ādaicchabdaḥ pratītapadārthakaḥ .~( 330 1 1 | 101/139} tatra api ayam na avaśyam gurulaghutām eva 331 1 1 | vṛddhiśabdaḥ ca āvartate na ādaicchabdaḥ .~(1.1.1.3) 332 1 1 | devadattaśabdaḥ āvartate na māṃsapiṇḍaḥ .~(1.1.1.3) 333 1 1 | R I.125 - 133 {127/139} na hi idam lokāt bhidyate .~( 334 1 1 | R I.125 - 133 {130/139} na ca asmai ācaṣṭe iyam asya 335 1 1 | itaretarāśrayāṇi ca kāryāṇi na prakalpante .~(1.1.1.4) 336 1 1 | 7/30} nauḥ nāvi baddhā na itaratrāṇāya bhavati. nanu 337 1 1 | 4 R I.133 - 134 {22/30} na sañjñayā ādaicaḥ bhāvyante .~( 338 1 1 | 16 R I.134 - 136 {14/21} na ca ucyate pratyekam iti .~( 339 1 1 | rājānaḥ hiraṇyena bhavanti na ca pratyekam daṇḍayanti .~( 340 1 1 | sahabhūtānām kāryam bhavati iha api na arthaḥ pratyekam iti vacanena .~( 341 1 1 | 140 {9/68} kim ca kāraṇam na syāt .~(1.1.1.6) P I.41. 342 1 1 | 140 {21/68} kim ca kāraṇam na syāt .~(1.1.1.6) P I.41. 343 1 1 | api śikhī api svām ākhyām na jahāti .~(1.1.1.6) P I.41. 344 1 1 | 24 R I.136 - 140 {39/68} na eṣaḥ doṣaḥ .~(1.1.1.6) P 345 1 1 | ālabdhavye kṛṣṇam ālabheta na hi tena yathoktam kṛtam 346 1 1 | vyākhyānataḥ viśeṣapratipattiḥ na hi sandehāt alakṣaṇam iti .~( 347 1 1 | evañjātīyakeṣu sandeheṣu na kam cid yatnam karoti .~( 348 1 1 | trimātracaturmātrāḥ ādeśāḥ na bhavanti .~(1.1.1.6) P I. 349 1 1 | 24 R I.136 - 140 {57/68} na iti āha .~(1.1.1.6) P I. 350 1 1 | 68} lavaḥ pavaḥ iti atra na syāt .~(1.1.1.6) P I.41. 351 1 1 | 24 R I.136 - 140 {62/68} na eṣaḥ takāraḥ .~(1.1.1.6) 352 1 1 | 146 {5/80} iggrahaṇāt na bhavati .~(1.1.3.1) P I. 353 1 1 | 146 {9/80} iggrahaṇāt na bhavati .~(1.1.3.1) P I. 354 1 1 | 146 {13/80} iggrahaṇāt na bhavati .~(1.1.3.1) P I. 355 1 1 | ācāryapravṛttiḥ jñāpayati na ākārasya guṇaḥ bhavati iti 356 1 1 | 20/80} paśyati tu ācāryaḥ na ākārasya guṇaḥ bhavati iti .~( 357 1 1 | sandhyakṣarārthena api na arthaḥ .~(1.1.3.1) P I.42. 358 1 1 | upadeśasāmarthyāt sandhyakṣarasya guṇaḥ na bhaviṣyati .~(1.1.3.1) P 359 1 1 | vyañjananivṛttyarthena api na arthaḥ .~(1.1.3.1) P I.42. 360 1 1 | ācāryapravṛttiḥ jñāpayati na vyañjanasya guṇaḥ bhavati 361 1 1 | 30/80} paśyati tu ācāryaḥ na vyañjanasya guṇaḥ bhavati 362 1 1 | tataḥ janeḥ ḍam śāsti. na etāni santi prayojanāni .~( 363 1 1 | jñāpakam ākārasya guṇaḥ na bhavati iti .~(1.1.3.1) 364 1 1 | upadeśasāmarthyāt sandhyakṣarasya guṇaḥ na bhavati iti .