Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
parasucchinnah 1
parasuh 2
parasuna 5
parasya 167
parasyah 2
parasyahca 1
parasyautvavacanam 1
Frequency    [«  »]
171 dirghatvam
171 sasthi
170 vaksyami
167 parasya
164 ekadesah
163 prak
162 ete
Patañjali
Mahabhasya

IntraText - Concordances

parasya

    Part,  -
1 1 SS3 | prayojanam yathājātīyakam parasya rūpam tathājātīyakam ubhayoḥ 2 1 SS3 | atha kriyamāṇe api tapare parasya lope kṛte pūrvasya kasmāt 3 1 SS3 | 27 R I.84 - 93 {40/138} parasya akārasya lope kṛte dvayoḥ 4 1 SS5 | I.108 - 110 {3/43} tatra parasya parasavarṇe kṛte tasya yaygrahaṇena 5 1 1 | 12} <V>alaḥ antyasya adeḥ parasya anekāl śit sarvasya iti 6 1 1 | 396 {3/12} tasya ādeḥ parasya anekālśit sarvasya iti apavādau .~( 7 1 1 | I.395 - 396 {5/12} ādeḥ parasya iti asya avakāśaḥ dvyantarupasargebhyaḥ 8 1 1 | I.395 - 396 {10/12} ādeḥ parasya iti asya avakāśaḥ saḥ eva .~( 9 1 1 | samāsaḥ yathā vijñāyeta : alaḥ parasya vidhiḥ alvidhiḥ , alaḥ vidhiḥ 10 1 1 | 5 R I.431 - 435 {18/64} parasya yaṇādeśe kṛte pūrvasya na 11 1 1 | 20/64} kim punaḥ kāraṇam parasya tāvat bhavati na punaḥ pūrvasya .~( 12 1 1 | 11/50} aci pūrvasya aci parasya iti sandehaḥ .~(1.1.66 - 13 1 1 | iti atiṅaḥ pūrvasya atiṅaḥ parasya iti sandehaḥ .~(1.1.66 - 14 1 1 | aci pūrvasya syāt , atiṅaḥ parasya iti .~(1.1.66 - 67.2) P 15 1 1 | pūrvasya kāryam bhavati āhosvit parasya iti .~(1.1.66 - 67.2) P 16 1 1 | tasmin kriyamāṇe tāsyādibhyaḥ parasya lasārvadhātukasya lasārvadhātuke 17 1 1 | 515 {24/50} tāsyādibhyaḥ parasya lasārvadhātukasya .~(1.1. 18 1 1 | 511 - 515 {29/50} gotaḥ parasya sarvanāmasthānasya sarvanāmasthāne 19 1 1 | 511 - 515 {30/50} gotaḥ parasya sarvanāmasthānasya .~(1. 20 1 1 | 515 {32/50} rudādibhyaḥ parasya sārvadhātukasya sārvadhātuke 21 1 1 | 515 {33/50} rudādibhyaḥ parasya sārvadhātukasya .~(1.1.66 - 22 1 1 | I.515 - 518 {4/62} yatra parasya kāryam iṣyate tatra parasya 23 1 1 | parasya kāryam iṣyate tatra parasya ṣaṣṭhī kartavyā .~(1.1.66 - 24 1 1 | 62} tasmāt iti nirdiṣṭe parasya ṣaṣṭhī .~(1.1.66 - 67.3) 25 1 1 | prakalpyate pañcamīnirdiṣṭe parasya .~(1.1.66 - 67.3) P I.174. 26 1 1 | prakalpyate evam pañcamīnirdiṣṭe parasya .~(1.1.66 - 67.3) P I.174. 27 1 1 | utsahate saptamīnirdiṣṭe parasya kāryam bhavitum na api pañcamīnirdiṣṭe 28 1 2 | 16} kimartham mṛḍādibhyaḥ parasya ktvaḥ kittvam ucyate .~( 29 1 2 | yadi tarhi mṛḍādibhyaḥ parasya ktvaḥ kittvam ucyate na 30 1 2 | bhaviṣyati : mṛḍādibhyaḥ eva parasya ktvaḥ kittvam bhavati na 31 1 2 | 21 {1/56} kimartham ikaḥ parasya sanaḥ kittvam ucyate .