Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sabdagrahanam 9
sabdagranthesu 1
sabdagunah 1
sabdah 191
sabdaih 4
sabdajñane 6
sabdakari 1
Frequency    [«  »]
203 sa
202 vacanat
201 bhavatah
191 sabdah
189 prati
185 nirdesah
181 ekah
Patañjali
Mahabhasya

IntraText - Concordances

sabdah

    Part,  -
1 1 1 | 4 {2/10}   atha iti ayam śabdaḥ adhikārārthaḥ prayujyate .~( 2 1 2 | atha gauḥ iti atra kaḥ śabdaḥ .~(P 2) P I.1.6 - 13  R 3 1 2 | sāsnālāṅgūlakakudakhuraviṣāṇi artharūpam saḥ śabdaḥ .~(P 2) P I.1.6 - 13  R 4 1 2 | iṅgitam ceṣṭitam nimiṣitam saḥ śabdaḥ .~(P 2) P I.1.6 - 13  R 5 1 2 | kapilaḥ kapotaḥ iti saḥ śabdaḥ .~(P 2) P I.1.6 - 13  R 6 1 2 | acchinnam sāmānyabhūtam saḥ śabdaḥ .~(P 2) P I.1.6 - 13  R 7 1 2 | 14/19}         kaḥ tarhi śabdaḥ .~(P 2) P I.1.6 - 13  R 8 1 2 | sampratyayaḥ bhavati saḥ śabdaḥ .~(P 2) P I.1.6 - 13  R 9 1 2 | pratītapadārthakaḥ loke dhvaniḥ śabdaḥ iti ucyate .~(P 2) P I.1. 10 1 2 | tasmāt dhvaniḥ śabdaḥ .~ 11 1 3 | vyākaraṇam. brāhmaṇena avaśyam śabdāḥ jñeyāḥ iti .~(P 3) P I.1. 12 1 3 | vyākaraṇam laghunā upāyena śabdāḥ śakyāḥ jñātum .~(P 3) P 13 1 4 | te asurāḥ , duṣṭaḥ śabdaḥ , yat adhītam , yaḥ tu prayuṅkte , 14 1 4 | 12 - 13 {1/5}      duṣṭaḥ śabdaḥ .~(P 4.2) P I.2.10 - 14 15 1 4 | 12 - 13 {2/5}      duṣṭaḥ śabdaḥ svarataḥ varṇataḥ mithyā 16 1 4 | 12 - 13 {5/5}      duṣṭaḥ śabdaḥ .~(P 4.3) P I.2.14 - 17 17 1 4 | bhūyāṃsaḥ apaśabdāḥ alpīyāṃsaḥ śabdāḥ .~(P 4.4) P I.2.18 - 3.5 18 1 4 | 18 {13/29} mahān devaḥ śabdaḥ .~(P 4.8) P I.3.14 - 29 19 1 5 | sthānakaraṇānupradānajñebhyaḥ vaidikāḥ śabdāḥ upadiśyante .~(P 5) P I. 20 1 5 | bhavanti : vedāt naḥ vaidikāḥ śabdāḥ siddhāḥ lokāt ca laukikāḥ .~( 21 1 6 | 24 {1/20}          uktaḥ śabdaḥ .~(P 6) P I.5.11 - 22  R 22 1 6 | gamyate etat : gauḥ iti eṣaḥ śabdaḥ iti .~(P 6) P I.5.11 - 22  23 1 7 | brāhmaṇaḥ iti evamādayaḥ śabdāḥ paṭhitavyāḥ .~(P 7) P I. 24 1 7 | 11/21}   katham tarhi ime śabdāḥ pratipattavyāḥ .~(P 7) P 25 1 9 | 27 {1/4} kim punaḥ nityaḥ śabdaḥ āhosvit kāryaḥ .~(P 9) P 26 1 10 | katham punaḥ jñāyate siddhaḥ śabdaḥ arthaḥ sambandhaḥ ca iti .~( 27 1 P12 | 35 - 39 {2/62} santi vai śabdāḥ aprayuktāḥ .~(P 12) P I. 28 1 P12 | vipratiṣiddham yat ucyate santi vai śabdāḥ aprayuktāḥ iti .~(P 12) 29 1 P12 | eva khalu bhavān āha santi śabdāḥ aprayuktāḥ iti .