Part, -
1 1 SS2 | yadṛcchayā kaḥ cit ḷtakaḥ nāma tasmin ackāryāṇi yathā syuḥ .~(;
2 1 1 | 21 R I.155 - 161 {40/118} tasmin sādhye yogavibhāgaḥ kariṣyate .~(
3 1 1 | 177 {27/42} na lumatā tasmin iti pratyayalakṣaṇapratiṣedhaḥ .~(
4 1 1 | yaḥ asau lumatā lupyate tasmin yat aṅgam tasya yat kāryam
5 1 1 | 2 R I.247 - 252 {17/58} tasmin kriyamāṇe iha eva : syāt
6 1 1 | 10 R I.252 - 254 {14/39} tasmin kriyamāṇe aci śnudhātubhruvām
7 1 1 | 2 R I.255 - 256 {15/26} tasmin ca laukike prayoge sānubandhakānām
8 1 1 | 3 R I.278 - 285 {67/84} tasmin tasmin viṣaye yaḥ yaḥ śabdaḥ
9 1 1 | 278 - 285 {67/84} tasmin tasmin viṣaye yaḥ yaḥ śabdaḥ vartate
10 1 1 | śabdaḥ vartate tasya tasya tasmin tasmin vartamānasya sarvanāmakāryam
11 1 1 | vartate tasya tasya tasmin tasmin vartamānasya sarvanāmakāryam
12 1 1 | tiryakpathaḥ bhavati na tasmin sandehaḥ iti kṛtvā na asau
13 1 1 | viśeṣaṇe samāśrīyamaṇe asati tasmin viśeṣaṇe aprāptiḥ vidheḥ :
14 1 1 | katham hi tad eva nāma tasmin asiddham syāt .~(1.1.57.
15 1 1 | 438 {27/41} tad eva ca api tasmin asiddham bhavati .~(1.1.
16 1 1 | 459 {45/71} na lumatā tasmin iti pratyayalakṣaṇasya pratiṣedhaḥ .~(
17 1 1 | 6 R I.455 - 459 {70/71} tasmin āṣṭamikam kutvam .~(1.1.
18 1 1 | bhadram karoṣi gauḥ iti , tasmin kriyamāṇe api bhaviṣyati .~(
19 1 1 | 30} yadi punaḥ na lumatā tasmin iti ucyeta .~(1.1.63.4)
20 1 1 | 502 {3/30} atha na lumatā tasmin iti ucyamāne kim siddham
21 1 1 | 502 {13/30} <V>na lumatā tasmin iti cet haniṇiṅādeśāḥ talope</
22 1 1 | 502 {14/30} na lumatā tasmin iti cet haniṇiṅādeśāḥ talope
23 1 1 | yaḥ asau lumatā lupyate tasmin yat aṅgam tasya yat kāryam
24 1 1 | ṣaṣṭhīm prakalpayiṣyati : tasmin iti nirdiṣṭe pūrvasya iti .~(
25 1 1 | 511 {2/42} iha tāvat : tasmin iti nirdiṣṭe pūrvasya iti :
26 1 1 | 511 {6/42} iha tāvat : tasmin iti nirdiṣṭe pūrvasya iti :
27 1 1 | nirdiṣṭe pūrvasya iti : tasmin aṇi ca yuṣmākāsmākau iti .~(
28 1 1 | R I.511 - 515 {2/50} <V>tasmin tasmāt iti pūrvottarayoḥ
29 1 1 | R I.511 - 515 {3/50} </V>tasmin tasmāt iti pūrvottarayoḥ
30 1 1 | 5 R I.511 - 515 {23/50} tasmin kriyamāṇe tāsyādibhyaḥ parasya
31 1 1 | eva prakḷptiḥ bhaviṣyati : tasmin iti nirdiṣṭe pūrvasya ṣaṣṭhī .~(
32 1 1 | prathamāyāḥ ṣaṣṭhīm prakalpayet tasmin iti nirdiṣṭe pūrvasya iti .~(
33 1 1 | pañcamyāḥ ṣaṣṭhīm prakalpayet tasmin iti nirdiṣṭe pūrvasya iti .~(
34 1 1 | prathamāyāḥ ṣaṣṭhīm prakalpayet tasmin iti nirdiṣṭe pūrvasya iti
35 1 2 | R II.119 - 133 {120/186} tasmin ca laukike prayoge sarūpāṇi
36 1 2 | R II.119 - 133 {127/186} tasmin ca laukike prayoge prātipadikānām
37 1 3 | 212 - 214 {27/40} tasmāt tasmin yasmāt yasmin vṛkṣāḥ plakṣāḥ
38 1 4 | vipratiṣedhe param tāvat bhavati tasmin krṭe yadi pūrvam api prāpnoti
39 1 4 | pratyayaḥ vidhīyate tadādi tasmin aṅgasañjñam bhavati iti .~(
40 1 4 | bhadram karoṣi gauḥ iti tasmin kriyamāṇe api prāpnoti .~(
41 1 4 | ca nyaḥ tena samānārthaḥ tasmin ca .~(1.4.19) P I.320.16 -
42 1 4 | 14/18} na cet akurvati tasmin kārayati iti etat bhavati
43 1 4 | gatyupasargakarmapravacanīyasañjñāḥ tasmin eva viśeṣe nipātasañjñā
44 2 1 | 554 {101/110} pratyākhyāte tasmin yoge saṅkhyām saṅkhyeye
45 2 1 | punaścanasau chandasi iti. sati tasmin tena eva siddham .~(2.1.
