1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-9870
Part, -
7501 6 1 | vyañjanāntāt ca iti yat ayam na uttarapade anudāttādau iti
7502 6 1 | 24 R IV.534 - 537 {43/44} na kartavyā .~(6.1.223) P III.
7503 6 2 | 3 R IV.538 - 542 {4/63} na etat asti prayojanam .~(
7504 6 2 | bahuvrīheḥ antaḥ udāttaḥ bhavati na anyasya iti .~(6.2.1) P
7505 6 2 | pūrvapadaprakṛtisvaratvam bhaviṣyati na punaḥ parasya iti .~(6.2.
7506 6 2 | 542 {11/63} śiteḥ eva na anyataḥ iti .~(6.2.1) P
7507 6 2 | kāryapriyaḥ , hāryapriyaḥ , atra na prāpnoti .~(6.2.1) P III.
7508 6 2 | 36/63} tatpuruṣe kasmāt na bhavati .~(6.2.1) P III.
7509 6 2 | 63} dvigau tarhi kasmāt na bhavati .~(6.2.1) P III.
7510 6 2 | eteṣām eva tatpuruṣādiṣu iti na punaḥ evam niyamaḥ syāt
7511 6 2 | dvipāddiṣṭeḥ vitasteḥ ca paryāyaḥ na prakalpate </V>. yat ayam
7512 6 2 | śāsti tat jñāpayati ācāryaḥ na paryāyaḥ bhavati iti .~(
7513 6 2 | dvipāddiṣṭeḥ vitasteḥ ca paryāyaḥ na prakalpate .~(6.2.1) P III.
7514 6 2 | 542 - 543 {24/29} ubhayam na vaktavyam .~(6.2.2) P III.
7515 6 2 | vaktavyaḥ yatra ṣaṣṭhyarthaḥ na asti tadartham .~(6.2.11)
7516 6 2 | asti tat eva vaktavyam idam na vaktavyam .~(6.2.11) P III.
7517 6 2 | igante dvigau iti eṣaḥ svaraḥ na prāpnoti .~(6.2.29) P III.
7518 6 2 | 19 R IV.545 {5/11} <V>na vā bahiraṅgalakṣaṇatvāt</
7519 6 2 | 14 - 19 R IV.545 {6/11} na vā vaktavyam .~(6.2.29)
7520 6 2 | R IV.545 - 546 {7/14} <V>na vā vanasyāndodāttatvavacanam
7521 6 2 | 8 R IV.545 - 546 {8/14} na vā arthaḥ vipratiṣedhena .~(
7522 6 2 | IV.546 - 547 {5/7} tatra na jñāyate kasya pūrvapadasya
7523 6 2 | pūrvapadaprakṛtisvaratvam ucyate na karmadhāraye aniṣṭhā iti
7524 6 2 | 125.19 - 21 R IV.547 {2/4} na sidhyati .~(6.2.38) P III.
7525 6 2 | 14 R IV.547 - 549 {8/18} na vaktavyam .~(6.2.42) P III.
7526 6 2 | vā etarhi ahīnagrahaṇam na kariṣyate .~(6.2.47) P III.
7527 6 2 | prakṛtisvaravacanasāmarthyāt hi antodāttatvam na bhaviṣyati .~(6.2.49) P
7528 6 2 | api vai anantagrahaṇe atra na sidhyati .~(6.2.49) P III.
7529 6 2 | ca atra gatiḥ anantaraḥ na asau pūrvapadam yaḥ ca pūrvapadam
7530 6 2 | pūrvapadam yaḥ ca pūrvapadam na asau anantaraḥ .~(6.2.49)
7531 6 2 | thāthaghañktājabitrakāṇām iti etat gateḥ na prasaṅktavyam .~(6.2.49)
7532 6 2 | 555 {50/61} evam ca kṛtvā na arthaḥ anantagrahaṇena .~(
7533 6 2 | IV.555 - 556 {8/21} iha na syāt prakartā prakartum .~(
7534 6 2 | 557 {7/37} yadā yaṇādeśaḥ na .~(6.2.52.1) P III.129.4 -
7535 6 2 | 8/37} kadā ca yaṇādeśaḥ na .~(6.2.52.1) P III.129.4 -
7536 6 2 | 557 {12/37} samāse śākalam na bhavati iti .~(6.2.52.1)
7537 6 2 | 557 {20/37} yadā yaṇādeśaḥ na .~(6.2.52.1) P III.129.4 -
7538 6 2 | 21/37} kadā ca yaṇādeśaḥ na .~(6.2.52.1) P III.129.4 -
7539 6 2 | 557 {25/37} samāse śākalam na bhavati iti .~(6.2.52.1)
7540 6 2 | R IV.557- 561 {9/67} <V>na vā cusvarasya pūrvapadaprakṛtisvarabhāvini
7541 6 2 | 14 R IV.557- 561 {10/67} na vā etat vipratiṣedhena api
7542 6 2 | 67} tasmāt suṣthu ucyate na vā cusvarasya pūrvapadaprakṛtisvarabhāvini
7543 6 2 | R IV.557- 561 {54/67} <V>na vā haraṇapratiṣedhaḥ jñāpakaḥ
7544 6 2 | 14 R IV.557- 561 {55/67} na vā arthaḥ vipratiṣedhena .~(
7545 6 2 | śāsti tat jñāpayati ācāryaḥ na kṛtsvaraḥ hārisvaram bādhate
7546 6 2 | 14 R IV.557- 561 {59/67} na etat asti jñāpakam .~(6.
7547 6 2 | IV.561 - 562 {4/22} iha na syāt .~(6.2.80) P III.131.
7548 6 2 | upamānagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .~(6.2.80)
7549 6 2 | śabdāṛthagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .~(6.2.80)
7550 6 2 | 25 R IV.561 - 562 {17/22} na etat asti prayojanam .~(
7551 6 2 | sarvagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .~(6.2.92 -
7552 6 2 | guṇagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .~(6.2.92 -
7553 6 2 | 562 - 563 {11/14} guṇena na iti pratiṣedhaḥ prāpnoti .~(
7554 6 2 | 5 R IV.563 - 564 {2/10} na hi uttarapadam nāma vṛddhiḥ
7555 6 2 | 5 R IV.563 - 564 {6/10} na kartavyaḥ .~(6.2.105) P
7556 6 2 | 5 R IV.563 - 564 {7/10} na evam vijñāyate .~(6.2.105)
7557 6 2 | 134.12 - 17 R IV.565 {7/9} na vaktavyaḥ .~(6.2.126, 130)
7558 6 2 | 6 R IV.566 - 570 {9/52} na etat kārakam .~(6.2.139)
7559 6 2 | 6 R IV.566 - 570 {19/52} na hi anyat gatiyādibhyaḥ uttarapadam
7560 6 2 | samāsaḥ bhavati tiṅā ca na bhavati .~(6.2.139) P III.
7561 6 2 | gatyupasargsañjñe bhavataḥ na ca nisaḥ kauśāmbīśabdam
7562 6 2 | IV.566 - 570 {32/52} iha na syāt .~(6.2.139) P III.135.