~(P 12) 30 1 P12 | I.35 - 39 {26/62} arthe śabdāḥ prayujyante .~(P 12) P I. 31 1 P12 | 62} sarve khalu api ete śabdāḥ deśāntare prayujyante .~( 32 1 P12 | śabdasya prayogaviṣaye te te śabdāḥ tatra tatra niyataviṣayāḥ 33 1 P12 | bhavataḥ aprayuktāḥ abhimatāḥ śabdāḥ eteṣām api prayogaḥ dṛśyate .~( 34 1 P13 | bhūyāṃsaḥ apaśabdāḥ alpīyāṃsaḥ śabdāḥ .~(P 13) P I.10.4 -11.14 35 1 P13 | 14 R I.39 -42 {39/54} yat śabdaḥ āha tat asmākam pramāṇam .~( 36 1 P13 | 11.14 R I.39 -42 {40/54} śabdaḥ ca śabdajñāne dharmam āha 37 1 P14 | 47 {15/59} evam tarhi śabdaḥ .~(P 14) P I.11.14 - 12. 38 1 P14 | R I.42 - 47 {17/59} yadi śabdaḥ vyākaraṇam lyuḍarthaḥ na 39 1 P14 | 47 {28/59} na hi pāṇininā śabdāḥ proktāḥ .~(P 14) P I.11. 40 1 P14 | 59} atha śabdaiḥ api śabdāḥ vyākriyante .~(P 14) P I. 41 1 P14 | 12.27 R I.42 - 47 {44/59} śabdaḥ lakṣyam sūtram lakṣaṇam .~( 42 1 P14 | 47 {48/59} samudāyeṣu hi śabdāḥ pravṛttāḥ avayaveṣu api 43 1 SS1 | 69 {79/109} nityāḥ ca śabdāḥ .~(;SS 1.2) P I.16.19 - 44 1 SS1 | abhijvalitaḥ ākāśadeśaḥ śabdaḥ ekam ca ākāśam .~(;SS 1. 45 1 SS2 | anyaḥ apaśabdapadārthakaḥ śabdaḥ yadarthaḥ upadeśaḥ kartavyaḥ .~(; 46 1 SS2 | na ca apaśabdapadārthakaḥ śabdaḥ apaśabdaḥ bhavati .~(;SS 47 1 SS2 | manyeta apaśabdapadārthakaḥ śabdaḥ apaśabdaḥ bhavati iti apaśabdaḥ 48 1 SS2 | anyaḥ kḷpisthapadārthakaḥ śabdaḥ yadarthaḥ upadeśaḥ kartavyaḥ .~(; 49 1 1 | iti prakṛtya vṛddhyādayaḥ śabdāḥ paṭhitavyāḥ .~(1.1.1.3) 50 1 1 | 133 - 134 {20/30} nityāḥ śabdāḥ .~(1.1.1.4) P I.40.18 - 51 1 1 | 23/30} yadi tarhi nityāḥ śabdāḥ kimartham śāstram .~(1.1. 52 1 1 | 194 - 195 {8/18} nityāḥ śabdāḥ .~(1.1.8.3) P I.60.17 - 53 1 1 | 11/18} yadi tarhi nityāḥ śabdāḥ kimartham śāstram .~(1.1. 54 1 1 | 9 R I.256 - 263 {89/91} śabdaḥ tu khalu yena yena viśeṣeṇa 55 1 1 | tasmin tasmin viṣaye yaḥ yaḥ śabdaḥ vartate tasya tasya tasmin 56 1 1 | 23} yadi punaḥ avibhaktiḥ śabdaḥ avyayasañjñaḥ bhavati iti 57 1 1 | punaḥ astu avibhaktiḥ śabdaḥ avyayasañjñaḥ bhavati iti 58 1 1 | 11/43} yasya punaḥ kāryāḥ śabdāḥ vibhāṣā asau samāsam nirvartayati .~( 59 1 1 | 12/43} yasya api nityāḥ śabdāḥ tasya api eṣaḥ na doṣaḥ .~( 60 1 1 | 23/43} yasya punaḥ nityāḥ śabdāḥ prayuktānām asau sādhutvam 61 1 1 | artham sampratyāyayiṣyāmi iti śabdaḥ prayujyate .