~( 32 1 2 | idam tarhi prayojanam : parasya śeṣam vakṣyāmi iti .~(1. 33 1 2 | R II.170 - 171 {9/31} <V>parasya ca ubhayavācitvāt</V> .~( 34 1 3 | pūrvasya bhavati āhosvit parasya iti .~(1.3.9.3) P I.265. 35 1 3 | 139} <V>ṅasiṅasoḥ khyatyāt parasya</V> .~(1.3.10.3) P I.268. 36 1 4 | iti yat ayam na indrasya parasya iti pratiṣedham śāsti .~( 37 1 4 | ekādeśaḥ iti tataḥ na indrasya parasya iti pratiṣedham śāsti .~( 38 2 1 | ṣaṣṭhyantam āmantritakārakam ca parasya aṅgavat bhavati iti vaktavyam .~( 39 2 1 | kartavyam. āmantritanimittam parasya aṅgavat bhavati iti vaktavyam .~( 40 2 1 | 555 - 561 {41/80} nanu ca parasya parāṅgavadbhāve kṛte pūrvasya 41 2 4 | 857 - 862 {4/68} iṣyate ca parasya yat liṅgam tat samāsasya 42 2 4 | yadi punaḥ yathājātīyakam parasya liṅgam tathājātīyakam samāsāt 43 2 4 | atha na evam vijñāyate parasya eva paravat iti .~(2.4.26) 44 2 4 | 479 R II.857 - 862 {48/68} parasya iva paravat iti .~(2.4.26) 45 2 4 | 862 {49/68} yathājātīyakam parasya liṅgam tathājātīyakam samāsasya 46 3 1 | anarthakam pañcamīnirdiṣṭatvāt parasya</V> .~(3.1.2) P II.3.15 - 47 3 1 | 100} pañcamīnirdiṣṭatvāt parasya kāryam ucyate .~(3.1.2) 48 3 1 | 19 {19/100} sataḥ tatra parasya kāryam ucyate .~(3.1.2) 49 3 1 | iha idānīm kasya sataḥ parasya kāryam bhavitum arhati .~( 50 3 1 | 19 {25/100} etat hi tasya parasya kāryam yat asau paraḥ syāt .~( 51 3 1 | 26/100} atha yat asya parasya sataḥ sañjñā syāt .~(3.1. 52 3 1 | eva ātmanaḥ icchā atha api parasya ātmecchā eva asau bhavati .~( 53 3 1 | ātmanaḥ vedayate atha api parasya kartṛvedanā eva asau bhavati .~( 54 3 1 | ataḥ ādeḥ iti dīrghatvam parasya rūpasya yaṇādeśaḥ .~(3.1. 55 3 1 | dhātugrahaṇam kartavyam dhātoḥ parasya ārdhadhātukasañjñā yathā 56 3 1 | 190 - 192 {5/33} dhātoḥ parasya kṛtsañjñā .~(3.1.93) P II. 57 3 2 | bādhate iti yat ayam tāseḥ parasya lasārvadhātukasya anudāttatvam 58 3 2 | 271 {9/11} <V>parobhāvaḥ parasya akṣe parokṣe liṭi dṛśyatām </ 59 3 2 | 274 {7/9} <V>parobhāvaḥ parasya akṣe parokṣe liṭi dṛśyatām .~( 60 3 2 | śatṛśānacau dhātumātrāt parasya pratyayasya bhavataḥ .~( 61 3 2 | 50} lṛṭaḥ eva dhātumātrāt parasya na anyasya iti .~(3.2.127. 62 3 2 | 50} lṛṭaḥ eva dhātumātrāt parasya na anyasya iti .~(3.2.127. 63 3 4 | 414 - 415 {3/21} dhātoḥ parasya ārdhadhātukasañjñā yathā 64 4 1 | ca iti ṅyāpprātipadikāt parasya luk yathā syāt .~(4.1.1. 65 4 3 | 708 {16/31} <V>kuk janasya parasya ca</V> .