7563 6 2 | 566 - 570 {34/52} etat api na asti prayojanam .~(6.2.139)
7564 6 2 | 35/52} yatkriyāyuktāḥ iti na evam vijñāyate .~(6.2.139)
7565 6 2 | 6 R IV.566 - 570 {38/52} na ca kaḥ cit kevalaḥ śabdaḥ
7566 6 2 | kevalaḥ tasya arthasya vācakaḥ na asti iti kṛtvā kṛdadhikasya
7567 6 2 | kṛdgrahaṇam kriyate āmante svaraḥ na prāpnoti .~(6.2.139) P III.
7568 6 2 | 6 R IV.566 - 570 {48/52} na ca kaḥ cit kevalaḥ śabdaḥ
7569 6 2 | kevalaḥ tasya arthasya vācakaḥ na asti iti kṛtvā adhikasya
7570 6 2 | antyāt pūrvaḥ udāttabhāvī na asti iti kṛtvā utsargeṇa
7571 6 2 | IV.571 - 573 {18/33} <V>na vā kapi pūrvavacanam jñāpakam
7572 6 2 | 4 R IV.571 - 573 {19/33} na vā eṣaḥ doṣaḥ .~(6.2.143)
7573 6 2 | āha tat jñāpayati ācāryaḥ na uttarapadasya antaḥ udāttatḥ
7574 6 2 | 4 R IV.571 - 573 {27/33} na eṣaḥ doṣaḥ .~(6.2.143) P
7575 6 2 | nañvat atideśaḥ kriyate na nañsubahubhyaḥ iti eva ucyeta .~(
7576 6 2 | 138.4 R IV.574 {2/21} na evam śakyam .~(6.2.175)
7577 6 2 | 138.4 R IV.574 {6/21} na etat asti prayojanam .~(
7578 6 2 | 138.4 R IV.574 {11/21} na guṇādayaḥ avyavāḥ iti vakṣyati .~(
7579 6 2 | IV.574 {14/21} etat api na asti prayojanam .~(6.2.175)
7580 6 2 | 6} kimartham idam ucyate na upasargāt svāṅgam dhruvam
7581 6 2 | sphigapūtagrahaṇam kimartham na upasargāt svāṅgam dhruvam
7582 6 2 | gārgyaḥ atigārgyaḥ , iha ca na syāt , atikāṛakaḥ, atipadā
7583 6 2 | 6 R IV.577 - 579 {24/37} na hi kṛte samāsānte prāpnoti .~(
7584 6 2 | lakṣaṇāntareṇa nimittam vihanyate na tat anityam .~(6.2.197)
7585 6 2 | 6 R IV.577 - 579 {27/37} na ca samāsāntaḥ eva antodāttatvasya
7586 6 3 | 33} dvibahvoḥ aluk kasmāt na bhavati .~(6.3.1.2) P III.
7587 6 3 | 9 R IV.582 - 584 {10/33} na hi anucyamānaṃ gaṃsyate .~(
7588 6 3 | vaiyākaraṇānām ākhyā vaiyākaraṇākhyā na arthaḥ upasaṅkhyānena .~(
7589 6 3 | vaiyākaraṇākhyā evam api na arthaḥ upasaṅkhyānena .~(
7590 6 3 | 17 R IV.587 - 588 {11/32} na kartavyam .~(6.3.9) P III.
7591 6 3 | akaḥ ataḥ iti eva bhavati na anyataḥ iti .~(6.3.9) P
7592 6 3 | 17 R IV.587 - 588 {27/32} na eṣaḥ doṣaḥ .~(6.3.9) P III.
7593 6 3 | 13 R IV.589 - 591 {14/31} na eṣaḥ doṣaḥ .~(6.3.10) P
7594 6 3 | jñāpakāt samāsaḥ syāt svaraḥ tu na sidhyati .~(6.3.10) P III.
7595 6 3 | 13 R IV.589 - 591 {18/31} na eva atra anena svareṇa bhavitavyam .~(
7596 6 3 | sañjñāḥ api loke kriyante na lokaḥ sañjñāsu pramāṇam .~(
7597 6 3 | 13 R IV.589 - 591 {22/31} na eṣaḥ doṣaḥ .~(6.3.10) P
7598 6 3 | 31} halādau eva kāranāmni na anyatra .~(6.3.10) P III.
7599 6 3 | svāṅgagrahaṇam anuvartate utāho na .~(6.3.13) P III.145.18 -
7600 6 3 | cakrebhandaḥ , cakrabandhaḥ iti na sidhyati .~(6.3.13) P III.
7601 6 3 | hastebandhaḥ , hastabandhaḥ iti na sidhyati .~(6.3.13) P III.
7602 6 3 | III.145.18 - 146.2 {8/14} na insiddhabadhnātiṣu iti pratiṣedhaḥ
7603 6 3 | III.145.18 - 146.2 {9/14} na eṣaḥ doṣaḥ .~(6.3.13) P
7604 6 3 | kṛti bahulam iti prāpte na insiddhabadhnātiṣu iti pratiṣedhaḥ
7605 6 3 | 146.2 {12/14} evam api na jñāyate kasmin viṣaye vibhāṣā
7606 6 3 | 16 R IV.592 - 594 {6/21} na vaktavyam .~(6.3.14) P III.
7607 6 3 | 594 {7/21} bahulavacanāt na bhaviṣyati .~(6.3.14) P
7608 6 3 | lugaluganukramaṇam kriyate na tatpuruṣe kṛti bahulam iti
7609 6 3 | 594 {12/21} evam tarhi na brūmaḥ akṛtsnam iti .~(6.
7610 6 3 | lakṣaṇam kevalaḥ prapañcaḥ vā na tathā kārakam bhavati .~(
7611 6 3 | 592 - 594 {21/21} tatra na ekaḥ panthāḥ śakya āsthātum .~(
7612 6 3 | 14 - 18 R IV.595 {2/11} na kva cit śrūyate .~(6.3.25.
7613 6 3 | 18 R IV.595 {4/11} yadi na śrūyate kimartham uccāryate .~(
7614 6 3 | 14 - 18 R IV.595 {9/11} na eṣaḥ doṣaḥ .~(6.3.25.1)
7615 6 3 | raparaḥ bhavati iti ucyate na ca ayam uḥ sthāne aṇ eva
7616 6 3 | 42} ṛkārāntānām dvandve na jñāyate kasya ānaṅā bhavitavyam
7617 6 3 | 18 R IV.596 - 597 {15/42} na eṣaḥ doṣaḥ .~(6.3.25.2)
7618 6 3 | 18 R IV.596 - 597 {20/42} na eṣaḥ doṣaḥ .~(6.3.25.2)
7619 6 3 | 149.2 R IV.597 {8/11} na vaktavyaḥ .~(6.3.26) P III.
7620 6 3 | ye sahanirvāpanirdiṣṭāḥ na ca ete sahanirvāpanirdiṣṭāḥ .~(
7621 6 3 | prasūtabhāraḥ iti atra na prāpnoti .~(6.3.34.1) P
7622 6 3 | pṛthak pratiṣedhaḥ ucyate na yatra eva anyaḥ pratiṣedhaḥ
7623 6 3 | 16 R IV.599 - 601 {10/20} na kopadhāyāḥ iti uktvā tataḥ
7624 6 3 | arthaḥ dviḥ pratiṣedhaḥ na vaktavyaḥ bhavati .~(6.3.