~(1.1.44.4) 62 1 1 | 39/43} yasya punaḥ nityāḥ śabdāḥ gālavagrahaṇam tasya pūjārtham 63 1 1 | 44} arthanimittakaḥ eva śabdaḥ .~(1.1.46.3) P I.113.16 - 64 1 1 | 408 - 411 {11/45} nityāḥ śabdāḥ .~(1.1.56.5) P I.136.5 - 65 1 1 | 469 - 471 {11/50} nityāḥ śabdāḥ .~(1.1.60) P I.158.2 - 159. 66 1 1 | 471 {19/50} sarvaḥ hi śabdaḥ yaḥ yasya prayogaviṣayaḥ 67 1 1 | 17 R I.507 - 511 {36/42} śabdaḥ ca śabdāt bahirbhūtaḥ arthaḥ 68 1 1 | asambhavāt yāvantaḥ tadvācinaḥ śabdāḥ tāvadbhyaḥ sarvebhyaḥ utpattiḥ 69 1 1 | hrasvasampratyayāt iti cet uccāryamāṇaḥ śabdaḥ sampratyāyakaḥ bhavati na 70 1 1 | 37/43} evam tarhi sphoṭaḥ śabdaḥ dhvaniḥ śabdaguṇaḥ .~(1. 71 1 1 | 550 {41/53} iha ke cit śabdāḥ aktaparimāṇānām arthānām 72 1 2 | II.3 - 7 {22/54} anyaḥ hi śabdaḥ kṅiti iti anyaḥ kiti iti 73 1 2 | vṛkṣaḥ iti ukte kaḥ cit śabdaḥ śrūyate : vṛkṣaśabdaḥ akārāntaḥ 74 1 2 | vṛkṣau iti ukte kaḥ cit śabdaḥ hīyate kaḥ cit upajāyate 75 1 2 | 27/40} te manyāmahe : yaḥ śabdaḥ hīyate tasya asau arthaḥ 76 1 2 | R II.77 - 79 {28/40} yaḥ śabdaḥ upajāyate tasya asau arthaḥ 77 1 2 | R II.77 - 79 {29/40} yaḥ śabdaḥ anvayī tasya asau arthaḥ 78 1 2 | 79 {30/40} bahavaḥ hi śabdāḥ ekārthāḥ bhavanti .~(1.2. 79 1 2 | 77 - 79 {32/40} ekaḥ ca śabdaḥ bahvarthaḥ .~(1.2.45.3) 80 1 2 | yatra eva sarvam samānam śabdaḥ arthaḥ ca tatra eva syāt : 81 1 2 | abhidhānam </V>. pratyartham śabdāḥ abhiniviśante .~(1.2.64. 82 1 2 | 22} kim idam pratyartham śabdāḥ abhiniveśante iti etam dṛṣṭāntam 83 1 2 | ārabhyate na punaḥ apratyartham śabdāḥ abhiniviśante iti etam dṛṣṭāntam 84 1 2 | santi punaḥ ke cit anye api śabdāḥ yeṣām anyonyakṛtaḥ bhāvaḥ .~( 85 1 2 | 139 {34/40} sakṛt ete śabdāḥ pravṛttāḥ apāyeṣu api vartante .~( 86 1 2 | idānīm etat ucyate sakṛt ete śabdāḥ pravṛttāḥ apāyeṣu api vartante 87 1 2 | santi punaḥ ke cit anye api śabdāḥ yeṣām anyonyakṛtḥ bhāvaḥ 88 1 2 | etat bhavān āha sakṛt ete śabdāḥ pravṛttāḥ apāyeṣu api vartante 89 1 2 | tatra avarataḥ trayaḥ : śabdaḥ sparśaḥ rūpam iti .~(1.2. 90 1 2 | katham punaḥ idam vijñāyate : śabdaḥ strī tallakṣaṇaḥ cet 91 1 2 | 165 {12/27} yadi vijñāyate śabdaḥ strī tallakṣaṇaḥ cet 92 1 2 | tarhi na evam vijñāyate śabdaḥ strī tallakṣaṇaḥ cet 93 1 2 | punaḥ yat niyataviṣayāḥ śabdāḥ syuḥ .~(1.2.68, 70 - 71) 94 1 2 | anyatra api tadviṣayāḥ śabdāḥ dṛśyante .