īyaḥ vaktavyaḥ .~( 66 5 1 | R IV.58 - 59 {5/17} yaḥ parasya karoti .~(5.1.72) P II.358. 67 5 1 | 17} yaḥ ca eva adhīte yaḥ parasya karoti ubhau tau vartayataḥ .~( 68 5 2 | 107 {3/12} parovara iti parasya otvam nipātyate .~(5.2.10) 69 5 2 | atha na evam vijñāyate parasya otvam nipātyate iti .~(5. 70 5 2 | 15 R IV.106 - 107 {8/12} parasya śabdarūpasya ādeḥ utvam 71 5 3 | 182 {58/59} pañcamyantāt parasya taseḥ svārthe vartamānasya 72 5 3 | 243 {7/12} evam tarhi yat parasya kutsārtham upādīyate tat 73 6 1 | 24 R IV.294 {9/10} ajādeḥ parasya iti .~(6.1.2.1) P III.5. 74 6 1 | 3 R IV.302 - 307 {12/97} parasya tarhi syāt .~(6.1.5) P III. 75 6 1 | ācāryapravṛttiḥ jñāpayati na parasya bhavati iti yat ayam bibhetyādīnām 76 6 1 | na pūrvasya jñāpakāt na parasya ucyate ca idam abhyastānām 77 6 1 | 62/161} dvirvacane kṛte parasya rūpasya kiti iti bhaviṣyati 78 6 1 | 68/161} dvirvacane kṛte parasya rūpasya kiti iti bhaviṣyati 79 6 1 | 122/161} dvirvacane kṛte parasya rūpasya guṇavṛddhī bhaviṣyataḥ .~( 80 6 1 | 128/161} dvirvacane kṛte parasya rūpasya guṇavṛddhī bhaviṣyataḥ .~( 81 6 1 | 345 - 347 {4/61} iṣyate ca parasya yathā syāt na pūrvasya tat 82 6 1 | 37/61} tatra kutaḥ etat parasya bhaviṣyati na pūrvasya iti .~( 83 6 1 | ucyamāne api etasmin kutaḥ etat parasya bhaviṣyati na pūrvasya iti .~( 84 6 1 | ucyamāne api etasmin kutaḥ etat parasya bhaviṣyati na pūrvasya iti .~( 85 6 1 | 48/61} etat eva jñāpayati parasya bhaviṣyati na pūrvasya iti 86 6 1 | tasmāt iti uttarasya ādeḥ parasya iti akārasya lopaḥ prāpnoti .~( 87 6 1 | 385 - 386 {44/55} na tukaḥ parasya nighātaḥ prāpnoti .~(6.1. 88 6 1 | 23} <V>pūrvaparagrahaṇam parasya ādeśapratiṣedhārtham</V> .~( 89 6 1 | pūrvaparagrahaṇam kriyate parasya ādeśapratiṣedhārtham .~( 90 6 1 | 8 R IV.402 - 403 {4/23} parasya ādeśaḥ bhūt .~(6.1.84. 91 6 1 | V>pañcamīnirdiṣṭāt hi parasya</V> .~(6.1.84.3) P III.58. 92 6 1 | 23} pañcamīnirdiṣṭāt hi parasya kāryam ucyate .~(6.1.84. 93 6 1 | R IV. 404 - 406 {21/32} parasya kāryam prati ādivat bhavati .~( 94 6 1 | antavat bhavati āhosvit parasya ādivat bhavati .~(6.1.85. 95 6 1 | iti yat ayam na indrasya parasya iti pratiṣedham śāsti .~( 96 6 1 | ekādeśaḥ iti tataḥ na indrasya parasya iti pratiṣedham śāsti .~( 97 6 1 | 32} pūrvasya ca padādeḥ parasya ca padāntasya iti .~(6.1. 98 6 1 | 23 R IV.416 - 418 {32/32} parasya ca padādeḥ pūrvasya ca padāntasya 99 6 1 | 457 - 459 {2/39} plutāt parasya plute parataḥ bhūt 100 6 1 | 457 - 459 {3/39} plutāt parasya susrotā3 atra nu asi .