46 2 1 | 612 {40/54} evam iha api tasmin dviguḥ bhavati yasya abhinirvṛttasya
47 2 1 | 397.2 - 3 R II.619 {5/5} tasmin kutsite tatstham api kutsitam
48 2 2 | 678 - 680 {24/31} etat eva tasmin yoge udāharaṇam .~(2.2.8)
49 2 3 | 782 {8/55} ādhṛtāḥ te tasmin bhavanti .~(2.3.9). P I.
50 2 3 | samudāyaḥ aṅgī dyotyate tasmin bhavitavyam na ca etena
51 2 3 | lakṣaṇam itthambhūtalakṣaṇam tasmin nitthambhūtalakṣaṇe iti .~(
52 2 4 | ārdhadhātukāśrayatvāt sati tasmin vidhānam</V> .~(2.4.35).
53 2 4 | ārdhadhātukāśrayatvāt sati tasmin ārdhadhātuke jagdhyādibhiḥ
54 2 4 | ārdhadhātukāśrayatvāt sati tasmin vidhānam iti .~(2.4.35).
55 2 4 | 893 {16/129} na lumatā tasmin iti pratyayalakṣaṇasya pratiṣedhaḥ .~(
56 2 4 | 893 {71/129} na lumatā tasmin iti pratyayalakṣaṇasya pratiṣedhaḥ .~(
57 2 4 | 6 R II.894 - 895 {8/8} tasmin nivṛtte aviśeṣeṇa dvandve
58 2 4 | etvam ca paratvāt kṛte api tasmin ime santu</V> .~(2.4.85.
59 3 1 | upādhiḥ vā upādīyate dyotye tasmin tena bhavitavyam .~(3.1.
60 3 1 | yaḥ hi manyate adyotye tasmin tena bhavitavyam iti kriyamāṇe
61 3 1 | 38/70} bhavati hi tasya tasmin īpsā .~(3.1.26.1) P II.31.