~(1.2.68, 70 - 95 1 3 | pacati iti ukte kaḥ cit śabdaḥ śrūyate : pacśabdaḥ cakārāntaḥ 96 1 3 | paṭhati iti ukte kaḥ cit śabdaḥ hīyate kaḥ cit upajāyate 97 1 3 | 49/84} te manyāmahe : yaḥ śabdaḥ hīyate tasya asau arthaḥ 98 1 3 | II.179 - 185 {50/84} yaḥ śabdaḥ upajāyate tasya asau arthaḥ 99 1 3 | II.179 - 185 {51/84} yaḥ śabdaḥ anvayī tasya asau arthaḥ 100 1 3 | 185 {53/84} bahavaḥ hi śabdāḥ ekārthāḥ bhavanti .~(1.3. 101 1 3 | 179 - 185 {55/84} ekaḥ ca śabdaḥ bahvarthaḥ .~(1.3.1.2) P 102 1 3 | 185 - 192 {57/70} nityāḥ śabdāḥ .~(1.3.1.3) P I.256.18 - 103 1 3 | parasmaipadānām iti ekaḥ śabdaḥ .~(1.3.10.3) P I.268.3 - 104 1 3 | bahavaḥ prathamasya iti ekaḥ śabdaḥ .~(1.3.10.3) P I.268.3 - 105 1 3 | ayavāyāvaḥ bahavaḥ ecaḥ iti ekaḥ śabdaḥ .~(1.3.10.3) P I.268.3 - 106 1 3 | R II.237 - 244 {50/128} śabdaḥ tu khalu yena yena viśeṣeṇa 107 1 4 | vipratiṣedhaḥ iti kaḥ ayam śabdaḥ .~(1.4.2.1) P I.304.11 - 108 1 4 | stryākhyau iti kaḥ ayam śabdaḥ .~(1.4.3.1). P I.312.2 - 109 1 4 | 356 {50/61} iha ke cit śabdāḥ aktaparimāṇānām arthānām 110 1 4 | loke pratītapadārthakāḥ śabdāḥ taiḥ nirdeśāḥ kriyante paśuḥ 111 1 4 | dhruvādīnām pratītapadārthakaḥ śabdaḥ na khalu api kṛtrimā sañjñā 112 1 4 | 13 R II.429 - 431 {2/37} śabdaḥ yeṣām kriyā iti āhosvit 113 1 4 | yeṣām kriyā iti āhosvit śabdaḥ yeṣām karma iti .~(1.4.52. 114 1 4 | 431 {25/37} astu tarhi śabdaḥ yeṣām karma iti .~(1.4.52. 115 1 4 | paśyati asamin arthe ayam śabdaḥ prayoktvayaḥ smin tāvat 116 2 1 | 28} vidhiḥ iti kaḥ ayam śabdaḥ .~(2.1.1.1) P I.359.2 - 117 2 1 | 109} yaḥ asau viśeṣavācī śabdaḥ tadasānnidhyāt .~(2.1.1. 118 2 1 | manyate yaḥ asau viśeṣavācī śabdaḥ tadasānnidhyāt atra viśeṣaḥ 119 2 1 | 516 {105/109} bahavaḥ hi śabdāḥ yeṣām arthāḥ na vijñāyante .~( 120 2 1 | yatra kaḥ cit kriyāvācī śabdaḥ prayujyate tatra kriyāviśeṣam 121 2 1 | ca iha kaḥ cit kriyāvācī śabdaḥ prayujyate yena samaḥ sāmarthyam 122 2 1 | atra kaḥ cit prayogārhaḥ śabdaḥ na prayujyate yena samaḥ 123 2 1 | kaḥ punaḥ asau prayogārhaḥ śabdaḥ .~(2.1.1.6). P I.365.15 - 124 2 1 | II.525 - 531 {47/91} yat śabdaḥ āha tat asmākam pramāṇam .~( 125 2 1 | 9 R II.525 - 531 {48/91} śabdaḥ ca iha sattām āha .~(2.1. 126 2 1 | artham pratyāyayiṣyāmi iti śabdaḥ prayujyate .~(2.1.1.9). 127 2 1 | samāhāraḥ iti kaḥ ayam śabdaḥ .