Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
myanta 4
myyamyate 1
n 3
na 9870
nabahuvrihau 1
nabha 1
nabhabhave 2
Frequency    [«  »]
-----
-----
15976 iti
9870 na
9538 v
8344 ca
4605 api
Patañjali
Mahabhasya

IntraText - Concordances

na

1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-9870

     Part,  -
5501 4 1 | 562 {45/64} nanu ca uktam na evam śakyam .~(4.1.89.2) 5502 4 1 | R III.558 - 562 {48/64} na eṣaḥ doṣaḥ .~(4.1.89.2) 5503 4 1 | tatra gotrasya grahaṇam na ca etat laukikam gotram .~( 5504 4 1 | kṛte punaḥ lukaḥ nimittam na asti iti kṛtvā punaḥ luk 5505 4 1 | asti iti kṛtvā punaḥ luk na bhaviṣyati .~(4.1.89.2) 5506 4 1 | aviśeṣeṇa lukam uktvā hali na iti vakṣyāmi .~(4.1.90.1) 5507 4 1 | R III.562 - 563 {13/17} na eṣaḥ doṣaḥ. aci iti na eṣā 5508 4 1 | na eṣaḥ doṣaḥ. aci iti na eṣā parasaptamī .~(4.1.90. 5509 4 1 | 19 R III.563 - 565 {3/50} ṇa .~(4.1.90.2) P II.242.24 - 5510 4 1 | 19 R III.563 - 565 {6/50} ṇa .~(4.1.90.2) P II.242.24 - 5511 4 1 | R III.563 - 565 {17/50} na eṣaḥ doṣaḥ .~(4.1.90.2) 5512 4 1 | 565 {36/50} etāni api hi na santi prayojanāni .~(4.1. 5513 4 1 | R III.563 - 565 {40/50} na ca etat abrāhmaṇagotramātram .~( 5514 4 1 | abrāhmaṇagotramātrāt iti na ayam paryudāsaḥ yat anyat 5515 4 1 | pratiṣedhaḥ brāhmaṇagotramātrāt na iti .~(4.1.90.2) P II.242. 5516 4 1 | 565 - 569 {12/43} santi na santi iti .~(4.1.90.3) P 5517 4 1 | 565 - 569 {14/43} santi na santi iti .~(4.1.90.3) P 5518 4 1 | vṛddhavat bhavati vṛddhavat na bhavati iti evam vākyaśeṣam 5519 4 1 | yatha gotre yuvapratyayaḥ na bhavati evam prāgdīvyatodhikāre 5520 4 1 | prāgdīvyatodhikāre yūni api na bhavati iti .~(4.1.90.3) 5521 4 1 | etarhi yūni luk iti etat na kriyate .~(4.1.90.3) P II. 5522 4 1 | 569 {21/43} yadā tarhi na vṛddhavat tadā gārgyāyaṇānām 5523 4 1 | gārgyāyaṇakaḥ gotrāśrayaḥ vuñ na prāpnoti .~(4.1.90.3) P 5524 4 1 | etarhi yūni luk iti etat na kariṣyate .~(4.1.90.3) P 5525 4 1 | 569 {28/43} yadā tarhi na vṛddhavat tadā gārgyāyaṇānām 5526 4 1 | gārgyāyaṇakaḥ gotrāśrayaḥ vuñ na prāpnoti .~(4.1.90.3) P 5527 4 1 | gārgyāyaṇakaḥ gotrāśrayaḥ vuñ na prāpnoti .~(4.1.90.3) P 5528 4 1 | śālaṅkāḥ iñaḥ gotre iti aṇ na prāpnoti .~(4.1.90.3) P 5529 4 1 | tasyagrahaṇasya eva prayojanam āha na punaḥ sarvasya eva yogasya .~( 5530 4 1 | dvivacanabahuvacanāntāt ca idam na syāt .~(4.1.92.2) P II.245. 5531 4 1 | R III.571 - 573 {8/59} na atra nirdeśaḥ tantram .~( 5532 4 1 | kriyate ekavacanāntena ca. na hi atra nirdeśaḥ tantram .~( 5533 4 1 | 573 {25/59} viśeṣavācinaḥ na syāt .~(4.1.92.2) P II.245. 5534 4 1 | ārambhaṇādīnām sambhavaḥ na asti iti kṛtvā ākṛtisahacarite 5535 4 1 | 42/59} strīpuṃliṅgasya na syāt .~(4.1.92.2) P II.245. 5536 4 1 | tat ca antareṇa yatnam na sidhyati iti ekavacanam 5537 4 1 | utpādayitāram vyapadiśati na ātmānam .~(4.1.93) P II. 5538 4 1 | 590 {28/200} ayogāt hi na prāpnoti .~(4.1.93) P II. 5539 4 1 | 590 {32/200} idam tu khalu na sidhyati gargasya apatyam 5540 4 1 | striyām ca yuvatyām niyamaḥ na prāpnoti .~(4.1.93) P II. 5541 4 1 | utpādayitari tāvat apatyayukte na doṣaḥ .~(4.1.93) P II.247. 5542 4 1 | utpādayitari hi apatyayukte na sarvataḥ utpattyā bhavitavyam .~( 5543 4 1 | 590 {42/200} tatra niyamaḥ na upapadyate .~(4.1.93) P 5544 4 1 | 590 {43/200} asati niyame na eṣaḥ doṣaḥ .~(4.1.93) P 5545 4 1 | striyā yuvatyā abhidhānam na prāpnoti .~(4.1.93) P II. 5546 4 1 | sarveṣu apatyayukteṣu tāvat na doṣaḥ .~(4.1.93) P II.247. 5547 4 1 | 590 {60/200} sati niyame na eṣaḥ doṣaḥ .~(4.1.93) P 5548 4 1 | anantarāt gotrāt ca ayogāt na prāpnoti .~(4.1.93) P II. 5549 4 1 | 590 {63/200} yūnaḥ ca na prāpnoti .~(4.1.93) P II. 5550 4 1 | daśapuruṣānūkam yasya gṛhe śūdrāḥ na vidyeran saḥ somam pibet 5551 4 1 | utpādayitāram vyapadiśati na ātmānam iti .~(4.1.93) P 5552 4 1 | 590 {74/200} sarveṣām na idam apatyam .~(4.1.93) 5553 4 1 | R III.574 - 590 {81/200} na tu jñāyate kaḥ ekaḥ bhavati 5554 4 1 | 590 {83/200} niyamaḥ ca na upapadyate .~(4.1.93) P 5555 4 1 | III.574 - 590 {85/200} <V>na hi ekasmin apatye anekapratyayaprāptiḥ</ 5556 4 1 | R III.574 - 590 {86/200} na hi ekasmin apatye anekapratyayaḥ 5557 4 1 | sarveṣu apatyayukteṣu tāvat na doṣaḥ .~(4.1.93) P II.247. 5558 4 1 | 590 {96/200} sati niyame na eṣaḥ doṣaḥ .