7625 6 3 | 16 R IV.599 - 601 {12/20} na evam śakyam .~(6.3.34.1)
7626 6 3 | ārambhaḥ kasmāt eva atra na bhavati .~(6.3.34.1) P III.
7627 6 3 | 599 - 601 {18/20} atha vā na ayam prasajyapratiṣedhaḥ .~(
7628 6 3 | 20 R IV.601 - 609 {8/162} na punaḥ anyat api kim cit
7629 6 3 | R IV.601 - 609 {10/162} na hi kim cit puṃsaḥ pratipadam
7630 6 3 | 601 - 609 {16/162} santi na santi iti .~(6.3.34.2) P
7631 6 3 | 601 - 609 {18/162} santi na santi .~(6.3.34.2) P III.
7632 6 3 | api puṃvat bhavati puṃvat na bhavati iti vākyaśeṣam samarthayiṣyāmahe .~(
7633 6 3 | yathā puṃsaḥ strīpratyayaḥ na bhavati evam samānādhikaraṇe
7634 6 3 | uttarapade bhāṣitapuṃskasya na bhavati iti .~(6.3.34.2)
7635 6 3 | anivṛttatvāt kena naśabdaḥ na śrūyeta .~(6.3.34.2) P III.
7636 6 3 | kimartham idam ubhayam ucyate na prātipadikasya ca pratyāpattiḥ
7637 6 3 | R IV.601 - 609 {39/162} na ca idānīm ācāryāḥ sūtrāṇi
7638 6 3 | anivṛttatvāt kena yaśabdaḥ na śrūyeta .~(6.3.34.2) P III.
7639 6 3 | R IV.601 - 609 {60/162} na kartavyam .~(6.3.34.2) P
7640 6 3 | 79/162} atra puṃvadbhāvaḥ na prāpnoti .~(6.3.34.2) P
7641 6 3 | atra bhāṣitapuṃskāt anūṅ na asau uttarapade yaḥ ca uttarapade
7642 6 3 | uttarapade yaḥ ca uttarapade na asau bhāṣitapuṃskāt anūṅ
7643 6 3 | R IV.601 - 609 {101/162} na hi kaḥ cit viśeṣaḥ upādīyate
7644 6 3 | 103/162} katham ca nāma na upādīyate yāvatā bhāṣitapuṃskāt
7645 6 3 | arthātideśe vipratiṣedhaḥ na upapadyate .~(6.3.34.2)
7646 6 3 | 111/162} saḥ vipratiṣedhaḥ na upapadyate .~(6.3.34.2)
7647 6 3 | dvikāryayogaḥ hi nāma vipratiṣedhaḥ na ca atra ekaḥ dvikāryayuktaḥ .~(
7648 6 3 | R IV.601 - 609 {131/162} na hi kaḥ cit viśeṣaḥ upādīyate
7649 6 3 | 132/162} katham ca nāma na upādīyate yāvatā bhāṣitapuṃskāt
7650 6 3 | R IV.601 - 609 {134/162} na hi arthen paurvāparyam asti .~(
7651 6 3 | R IV.601 - 609 {136/162} na avaśyam dvikārayogaḥ eva
7652 6 3 | R IV.601 - 609 {147/162} na eṣaḥ doṣaḥ .~(6.3.34.2)
7653 6 3 | 609 {150/162} nipātanāt na bhaviṣyati .~(6.3.34.2)
7654 6 3 | R IV.601 - 609 {157/162} na asau loṣṭam ānīya kṛtī bhavati .~(
7655 6 3 | auśijavṛndārikā , atra puṃvadbhāvaḥ na prāpnoti .~(6.3.34.2) P
7656 6 3 | 11} puṃvadbhāvaḥ kasmāt na bhavati .~(6.3.34.3) P III.
7657 6 3 | puṃvadbhāvaḥ yasya ca akṛtaḥ na asau bhāṣitapuṃskāt anūṅ
7658 6 3 | paṭhyante yeṣu puṃvadbhāvaḥ na iṣyate ke cit ca anyatra
7659 6 3 | āgneyaḥ sthālīpākaḥ , atra na prāpnoti .~(6.3.35) P III.
7660 6 3 | 24 RIV.610 - 614 {46/68} na evam śakyam .~(6.3.35) P
7661 6 3 | 610 - 614 {47/68} iha hi na syāt .~(6.3.35) P III.154.
7662 6 3 | 614 {59/68} gārgāgneyau na saṃvadete .~(6.3.35) P III.
7663 6 3 | ṭhaggrahaṇam kimartham na ike kṛte ajādau iti .~(6.
7664 6 3 | 24 RIV.610 - 614 {65/68} na evam śakyam .~(6.3.35) P
7665 6 3 | kṛte tāntāt iti kādeśaḥ na bhavati evam iha api na
7666 6 3 | na bhavati evam iha api na syāt .~(6.3.36) P III.156.
7667 6 3 | mādhyamkīyaḥ , śālūkikīyaḥ , atra na prāpnoti .~(6.3.37) P III.
7668 6 3 | 616 {4/16} vidhīḥ api atra na sidhyati .~(6.3.37) P III.
7669 6 3 | 17 R IV.615 - 616 {7/16} na hi etat bhavati bhāṣitapūṃśkāt
7670 6 3 | siddhaḥ bhavati pratiṣedhaḥ ca na prāpnoti .~(6.3.37) P III.
7671 6 3 | 616 {11/16} evam tarhi na kopadhāyāḥ iti eṣaḥ yogaḥ
7672 6 3 | IV.615 - 616 {12/16} <V>na kopadhapratiṣedhe taddhitavugrahaṇam</
7673 6 3 | 17 R IV.615 - 616 {13/16} na kopadhapratiṣedhe taddhitavugrahaṇam
7674 6 3 | ślakṣṇamukhamānininī iti na sidhyati .~(6.3.40) P III.
7675 6 3 | 14 R IV.616 - 617 {4/19} na kopadhāyāḥ iti uktam .~(
7676 6 3 | R IV.617 - 618 {4/21} <V>na vā astrīpūrvapadavivakṣitatvāt</
7677 6 3 | 24 R IV.617 - 618 {5/21} na vā vaktavyam .~(6.3.42.2)
7678 6 3 | 24 R IV.617 - 618 {7/21} na atra strīpūrvapadam vivakṣitam .~(
7679 6 3 | 617 - 618 {13/21} atra api na vā astrīpūrvapadavivakṣitatvāt
7680 6 3 | 18 R IV.618 - 619 {7/33} na eṣaḥ yuktaḥ vipratiṣedhaḥ .~(
7681 6 3 | dvikāryayogaḥ hi vipratiṣedhaḥ na ca atra ekaḥ dvikāryayuktaḥ .~(
7682 6 3 | 18 R IV.618 - 619 {11/33} na avaśyam dvikārayogaḥ eva
7683 6 3 | punaḥprasaṅgavijñānāt puṃvadbhāvaḥ kasmāt na bhavati .~(6.3.42.3) P III.
7684 6 3 | 9 R IV.620 - 621 {3/28} na etat asti prayojanam .~(
7685 6 3 | lakṣmitarā tantritarā iti na sidhyati .~(6.3.43) P III.