~(2.1.51.1). P I.393.2 - 128 2 1 | 627 {62/63} sarvaḥ ca śabdaḥ anyena śabdena abhisambadhyamānaḥ 129 2 1 | buddhim kṛtvā paṭhanti kāryāḥ śabdāḥ iti .~(2.1.69.2) P I.403. 130 2 2 | 57/93} atha sarve ete śabdāḥ guṇasamudāyeṣu vartante 131 2 2 | 93} samudāyeṣu ca vṛttāḥ śabdāḥ avayaveṣu api vartante. 132 2 2 | 14 R II.704 - 710 {58/90} śabdaḥ hi eṣaḥ .~(2.2.24.2). P 133 2 2 | 719 {69/101} ayam tīyantaḥ śabdaḥ asti eva pūraṇam .~(2.2. 134 2 2 | 92/101} samudāyeṣu api śabdāḥ pravṛttāḥ avayaveṣu api 135 2 2 | 97/101} samudāyeṣu api hi śabdāḥ pravṛttāḥ avayaveṣu api 136 2 2 | dṛṣṭaḥ digdṛṣṭaḥ digdiṣṭaḥ śabdaḥ dikśabdaḥ diśam yaḥ na vyabhicarati 137 2 2 | 741 {22/134} sarve eva hi śabdāḥ vipratiṣiddhāḥ .~(2.2.29. 138 2 2 | punaḥ yat niyataviṣayāḥ nāma śabdāḥ syuḥ .~(2.2.29.2). P I.431. 139 2 2 | anyatra api hi niyataviṣayāḥ śabdāḥ dṛśyante .~(2.2.29.2). P 140 2 2 | R II.731 - 741 {121/134} śabdaḥ hi eṣaḥ .~(2.2.29.2). P 141 3 1 | artham sampratyāyayiṣyāmi iti śabdaḥ prayujyate .~(3.1.7.3). 142 3 1 | samabhihāraḥ iti kaḥ ayam śabdaḥ .~(3.1.22.1) P II.28.13 - 143 3 1 | arthasya gatiḥ bhavati tatra śabdaḥ prayujyate .~(3.1.26.1) 144 3 1 | arthasya gatiḥ bhavati na tatra śabdaḥ prayujyate .~(3.1.26.1) 145 3 1 | yaḥ ca tilānām bahavaḥ te śabdāḥ sarūpāḥ ca .~(3.1.67.1) 146 3 1 | śvastanaḥ te api bahavaḥ śabdāḥ sarūpāḥ ca .~(3.1.67.1) 147 3 1 | prakṛtyarthe vartate na ca anyaḥ śabdaḥ asti yaḥ tam artham abhidadhīta 148 3 2 | 254 {7/55} dhātuḥ vai śabdaḥ .~(3.2.84) P II.111.2 - 149 3 2 | 19/28} kim śakyante ete śabdāḥ prayoktum iti ataḥ nyāyyā 150 3 2 | 273 {6/41} dhātuḥ vai śabdaḥ .~(3.2.115.2) P II.120.5 - 151 3 2 | 31/60} kim śakyante ete śabdāḥ prayoktum iti ataḥ santi 152 4 1 | 452 {3/95} lokatataḥ ete śabdāḥ prasiddhāḥ strīpumān napuṃsakam 153 4 1 | 452 {51/95} strīkṛtaḥ śabdaḥ śabdakṛtam ca strītvam .~( 154 4 1 | guṇāḥ tatra avarataḥ trayaḥ śabdaḥ sparśaḥ rūpam iti .~(4.1. 155 4 1 | taddhitasya lukam parārthe śabdaḥ vartate .~(4.1.48) P II. 156 4 1 | 500 - 509 {89/132} vāpinī śabdaḥ samasyeta .~(4.1.48) P II. 157 4 1 | 541 - 543 {51/52} nityāḥ śabdāḥ .~(4.1.82) P II.234.2 - 158 4 1 | māṇavakāḥ kauñjāyanāḥ kena ya śabdaḥ na śrūyeta .~(4.1.98.2) 159 4 4 | 750 - 751 {8/18} anyaḥ hi śabdaḥ ratham vahati anyaḥ hi rathasya 160 5 1 | 46 {39/73} kāle dṛṣṭaḥ śabdaḥ kālaśabdaḥ kālam yaḥ na 161 5 1 | 69 - 75 {6/46} sarve ete śabdāḥ guṇasamudāyeṣu vartante .