62 3 1 | atra ṇiḥ ciṇṇamulparaḥ na tasmin mit aṅgam yasmin ca mit
63 3 1 | āyādibhyaḥ yat ārdhadhātukam tasmin avasthite vā āyādīnām nivṛttiḥ
64 3 1 | āyādiprakṛteḥ yat ārdhadhātukam tasmin avasthite vā āyādīnām utpattiḥ
65 3 1 | āyādibhyaḥ yat ārdhadhātukam tasmin avasthite vā āyādīnām nivṛttiḥ
66 3 1 | āyādiprakṛteḥ yat ārdhadhātukam tasmin avasthite vā āyādīnām utpattiḥ
67 3 1 | āyādibhyaḥ yat ārdhadhātukam tasmin avasthite vā āyādīnām nivṛttiḥ
68 3 1 | āyādiprakṛteḥ yat ārdhadhātukam tasmin avasthite vā āyādīnām utpattiḥ
69 3 1 | R III.104 - 107 {27/68} tasmin avasthite vā āyādayaḥ .~(
70 3 1 | 130 {48/85} na lumatā tasmin iti pratyayalakṣaṇapratiṣedhaḥ .~(
71 3 1 | R III.125 - 130 {63/85} tasmin ca anuvartamāne dheṭaḥ cātuḥśabdyam
72 3 1 | R III.125 - 130 {65/85} tasmin ca kriyamāṇe tāni eva trīṇi
73 3 1 | R III.156 - 157 {11/27} tasmin pratyākhyāte guṇaḥ syāt
74 3 1 | R III.168 - 171 {27/68} tasmin pratiṣiddhi akarmakāṇām
75 3 1 | R III.168 - 171 {33/68} tasmin pratiṣiddhi akarmakāṇām
76 3 1 | R III.168 - 171 {39/68} tasmin pratiṣiddhe akarmakāṇām
77 3 2 | R III.294 - 296 {12/50} tasmin anuvartamāne vartamānakālavihitayoḥ
78 3 3 | 327 - 329 {27/53} adhīyate tasmin adhyāyaḥ .~(3.3.20.1) P
79 3 3 | III.335 {14/26} prasnānti tasmin iti prasnaḥ .~(3.3.58.2)
80 3 3 | III.335 {23/26} vighnanti tasmin manāṃsi vighnaḥ .~(3.3.58.
81 3 3 | 338 {10/26} pratiṣiddhe tasmin ktin eva bhaviṣyati .~(3.
82 3 3 | 8 R III.358 - 359 {4/10} tasmin nivṛtte aviśeṣeṇa kiṃvṛtte
83 4 1 | III.428 - 438 {105/206} tasmin kriyamāṇe iha eva syāt dīrghamukhamānī .~(
84 4 1 | 95} <V>nāpuṃsakam bhavet tasmin </V>. napuṃsakam khaṭvāvṛkṣayoḥ
85 4 1 | 480 {21/22} akriyamāṇe hi tasmin baidasya bhaginī baidī paratvāt
86 4 1 | R III.500 - 509 {86/132} tasmin kriyamāṇe māṣavāpiṇī vrīhivāpiṇī
87 4 1 | III.574 - 590 {104/200} tasmin subahavaḥ prāptāḥ .~(4.1.
88 4 1 | III.574 - 590 {106/200} tasmin subahavaḥ pratyayāḥ prāptāḥ .~(
89 4 1 | 594 - 595 {14/18} sati hi tasmin dvyekayoḥ api phyañi sati
90 4 1 | yuvapratyayaḥ cet tasya luk tasmin ca aluk bhaviṣyati .~(4.
91 4 1 | yuvapratyayaḥ cet tasya luk tasmin ca aluk bhaviṣyati .~(4.
92 4 2 | 7 - 14 R III.684 {4/15} tasmin bhavaḥ mauñjīyaḥ .~(4.2.
93 4 3 | 9 - 16 R III.690 {4/19} tasmin aṇi yuṣmākāsmākau bhavataḥ .~(
94 4 3 | 9 - 16 R III.690 {17/19} tasmin khañi yuṣmākāsmākau bhavataḥ .~(
95 4 3 | R III.705 - 706 {10/10} tasmin nivṛtte kālādhikāraḥ api
96 4 3 | R III.731 - 733 {29/35} tasmin avasthite nighātaḥ .~(4.
97 5 1 | 345.7 R IV.25 - 27 {25/41} tasmin kriyamāṇe bhojanādiṣu atrprasaṅgaḥ
98 5 1 | 351.6 R IV.39 - 40 {29/38} tasmin ca kriyamāṇe bahu vaktavyam
99 5 1 | 11} yat hi yasmai dīyate tasmin api tat dīyate .~(5.1.47)
100 5 1 | śabdaniveśaḥ tadabhidhāne tasmin guṇe vaktavye pratyayena
101 5 2 | yam prati avayavaḥ guṇaḥ tasmin avayavini pratyayena bhavitavyam .~(
102 5 2 | iti na yat yasya bhavati tasmin api tat bhavati yat ca yasmin
103 5 2 | devadattasya gāvaḥ na ca tāḥ tasmin ādhṛtāḥ bhavanti .~(5.2.
104 5 2 | 19 R IV.153 - 156 {35/56} tasmin ca asya taddhite astigrahaṇam
105 5 2 | 153 - 156 {56/56} sati hi tasmin tena eva siddham .~(5.2.