~(4.1.93) P 5559 4 1 | utpādayitari hi apatyayukte na sarvataḥ utpattyā bhavativyam .~( 5560 4 1 | 590 {99/200} tatra niyamaḥ na upapadyate .~(4.1.93) P 5561 4 1 | utpādayitari ca apatyayukte na doṣaḥ .~(4.1.93) P II.247. 5562 4 1 | 590 {110/200} striyām na iti .~(4.1.93) P II.247. 5563 4 1 | striyāḥ yuvatyāḥ abhidhānam na prāpnoti .~(4.1.93) P II. 5564 4 1 | anupasarjanāt iti īkāraḥ na prāpnoti .~(4.1.93) P II. 5565 4 1 | III.574 - 590 {118/200} na evam śakyam .~(4.1.93) P 5566 4 1 | III.574 - 590 {123/200} na eṣaḥ doṣaḥ .~(4.1.93) P 5567 4 1 | tasmāt īkāraḥ iti kṛtvā punaḥ na bhaviṣyati .~(4.1.93) P 5568 4 1 | jātilakṣaṇaḥ puṃvadbhāvapratiṣedhaḥ na prāpnoti .~(4.1.93) P II. 5569 4 1 | 590 {129/200} yaḥ tarhi na vṛddhinimittaḥ .~(4.1.93) 5570 4 1 | 574 - 590 {147/200} jātiḥ na vartate .~(4.1.93) P II. 5571 4 1 | 590 {148/200} saṅkhyā na vartate .~(4.1.93) P II. 5572 4 1 | 590 {149/200} sarvanāma na vartate .~(4.1.93) P II. 5573 4 1 | 574 - 590 {150/200} jātiḥ na vartate .~(4.1.93) P II. 5574 4 1 | 590 {152/200} saṅkhyā na vartate .~(4.1.93) P II. 5575 4 1 | 590 {154/200} sarvanāma na vartate .~(4.1.93) P II. 5576 4 1 | yat tāvat ucyate jātiḥ na vartate .~(4.1.93) P II. 5577 4 1 | yat api ucyate saṅkhyā na vartate .~(4.1.93) P II. 5578 4 1 | bhavati iti asāmarthyāt na bhaviṣyati .~(4.1.93) P 5579 4 1 | yat api ucyate sarvanāma na vartate .~(4.1.93) P II. 5580 4 1 | bhavati iti asāmarthyāt na bhaviṣyati .~(4.1.93) P 5581 4 1 | III.574 - 590 {168/200} na etat vivadāmahe kākaḥ na 5582 4 1 | na etat vivadāmahe kākaḥ na kākaḥ iti .~(4.1.93) P II. 5583 4 1 | anabhidhānāt jātyādibhyaḥ utpattiḥ na bhaviṣyati .~(4.1.93) P 5584 4 1 | 590 {186/200} ubhayam na kartavyam .~(4.1.93) P II. 5585 4 1 | 187/200} gotragrahaṇam na kariṣyate .~(4.1.93) P II. 5586 4 1 | pratyayāntāt api pratyayaḥ syāt na ekaḥ apatye pratyayaḥ syāt .~( 5587 4 1 | 200} yadi gotragrahaṇam na kriyate katham gārgyāyaṇaḥ 5588 4 1 | gotragrahaṇam kriyate evam api na doṣaḥ .~(4.1.93) P II.247. 5589 4 1 | III.574 - 590 {193/200} na ekagrahaṇena pratyayaḥ abhisambadhyate : 5590 4 1 | pratyayāntāt api pratyayaḥ syāt na ekā prakṛtiḥ gotre pratyayam 5591 4 1 | III.574 - 590 {198/200} na hi idam lokāt bhidyate .~( 5592 4 1 | 591 {10/17} iha kasmāt na bhavati dākṣiḥ plākṣiḥ .~( 5593 4 1 | 11/16} pratyayagrahaṇena na arthaḥ .~(4.1.96) P II.252. 5594 4 1 | 6 R III.592 - 593 {6/7} na vaktavyam .~(4.1.97) P II. 5595 4 1 | vai cakāre antodāttatvam na prāpnoti .~(4.1.98.1) P 5596 4 1 | 3 R II.593 - 594 {44/46} na etat asti .~(4.1.98.1) P 5597 4 1 | dvyekayoḥ iti ucyamānaḥ na prāpnoti .~(4.1.98.2) P 5598 4 1 | kauñjāyanāḥ kena ya śabdaḥ na śrūyeta .~(4.1.98.2) P II. 5599 4 1 | 594 - 595 {9/18} yadi tat na asti .~(4.1.98.2) P II.254. 5600 4 1 | phyañi sati bahuṣu ca phaki na doṣaḥ bhavati .~(4.1.98. 5601 4 1 | viśvāmitraḥ tapaḥ tepe na anṛṣhiḥ syām iti .~(4.1. 5602 4 1 | 26} saḥ punaḥ tapaḥ tepe na anṛṣheḥ putraḥ syām iti .~( 5603 4 1 | 26} saḥ punaḥ tapaḥ tepe na anṛṣheḥ pautraḥ syām iti .~( 5604 4 1 | R III.595 - 596 {12/26} na eṣaḥ doṣaḥ .~(4.1.104) P 5605 4 1 | R III.595 - 596 {13/26} na evam vijñāyate ṛṣyānantarye 5606 4 1 | evam vijñāyate ṛṣyānantarye na bhavati iti .~(4.1.104) 5607 4 1 | 596 {15/26} ṛṣau anantare na iti .~(4.1.104) P II.254. 5608 4 1 | R III.595 - 596 {23/26} na eva prāpnoti na arthaḥ pratiṣedhena .~( 5609 4 1 | 23/26} na eva prāpnoti na arthaḥ pratiṣedhena .~(4. 5610 4 1 | 5} kimartham idam ucyate na gargādibhyaḥ yañ iti eva 5611 4 1 | 4 R III.596 - 597 {4/5} na evam śakyam .~(4 .1.108) 5612 4 1 | śivādibhyaḥ aṇ vidhīyate na yathāvihitam eva ucyeta .~( 5613 4 1 | 597 - 598 {7/39} saḥ vai na asti yaḥ tam bādheta .~( 5614 4 1 | ārambhasāmarthyāt yaḥ vihitaḥ na ca prāpnoti saḥ bhaviṣyati .~( 5615 4 1 | 597 - 598 {16/39} saḥ vai na asti yaḥ tam bādheta .~( 5616 4 1 | ārambhasāmarthyāt yaḥ vihitaḥ na ca prāpnoti saḥ bhaviṣyati .~( 5617 4 1 | 597 - 598 {25/39} saḥ vai na asti yaḥ tam bādheta .~( 5618 4 1 | ārambhasāmarthyāt yaḥ vihitaḥ na ca prāpnoti saḥ bhaviṣyati .~( 5619 4 1 | III.559 - 601 {19/57} <V>na ṛṣyaṇaḥ punarvacanam 5620 4 1 | R III.559 - 601 {20/57} na eṣaḥ yuktaḥ vipratiṣedhaḥ 5621 4 1 | R III.559 - 601 {28/57} na vaktavyaḥ .~(4.1.114) </ 5622 4 1 | ṛṣyaṇ iñam bādhiṣyate ḍhakam na bādhiṣyate .