~( 101 6 1 | 39} kaḥ prasaṅgaḥ plutāt parasya plute parataḥ .~(6.1. 102 6 1 | 478 - 480 {23/33} na suṭaḥ parasya nighātena bhavitavyam .~( 103 6 1 | syādisvarāprasaṅgaḥ ca tāseḥ parasya anudāttavacanāt</V> .~(6. 104 6 1 | 491 - 493 {21/50} tāseḥ parasya anudāttavacanāt .~(6.1.158. 105 6 1 | 493 {22/50} yat ayam tāseḥ parasya lasārvadhātukasya anudāttatvam 106 6 2 | pūrvapadaprakṛtisvaratvam bhaviṣyati na punaḥ parasya iti .~(6.2.1) P III.121. 107 6 2 | R IV.538 - 542 {9/63} <V>parasya śitiśāsanāt</V> .~(6.2.1) 108 6 2 | 542 {14/63} yat api ucyate parasya śitiśāsanāt iti <V>parasya 109 6 2 | parasya śitiśāsanāt iti <V>parasya niyamaḥ bhavet</V> .~(6. 110 6 2 | 3 R IV.538 - 542 {15/63} parasya eṣaḥ niyamaḥ syāt .~(6.2. 111 6 2 | 3 R IV.538 - 542 {54/63} parasya śitiśāsanāt .~(6.2.1) P 112 6 2 | 3 R IV.538 - 542 {56/63} parasya niyamaḥ bhavet .~(6.2.1) 113 6 4 | 662 - 665 {9/35} akārāt parasya bhismātrasya ais-bhāvaḥ 114 6 4 | tasmāt iti uttarasya ādeḥ parasya iti yakārasya eva bhaviṣyati .~( 115 6 4 | 10/26} talope tarhi kṛte parasya prāpnoti .~(6.4.104) P III. 116 6 4 | 765 {64/75} asti tarhi parasya lopaḥ .~(6.4.110) P III. 117 6 4 | 4/14} yadi lopaḥ na syāt parasya hrasvatve kṛte savarṇadīrghatvam 118 6 4 | 6/14} yadi lopaḥ na syāt parasya yaṇādeśe kṛte pūrvasya śravaṇam 119 6 4 | 8/14} yadi lopaḥ na syāt parasya lope kṛte pūrvasya śravaṇam 120 7 1 | tasmāt iti uttarasya ādeḥ parasya iti akārasya prasajyeta .~( 121 7 1 | 47 {52/81} <V>anañaḥ parasya</V> .~(7.1.37) P III.254. 122 7 1 | 47 {53/81} atha anañaḥ parasya lyapā bhavitavyam na ca 123 7 1 | 41 - 47 {55/81} na dhātoḥ parasya bhavitavyam .~(7.1.37) P 124 7 1 | śreyāṃsi , bhūyāṃsi iti parasya anusvāre kṛte pūrvasya śravaṇam 125 7 1 | tathā kurvanti , kṛṣanti iti parasya anusvāraparasavarṇayoḥ kṛtayoḥ 126 7 1 | śreyāṃsi , bhūyāṃsi iti parasya anusvāre kṛte pūrvasya śravaṇam 127 7 1 | prasajyeta kurvanti , kṛṣanti iti parasya anusvāraparasavarṇayoḥ kṛtayoḥ 128 7 1 | śreyāṃsi , bhūyāṃsi iti parasya anusvāre kṛte tasya jhalgrahaṇena 129 7 1 | bhaviṣyati kurvanti , kṛṣanti iti parasya anusvāraparasavarṇayoḥ kṛtayoḥ 130 7 1 | 7 {1/39} kim idam gotaḥ parasya sarvanāmasthānasya ṅittvam 131 7 1 | atha punaḥ astu gotaḥ parasya sarvanāmasthānasya ṇittvam .~( 132 7 2 | hal ādiḥ halādiḥ halādeḥ parasya iti .~(7.2.3) P III.279. 133 7 2 | 101.2 {88/103} halādeḥ parasya sici anantarasya iti .~( 134 7 2 | devatādvandve ca na indrasya parasya .