~(1.1.3.1) 365 1 1 | bādhyate āyādayaḥ api tarhi na prāpnuvanti .~(1.1.3.1) 366 1 1 | 44.14 R 140 - 146 {38/80} na eṣaḥ doṣaḥ .~(1.1.3.1) P 367 1 1 | yasya tu vidheḥ nimittam eva na asau bādhyate .~(1.1.3.1) 368 1 1 | janeḥ ḍavacanam jñāpakam na vyañjanasya guṇaḥ bhavati 369 1 1 | 44.14 R 140 - 146 {44/80} na ca janeḥ guṇena sidhyati .~( 370 1 1 | ucyamānaḥ akāraḥ bhavati na punaḥ ekāraḥ syāt okāraḥ 371 1 1 | 44.14 R 140 - 146 {56/80} na hi .~(1.1.3.1) P I.42.26 - 372 1 1 | 44.14 R 140 - 146 {73/80} na ca ekayoge anuvṛttiḥ bhavati .~( 373 1 1 | anuvartante ca nāma vidhayaḥ na ca anuvartanāt eva bhavanti .~( 374 1 1 | 155 {9/123} anantyatvāt hi na prāpnoti .~(1.1.3.2) P I. 375 1 1 | 11/123} anantyatvāt hi na prāpnoti .~(1.1.3.2) P I. 376 1 1 | 13/123} anantyatvāt hi na prāpnoti .~(1.1.3.2) P I. 377 1 1 | 15/123} anantyatvāt hi na prāpnoti .~(1.1.3.2) P I. 378 1 1 | 17/123} anantyatvāt hi na prāpnoti .~(1.1.3.2) P I. 379 1 1 | 13 R I.146 - 155 {23/123} na eṣaḥ doṣaḥ .~(1.1.3.2) P 380 1 1 | aṅgam , tatra ṣaṣṭhī eva na asti kutaḥ guṇaḥ kutaḥ sarvādeśaḥ .~( 381 1 1 | 155 {26/123} evam tarhi na ayam doṣasamuccayaḥ .~(1. 382 1 1 | ikaḥ iti vacanāt antyasya na .~(1.1.3.2) P I.44.15 - 383 1 1 | antyasya iti vacanāt ikaḥ na .~(1.1.3.2) P I.44.15 - 384 1 1 | 13 R I.146 - 155 {51/123} na eṣaḥ doṣaḥ .~(1.1.3.2) P 385 1 1 | pugantalaghūpadhasya eva anantyasya na anyasya anantyasya iti .~( 386 1 1 | tena bhavet iha niyamāt na syāt īhitā , īhitum , īhitavyam 387 1 1 | 155 {67/123} evam tarhi na ayam taccheṣaḥ na api tadapavādaḥ .~( 388 1 1 | tarhi na ayam taccheṣaḥ na api tadapavādaḥ .~(1.1.3. 389 1 1 | 13 R I.146 - 155 {76/123} na eṣaḥ yuktaḥ vipratiṣedhaḥ .~( 390 1 1 | 13 R I.146 - 155 {82/123} na ca atra ekaḥ dvikāryayuktaḥ .~( 391 1 1 | 13 R I.146 - 155 {83/123} na avaśyam dvikāryayogaḥ eva 392 1 1 | 13 R I.146 - 155 {88/123} na ca asti sambhavaḥ yat ekasya 393 1 1 | 13 R I.146 - 155 {90/123} na ca asti sambhavaḥ yat dvayoḥ 394 1 1 | 146 - 155 {97/123} yāvatā na aprāpte niyame ayam yogaḥ 395 1 1 | pugantalaghūpadhasya iti na evam vijñāyate : pugantasya 396 1 1 | viśeṣeṇa vṛddhigrahaṇam codyate na punaḥ guṇagrahaṇam api .~( 397 1 1 | 161 {6/118} guṇavidhau na kva cit sthānī nirdiśyate .~( 398 1 1 | vṛddheḥ tu pratiṣedhaḥ na upapadyate .