~(4.1.114) </ 5623 4 1 | R III.559 - 601 {36/57} na vaktavyam .~(4.1.114) </ 5624 4 1 | tadapavādam bādhiṣyate ḍhragḍhañau na bādhiṣyate .~(4.1.114) </ 5625 4 1 | strīliṅgena nirdeśaḥ kriyate na saṅkhyāsambhadrapūrvasya 5626 4 1 | laikhābhreyaḥ vaimātreyaḥ iti na sidhyati .~(4.1.120) P II. 5627 4 1 | caṭakāyā apatyam cāṭakairaḥ iti na sidhyati .~(4.1.128) P II. 5628 4 1 | III.605 {2/9} tatra idam na sidhyati mātṛṣvasrīyaḥ iti .~( 5629 4 1 | 259.13 -15 R III.605 {3/9} na eṣaḥ doṣaḥ .~(4.1.134)) 5630 4 1 | 41} <V>lugartham iti cet na lukpratiṣedhāt</V> .~(4. 5631 4 1 | 41} lugartham iti cet tat na .~(4.1.147) P II.260.8 - 5632 4 1 | vyavahitatvāt pratiṣedhaḥ na prāpnoti .~(4.1.147) P II. 5633 4 1 | vyavahitatvāt apratiṣedhaḥ iti cet na puṃvadbhāvāt</V> .~(4.1. 5634 4 1 | apratiṣedhaḥ iti cet tat na .~(4.1.147) P II.260.8 - 5635 4 1 | R III.606 - 608 {35/41} na asti gārgā .~(4.1.147) P 5636 4 1 | R III.606 - 608 {38/41} na strī vaṃśyā .~(4.1.147) 5637 4 1 | yāvatā mātṛvaṃśaḥ api asti na asti gārgā .~(4.1.148) P 5638 4 1 | 11 R III.610 - 611 {4/22} na iti āha .~(4.1.151) P II. 5639 4 1 | 611 {12/22} bahuṣu lopaḥ na prāpnoti .~(4.1.151) P II. 5640 4 1 | saṅghāṅkalakṣaṇeṣu añyañiñām aṇ iti aṇ na prāpnoti .~(4.1.151) P II. 5641 4 1 | kaṇvādibhyaḥ gotre iti aṇ na prāpnoti .~(4.1.151) P II. 5642 4 1 | yuṭi kṛte anāditvāt ādeśaḥ na prāpnoti .~(4.1.155) P II. 5643 4 1 | kriyate dāgavyāyaniḥ oḥ guṇaḥ na prāpnoti .~(4.1.155) P II. 5644 4 1 | yuṭi kṛte anāditvāt ādeśaḥ na prāpnoti iti .~(4.1.155) 5645 4 1 | R III.612 - 613 {29/42} na eṣaḥ doṣaḥ .~(4.1.155) P 5646 4 1 | R III.612 - 613 {36/42} na vaktavyam .~(4.1.155) P 5647 4 1 | sati pratyayādeḥ ādeśaḥ na upapadyate .~(4.1.158) P 5648 4 1 | kuṭi sati anāditvāt ādeśaḥ na prāpnoti .~(4.1.158) P II. 5649 4 1 | prātipadikāntasya iti nalopaḥ na prāpnoti .~(4.1.158) P II. 5650 4 1 | kuṭi sati anāditvāt ādeśaḥ na prāpnoti .~(4.1.158) P II. 5651 4 1 | R III.613 - 614 {20/38} na vaktavyam .~(4.1.158) P 5652 4 1 | parādiḥ mānuṣī añantāt īkāraḥ na prāpnoti .~(4.1.161) P II. 5653 4 1 | laukikasya gotrasya grahaṇam na ca etat laukikam gotram .~( 5654 4 1 | taddhitasya iti halgrahaṇam na tat aṅgaviśeṣaṇam śakyam 5655 4 1 | 8 R III.616 - 617 {6/15} na vaktavyam .~(4.1.162) P 5656 4 1 | R III.616 - 617 {15/15} na tvam pitṛtaḥ vyapadeśam 5657 4 1 | 15 R III.617 - 619 {4/42} na vaktavyam .~(4.1.163) P 5658 4 1 | R III.617 - 619 {13/42} na pautraprabhṛti iti anena 5659 4 1 | apatyam eva abhisambadhyate na tu pautraprabhṛtisamānādhikaraṇam 5660 4 1 | R III.617 - 619 {18/42} na evam vijñāyate pautraprabhṛti 5661 4 1 | samāveśaḥ bhavati utāho na .~(4.1.165.2) 266.21- 268. 5662 4 1 | 18 R III.621 - 625 {4/80} na hi ayam ekasañjñādhikāraḥ .~( 5663 4 1 | 625 {13/80} <V>yaskādiṣu na doṣaḥ asti na yūni iti anuvartanāt</ 5664 4 1 | yaskādiṣu na doṣaḥ asti na yūni iti anuvartanāt</V> .~( 5665 4 1 | 625 {14/80} yaskādiṣu na doṣaḥ .~(4.1.165.2) 266. 5666 4 1 | R III.621 - 625 {16/80} na yūni iti anuvartanāt .~( 5667 4 1 | R III.621 - 625 {17/80} na yūni iti tatra anuvartate .~( 5668 4 1 | R III.621 - 625 {19/80} na taulvalibhyaḥ iti .~(4.1. 5669 4 1 | V>doṣaḥ atribidapañcālāḥ na yūni iti anuvartanāt</V> .~( 5670 4 1 | III.621 - 625 {21/80} yadi na yūni iti anuvartate atrayaḥ 5671 4 1 | bidāḥ pañcālāḥ māṇavakāḥ iti na sidhyati .~(4.1.165.2) 266. 5672 4 1 | R III.621 - 625 {22/80} na eṣaḥ doṣaḥ .~(4.1.165.2) 5673 4 1 | R III.621 - 625 {24/80} na taulvalibhyaḥ .~(4.1.165. 5674 4 1 | bhavati taulvalibhyaḥ yūni na .~(4.1.165.2) 266.21- 268. 5675 4 1 | yaskādibhyaḥ gotre luk bhavati yūni na .~(4.1.165.2) 266.21- 268. 5676 4 1 | III.621 - 625 {29/80} yūni na iti nivṛttam .~(4.1.165. 5677 4 1 | 625 {32/80} <V>kaṇvādiṣu na doṣaḥ asti na yūni asti 5678 4 1 | kaṇvādiṣu na doṣaḥ asti na yūni asti tataḥ param</V> .~( 5679 4 1 | 33/80} kaṇvādiṣu doṣaḥ na asti .~(4.1.165.2) 266.21- 5680 4 1 | R III.621 - 625 {35/80} na yūni asti tataḥ param .~( 5681 4 1 | atra kaṇvādibhyaḥ vihitaḥ na tadantam prātipadikam yadantam 5682 4 1 | yadantam ca prātipadikam na asau kaṇvādibhyaḥ .~(4.1. 5683 4 1 | etasmāt niyamāt pratyayaḥ na prāpnoti .~(4.1.165.2) 266. 5684 4 1 | R III.621 - 625 {50/80} na evam śakyam .~(4.1.165.2) 5685 4 1 | R III.621 - 625 {55/80} na vaktavyaḥ .