~( 162 5 1 | 75 {13/46} samudāyeṣu ca śabdāḥ vṛttāḥ avayaveṣu api vartante .~( 163 5 1 | IV.79 {3/15} dhātuḥ vai śabdaḥ .~(5.1.118.1) P II.365.2 - 164 5 1 | IV.83 - 93 {87/100} ekena śabdaḥ pratinirdiśyate dvābhyām 165 5 1 | 93 {88/100} yat sarve śabdāḥ svena arthena bhavanti .~( 166 5 2 | yatra kaḥ cit kriyāvācai śabdaḥ prayujyate tatra kriyāviśeṣam 167 5 2 | artham sampratyāyayiṣyāmi iti śabdaḥ prayujyate .~(5.2.94.3) 168 5 3 | dṛṣṭaḥ digdṛṣṭaḥ digdṛṣṭaḥ śabdaḥ dikśabdaḥ diśam yaḥ na vyabhicarati 169 5 3 | 88} ṅyāpprātipadikam vai śabdaḥ na ca śabdasya prakarṣāpakarṣau 170 5 3 | <V>svārtham abhidhāyaḥ śabdaḥ nirapekṣaḥ dravyam āha samavetam .~( 171 6 1 | 12 R IV.361 - 363 {51/53} śabdaḥ tu khalu yena yena viśeṣeṇa 172 6 1 | 59/66} atha ḍit ayam śabdaḥ kariṣyate .~(6.1.69.1) P 173 6 1 | IV.399 - 402 {57/59} ekaḥ śabdaḥ samyak jñātaḥ śāstrānvitaḥ 174 6 1 | 402 {58/59} yadi ekaḥ śabdaḥ samyak jñātaḥ śāstrānvitaḥ 175 6 1 | prasidhyati </V>. puṃspradhānā ete śabdāḥ .~(6.1.103) P III.80.23 - 176 6 2 | 52} na ca kaḥ cit kevalaḥ śabdaḥ asti yaḥ tasya arthasya 177 6 2 | 52} na ca kaḥ cit kevalaḥ śabdaḥ asti yaḥ tasya arthasya 178 6 3 | 609 {106/162} sarvaḥ hi śabdaḥ bhāṣitapuṃskāt paraḥ śakyaḥ 179 6 3 | anadhīyānam ye atra vihitāḥ śabdāḥ tān prayuñjānam .~(6.3.109. 180 6 3 | adhīte ye ca asyam vihitāḥ śabdāḥ tān prayuṅkte .~(6.3.109. 181 6 4 | 23/35} aṅgasya yaḥ bhis-śabdaḥ iti .~(6.4.1.2) P III.178. 182 6 4 | 35} kim ca aṅgasya bhis-śabdaḥ .~(6.4.1.2) P III.178.11 - 183 6 4 | vakṣyati etat maghavan-śabdaḥ avyutpannam prātipadikam 184 7 1 | bhavitavyam na hi napuṃsakam nāma śabdaḥ asti .~(7.1.23) P III.248. 185 7 1 | 50} yaḥ asau viśeṣavācī śabdaḥ tadasānnidhyāt .~(7.1.33) 186 7 1 | manyate yaḥ asau viśeṣavācī śabdaḥ tadasānnidhyāt atra viśeṣaḥ 187 7 1 | anyatra api aviśeṣavihitāḥ śabdāḥ niyataviṣayāḥ dṛśyante .~( 188 8 1 | 310 - 312 {5/18} sarve hi śabdāḥ prakāre vartamānāḥ guṇavacanāḥ 189 8 1 | guṇavacanasya iti ucyate sarvaḥ ca śabdaḥ prakāre vartamānaḥ guṇavacanaḥ 190 8 1 | guṇavacanasya iti ucyate sarvaḥ ca śabdaḥ prakāre vartamānaḥ guṇavacanaḥ 191 8 2 | ubhayavivṛddhiprasaṅgāt iti yadā nityāḥ śabdāḥ nityeṣu ca śabdeṣu kūṭasthaiḥ


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License