7686 6 3 | 627 {1/32} iha kasmāt na bhavati , amahān mahān sampannaḥ
7687 6 3 | 5/32} <V>tasmāt āttvam na syāt </V>. tasmāt āttvam
7688 6 3 | syāt </V>. tasmāt āttvam na bhaviṣyati .~(6.3.46.1)
7689 6 3 | puṃvadbhāvaḥ api tarhi na prāpnoti .~(6.3.46.1) P
7690 6 3 | 5 R IV.622 - 627 {18/32} na eṣaḥ doṣaḥ .~(6.3.46.1)
7691 6 3 | āttvam kartavyam manyante na lakṣaṇena lakṣaṇoktaḥ ca
7692 6 3 | 627 {21/32} iha api tarhi na prāpnoti .~(6.3.46.1) P
7693 6 3 | anubandhyaḥ ajaḥ agnīṣomīyaḥ iti na bāhīkaḥ anubadhyate .~(6.
7694 6 3 | 162.3 R IV.629 {3/12} na etat asti prayojanam .~(
7695 6 3 | 162.3 R IV.629 {6/12} na eṣaḥ doṣaḥ .~(6.3.48) P
7696 6 3 | karoti tat jñāpayati ācāryaḥ na yadaṇante bhavati iti .~(
7697 6 3 | khiti anantaraḥ hrasvabhāvī na asti iti kṛtvā khidante
7698 6 3 | 631 {19/22} ekādeśe kṛte na asti vyavadhānam .~(6.3.
7699 6 3 | ācāryaḥ khiti anantarasya na bhavati iti yat ayam anavyayasya
7700 6 3 | 17 R IV.629 - 631 {22/22} na hi khiti anantaram avyayam
7701 6 3 | 164.2 R IV.633 {8/19} na dvau varṇau yugapat uccārayati .~(
7702 6 3 | gakāre vāk vartate tāvat na aukāre na visarjanīye .~(
7703 6 3 | vartate tāvat na aukāre na visarjanīye .~(6.3.59) P
7704 6 3 | 633 {10/19} yāvat auakāre na tāvat gakāre na visarjanīye .~(
7705 6 3 | auakāre na tāvat gakāre na visarjanīye .~(6.3.59) P
7706 6 3 | 11/19} yāvat visarjanīye na tāvat gakāre na aukāre .~(
7707 6 3 | visarjanīye na tāvat gakāre na aukāre .~(6.3.59) P III.
7708 6 3 | 164.2 R IV.633 {15/19} na varṇaḥ varṇasya sahāyaḥ .~(
7709 6 3 | 3/20} kim punaḥ kāraṇam na sidhyati .~(6.3.61) P III.
7710 6 3 | 21 R IV.635 - 636 {3/28} na etat asti prayojanam .~(
7711 6 3 | 21 R IV.635 - 636 {12/28} na sidhyati .~(6.3.62) P III.
7712 6 3 | 21 R IV.635 - 636 {16/28} na etat asti .~(6.3.62) P III.
7713 6 3 | 21 R IV.635 - 636 {25/28} na sidhyati .~(6.3.62) P III.
7714 6 3 | 21 R IV.635 - 636 {26/28} na kopadhāyāḥ iti pratiṣedhaḥ
7715 6 3 | 21 R IV.635 - 636 {27/28} na eṣaḥ doṣaḥ .~(6.3.62) P
7716 6 3 | anajantatvāt hrasvatvam na prāpnoti .~(6.3.66) P III.
7717 6 3 | 3 R IV.636 - 637 {25/47} na kartavyam .~(6.3.66) P III.
7718 6 3 | 32/47} khiti hrasvabhāvī na asti iti kṛtvā bhūtapūrvagatiḥ
7719 6 3 | 3 R IV.636 - 637 {39/47} na etat asti .~(6.3.66) P III.
7720 6 3 | api khaṭvammanyaḥ , atra na prāpnoti .~(6.3.66) P III.
7721 6 3 | 3 R IV.636 - 637 {42/47} na eṣaḥ doṣaḥ .~(6.3.66) P
7722 6 3 | kīlālapammanyaḥ , śubhaṃyammanyaḥ atra na prāpnoti .~(6.3.66) P III.
7723 6 3 | prathamayoḥ iti ucyate na ca atra prathamām paśyāmaḥ .~(
7724 6 3 | 3 R IV.638 - 639 {18/42} na khalu prathamayoḥ iti ucyate .~(
7725 6 3 | 3 R IV.638 - 639 {27/42} na sidhyati .~(6.3.68.1) P
7726 6 3 | hi atidiśyamāne viśeṣaḥ na atidiṣṭaḥ bhavati .~(6.3.
7727 6 3 | viśiṣṭam māṭhare kauṇḍinye vā na tat atidiśyate .~(6.3.68.
7728 6 3 | bhavati prathamayoḥ iti na tat atidiśyate .~(6.3.68.
7729 6 3 | napuṃsakāt iti luk kasmāt na bhavati .~(6.3.68.2) P III.
7730 6 3 | 14 R IV.639 - 640 {6/20} na aprāpte luki am ārabhyate .~(
7731 6 3 | 14 R IV.639 - 640 {8/20} na bādhate .~(6.3.68.2) P III.
7732 6 3 | IV.639 - 640 {10/20} yena na aprāpte tasya bādhanam bhavati .~(
7733 6 3 | 14 R IV.639 - 640 {11/20} na ca aprāpte supaḥ dhātuprātipadikayoḥ
7734 6 3 | svamoḥ napuṃsakāt iti etam na bādhiṣyate .~(6.3.68.2)
7735 6 3 | amaḥ antaraṅgalakṣaṇaḥ luk na bhaviṣyati .~(6.3.68.2)
7736 6 3 | 14 R IV.639 - 640 {16/20} na eṣā paribhāṣā uttarapadādhikāre
7737 6 3 | 19/20} saṃyogāntalopaḥ na syāt .~(6.3.68.2) P III.
7738 6 3 | sānubandhakasya grahaṇam kriyate na nasya iti eva ucyeta .~(
7739 6 3 | 8 R IV.642 - 643 {3/13} na eṣaḥ doṣaḥ .~(6.3.73) P
7740 6 3 | 643 {4/13} arthavadgrahaṇe na anarthakasya iti evam etasya
7741 6 3 | anarthakasya iti evam etasya na bhaviṣyati .~(6.3.73) P
7742 6 3 | 8 R IV.642 - 643 {6/13} na eṣaḥ doṣaḥ .~(6.3.73) P
7743 6 3 | 13} ananubandhakagrahaṇe na sānubandhakasya iti evam
7744 6 3 | sānubandhakasya iti evam etasya na bhaviṣyati .~(6.3.73) P
7745 6 3 | kimartham tasmāt iti ucyate na nuṭ aci iti eva ucyeta .~(
7746 6 3 | anantyayoḥ iti tadoḥ grahaṇam na kartavyam .~(6.3.74) P III.
7747 6 3 | 10 - 16 R IV.644 {9/14} na evam śakyam .~(6.3.74) P
7748 6 3 | IV.644 {11/14} nugvacanāt na bhaviṣyati .~(6.3.74) P
7749 6 3 | kimartham āduk ucyate na aduk eva ucyate .~(6.3.76)
7750 6 3 | 4 R IV.644 - 645 {4/26} na sidhyati .~(6.3.76) P III.