106 5 3 | aviśeṣavihitaḥ thakārādiḥ tasmin ādeśaḥ syāt .~(5.3.5.2)
107 5 3 | 23 R IV.180 - 182 {28/59} tasmin .~(5.3.7, 10) P II.404.3 -
108 5 3 | 23 R IV.180 - 182 {44/59} tasmin .~(5.3.7, 10) P II.404.3 -
109 5 3 | 14 - 22 R IV.183 {25/45} tasmin bhavati .~(5.3.14) P II.
110 5 3 | śabdaniveśaḥ tadabhidhāne tasmin guṇe vaktavye pratyayena
111 5 4 | 11 R IV.273 - 275 {24/29} tasmin kriyamāṇe api prāpnoti .~(
112 6 1 | IV.294 - 301 {79/99} sati tasmin pratiṣedhaḥ .~(6.1.2.2)
113 6 1 | 294 - 301 {81/99} <V>sati tasmin pratiṣedhaḥ iti cet halādiśeṣe
114 6 1 | IV.294 - 301 {82/99} sati tasmin pratiṣedhaḥ iti cet halādiśeṣe
115 6 1 | 98/99} tasmāt astu sati tasmin pratiṣedhaḥ iti eva. nanu
116 6 1 | eva. nanu ca uktam sati tasmin pratiṣedhaḥ iti cet halādiśeṣe
117 6 1 | pratyaye dīrghatvam dṛśyate tasmin eva ca na dṛśyate .~(6.1.
118 6 1 | 310 - 311 {6/33} na lumatā tasmin iti pratyayalakṣaṇapratiṣedhaḥ .~(
119 6 1 | prasāraṇārtham prasāraṇam tasmin pratiṣedhaḥ bhaviṣyati .~(
120 6 1 | aṅgasya prasāraṇaprāptiḥ tasmin prāptipratiṣedhāt</V> .~(
121 6 1 | aṅgasya prasāraṇaprāptiḥ tasmin dvitīyā yā prāptiḥ sā pratiṣidhyate .~(
122 6 1 | 34.2 R IV.350 {11/11} tasmin nitye prasāraṇapratiṣedhe
123 6 1 | 358 {58/73} na lumatā tasmin iti pratyayalakṣaṇapratiṣedhaḥ .~(
124 6 1 | ṣaṣṭhīm prakalpayiṣyati tasmin iti nirdiṣṭe pūrvasya iti .~(
125 6 1 | 391 - 393 {17/39} nanu ca tasmin api ucyamāne idam na vaktavyam
126 6 1 | ṣaṣṭhīm prakalpayiṣyati tasmin iti nirdiṣṭe pūrvasya iti .~(
127 6 1 | 19 R IV.438 - 441 {27/40} tasmin ca kriyamāṇe dīrghagrahaṇam
128 6 1 | 19 R IV.438 - 441 {28/40} tasmin anuvartamāne ami pūrvaḥ
129 6 1 | 455 {87/103} yasmin idam , tasmin idam .~(6.1.108.2) P III.
130 6 1 | 465 {21/27} <V>tat tu tasmin prakṛtibhāvārtham</V> .~(
131 6 1 | 11 R IV.464 - 465 {23/27} tasmin aci pūrvasya prakṛtibhāvaḥ
132 6 1 | 21 R IV.510 - 512 {21/44} tasmin nitye prāpte iyam vibhāṣā
133 6 1 | pūrvagrahaṇam kimartham na tasmin iti nirdiṣṭe pūrvasya iti
134 6 1 | 527 - 528 {4/21} na lumatā tasmin iti pratyayalakṣaṇapratiṣedhaḥ .~(
135 6 1 | 24 R IV.534 - 537 {32/44} tasmin nivṛtte halaḥ api svaraprāptiḥ
136 6 3 | III.145.18 - 146.2 {11/14} tasmin nitye prāpte iyam vibhāṣā
137 6 3 | ṣaṣṭhīm prakalpayiṣyati tasmin iti nirdiṣṭe pūrvasya iti .~(
138 6 3 | 9 R IV.620 - 621 {22/28} tasmin nitye prāpte ugitaḥ vibhāṣā
139 6 3 | bahuvrīhiḥ tasmāt sidhyati tasmin</V> .~(6.3.46.1) P III.160.