~(1.1.3.3) P 399 1 1 | guṇavṛddhyoḥ pratiṣedhaḥ na ca evam sati mṛjeḥ iglakṣaṇā 400 1 1 | niyamārtham : ajādau eva kṅiti na anyatra .~(1.1.3.3) P I. 401 1 1 | 21 R I.155 - 161 {56/118} na etat asti .~(1.1.3.3) P 402 1 1 | 21 R I.155 - 161 {59/118} na asti atra viśeṣaḥ satyām 403 1 1 | 21 R I.155 - 161 {61/118} na eva sandhyakṣaram antyam 404 1 1 | 21 R I.155 - 161 {63/118} na etat asti .~(1.1.3.3) P 405 1 1 | 65/118} tasya asiddhatvāt na etat antyam bhavati .~(1. 406 1 1 | dhvanati bhramati muhūrtam api na avatiṣṭhate .~(1.1.3.3) 407 1 1 | 161 {74/118} tasyāḥ api na iṭi iti pratiṣedhaḥ .~(1. 408 1 1 | pratiṣiddhe utsargaḥ api na bhavati .~(1.1.3.3) P I. 409 1 1 | pratiṣiddhe ayādayaḥ api na bhavanti .~(1.1.3.3) P I. 410 1 1 | 21 R I.155 - 161 {82/118} na etat asti prayojanam .~( 411 1 1 | kṛte anantyatvāt vṛddhiḥ na bhaviṣyati .~(1.1.3.3) P 412 1 1 | raparatve ca anantyatvāt vṛddhiḥ na prāpnoti .~(1.1.3.3) P I. 413 1 1 | raparatve ca anantyatvāt vṛddhiḥ na prāpnoti .~(1.1.3.3) P I. 414 1 1 | 118} halantalakṣaṇāyāḥ ca na iṭi iti pratiṣedhaḥ .~(1. 415 1 1 | avādeśe ca anantyatvāt vṛddhiḥ na prāpnoti .~(1.1.3.3) P I. 416 1 1 | 118} halantalakṣaṇāyāḥ ca na iṭi iti pratiṣedhaḥ .~(1. 417 1 1 | 118} rlāntasya iti ucyate na ca idam rlāntam .~(1.1.3. 418 1 1 | 161 {97/118} kim vakāraḥ na śrūyate .~(1.1.3.3) P I. 419 1 1 | etarhi ṇiśvyoḥ pratiṣedhaḥ na vaktavyaḥ bhavati .~(1.1. 420 1 1 | kṛte ayādeśe ca yāntānam na iti pratiṣedhaḥ bhaviṣyati .~( 421 1 1 | ācāryapravṛttiḥ jñāpayati na sici antaraṅgam bhavati 422 1 1 | kṛte alaghutvāt vṛddhiḥ na bhaviṣyati .~(1.1.3.3) P 423 1 1 | 118} paśyati tu ācāryaḥ na sici antaraṅgam bhavati 424 1 1 | R I.155 - 161 {112/118} na etat asti jñāpakam .~(1. 425 1 1 | ṇiśvyoḥ pratiṣedham śāsti tena na iha antaraṅgam asti iti 426 1 1 | guṇaḥ bhavati iti iha kasmāt na bhavati : yātā vātā .~(1. 427 1 1 | guṇavṛddhī prāpnutaḥ te na bhavataḥ iti , āhosvit guṇavṛddhiviśeṣaṇam 428 1 1 | guṇavṛddhī prāpnutaḥ te na bhavataḥ iti .~(1.1.4.1) 429 1 1 | 166 {14/22} yadi evam na arthaḥ dhātugrahaṇena .~( 430 1 1 | 166 {15/22} iha kasmāt na bhavati: lūñ lavitā lavitum .~( 431 1 1 | ārdhadhātukanimitte lope pratiṣedhaḥ na ca eṣaḥ ārdhadhātukanimittaḥ 432 1 1 | 13 R I.164 - 166 {19/22} na eṣaḥ doṣaḥ .~(1.1.4.1) P 433 1 1 | 20 R I.166 - 169 {17/47} na kartavyam .