Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
myanta 4
myyamyate 1
n 3
na 9870
nabahuvrihau 1
nabha 1
nabhabhave 2
Frequency    [«  »]
-----
-----
15976 iti
9870 na
9538 v
8344 ca
4605 api
Patañjali
Mahabhasya

IntraText - Concordances

na

1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-9870

     Part,  -
8001 6 4 | vayam pūrvavipratiṣedhāt na mucyāmahe sūtram ca bhidyate .~( 8002 6 4 | 11 R IV.721 - 723 {33/39} na hi kṛte samprasāraṇe prāpnoti .~( 8003 6 4 | 11 R IV.721 - 723 {35/39} na hi varṇaikadeśāḥ varṇagrahaṇena 8004 6 4 | 6 R IV.724 - 725 {22/40} na vaktavyaḥ .~(6.4.48) P III. 8005 6 4 | 6 R IV.724 - 725 {25/40} na evam śakyam .~(6.4.48) P 8006 6 4 | allopasya iyaṅyaṇoḥ ca na asti sampradhāraṇā .~(6. 8007 6 4 | 40} guṇasya allopasya ca na asti sampradhāraṇā .~(6. 8008 6 4 | 6 R IV.724 - 725 {38/40} na vaktavyaḥ .~(6.4.48) P III. 8009 6 4 | 11/43} yasya halaḥ eva na anyataḥ .~(6.4.49) P III. 8010 6 4 | 726 - 728 {15/43} vidheyam na asti iti kṛtvā .~(6.4.49) 8011 6 4 | apūrvaḥ eva vidhiḥ bhaviṣyati na niyamaḥ .~(6.4.49) P III. 8012 6 4 | 2 R IV.726 - 728 {22/43} na hi lopaḥ sarvāpahārī .~( 8013 6 4 | 2 R IV.726 - 728 {34/43} na eṣaḥ doṣaḥ .~(6.4.49) P 8014 6 4 | 2 R IV.726 - 728 {36/43} na aṅgāt iti pañcamī asti .~( 8015 6 4 | 9 R IV.728 {4/16} kasmāt na bhavati kārayitā kārayitum .~( 8016 6 4 | eva seṭi ṇeḥ lopaḥ bhavati na ayatra .~(6.4.51) P III. 8017 6 4 | 6 R IV.728 -730 {16/41} na atra akṛte iṭi ṇilopena 8018 6 4 | 730 {22/41} evam tarhi na arthaḥ seḍgrahaṇena na api 8019 6 4 | tarhi na arthaḥ seḍgrahaṇena na api sūtreṇa .~(6.4.52.1) 8020 6 4 | 728 -730 {26/41} niṣṭhāyām na iṭ bhavati .~(6.4.52.1) 8021 6 4 | 41} ṇyantasya niṣṭhāyām na iṭ bhavati .~(6.4.52.1) 8022 6 4 | niṣṭhāyām lopaḥ bhavati na anyatra .~(6.4.52.1) P III. 8023 6 4 | 7 - 12 R IV.731 {12/15} na vaktavyam .~(6.4.52.2) P 8024 6 4 | laghupūrvāt iti ayādeśaḥ na prāpnoti .~(6.4.56) P III. 8025 6 4 | 734 {5/8} tena iṅādeśasya na bhaviṣyati .~(6.4.57) P 8026 6 4 | 11 - 15 R IV. 734 {7/8} na kartavyaḥ .~(6.4.57) P III. 8027 6 4 | pratipadoktasya eva iti evam na bhaviṣyati .~(6.4.62.1) 8028 6 4 | bhāvakarmavācini parataḥ sīyuṭ na asti iti kṛtva bhāvakarmavācini 8029 6 4 | evam api ṣaṣṭhyabhāvāt na prāpnoti .~(6.4.62.2) P 8030 6 4 | 7 R IV. 736 - 738 {9/40} na eṣā ṣaṣṭhī .~(6.4.62.2) 8031 6 4 | 736 - 738 {12/40} evam api na sidhyati .~(6.4.62.2) P 8032 6 4 | R IV. 736 - 738 {14/40} na hi arthena paurvāparyam 8033 6 4 | 16/40} evam api sīyuṭaḥ na prāpnoti .~(6.4.62.2) P 8034 6 4 | udāttebhyaḥ anena eva iṭ labhyaḥ na punaḥ anena astu tena 8035 6 4 | R IV. 736 - 738 {37/40} na tu asmin kṛte api saḥ prāpnoti .~( 8036 6 4 | nimittasya vihatatvāt sāptamikaḥ na bhavati~(6.4.62.4) P III. 8037 6 4 | anajantatvāt ciṇvadbhāvaḥ na prāpnoti .~(6.4.62.4) P 8038 6 4 | punaḥprasaṅgavijñānāt vadhibhāvaḥ kasmāt na bhavati .~(6.4.62.5) P III. 8039 6 4 | kāryam tat pratinirdiśyate na ca haniṇiṅādeśāḥ āṅgāḥ . 8040 6 4 | 21 R IV.741 - 743 {8/26} na sidhyati .~(6.4.64) P III. 8041 6 4 | 21 R IV.741 - 743 {10/26} na hi kṅitā ac viśeṣyate : 8042 6 4 | 21 R IV.741 - 743 {21/26} na kartavyam .