140 6 3 | yat eva sarvāntam padam tasmin pūrvapadasya hrasvatvam
141 6 3 | ṣaṣṭhīm prakalpayiṣyati tasmin iti nirdiṣṭe pūrvasya iti .~(
142 6 3 | pūrvagrahaṇam kimartham na tasmin iti nirdiṣṭe pūrvasya iti
143 6 4 | 11 R IV.677 - 679 {19/32} tasmin ca laukike prayoge sānubandhakānām
144 6 4 | 4 R IV.707 - 709 {37/43} tasmin ca asya pratyaye lopaḥ bhavati .~(
145 6 4 | 716 {59/83} na khalu api tasmin tat eva asiddham bhavati .~(
146 6 4 | 63/83} tat eva khalu api tasmin asiddham bhavati .~(6.4.
147 6 4 | ṣaṣṭhīm prakalpayiṣyati tasmin iti nirdiṣṭe pūrvasya iti .~(
148 6 4 | ca nityaḥ ayam kṛte api tasmin prāpnoti akṛte api prāpnoti .~(
149 6 4 | IV. 739 {15/16} kṛte api tasmin iṭi sāptamike ārdhadhātukasya
150 6 4 | ca atra ciṇṇamulparaḥ na tasmin mit aṅgam yasmin ca mit
151 6 4 | IV.762 - 765 {70/75} <V>tasmin ca kṛte lopaḥ</V> .~(6.4.
152 7 1 | prāpnoti saḥ tāvat syāt tasmin avasthite num .~(7.1.58)
153 7 1 | ṣaṣṭhīm prakalpayiṣyati tasmin iti nirdiṣṭe pūrvasya iti~(
154 7 1 | kroṣṭoḥ yaḥ antaratamaḥ guṇaḥ tasmin kṛte avādeśe ca yā upadhā
155 7 2 | ṣaṣṭhīm prakalpayiṣyati tasmin iti nirdiṣṭe pūrvasya iti~(
156 7 2 | 31} <V>āpaḥ ettvam bhavet tasmin</V> .~(7.2.107.1) P III.
157 7 2 | 2/2} āpaḥ ettvam bhavet tasmin na jhali iti anuvartanāt ,
158 7 3 | tarhi yasmin hantiḥ aṅgam tasmin yaḥ abhyāsaḥ tasmāt iti
159 7 3 | ca atra hantiḥ aṅgam na tasmin abhyāsaḥ yasmin ca abhyāsaḥ
160 7 3 | abhyāsaḥ yasmin ca abhyāsaḥ na tasmin hantiḥ aṅgam bhavati~(7.
161 7 3 | auṇādikaḥ eṣaḥ kaśabdaḥ tasmin āṣṭamikam kutvam~(7.3.61)
162 7 3 | kṛtvā usi yaḥ śidbhūtapūrvaḥ tasmin bhaviṣyati .~(7.3.83) P
163 8 2 | uktam ne yat kāryam prāpnoti tasmin mubhāvaḥ na asiddhaḥ iti
164 8 2 | 378 {13/36} na lumatā tasmin iti pratyayalakṣaṇasya pratiṣedhaḥ .~(
165 8 2 | 32} yat tat vṛddhiśāstram tasmin vṛddhiśabdaḥ vartate .~(
166 8 3 | uttaratra anuvartiṣyate tasmin ca śarpare visarjanīyaḥ
167 8 3 | anuvṛttam sat anyat sampadyate tasmin ca śarpare visarjanīyaḥ
168 8 3 | 28 R V.454 - 456 {8/41} tasmin ca kriyamāṇe ṣatvam api
169 8 3 | 28 R V.454 - 456 {12/41} tasmin ca kriyamāṇe satvam api
170 8 3 | 28 R V.454 - 456 {16/41} tasmin ca kriyamāṇe ṣatvam api
171 8 3 | 28 R V.454 - 456 {20/41} tasmin ca kriyamāṇe satvam api
172 8 3 | 18 R V.458 - 460 {38/39} tasmin tu gṛhyamāṇe yuktam caturaḥ
173 8 3 | 24 R V.460 - 462 {5/29} tasmin ṣatvam kāryam tat yuktam
174 8 3 | 24 R V.460 - 462 {23/29} tasmin ṣatvam kāryam tat yuktam
|