~(4.1.165.2) 5686 4 1 | yuvasañjñāyām gotrasañjñā na bhavati ye iṣyante yūni 5687 4 1 | gotrāśrayāḥ vidhayaḥ te na sidhyanti .~(4.1.165.2) 5688 4 1 | 61/80} gotrāśrayaḥ vuñ na prāpnoti .~(4.1.165.2) 266. 5689 4 1 | gārgyāyaṇakaḥ gotrāśrayaḥ vuñ na prāpnoti .~(4.1.165.2) 266. 5690 4 1 | śālaṅkāḥ iñaḥ gotre iti aṇ na prāpnoti .~(4.1.165.2) 266. 5691 4 1 | R III.621 - 625 {78/80} na eṣaḥ doṣaḥ .~(4.1.165.2) 5692 4 1 | 3 R III.625 - 626 {8/16} na vaktavyam .~(4.1.168.1) 5693 4 1 | 3 R III.625 - 626 {9/16} na hi antareṇa bahuṣu lukam 5694 4 1 | kṣaudrakyaḥ mālakyaḥ iti na etat teṣām dāse bhavati 5695 4 1 | 628 {1/10} iha kasmāt na bhavati .~(4.1.177.1) P 5696 4 1 | 10 R III.627 - 628 {4/10} na ca eṣaḥ akāraḥ .~(4.1.177. 5697 4 1 | śāsti tat jñāpayati ācāryaḥ na atra tadantavidhiḥ bhavati 5698 4 1 | R III.628 {4/4} yat ayam na prācyabhargādiyaudheyādibhyaḥ 5699 4 2 | 271.2 - 5 R III.629 {5/6} na hi arāgāt utpadyamānena 5700 4 2 | anabhidhānāt tataḥ utpattiḥ na bhaviṣyati .~(4.2.2) P II. 5701 4 2 | 630 {15/20} tatra idam na sidhyati .~(4.2.2) P II. 5702 4 2 | 17 R III.630 - 631 {3/26} na ca kālanakṣatrayoḥ sannikarṣaviprakarṣau 5703 4 2 | sannikarṣaviprakarṣau staḥ na ca kālanakṣatrayoḥ sannikarṣaviprakarṣau 5704 4 2 | R III.630 - 631 {20/26} na eṣaḥ doṣaḥ .~(4.2.3) P II. 5705 4 2 | III.632 {1/20} iha kasmāt na bhavati .~(4.2.4) P II.272. 5706 4 2 | 20} rātriḥ iti ukte ahaḥ na iti gamyate .~(4.2.4) P 5707 4 2 | 20} ahaḥ iti ukte rātriḥ na iti gamyate .~(4.2.4) P 5708 4 2 | 632 {7/20} iha api tarhi na prāpnoti .~(4.2.4) P II. 5709 4 2 | 632 {10/20} adya iti ukte na hyaḥ na śvaḥ iti .~(4.2. 5710 4 2 | 20} adya iti ukte na hyaḥ na śvaḥ iti .~(4.2.4) P II. 5711 4 2 | 632 {12/20} adya iti ukte na jñāyate rātrau divā 5712 4 2 | 15/20} rātriḥ iti ukte na jñāyate kadā iti .~(4.2. 5713 4 2 | 632 - 633 {1/5} iha kasmāt na yuktavadbhāvaḥ bhavati .~( 5714 4 2 | III.633 - 634 {23/29} <V>na vidyāyāḥ</V> .~(4.2.7) P 5715 4 2 | 633 - 634 {24/29} vidyāyāḥ na bhavati iti vaktavyam .~( 5716 4 2 | 634 {29/29} tīyāt īkak na vidyāyāḥ gotrāt aṅkavat 5717 4 2 | 274.2 - 8 R III.634 {3/10} na etat asti prayojanam .~( 5718 4 2 | 10} ananubandhakagrahaṇe na sānubandhakasya tadanubandhakagrahaṇe 5719 4 2 | sānubandhakasya tadanubandhakagrahaṇe na atadanubandhakasya grahaṇam 5720 4 2 | 10 - 14 R III.635 {7/9} na vaktavyam .~(4.2.10) P II. 5721 4 2 | 14 R III.635 {8/9} kasmāt na bhavati : putraiḥ parivṛtaḥ 5722 4 2 | evam kaumārī bhāryā iti na sidhyati .~(4.2.13) P II. 5723 4 2 | R III.636 - 637 {11/13} na vaktavyam .~(4.2.21) P II. 5724 4 2 | yasya iti lopaḥ kasmāt na bhavati .~(4.2.25) P II. 5725 4 2 | III.637 - 638 {5/11} atha na kimaḥ kāya anubrūhi iti 5726 4 2 | yadi api kimaḥ atha api na kimaḥ ubhayathā kasmai anubrūhi 5727 4 2 | yadi eva kimaḥ atha api na kimaḥ ubhayathā kāya anubrūhi 5728 4 2 | aponaptrapānnaptṛbhāvaḥ kasmāt na bhavati .~(4.2.27) P II. 5729 4 2 | 6/6} tena asati pratyaye na bhavitavyam .~(4.2.28) P 5730 4 2 | R III.639 - 640 {15/18} na kartavyaḥ .~(4.2.34) P II. 5731 4 2 | syuḥ pratyayamātram syāt na amī bhavavat kṛtāḥ syuḥ .~( 5732 4 2 | bhikṣādiṣu yuvatiśabdaḥ paṭhyate na tasya samūhaḥ iti eva siddham .~( 5733 4 2 | 12 - 17 R III.642 {2/11} na sidhyati .~(4.2.38) P II. 5734 4 2 | R III.642 - 643 {10/19} na vaktavyaḥ .~(4.2.39) P II. 5735 4 2 | brāhmaṇādibhyaḥ yan vidhīyate na yañ prakṛtaḥ saḥ anuvartiṣyate .~( 5736 4 2 | 11 - 17 R III.643 {2/10} na hi asti viśeṣaḥ brāhmaṇādibhyaḥ 5737 4 2 | 17 R III.643 {7/10} tan na kartavyam bhavati .~(4.2. 5738 4 2 | yadi saṇ kriyate itsañjñā na prāpnoti .~(4.2.43) P II. 5739 4 2 | kaṇḍikādiṣu ulūkaśabdaḥ paṭhyate na anudāttadeḥ iti eva siddham .~( 5740 4 2 | 14 R III.644 - 647 {3/52} na sidhyati .~(4.2.45.1) P 5741 4 2 | 14 R III.644 - 647 {7/52} na etayoḥ chandasi sāmūhikaḥ 5742 4 2 | 644 - 647 {13/52} etat api na asti prayojanam .~(4.2.45. 5743 4 2 | R III.644 - 647 {16/52} na sidhyati .~(4.2.45.1) P 5744 4 2 | 647 {22/52} <V>gotrāt vuñ na ca tat gotram</V> .~(4.2. 5745 4 2 | gotrāt vuñ bhavati iti ucyate na ca kṣudramālavakaśabdaḥ 5746 4 2 | R III.644 - 647 {24/52} na ca gotrasamudāyaḥ gotragrahaṇena 5747 4 2 | janapadasamudāyaḥ janapadagrahaṇena na gṛhyate .