~(1.1.4.2) P 434 1 1 | 169 {18/47} numlope kasmāt na bhavati .~(1.1.4.2) P I. 435 1 1 | guṇavṛddhyoḥ pratiṣedhaḥ na ca eṣā iglakṣaṇā vṛddhiḥ .~( 436 1 1 | praśrathaḥ, himaśrathaḥ iti atra na prāpnoti .~(1.1.4.2) P I. 437 1 1 | syadādiṣu pratiṣedhaḥ bhaviṣyati na ca bhaviṣyati .~(1.1.4.2) 438 1 1 | ārdhadhātukanimitte lope pratiṣedhaḥ na ca eṣaḥ ārdhadhātukanimittaḥ 439 1 1 | pratiṣedhaḥ jīradānuḥ atra na prāpnoti .~(1.1.4.2) P I. 440 1 1 | raki jyaḥ prasāraṇam </V>. na etat jīveḥ rūpam .~(1.1. 441 1 1 | 169 {37/47} ajādau api na dṛśyate: bṛṃhayati bṛṃhakaḥ .~( 442 1 1 | 166 - 169 {38/47} tasmāt na arthaḥ parigaṇanena .~(1. 443 1 1 | 39/47} yadi parigaṇanam na kriyate bhedyate chedyate 444 1 1 | 20 R I.166 - 169 {40/47} na eṣaḥ doṣaḥ .~(1.1.4.2) P 445 1 1 | 169 {41/47} dhātulope iti na evam vijñāyate: dhātoḥ lopaḥ 446 1 1 | magadhakaḥ, dṛṣadakaḥ atra na prāpnoti .~(1.1.4.2) P I. 447 1 1 | sthānivatvāt guṇavṛddhī na bhaviṣyataḥ .~(1.1.4.3) 448 1 1 | sthānivatvāt guṇavṛddhī na bhaviṣyataḥ .~(1.1.4.3) 449 1 1 | yatra tarhi sthānivadbhāvaḥ na asti tadartham ayam yogaḥ 450 1 1 | kva ca sthānivadbhāvaḥ na asti .~(1.1.4.3) P I.52. 451 1 1 | sthānivatvāt guṇavṛddhī na bhaviṣyataḥ .~(1.1.4.3) 452 1 1 | 169 - 171 {9/41} luki kṛte na prāpnoti .~(1.1.4.3) P I. 453 1 1 | anavakāśaḥ luk syāt evam api na doṣaḥ .~(1.1.4.3) P I.52. 454 1 1 | guṇavṛddhī prāpnutaḥ te na bhavataḥ iti vaktavyam .~( 455 1 1 | 7/34} kim punaḥ kāraṇam na sidhyati .~(1.1.5.1) P I. 456 1 1 | 171 - 174 {10/34} iha tu na syāt: bhinnaḥ , bhinnavān 457 1 1 | pugantalaghūpadhasya iti na evam vijñāyate : pugantasya 458 1 1 | kṛtayoḥ anupadhātvāt guṇaḥ na bhaviṣyati .~(1.1.5.1) P 459 1 1 | idam tannimittagrahaṇam na ca kaḥ cit doṣaḥ bhavati .~( 460 1 1 | 13 R I.171 - 174 {28/34} na etāni santi prayojanāni .~( 461 1 1 | pareṇa rūpeṇa vyavahitatvāt na bhaviṣyati .~(1.1.5.2) P 462 1 1 | 1/42} upadhārthena tāvat na arthaḥ .~(1.1.5.2) P I.54. 463 1 1 | dhātuḥ viśeṣyate vikaraṇasya na prāpnoti : cinutaḥ , sunutaḥ , 464 1 1 | 55.5 R I.175 - 177 {5/42} na eṣaḥ doṣaḥ .~(1.1.5.2) P 465 1 1 | 8/42} dhātoḥ eva tarhi na prāpnoti .~(1.1.5.2) P I. 466 1 1 | 55.5 R I.175 - 177 {9/42} na evam vijñāyate dhātoḥ vihitasya 467 1 1 | upasthitam idam bhavati kṅiti na iti .