7751 6 3 | 645 {8/26} ānunāsikyam hi na syāt .~(6.3.76) P III.169.
7752 6 3 | IV.644 - 645 {17/26} idam na syāt .~(6.3.76) P III.169.
7753 6 3 | 4 R IV.644 - 645 {21/26} na eṣaḥ doṣaḥ .~(6.3.76) P
7754 6 3 | akāroccāraṇasāmarthyāt na bhaviṣyati .~(6.3.76) P
7755 6 3 | bādhyate savarṇadīrghatvam api na prāpnoti .~(6.3.76) P III.
7756 6 3 | yasya tu vidhiḥ nimittam eva na asau bādhyate .~(6.3.76)
7757 6 3 | 12 R IV.645 - 646 {7/12} na vaktatvyaḥ .~(6.3.78) P
7758 6 3 | 11 R IV.646 - 647 {7/27} na hi kaḥ cit viśeṣaḥ upādīyate
7759 6 3 | 11 R IV.646 - 647 {20/27} na kartavyaḥ .~(6.3.82): P
7760 6 3 | 11 R IV.649 - 650 {4/15} na etat asti prayojanam .~(
7761 6 3 | uttarapade iti vartate na ca antareṇa kvipam añcatinahyādayaḥ
7762 6 3 | algrahaṇeṣu etat bhavati na ca idam algrahaṇam .~(6.
7763 6 3 | dīrghoccāraṇam kimartham na udanoḥ deśe iti eva ucyeta .~(
7764 6 3 | 173.7 - 8 R IV.651 {4/5} na sidhyati .~(6.3.98) P III.
7765 6 3 | IV.651 {2/5} tatra idam na sidhyati .~(6.3.99) P III.
7766 6 3 | 173.16 - 17 R IV.651 {5/5} na bibhṛyuḥ kattrayaḥ~(6.3.
7767 6 3 | lopāgamavikārāḥ śrūyante na ca ucyante .~(6.3.109.1)
7768 6 3 | 33} itaretarāśrayāṇi ca na prakalpante .~(6.3.109.1)
7769 6 3 | daivānugrahaḥ svabhāvaḥ vā yaḥ ayam na ca aṣṭādhyāyīm adhīte ye
7770 6 3 | bahuvacananirdeśaḥ kriyate na punaḥ dhāyām iti eva ucyate .~(
7771 6 3 | pūrvagrahaṇam kimartham na tasmin iti nirdiṣṭe pūrvasya
7772 6 3 | 9 - 14 R IV. 656 {2/14} na sidhyati .~(6.3.111) P III.
7773 6 3 | 9 - 14 R IV. 656 {3/14} na hi ḍhralopena ānantaryam .~(
7774 6 3 | IV. 656 {4/14} iha kasmāt na bhavati karaṇīyam , haraṇīyam .~(
7775 6 3 | 9 - 14 R IV. 656 {5/14} na evam vijñāyate ḍhroḥ lopaḥ
7776 6 3 | IV. 656 {8/14} yadi evam na arthaḥ pūrvagrahaṇena .~(
7777 6 3 | varṇagrahaṇam kimartham na sahivahoḥ ot asya iti eva
7778 6 3 | 4 R IV.656 - 657 {7/30} na etat asti prayojanam .~(
7779 6 3 | 657 {9/30} śravaṇam kasmāt na bhavati .~(6.3.112) P III.
7780 6 3 | 4 R IV.656 - 657 {23/30} na hi kṛte samprasāraṇe prāpnoti .~(
7781 6 3 | lakṣaṇāntareṇa nimittam vihanyate na tat anityam .~(6.3.112)
7782 6 3 | 4 R IV.656 - 657 {26/30} na ca samprasāraṇam eva ottvasya
7783 6 3 | kāryakṛtatvāt punaḥ ottvam na bhaviṣyati .~(6.3.121) P
7784 6 3 | takārādau iti nīttā vittā , atra na prāpnoti .~(6.3.124) P III.
7785 6 3 | 11/16} tasya asiddhatvāt na prāpnoti .~(6.3.124) P III.
7786 6 3 | 20 R IV.658 - 659 {15/16} na etat takārāntam .~(6.3.124)
7787 6 3 | 5 - 10 R IV.659<V> {3/4} na eṣaḥ doṣaḥ .~(6.3.138) P
7788 6 3 | etat eva jñāpayati ācāryaḥ na pratyaṅgam bhavati iti yat
7789 6 3 | IV.659 - 660 {7/12} yadā na hrasvatvam saḥ avakāśaḥ .~(
7790 6 3 | punaḥprasaṅgavijñānāt hrasvatvam kasmāt na bhavati .~(6.3.139) P III.
7791 6 4 | adatvasya sthānivadbhāvān na samprasāraṇe samprasāraṇam
7792 6 4 | avayavaṣaṣṭhyādayaḥ ca na sidhyanti .~(6.4.1.2) P
7793 6 4 | 662 - 665 {33/35} evam api na jñāyate kva sthānaṣaṣṭhī
7794 6 4 | yatra ṣaṣṭhī anyayogam na apekṣate sā sthānaṣaṣṭhī .~(
7795 6 4 | 23 R IV.665 - 669 {70/80} na etāni santi prayojanāni .~(
7796 6 4 | kva cit arthavadgrahaṇe na anarthakasya iti evam bhaviṣyati
7797 6 4 | upasargāt pūrvam aḍāṭau na bhaviṣyataḥ .~(6.4.2) P
7798 6 4 | 670 {1/20} iha kasmāt na bhavati : tṛtīyaḥ .~(6.4.
7799 6 4 | aṇprakaraṇāt ṛkārasya dīrghatvam na bhaviṣyati .~(6.4.2) P III.
7800 6 4 | iggrahaṇena vyavacchinnam na śakyam anuvartayitum .~(
7801 6 4 | dīrghaḥ bhavati iti iha na prāpnoti : avācā , avāce .~(
7802 6 4 | 10 R IV.669 - 670 {12/20} na eṣaḥ doṣaḥ .~(6.4.2) P III.
7803 6 4 | kartṛṛcā kartṛṛce , atra na prāpnoti .~(6.4.2) P III.
7804 6 4 | 669 - 670 {17/20} kasmāt na bhavati tṛtīyaḥ .~(6.4.2)
7805 6 4 | sanakārasya grahaṇam kriyate na āmi dīrghaḥ iti eva ucyeta .~(
7806 6 4 | āmi cet syāt kṛte dīrghe na nuṭ bhavet</V> .~(6.4.3)
7807 6 4 | cet syāt kṛte dīrghatve na nuṭ syāt .~(6.4.3) P III.
7808 6 4 | dīrghatve kṛte hrasvāśrayaḥ nuṭ na prāpnoti .~(6.4.3) P III.
7809 6 4 | ayam hrasvāntāt nuṭ iti na ca hrasvāntaḥ asti .~(6.
7810 6 4 | 33} <V>vacanāt yatra tat na asti</V> .~(6.4.3) P III.