~(4.2.45.1) P II. 5748 4 2 | 52} kāśikosalīyāḥ iti vuñ na bhavati .~(4.2.45.1) P II. 5749 4 2 | 647 {28/52} <V>tadantāt na saḥ sarvataḥ</V> .~(4.2. 5750 4 2 | R III.644 - 647 {30/52} na ca idam tatra parigaṇyate .~( 5751 4 2 | nanu ca uktam gotrāt vuñ na ca tat gotram iti .~(4.2. 5752 4 2 | nanu ca uktam tadantāt na saḥ sarvataḥ iti .~(4.2. 5753 4 2 | 25 R III.647 - 648 {4/11} na hi pṛthak vātāḥ dṛśyante .~( 5754 4 2 | 25 R III.647 - 648 {5/11} na tarhi idānīm bhavati vātyā 5755 4 2 | III.648 - 650 {15/25} <V>na abhidheyasya nivāsaviṣayatvāt 5756 4 2 | R III.648 - 650 {16/25} na vaktavyam .~(4.2.52) 5757 4 2 | 648 - 650 {23/25} etat api na asti prayojanam .~(4.2.52) 5758 4 2 | ubhau arthau nirdiśyete na yaḥ adhīte vetti api asau 5759 4 2 | 11 R III.650 - 651 {2/3} na etayoḥ āvaśyakaḥ samāveśaḥ .~( 5760 4 2 | kaḥ cit sampāṭham paṭhati na ca vetti kaḥ cit ca vetti 5761 4 2 | ca vetti kaḥ cit ca vetti na ca sampāṭham paṭhati .~( 5762 4 2 | 15 R III.651 - 653 {5/48} na eṣaḥ doṣaḥ .~(4.2.60) P 5763 4 2 | R III.651 - 653 {16/48} na vaktavyaḥ .~(4.2.60) P II. 5764 4 2 | 2/5} adhīte iti vartate na ca vasantaḥ nāma adhyayanam 5765 4 2 | 20 - 22 R III.654 {3/5} na eṣaḥ doṣaḥ .~(4.2.63) P 5766 4 2 | tat ca antareṇa yatnam na sidhyati iti chandobrāhmaṇānām 5767 4 2 | ye anye upacārāḥ tatra na syāt .~(4.2.66.1) P II.285. 5768 4 2 | 19 R III.657 - 659 {6/34} na iti āha .~(4.2.66.2) P II. 5769 4 2 | kalpe tadviṣayaḥ bhavati na anyebhyaḥ iti .~(4.2.66. 5770 4 2 | api chaṇādīnām tadviṣayatā na prāpnoti .~(4.2.66.2) P 5771 4 2 | autsargikāṇām tadviṣayatā na prāpnoti .~(4.2.66.2) P 5772 4 2 | ye anye upacārāḥ tatra na bādheran .~(4.2.66.2) P 5773 4 2 | 659 {29/34} tadviṣayatā ca na bhavati iti .~(4.2.66.2) 5774 4 2 | 10 R III.660 - 661 {4/21} na hi ekayoge anuvṛttiḥ bhavati .~( 5775 4 2 | R III.660 - 661 {11/21} na hi ekayoge anuvṛttiḥ bhavati 5776 4 2 | matup iti dviḥ tadgrahaṇam na karoti .~(4.2.67 - 70) P 5777 4 2 | R III.660 - 661 {19/21} na eṣaḥ doṣaḥ .~(4.2.67 - 70) 5778 4 2 | kimartham nadyām matup vidhīyate na tat asya asti asmin iti 5779 4 2 | kuṭi kṛte anāditvāt ādeśaḥ na prāpnoti .~(4.2.91) P II. 5780 4 2 | kuṭi kṛte anāditvāt ādeśaḥ na prāpnoti iti .~(4.2.91) 5781 4 2 | R III.662 - 664 {17/40} na vaktavyam .~(4.2.91) P II. 5782 4 2 | tat ke aṇaḥ iti hrasvatvam na tat kādimātre śakhyam vijñātum .~( 5783 4 2 | 8 R III.664 - 670 {7/53} na etat asti prayojanam .~( 5784 4 2 | aṇādayaḥ svārthe kasmāt na bhavanti iti .~(4.2.92) 5785 4 2 | 670 {11/53} tena svārthe na bhaviṣyanti .~(4.2.92) P 5786 4 2 | 670 {13/53} tena svārthe na bhaviṣyanti .~(4.2.92) P 5787 4 2 | R III.664 - 670 {24/53} na eṣaḥ doṣaḥ .~(4.2.92) P 5788 4 2 | III.664 - 670 {38/53} <V>na paratvāt ghādīnām</V> .~( 5789 4 2 | R III.664 - 670 {39/53} na eṣaḥ yuktaḥ vipratiṣedhaḥ .~( 5790 4 2 | R III.664 - 670 {48/53} na eṣaḥ doṣaḥ .~(4.2.92) P 5791 4 2 | ācāryapravṛttiḥ jñāpayati na aṇviṣaye ghādayaḥ bhavanti 5792 4 2 | R III.664 - 670 {50/53} na etat asti jñāpakam .~(4. 5793 4 2 | 53} sauvīreṣu iti vartate na ca phinantam sauvīragotram 5794 4 2 | 15 - 16 R III.670 {4/5} na vaktavyam .~(4.2.95) P II. 5795 4 2 | ṣphagaṇoḥ jñāpakam iti cet na aniṣṭatvāt</V> .~(4.2.100) 5796 4 2 | ṣphagaṇoḥ jñāpakam iti cet tat na .~(4.2.100) P II.292.4 - 5797 4 2 | R III.671 - 672 {14/21} na hi amanuṣye manuṣyasthe 5798 4 2 | III.674 - 683 {53/269} <V>na ṭhañādīnām chāpavādatvāt 5799 4 2 | R III.674 - 683 {54/269} na arthaḥ vipratiṣedhena .~( 5800 4 2 | R III.674 - 683 {69/269} na vaktavyaḥ .~(4.2.104.2) 5801 4 2 | 674 - 683 {71/269} cham na bādhiṣyate .~(4.2.104.2) 5802 4 2 | III.674 - 683 {183/269} <V>na ṭhañaḥ anavakāśatvāt</ 5803 4 2 | III.674 - 683 {184/269} na arthaḥ vipratiṣedhena .~( 5804 4 2 | 683 {192/269} evam tarhi na ayam asya vipratiṣedhasya 5805 4 2 | III.674 - 683 {244/269} <V>na vuñapavādatvāt aṇaḥ</ 5806 4 2 | III.674 - 683 {245/269} na arthaḥ vipratiṣedhena .~( 5807 4 2 | III.674 - 683 {263/269} <V>na chasya punarvacanam chāpavādanivṛttyartham</ 5808 4 2 | III.674 - 683 {264/269} na arthaḥ vipratiṣedhena .~( 5809 4 2 | saḥ pūrvavipratiṣedhaḥ na paṭhitavyaḥ bhavati .~(4. 5810 4 2 | 300.8 R III.685 {9/14} na eṣaḥ yuktaḥ vipratiṣedhaḥ .