~(7.2.8.1) P III.281.21 - 135 7 2 | dṛḍhanipātanam nakārahakāralopārtham parasya ca ḍatvārtham</V> .~(7.2. 136 7 2 | V.119.16 - 120.10 {5/15} parasya ca ḍhatvārtham .~(7.2.20) 137 7 2 | V.119.16 - 120.10 {6/15} parasya ca ḍhatvam yathā syāt .~( 138 7 2 | 7} nakārahakāralopārtham parasya ca ḍhatvārtham aniḍvacane 139 7 2 | 5 - 135.9 {51/76} grahaḥ parasya ārdhadhātukasya dīrghatvam 140 7 2 | 43} evam api kakāramātrāt parasya prāpnoti .~(7.2.102) P III. 141 7 2 | 4 R V.182 {3/25} sāt ca parasya utvam vaktavyam .~(7.2.107. 142 7 2 | iti yat ayam na indrasya parasya iti pratiṣedham śāsti .~( 143 7 2 | ekādeśe iti tataḥ na indrasya parasya iti pratiṣedham śāsti~(7. 144 7 3 | 194.11 {1/45} <V>yvābhyām parasya avṛddhitvam</V> .~(7.3.3) 145 7 3 | 194.11 {2/45} yvābhyām parasya avṛddhitvam siddham .~(7. 146 7 3 | 11 {15/45} yatra yvābhyām parasya avṛddhitvam ucyate tatra 147 7 3 | 194.11 {43/45} <V>yvābhyām parasya avṛddhitvam apavādau vṛddheḥ 148 7 3 | 195.13 - 197.2 {1/20} atha parasya avṛddhiḥ iti anuvartate 149 7 3 | 6 R V.202.2 - 7 {1/10} parasya vṛddhiḥ na iti anuvartate 150 7 4 | dviḥprayogaḥ dvirvacanam parasya bhūbhāve kṛte pūrvasya śravaṇam 151 7 4 | 261.4 {7/38} <V>ādeḥ hi parasya</V> .~(7.4.47) P III.351. 152 7 4 | tasmāt iti uttarasya ādeḥ parasya iti dakārasya prāpnoti .~( 153 8 1 | tatra āmantritasya padāt parasya iti anudāttatvam na syāt .~( 154 8 1 | 3/22} āmantritasya padāt parasya anudāttaḥ bhavati iti iha 155 8 2 | R V.356 - 357 {4/10} <V>parasya parasya pūrvatra pūrvatra 156 8 2 | 357 {4/10} <V>parasya parasya pūrvatra pūrvatra asiddhavijñānārtham .</ 157 8 2 | 364 {15/26} udāttayaṇaḥ parasya anudāttasya svaritaḥ bhavati .~( 158 8 2 | 17/26} svaritayaṇaḥ ca parasya anudāttasya svaritaḥ bhavati .~( 159 8 2 | kena idānīm svaritayaṇaḥ parasya anudāttasya svaritaḥ bhaviṣyati .~( 160 8 2 | niṣṭhādeśe pūrvagrahaṇam parasya ādeśapratiṣedhārtham .~( 161 8 2 | niṣṭhādeśe pūrvagrahaṇam kriyate parasya ādeśaḥ bhūt iti .~(8. 162 8 2 | V>pañcamīnirdiṣṭāt hi parasya .</V> pañcamīnirdiṣṭāt hi 163 8 2 | V> pañcamīnirdiṣṭāt hi parasya iti parasya prāpnoti~(8. 164 8 2 | pañcamīnirdiṣṭāt hi parasya iti parasya prāpnoti~(8.2.42.2) P III. 165 8 2 | V>siddham tu ośrāvaye parasya ca iti vacanāt .</V> siddham 166 8 2 | R V.424 {7/12} ośrāvaye parasya iti vaktavyam .~(8.2.92. 167 8 2 | 425 {7/10} agnītpreṣaṇe parasya ca vibhāṣā .~(8.2.92.2)


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License