7811 6 4 | 4 R IV.670 - 673 {15/33} na idam vacanāt labhyam .~(
7812 6 4 | 4 R IV.670 - 673 {20/33} na etat asti prayojanam .~(
7813 6 4 | 4 R IV.670 - 673 {26/33} na ekam udāharaṇam hrasvagrahaṇam
7814 6 4 | āmi cet syāt kṛte dīrghe na nuṭ bhavet </V>.<V> vacanāt
7815 6 4 | V>.<V> vacanāt yatra tat na asti </V>.<V> nopadhāyāḥ
7816 6 4 | niyamavacanāt dīrghatvam na bhaviṣyati .~(6.4.12 - 13)
7817 6 4 | niyamavacanāt anyatra niyamaḥ na prāpnoti .~(6.4.12 - 13)
7818 6 4 | inhanpūṣāryamṇām sarvanāmasthāne eva na anyatra .~(6.4.12 - 13)
7819 6 4 | śau eva sarvanāmasthāne na anyatra .~(6.4.12 - 13)
7820 6 4 | sau eva sarvanāmasthāne na anyatra .~(6.4.12 - 13)
7821 6 4 | bhrūṇahani iti tathā asya na duṣyet</V> .~(6.4.12 - 13)
7822 6 4 | tathā asya bhrūṇahani iti na doṣaḥ bhavati .~(6.4.12 -
7823 6 4 | 45} iha api tarhi niyamāt na prāpnoti : indraḥ vṛtrahāyate .~(
7824 6 4 | hanta yi dīrghavidhau ca na doṣaḥ</V> .~(6.4.12 - 13)
7825 6 4 | upadhālakṣaṇadīrghatvasya niyamaḥ na ca etat upadhālakṣaṇam dīrghatvam .~(
7826 6 4 | yasya hi śau niyamaḥ suṭi na etat tena na tatra bhavet
7827 6 4 | niyamaḥ suṭi na etat tena na tatra bhavet viniyamyam</
7828 6 4 | hi śiḥ sarvanāmasthānam na tasya suṭ .~(6.4.12 - 13)
7829 6 4 | yasya suṭ sarvanāmasthānam na tasya śiḥ .~(6.4.12 - 13)
7830 6 4 | sarvanāmasthānaprakaraṇe niyamyam na asti iti kṛtvā aviśeṣeṇa
7831 6 4 | bhrūṇahani iti tathā asya na duṣyet .~(6.4.12 - 13) P
7832 6 4 | hanta yi dīrghavidhau ca na doṣaḥ .~(6.4.12 - 13) P
7833 6 4 | yasya hi śau niyamaḥ suṭi na etat tena na tatra bhavet
7834 6 4 | niyamaḥ suṭi na etat tena na tatra bhavet viniyamyam</
7835 6 4 | 4/32} kim punaḥ kāraṇam na sidhyati .~(6.4.14) P III.
7836 6 4 | sānubandhakasya grahaṇam na iti evam pitaḥ na prāpnoti .~(
7837 6 4 | grahaṇam na iti evam pitaḥ na prāpnoti .~(6.4.14) P III.
7838 6 4 | atadanubandhakasya grahaṇam na iti evam pitaḥ na prāpnoti .~(
7839 6 4 | grahaṇam na iti evam pitaḥ na prāpnoti .~(6.4.14) P III.
7840 6 4 | 11 R IV.677 - 679 {10/32} na kartavyam .~(6.4.14) P III.
7841 6 4 | 11/32} pakāralope kṛte na atubantam bhavati atvantam
7842 6 4 | eva tarhi pakāralope kṛte na atubantam evam ukāralope
7843 6 4 | evam ukāralope api kṛte na atvantam .~(6.4.14) P III.
7844 6 4 | bhūtapūrvagatiḥ atvantam ca āsrīyate na atubantam .~(6.4.14) P III.
7845 6 4 | 11 R IV.677 - 679 {16/32} na sidhyati .~(6.4.14) P III.
7846 6 4 | 18/32} rūpanirgrahaḥ ca na antareṇa laukikam prayogam .~(
7847 6 4 | sānubandhakānām prayogaḥ na asti iti kṛtvā dvitīyaḥ
7848 6 4 | upadeśe ca etat atubantam na atvantam .~(6.4.14) P III.
7849 6 4 | 11 R IV.677 - 679 {24/32} na evam śakyam .~(6.4.14) P
7850 6 4 | 26/32} arthavadgrahaṇe na anarthakasya iti evam etasya
7851 6 4 | anarthakasya iti evam etasya na bhaviṣyati .~(6.4.14) P
7852 6 4 | 679 {27/32} iha api tarhi na prāpnoti : kṛtavān , bhuktavān
7853 6 4 | 11 R IV.677 - 679 {30/32} na vai atra iṣyate .~(6.4.14)
7854 6 4 | aniṣṭam ca prāpnoti iṣtam ca na sidhyati .~(6.4.14) P III.
7855 6 4 | R IV.679 - 680 {7/23} <V>na vā chandasi anādeśasya api
7856 6 4 | 25 R IV.679 - 680 {8/23} na vā iṅgrahaṇam kartavyam .~(
7857 6 4 | 25 R IV.679 - 680 {16/23} na kartavyam .~(6.4.16.1) P
7858 6 4 | upadhāgrahaṇam anuvartate uta aho na .~(6.4.16.2) P III.185.1 -
7859 6 4 | 185.1 - 7 R IV.681 {9/10} na eṣaḥ doṣaḥ .~(6.4.16.2)
7860 6 4 | 20} atha , ūṭ ādiḥ kasmān na bhavati .~(6.4.19.1) P III.
7861 6 4 | 16 R IV.681 - 683 {8/20} na evam śakyam .~(6.4.19.1)
7862 6 4 | 683 {10/20} evam tarhi na eṣaḥ ṭit .~(6.4.19.1) P
7863 6 4 | etyedhatyūṭsu iti vṛddhiḥ na prāpnoti .~(6.4.19.1) P
7864 6 4 | 16/20} tasya asiddhatvāt na prāpnoti .~(6.4.19.1) P
7865 6 4 | kṅidgrahaṇam anuvartate uta aho na .~(6.4.19.2) P III.185.17 -
7866 6 4 | bhavanti iti evam aṅgasya na bhaviṣyati .~(6.4.19.2)
7867 6 4 | vān , vāṃśau vāṃśaḥ iti na sidhyati .~(6.4.19.2) P
7868 6 4 | 15 R IV.683 - 686 {26/36} na sidhyati .~(6.4.19.2) P
7869 6 4 | 686 {33/36} jhali tāvat na doṣaḥ .~(6.4.19.2) P III.
7870 6 4 | ācāryapravṛttiḥ jñāpayati na anena kvau dīrghatvam bhavati
7871 6 4 | 688 {9/18} asiddhatvāt na bhavati .~(6.4.22.1) P III.
7872 6 4 | kṛtayoḥ jhallakṣaṇam dhitvam na prāpnoti .~(6.4.22.1) P
7873 6 4 | kṛtayoḥ jhallakṣaṇam dhitvam na prāpnoti .~(6.4.22.2) P
7874 6 4 | 693 {7/91} śābhāvaḥ tāvat na prayojayati .~(6.4.22.2)
7875 6 4 | 688 - 693 {16/91} atha vā na hau iti vakṣyāmi .~(6.4.