~( 5811 4 2 | 300.8 R III.685 {10/14} na hi kuruśabdasya anye kacchādayaḥ 5812 4 2 | 300.8 R III.685 {12/14} na khalu api kuruśabdaḥ vibhāṣām 5813 4 2 | 15 R III.686 {6/11} <V>na apadātiyogavāgrahaṇam 5814 4 2 | 10 - 15 R III.686 {7/11} na etat prayojanam .~(4. 5815 4 2 | 17 - 22 R III.686 {9/11} na vaktavyaḥ .~(4.2.137) P 5816 4 3 | 9 - 16 R III.690 {13/19} na hi antareṇa khañgrahaṇam 5817 4 3 | 9 - 16 R III.690 {15/19} na vaktavyam .~(4.3.2) P II. 5818 4 3 | 690 - 691 {4/25} kimartham na ekavacane iti eva siddham .~( 5819 4 3 | 7 R III.690 - 691 {5/25} na sidhyati .~(4.3.3) P II. 5820 4 3 | 7 R III.690 - 691 {9/25} na ca atra ekavacanam paśyāmaḥ .~( 5821 4 3 | R III.690 - 691 {11/25} na evam śakyam .~(4.3.3) P 5822 4 3 | 690 - 691 {15/25} iha ca na syātām .~(4.3.3) P II.302. 5823 4 3 | 690 - 691 {18/25} tasmāt na evam śakyam .~(4.3.3) P 5824 4 3 | R III.690 - 691 {19/25} na cet evam ekārthagrahaṇam 5825 4 3 | R III.690 - 691 {20/25} na kartavyam .~(4.3.3) P II. 5826 4 3 | R III.690 - 691 {21/25} na idam pāribhāṣikasya ekavacanasya 5827 4 3 | tuṭi kṛte anāditvāt ādeśaḥ na prāpnoti .~(4.3.15) P II. 5828 4 3 | 9/16} tasmāt etau heman na śuṣyataḥ iti .~(4.3.22) 5829 4 3 | 20 R III.695 - 696 {5/42} na etat asti prayojanam .~( 5830 4 3 | R III.695 - 696 {18/42} na etat asti prayojanam .~( 5831 4 3 | yadā tu anyā vibhaktiḥ tadā na sidhyati .~(4.3.23.2) P 5832 4 3 | tuṭi kṛte anāditvāt ādeśaḥ na prāpnoti .~(4.3.23.2) P 5833 4 3 | tuṭi kṛte anāditvāt ādeśaḥ na prāpnoti iti .~(4.3.23.2) 5834 4 3 | 27 R III.697 - 700 {8/58} na vaktavyam .~(4.3.24) P II. 5835 4 3 | R III.697 - 700 {23/58} na sidhyati .~(4.3.24) P II. 5836 4 3 | tatra ca pratyayaḥ eva na asti .~(4.3.24) P II.305. 5837 4 3 | 700 {30/58} evam tarhi na brūmaḥ alugvacanam jñāpakam 5838 4 3 | subantāt utpattiḥ bhaviṣyati na punaḥ ṅyāpprātipadikāt iti .~( 5839 4 3 | 700 {42/58} luke kṛte na bhaviṣyanti .~(4.3.24) P 5840 4 3 | 44/58} luki kṛte bhatvāt na bhaviṣyati .~(4.3.24) P 5841 4 3 | kāryeṣu nalopaḥ asiddhaḥ na ca idam tatra parigaṇyate .~( 5842 4 3 | 18 R III.700 - 701 {4/36} na etat asti prayojanam .~( 5843 4 3 | 701 {6/36} tena svārthe na bhaviṣyanti .~(4.3.25) P 5844 4 3 | saktavaḥ aulūkhalaḥ yāvakaḥ iti na sidhyati .~(4.3.25) P II. 5845 4 3 | 700 - 701 {16/36} idam tu na sidhyati : aulūkhalaḥ yāvakaḥ 5846 4 3 | R III.700 - 701 {18/36} na ca yāvakaḥ ulūkhalāt eva 5847 4 3 | 700 - 701 {20/36} tasmāt na arthaḥ anena niyamena .~( 5848 4 3 | 700 - 701 {21/36} kasmāt na bhavati : tatra āste tatra 5849 4 3 | pratyayena arthasya abhidhāna na bhavati na bhavati tatra 5850 4 3 | arthasya abhidhāna na bhavati na bhavati tatra pratyayotpattiḥ .~( 5851 4 3 | R III.700 - 701 {26/36} na tarhi idānīm jātādayaḥ arthāḥ 5852 4 3 | 308.8 R III.702 {13/17} <V>na nakṣatrebhyaḥ balulam 5853 4 3 | 308.8 R III.702 {14/17} na vaktavyaḥ .~(4.3.34) 5854 4 3 | 23 R III.703 - 704 {7/25} na sidhyati .~(4.3.39) P II. 5855 4 3 | 23/25} saḥ atra kasmāt na bhavati .~(4.3.39) P II. 5856 4 3 | yathā eva anabhidhānāt yat na bhavati evam ṭhak api na 5857 4 3 | na bhavati evam ṭhak api na bhaviṣyati .~(4.3.42) P 5858 4 3 | 9 R III.704 - 705 {6/15} na hi adaḥ kośe sambhavati .~( 5859 4 3 | iti ucyamāne krimau kasmāt na bhavati .~(4.3.42) P II. 5860 4 3 | tarhi anabhidhānāt krimau na bhavati evam bhasmani api 5861 4 3 | bhavati evam bhasmani api na bhaviṣyati .~(4.3.42) P 5862 4 3 | 2/5} kālāt iti vartate. na ca kalāpī nāma kalaḥ asti .~( 5863 4 3 | 11 - 13 R III.705 {3/5} na eṣaḥ doṣaḥ .~(4.3.48) P 5864 4 3 | 20 R III.705 - 706 {5/10} na hi kākaḥ vāśyate iti eva 5865 4 3 | apavādavidhānārthaḥ iti na punaḥ nirdeśārthaḥ api syāt .~( 5866 4 3 | kim ucyate bhavārtham iti na punaḥ vyākhyānārtham api .~( 5867 4 3 | ucyate bhavārtham iti tat na .~(4.3.66.1) P II.311.9 - 5868 4 3 | grahaṇe kasmāt eva atra na bhavati .~(4.3.66.1) P II. 5869 4 3 | R III.709 - 710 {31/32} na kaḥ cit āha .~(4.3.66.1) 5870 4 3 | 12 R III.710 {10/16} <V>na tādarthyāt tācchabdyam</ 5871 4 3 | 3 - 12 R III.710 {11/16} na vaktavyaḥ .~(4.3.66.2) 5872 4 3 | 20 R III.711 {5/13} iha na syāt .~(4.3.68) P II.312. 5873 4 3 | kratugrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .~(4.3.68) 5874 4 3 | 20 R III.711 {11/13} iha na syāt .~(4.3.68) P II.312. 5875 4 3 | yajñagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .~(4.3.72) 5876 4 3 | 2 - 13 R III.712 {2/13} na hi asau vidūrāt prabhavati .~( 5877 4 3 | 2 - 13 R III.712 {8/13} na vai tatra vālayvāyam vidūraḥ 5878 4 3 | 13 R III.712 {9/13} <V>na vai tatra iti cet brūyāt 5879 4 3 | 2 - 13 R III.712 {13/13} na vai tatra iti cet brūyāt 5880 4 3 | 15 - 18 R III.713 {6/10} na kartavyaḥ .~(4.3.86) P II. 5881 4 3 | 20 - 22 R III.713 {4/5} na ca bhavati .~(4.3.87) P 5882 4 3 | vāsudevaśabdāt vun vidhīyate na gotrakṣatriyākhyebhyaḥ bahulam 5883 4 3 | 10 - 13 R III.714 {2/7} na hi asti viśeṣaḥ vāsudevaśabdāt 5884 4 3 | R III.714 {6/7} atha na eṣā kṣatriyākhyā .~(4.3. 5885 4 3 | 19 R III.716 - 717 {7/36} na ca tatra pratyayaḥ dṛśyate .~( 5886 4 3 | R III.716 - 717 {12/36} na hi chandāṃsi kriyante .~( 5887 4 3 | R III.716 - 717 {18/36} na ca tatra pratyayaḥ dṛśyate .~( 5888 4 3 | 717 {22/36} nanu ca uktam na hi chandāṃsi kriyante .~( 5889 4 3 | R III.716 - 717 {27/36} na tarhi idānīm idam vaktavyam .~( 5890 4 3 | 30/36} yat tena proktam na ca tena kṛtam .~(4.3.101) 5891 4 3 | III.716 - 717 {33/36} tat na vaktavyam .~(4.3.101) P 5892 4 3 | 717 {35/36} yat ten kṛtam na ca tena proktam .~(4.3.101) 5893 4 3 | 316.10 R III.718 {4/18} na vaktavyam .~(4.3.104) P 5894 4 3 | karoti tat jñāpayati ācāryaḥ na antevāsyantevāsibhyaḥ bhavati 5895 4 3 | 11/18} paśyati tu ācāryaḥ na antevāsyantevāsibhyaḥ bhavati 5896 4 3 | 4 R III.319 - 320 {9/18} na vaktavyaḥ .~(4.3.116) P 5897 4 3 | tasya adaḥ iti tasya tat iti na syāt .~(4.3.120) P II.318. 5898 4 3 | R III.720 - 722 {17/64} na iti āha .~(4.3.120) P II. 5899 4 3 | pratyayārtham eva upālambhate na punaḥ prakṛtyartham api .~( 5900 4 3 | 64} asya amuṣya iti atra na syāt .~(4.3.120) P II.318. 5901 4 3 | R III.720 - 722 {63/64} na vaktavyaḥ .~(4.3.120) P 5902 4 3 | anabhidhānāt anantarādiṣu utpattiḥ na bhaviṣyati .~(4.3.125) P 5903 4 3 | 724 - 725 {17/26} tatra na eva arthaḥ prakṛtibhāvāṛthena 5904 4 3 | arthaḥ prakṛtibhāvāṛthena na api ikalopārthena .~(4.3. 5905 4 3 | adhīte ātharvaṇikaḥ iti na sidhyati .~(4.3.131) P II. 5906 4 3 | R III.724 - 725 {19/26} na eṣaḥ doṣaḥ .~(4.3.131) P 5907 4 3 | R III.724 - 725 {26/26} na ca idānīm anyat ātharvaṇikānām 5908 4 3 | III.725 - 730 {15/55} iha na kim cit ucyate .~(4.3.134) 5909 4 3 | tasyagrahaṇasya eva prayojanam āha na punaḥ sarvasya eva yogasya .~( 5910 4 3 | III.725 - 730 {23/55} <V>na sampratyayaḥ</V> .~(4. 5911 4 3 | R III.725 - 730 {24/55} na sampratyayaḥ iyatā sūtreṇa 5912 4 3 | R III.725 - 730 {25/55} na hi kākaḥ vāśyate iti eva 5913 4 3 | vikārāvayavayoḥ śaiṣikāḥ na iṣyante mahatā sūtreṇa nivṛttiḥ 5914 4 3 | aṇmayaṭoḥ ca vipratiṣedhaḥ na upapadyate .~(4.3.134) P 5915 4 3 | 33/55} saḥ vipratiṣedhaḥ na upapadyate .~(4.3.134) P 5916 4 3 | 42/55} yat tāvat ucyate na sampratyayaḥ iyatā sūtreṇa 5917 4 3 | R III.725 - 730 {44/55} na hi atra aṇ durlabhaḥ .~( 5918 4 3 | vidhīn bādhante iti evam imam na bādhiṣyante ke cit madhye 5919 4 3 | R III.725 - 730 {50/55} na pañcamāḥ santi na ṣaṣṭhāḥ .~( 5920 4 3 | 50/55} na pañcamāḥ santi na ṣaṣṭhāḥ .~(4.3.134) P II. 5921 4 3 | 725 - 730 {55/55} mayaṭam na bādhiṣyate .~(4.3.135) P 5922 4 3 | gavīdhukāśabdaḥ paṭhyate na kopadhāt aṇ iti eva siddham .~( 5923 4 3 | 24 R III.731 - 733 {5/35} na vaktavyam .~(4.3.140) P 5924 4 3 | 24 R III.731 - 733 {7/35} na sidhyati .~(4.3.140) P II. 5925 4 3 | III.731 - 733 {12/35} <V>na samarthasya anudāttāditvāt</ 5926 4 3 | R III.731 - 733 {13/35} na kartavyam .~(4.3.140) 5927 4 3 | R III.731 - 733 {17/35} na evam śakyam .~(4.3.140) 5928 4 3 | 731 - 733 {21/35} iha ca na syāt sarveṣām vikāraḥ iti .~( 5929 4 3 | 731 - 733 {22/35} tasmāt na evam śakyam .~(4.3.140) 5930 4 3 | R III.731 - 733 {23/35} na cet evam upasaṅkhyānam kartavyam .~( 5931 4 3 | R III.731 - 733 {24/35} na kartavyam .~(4.3.140) P 5932 4 3 | tat ca antareṇa yatnam na sidhyati iti mayaṭpratiṣedhārtham 5933 4 3 | III.733 - 736 {8/52} <V>na dṛṣṭaḥ hi avayave samudāyaśabdaḥ 5934 4 3 | 18 R III.733 - 736 {9/52} na etat prayojanam asti .~( 5935 4 3 | 17/52} tasmāt mayaṭ ataḥ na bhaviṣyati .~(4.3.155) P 5936 4 3 | R III.733 - 736 {18/52} na etat vivadāmahe .~(4.3.155) 5937 4 3 | avayave samudāyaśabdaḥ asti na asti iti vikāre prakṛtiśabdaḥ 5938 4 3 | vikārāvayavaśabdāt prasaṅgaḥ iti cet na tena anabhidhānāt</V> .