~(1.1.5.2) P I.54.13 - 468 1 1 | anavakāśatvāt guṇavṛddhī na bhaviṣyataḥ .~(1.1.5.2) 469 1 1 | prayojanam guṇaḥ katham na syāt iti .~(1.1.5.2) P I. 470 1 1 | ca atra guṇapratiṣedhaḥ na syāt kitkaraṇam anarthakam 471 1 1 | 42} roravītyarthena api na arthaḥ .~(1.1.5.2) P I.54. 472 1 1 | 5 R I.175 - 177 {25/42} na ca atra kṅitam paśyāmaḥ .~( 473 1 1 | 5 R I.175 - 177 {27/42} na lumatā tasmin iti pratyayalakṣaṇapratiṣedhaḥ .~( 474 1 1 | 175 - 177 {28/42} atha api na lumatā aṅgasya iti ucyate 475 1 1 | aṅgasya iti ucyate evam api na doṣaḥ .~(1.1.5.2) P I.54. 476 1 1 | 5 R I.175 - 177 {30/42} na lumatā lupte aṅgādhikāraḥ 477 1 1 | aṅgam tasya yat kāryam tat na bhavati iti .~(1.1.5.2) 478 1 1 | pratinirdiśyate evam api na doṣaḥ .~(1.1.5.2) P I.54. 479 1 1 | upasthitam idam bhavati kṅiti na iti .~(1.1.5.2) P I.54.13 - 480 1 1 | 180 {1/14} iha kasmāt na bhavati : laigavāyanaḥ , 481 1 1 | guṇavṛddhyoḥ pratiṣedhaḥ na ca ete iglakṣaṇe .~(1.1. 482 1 1 | śāsti tat jñāpayati ācāryaḥ na ṅidādeśāḥ ṅitaḥ bhavanti 483 1 1 | bhavati ṅiti yat kāryam tat na bhavati iti .~(1.1.5.3) 484 1 1 | 18 R I.177 - 180 {10/14} na hi .~(1.1.5.3) P I.55.6 - 485 1 1 | 40} saḥ yathā eva kṅiti na iti etam pratiṣedham bādhate 486 1 1 | 16 R I.180 - 182 {19/40} na eṣaḥ doṣaḥ .~(1.1.6) P I. 487 1 1 | 182 {24/40} atha yena na aprāpte tasya bādhanam bhavati .~( 488 1 1 | 16 R I.180 - 182 {25/40} na ca aprāpte kṅiti na iti 489 1 1 | 40} na ca aprāpte kṅiti na iti etasmin pratiṣedhe jusi 490 1 1 | 40} yadi tarhi ayam yogaḥ na ārabhyate katham dīdhyat 491 1 1 | apratyayaḥ pipaṭḥīḥ : dīrghatvam na prāpnoti .~(1.1.6) P I.55. 492 1 1 | 16 R I.180 - 182 {36/40} na eṣaḥ doṣaḥ .~(1.1.6) P I. 493 1 1 | 16 R I.180 - 182 {38/40} na ca etat āṅgam .~(1.1.6) 494 1 1 | tasya asiddhatvāt niyamaḥ na bhaviṣyati~(1.1.7.1) P I. 495 1 1 | iti avagrahe saṃyogasañjñā na prāpnoti apsu iti ap-su 496 1 1 | avidyamānāḥ antarā eṣām iti na doṣaḥ bhavati .~(1.1.7.1) 497 1 1 | I.182 - 183 {6/10} yathā na doṣaḥ tathā astu .~(1.1. 498 1 1 | uktam avagrahe saṃyogasañjñā na prāpnoti ap-su iti apsu 499 1 1 | 23 R I.182 - 183 {10/10} na eva doṣaḥ na prayojanam .~( 500 1 1 | 183 {10/10} na eva doṣaḥ na prayojanam .~(1.1.7.2) P


1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-9870

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License