7876 6 4 | api lopāpavādaḥ vijñāsyate na ca sakārasya lopaḥ prāpnoti .~(
7877 6 4 | sārvadhātukapare ukāre iti uttvam na prāpnoti .~(6.4.22.2) P
7878 6 4 | 688 - 693 {23/91} etat api na asti prayojanam .~(6.4.22.
7879 6 4 | talope kṛte luṅi iti aḍāṭau na klprāpnutaḥ .~(6.4.22.2)
7880 6 4 | yaṇlopayoḥ kṛtayoḥ anajāditvāt āṭ na prāpnoti .~(6.4.22.2) P
7881 6 4 | 34/91} astilopaḥ tāvat na prayojayati .~(6.4.22.2)
7882 6 4 | 36/91} iṇyaṇādeśaḥ ca api na prayojayati .~(6.4.22.2)
7883 6 4 | aijyata , aupyata iti na sidhyati .~(6.4.22.2) P
7884 6 4 | 693 {54/91} asiddhatvāt na bhavati .~(6.4.22.2) P III.
7885 6 4 | 91} anunāsikalopaḥ tāvat na prayojayati .~(6.4.22.2)
7886 6 4 | dhinutaḥ , kṛṇutaḥ atra na prāpnoti .~(6.4.22.2) P
7887 6 4 | 13 R IV.688 - 693 {58/91} na eṣaḥ doṣaḥ .~(6.4.22.2)
7888 6 4 | 13 R IV.688 - 693 {59/91} na upadeśagrahaṇena prakṛtiḥ
7889 6 4 | 693 {62/91} jabhāvaḥ ca na prayojayati .~(6.4.22.2)
7890 6 4 | hilopāllopayoḥ jabhāvaḥ ca iti ucyate na anunāsikalopajabhāvau allopahilopayoḥ
7891 6 4 | 693 {80/91} asiddhatvāt na bhavati .~(6.4.22.2) P III.
7892 6 4 | 13 R IV.688 - 693 {81/91} na etat asti prayojanam .~(
7893 6 4 | lopaḥ iṭi ca iti ākāralopaḥ na prāpnoti .~(6.4.22.2) P
7894 6 4 | 688 - 693 {88/91} etat api na asti prayojanam .~(6.4.22.
7895 6 4 | 22} yadi tarhi ayam yogaḥ na ārabhyate , <V>ut tu kṛñaḥ
7896 6 4 | sārvadhātukapare ukāre iti uttvam na prāpnoti .~(6.4.22.3) P
7897 6 4 | kāriṣyate ṇeḥ aniṭi iti ṇilopaḥ na prāpnoti .~(6.4.22.3) P
7898 6 4 | syāt luk ca ciṇaḥ nu katham na tarasya</V> .~(6.4.22.3)
7899 6 4 | ciṇaḥ uttarasya tarasya luk na syāt .~(6.4.22.3) P III.
7900 6 4 | syāt luk ca ciṇaḥ nu katham na tarasya .~(6.4.22.3) P III.
7901 6 4 | 11/102} kim punaḥ kāraṇam na sidhyanti .~(6.4.22.4) P
7902 6 4 | āttvam yalopāllopayoḥ paśuṣaḥ na vājān cākhāyitā cākhāyitum</
7903 6 4 | 695 - 701 {17/102} paśuṣaḥ na vājān .~(6.4.22.4) P III.
7904 6 4 | ātaḥ dhātoḥ iti ākāralopaḥ na prāpnoti .~(6.4.22.4) P
7905 6 4 | R IV.695 - 701 {27/102} na hi .~(6.4.22.4) P III.190.
7906 6 4 | bahiraṅgalakṣaṇatvam tu na eva pratyuktam .~(6.4.22.
7907 6 4 | R IV.695 - 701 {36/102} na eṣaḥ doṣaḥ bahiraṅgam antaraṅgam
7908 6 4 | R IV.695 - 701 {39/102} na ca atra antaraṅgabahiraṅgayoḥ
7909 6 4 | R IV.695 - 701 {40/102} na anabhinirvṛtte bahiraṅge
7910 6 4 | laghupūrvāt iti ayādeśaḥ na prāpnoti .~(6.4.22.4) P
7911 6 4 | 701 {57/102} vukaḥ tāvat na vaktavyaḥ .~(6.4.22.4) P
7912 6 4 | 695 - 701 {58/102} vukam na vakṣyāmi .~(6.4.22.4) P
7913 6 4 | tasyāḥ ūttvam bhaviṣyati na punaḥ sāmpratikī yā upadhā
7914 6 4 | R IV.695 - 701 {62/102} na eṣaḥ doṣaḥ .~(6.4.22.4)
7915 6 4 | 695 - 701 {66/102} idam tu na sidhyati : babhūva babhūvitha
7916 6 4 | R IV.695 - 701 {69/102} na atra guṇavṛddhī prāpnutaḥ .~(
7917 6 4 | guṇavṛddhyoḥ saḥ pratiṣedhaḥ na ca eṣā iglakṣaṇā vṛddhiḥ .~(
7918 6 4 | 701 {81/102} evam tarhi na arthaḥ vukā na api kittvena .~(
7919 6 4 | evam tarhi na arthaḥ vukā na api kittvena .~(6.4.22.4)
7920 6 4 | 701 {97/102} yuṭaḥ ca api na vaktavyam .~(6.4.22.4) P
7921 6 4 | 102} yuḍvacanasāmarthyāt na bhaviṣyati .~(6.4.22.4)
7922 6 4 | R IV.695 - 701 {102/102} na vyañjanaparasya anekasya
7923 6 4 | asiddhatvam asiddhatvāt tasya na saṃyogāt vamantāt iti pratiṣedhaḥ
7924 6 4 | asiddhatvam tasya api eṣaḥ na doṣaḥ .~(6.4.22.5) P III.
7925 6 4 | 19 R IV.701 - 705 {15/76} na astri atra viśeṣaḥ allopena
7926 6 4 | 19 R IV.701 - 705 {18/76} na atra udāttanivṛttisvaraḥ
7927 6 4 | 19 R IV.701 - 705 {20/76} na gośvansāvavarṇa iti pratiṣedhāt .~(
7928 6 4 | 19 R IV.701 - 705 {21/76} na eṣaḥ udāttanivṛttisvarasya
7929 6 4 | yatra tarhi tṛtīyādisvaraḥ na asti .~(6.4.22.5) P III.
7930 6 4 | 705 {26/76} evam tarhi na vayam lakṣaṇasya pratiṣedham
7931 6 4 | yatra tarhi vibhaktisvaraḥ na asti .~(6.4.22.5) P III.
7932 6 4 | 19 R IV.701 - 705 {31/76} na evam śakyam .~(6.4.22.5)
7933 6 4 | ācāryapravṛttiḥ jñāpayati na udāttanivṛttisvaraḥ śuni
7934 6 4 | asiddhatvam asiddhatvāt tasya na bhaviṣyati .~(6.4.22.5)
7935 6 4 | asiddhatvam tasya api eṣaḥ na doṣaḥ .~(6.4.22.5) P III.
7936 6 4 | asiddhatvam asiddhatvāt tasya na bhaviṣyati .~(6.4.22.5)
7937 6 4 | asiddhatvam tasya api eṣaḥ na doṣaḥ .~(6.4.22.5) P III.