~( 5939 4 3 | vikārāvayavaśabdāt prasaṅgaḥ iti cet tat na .~(4.3.155) P II.324.9 - 5940 4 3 | R III.733 - 736 {26/52} na hi vikārāvayavaśabdāt utpadyamānena 5941 4 3 | anabhidhānāt tataḥ utapattiḥ na bhaviṣyati .~(4.3.155) P 5942 4 3 | auṣṭrakī añantāt iti īkāraḥ na prāpnoti .~(4.3.155) P II. 5943 4 3 | anupasarjanalakṣaṇaḥ īkāraḥ na prāpnoti .~(4.3.155) P II. 5944 4 3 | R III.733 - 736 {43/52} na evam śakyam .~(4.3.155) 5945 4 3 | 736 {47/52} tasmāt astu na tena anabhibhānāt iti eva .~( 5946 4 3 | kāpotaḥ rasaḥ it prāṇiśabdaḥ na upapadyate .~(4.3.155) P 5947 4 3 | R III.733 - 736 {49/52} na eṣaḥ doṣaḥ .~(4.3.155) P 5948 4 3 | kapotaḥ salomakaḥ sapakṣaḥ na ca samprati praṇiti katham 5949 4 3 | vikārāḥ bhavanti iti iha api na doṣaḥ bhavati .~(4.3.156. 5950 4 3 | 326.6 R III.737 {10/13} na vaktavyam .~(4.3.156.1) 5951 4 3 | syuḥ pratyayamātram syāt na amī krītavat kṛtāḥ syuḥ .~( 5952 4 3 | III.737 - 740 {23/57} <V>na anavakāśatvāt apavādaḥ 5953 4 3 | R III.737 - 740 {24/57} na eṣaḥ yuktaḥ vipratiṣedhaḥ 5954 4 3 | R III.737 - 740 {40/57} na vaktavyaḥ .~(4.3.156.2) 5955 4 3 | 740 {42/57} prāṇyañam na bādhiṣyate .~(4.3.156.2) 5956 4 3 | 737 - 740 {45/57} mayaṭam na bādhiṣyate .~(4.3.156.2) 5957 4 3 | 56/57} yadi tena syāt iha na syāt .~(4.3.156.2) P II. 5958 4 3 | 20 -328.3 R III.741 {7/8} na ca bhavati .~(4.3.166) P 5959 4 4 | 15 R III.743 {2/4} tatra na jñāyate keṣām sāṃhitikam 5960 4 4 | 12 R III.743 - 745 {3/23} na etat asti prayojanam .~( 5961 4 4 | ye anye upacārāḥ tatra na syāt .~(4.4.20) P II.330. 5962 4 4 | 331.2 R III.745 {6/14} na eṣaḥ saṃsṛṣṭanimittaḥ .~( 5963 4 4 | 14} saṃsṛṣṭe api ca yadā na upalabhyate tadā āha .~( 5964 4 4 | 4 - 13 R III.746 {6/15} na kartavyaḥ .~(4.4.30) P II. 5965 4 4 | 8 - 15 R III.748 {2/16} na kak eva ucyate rūpasiddhiḥ : 5966 4 4 | 8 - 15 R III.748 {4/16} na sidhyati .~(4.4.59) P II. 5967 4 4 | 8 - 15 R III.748 {10/16} na sidhyati .~(4.4.59) P II. 5968 4 4 | ikāroccāraṇasāmārthyāt na bhaviṣyati .~(4.4.59) P 5969 4 4 | bādhyate savarṇadīrghatvam api na prāpnoti .~(4.4.59) P II. 5970 4 4 | yasya tu vidheḥ nimittam eva na asau bādhyate .~(4.4.59) 5971 4 4 | 17 - 19 R III.749 {6/7} na asti iti asya matiḥ nāstikaḥ .~( 5972 4 4 | 12} itarathā hi nirdeśaḥ na bhavati .~(4.4.65) P II. 5973 4 4 | 333.4 - 9 R III.750 {8/12} na kartavyaḥ .~(4.4.65) P II. 5974 4 4 | 17/18} anena sati kasmāt na bhavati .~(4.4.76) P II. 5975 4 4 | 8 - 13 R III.752 {9/11} na vaktavyam .~(4.4.83) P II. 5976 4 4 | R III.752 {10/11} kasmāt na bhavati śarkarābhiḥ vidhyati 5977 4 4 | R III.753 - 754 {15/18} na kartavyam .~(4.4.140) P 5978 5 1 | 2 - 23 R IV.3 - 6 {9/41} na etat asti prayojanam .~( 5979 5 1 | prāk krītāt ye arthāḥ iti na doṣaḥ bhavati .~(5.1.1) 5980 5 1 | R IV.3 - 6 {22/41} yathā na doṣaḥ tathā astu. prāk krītāt 5981 5 1 | 23 R IV.3 - 6 {29/41} na kva cit vāvacanāt .~( 5982 5 1 | 23 R IV.3 - 6 {30/41} na eṣaḥ doṣaḥ .~(5.1.1) 5983 5 1 | havirapūpādibhyaḥ iti tat jñāpayati na apavādaviṣaye chaḥ bhavati 5984 5 1 | 3 - 6 {34/41} yadi evam na arthaḥ prāgvacanena .~(5. 5985 5 1 | 6 {37/41} parihṛtam etat ṇa kva cit vāvacanāt iti .~( 5986 5 1 | kimartham iyān avadhiḥ gṛhyate na prāk ṭhañaḥ iti eva ucyeta .~( 5987 5 1 | 21 R IV.6 - 7 {33/35} na vaktavyaḥ .~(5.1.2.1) P 5988 5 1 | abhidheyāyām pratyayena bhavitavyam na ca nābhisañjñikāyāḥ vikṛteḥ 5989 5 1 | 338.15 R IV.7 - 10 {16/33} na tarhi idānīm idam vaktavyam 5990 5 1 | 338.15 R IV.7 - 10 {31/33} na vaktavyaḥ .~(5.1.2.2) P 5991 5 1 | aparimāṇavistācitakambalebhyaḥ na taddhitaluki iti .~(5.1. 5992 5 1 | R IV.10 {9/10} etat api na asti prayojanam .~(5.1.3) 5993 5 1 | 18 R IV.11 - 12 {8/22} na vaktavyam .~(5.1.7) P II. 5994 5 1 | 18 R IV.12 - 14 {15/33} na iti āha .~(5.1.9.1) P II. 5995 5 1 | uttarapade iti hrasvatvam na prāpnoti .~(5.1.9.1) P II. 5996 5 1 | 18 R IV.12 - 14 {22/33} na eṣaḥ doṣaḥ .~(5.1.9.1) P 5997 5 1 | etat anabhidhānāt ādyanyāse na bhaviṣyati iti iha api na 5998 5 1 | na bhaviṣyati iti iha api na arthaḥ upādhigrahaṇena .~( 5999 5 1 | 17} iha api anabhidhānāt na bhaviṣyati .~(5.1.10) P 6000 5 1 | 15 - 20 R IV.16 {4/9} <V>na prayojanena kṛtatvāt</


1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-9870

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License