7938 6 4 | dīrghoccāraṇasāmarthyāt na bhaviṣyati .~(6.4.22.5)
7939 6 4 | kṛte aci iti ākāralopādīni na sidhyanti .~(6.4.22.5) P
7940 6 4 | 19 R IV.701 - 705 {61/76} na eṣaḥ doṣaḥ .~(6.4.22.5)
7941 6 4 | asiddhatvāt īti yalopaḥ na prāpnoti .~(6.4.22.5) P
7942 6 4 | prakṛtyā ekāc iti prakṛtibhāvaḥ na prāpnoti .~(6.4.22.5) P
7943 6 4 | 19 R IV.701 - 705 {75/76} na eṣaḥ doṣaḥ .~(6.4.22.5)
7944 6 4 | asiddhatvāt prakṛtibhāvaḥ na prāpnoti evam ṭilopaḥ api
7945 6 4 | prāpnoti evam ṭilopaḥ api na bhaviṣyati .~(6.4.23) P
7946 6 4 | saśakārasya grahaṇam kriyate na nāt nalopaḥ iti eva ucyeta .~(
7947 6 4 | 8 R IV.705 - 707 {6/24} na evam śakyam .~(6.4.23) P
7948 6 4 | IV.705 - 707 {7/24} iha na syāt : hinasti .~(6.4.23)
7949 6 4 | 705 - 707 {8/24} tasmāt na evam śakyam .~(6.4.23) P
7950 6 4 | 8 R IV.705 - 707 {9/24} na cet evam nanditā nandakaḥ
7951 6 4 | evam api hinasti iti atra na prāpnoti .~(6.4.23) P III.
7952 6 4 | 8 R IV.705 - 707 {12/24} na eṣā parasaptamī .~(6.4.23)
7953 6 4 | yajñānām , yatnānām iti atra na prāpnoti .~(6.4.23) P III.
7954 6 4 | saśakāragrahaṇe iha kasmāt na bhavati viśnānām , praśnānām
7955 6 4 | pratipadoktasya eva iti evam na bhaviṣyati .~(6.4.24) P
7956 6 4 | 4 R IV.707 - 709 {14/43} na kartavyam .~(6.4.24) P III.
7957 6 4 | 709 {22/43} ajādau api na dṛśyate : nibṛṃhayati nibṛṃhakaḥ .~(
7958 6 4 | 4 R IV.707 - 709 {34/43} na etat dhātunipātanam .~(6.
7959 6 4 | 10/46} aṅhaloḥ iti ucyate na ca atra halādim paśyāmaḥ .~(
7960 6 4 | lope kṛte halādyabhāvāt na prāpnoti .~(6.4.34) P III.
7961 6 4 | kviblope kṛte halādyabhāvāt na prāpnoti .~(6.4.34) P III.
7962 6 4 | 711 {20/46} varṇāśraye na asti pratyayalakṣaṇam .~(
7963 6 4 | 2 R IV.709 - 711 {36/46} na vaktavyam .~(6.4.34) P III.
7964 6 4 | 711 {39/46} aṅi eva ajādau na anyasmin ajādau iti .~(6.
7965 6 4 | aṅ vihitaḥ tasya grahaṇam na ca etasmāt śāseḥ aṅ vihitaḥ .~(
7966 6 4 | jātaḥ , jātavān iti atra na prāpnoti .~(6.4.42.1) P
7967 6 4 | 22 R IV.712 - 713 {9/21} na eṣaḥ doṣaḥ .~(6.4.42.1)
7968 6 4 | 713 {16/21} yadi evam na arthaḥ jhalgrahaṇena .~(
7969 6 4 | 712 - 713 {21/21} tasmāt na arthaḥ jhalgrahaṇena .~(
7970 6 4 | 12 R IV.713 - 716 {8/83} na eṣaḥ yuktaḥ vipratiṣedhaḥ .~(
7971 6 4 | 12 R IV.713 - 716 {9/83} na hi sanoteḥ anunāsikalopasya
7972 6 4 | 12 R IV.713 - 716 {11/83} na khalu api āttvasya anye
7973 6 4 | ācāryaḥ pūrvatra asiddhe na asti vipratiṣedhaḥ abhāvāt
7974 6 4 | nāma abhāve vipratiṣedhaḥ na syāt kim punaḥ yatra ubhayam
7975 6 4 | kim punaḥ yatra ubhayam na asti .~(6.4.42.2) P III.
7976 6 4 | 12 R IV.713 - 716 {25/83} na eṣaḥ doṣaḥ .~(6.4.42.2)
7977 6 4 | 12 R IV.713 - 716 {28/83} na hi .~(6.4.42.2) P III.197.
7978 6 4 | yadi ca atra vipratiṣedhaḥ na syāt halgrahaṇam anarthakam
7979 6 4 | 12 R IV.713 - 716 {38/83} na etat asti jñāpakam .~(6.
7980 6 4 | asiddhatvāt eva iyaṅādeśaḥ na bhaviṣyati .~(6.4.42.2)
7981 6 4 | 12 R IV.713 - 716 {44/83} na śakyam īttvam iyaṅādeśe
7982 6 4 | 12 R IV.713 - 716 {46/83} na etat īttvam .~(6.4.42.2)
7983 6 4 | īttvasya asiddhatvāt lopaḥ na punaḥ lopasya asiddhatvāt
7984 6 4 | 12 R IV.713 - 716 {55/83} na asti cakrakaprasaṅgaḥ .~(
7985 6 4 | 12 R IV.713 - 716 {56/83} na hi avyavasthākāriṇa śāstreṇa
7986 6 4 | 12 R IV.713 - 716 {59/83} na khalu api tasmin tat eva
7987 6 4 | lopena avasthānam bhaviṣyati na punaḥ lopasya asiddhatvāt
7988 6 4 | vyavasthārtham etat syāt na eva ayam halgrahaṇam kurvīta .~(
7989 6 4 | 12 R IV.713 - 716 {79/83} na lyapi .~(6.4.42.2) P III.
7990 6 4 | 15 R IV.717 - 721 {7/54} na etat asti prayojanam .~(
7991 6 4 | 717 - 721 {11/54} etat api na asti prayojanam .~(6.4.46)
7992 6 4 | ācāryapravṛttiḥ jñāpayati na anena śabakārasya lopaḥ
7993 6 4 | 15 R IV.717 - 721 {13/54} na etat asti jñāpakam .~(6.
7994 6 4 | 15 R IV.717 - 721 {46/54} na etat udāharaṇam .~(6.4.46)
7995 6 4 | 47/54} yakā vyavahitatvāt na bhaviṣyati .~(6.4.46) P
7996 6 4 | uktam yakā vyavahitatvāt na bhaviṣyati iti .~(6.4.46)
7997 6 4 | ram rephasya sthāne kasmāt na bhavati .~(6.4.47) P III.
7998 6 4 | rephasya tarhi śravaṇam kasmāt na bhavati .~(6.4.47) P III.
7999 6 4 | 11 R IV.721 - 723 {13/39} na vaktavyaḥ .~(6.4.47) P III.
8000 6 4 | IV.721 - 723 {19/39} idam na syāt : abhārkṣīt .~(6.4.
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-9870 |