~(6.4.64) P III. 8043 6 4 | 5 R IV.743 - 744 {10/15} na etat īttvam .~(6.4.66) P 8044 6 4 | 5 R IV.743 - 744 {14/15} na vaktavyaḥ .~(6.4.66) P III. 8045 6 4 | 15} vanip eṣaḥ bhaviṣyati na kvanip iti .~(6.4.74) P 8046 6 4 | 17 R IV.745 - 748 {5/66} na kartavyam .~(6.4.74) P III. 8047 6 4 | 748 {13/66} aḍvacanāt na bhaviṣyati .~(6.4.74) P 8048 6 4 | iha api tarhi aḍvacanāt na syāt : aihiṣṭa , aikṣiṣta .~( 8049 6 4 | 17 R IV.745 - 748 {19/66} na hi .~(6.4.74) P III.208. 8050 6 4 | aijyata , aupyata iti etat na sidhyati .~(6.4.74) P III. 8051 6 4 | 17 R IV.745 - 748 {29/66} na arthaḥ āṭā .~(6.4.74) P 8052 6 4 | 17 R IV.745 - 748 {36/66} na kartavyam .~(6.4.74) P III. 8053 6 4 | 43/66} <V>pararūpam guṇe na aṭaḥ</V> .~(6.4.74) P III. 8054 6 4 | 66} pararūpam guṇe aṭaḥ na iti vakṣyāmi .~(6.4.74) 8055 6 4 | pararūpapratiṣedhaḥ coditaḥ sa na vaktavyaḥ bhavati .~(6.4. 8056 6 4 | kṛtayoḥ anajāditvāt vṛddhiḥ na prāpnoti .~(6.4.74) P III. 8057 6 4 | 745 - 748 {58/66} tasmāt na arthaḥ āḍgrahaṇena .~(6. 8058 6 4 | 748 {63/66} pararūpam guṇe na aṭaḥ .~(6.4.74) P III.208. 8059 6 4 | 751 {1/26} atha iha kasmāt na bhavati : brāhmaṇasya niyau , 8060 6 4 | 15 R IV.749 - 751 {16/26} na vaktavyam .~(6.4.82) P III. 8061 6 4 | yaḥ saṃyogaḥ tatpūrvasya na iti .~(6.4.82) P III.209. 8062 6 4 | upasarjanam vai saṃyogaḥ na ca upasarjanasya viśeṣaṇam 8063 6 4 | 15 R IV.749 - 751 {25/26} na etat asti prayojanam .~( 8064 6 4 | 14 R IV.751 - 752 {4/33} na hi anyat sārvadhātuke asti 8065 6 4 | yaṅlugartham iti cet tat na .~(6.4.87) P III.22 - 211. 8066 6 4 | vikṛtasya grahaṇam kriyate na punaḥ guhaḥ iti eva ucyeta .~( 8067 6 4 | 16/28} viṣayārthena tāvat na arthaḥ gohigrahaṇena .~( 8068 6 4 | ayādeśapratiṣedhārthena api na arthaḥ .~(6.4.89) P III. 8069 6 4 | vikṛtasya grahaṇam kriyate na punaḥ duṣaḥ iti eva ucyeta .~( 8070 6 4 | 4/16} kim punaḥ kāraṇam na sidhyati .~(6.4.93) P III. 8071 6 4 | yaḥ ca atra ciṇṇamulparaḥ na tasmin mit aṅgam yasmin 8072 6 4 | aṅgam yasmin ca mit aṅgam na asau ciṇṇamulparaḥ iti .~( 8073 6 4 | 755 {8/16} sthānivadbhāvāt na ciṇṇamulparaḥ .~(6.4.93) 8074 6 4 | sthānivadbhāvaḥ dīrghavidhim prati na sthānivat iti .~(6.4.93) 8075 6 4 | 16} evam api asiddhatvāt na prāpnoti .~(6.4.93) P III. 8076 6 4 | 754 - 755 {16/16} tasmāt na arthaḥ upasaṅkhyānena iti .~( 8077 6 4 | 213.6 - 9 R IV.756 {3/8} na vaktavyam .~(6.4.96) P III. 8078 6 4 | 213.6 - 9 R IV.756 {6/8} na vai eṣaḥ loke sampratyayaḥ .~( 8079 6 4 | 213.6 - 9 R IV.756 {7/8} na hi dviputraḥ ānīyatām iti 8080 6 4 | 758 {7/29} dhitvam kasmāt na bhavati .~(6.4.101) P III. 8081 6 4 | ādeśāḥ bhavanti iti evam na bhaviṣyati .~(6.4.101) P 8082 6 4 | nirdiśyate tasya kasmāt na bhavati .~(6.4.101) P III. 8083 6 4 | bhindhaki iti atra dhitvam na prāpnoti .~(6.4.101) P III. 8084 6 4 | saṅghātasya luk kasmāt na bhavati .~(6.4.104) P III. 8085 6 4 | lukślulupaḥ bhavanti iti ucyate na ca saṅghātaḥ pratyayaḥ .~( 8086 6 4 | 13/26} tasya asiddhatvāt na bhaviṣyati .~(6.4.104) P 8087 6 4 | ciṇaḥ luk iti kṛtvā punaḥ na bhaviṣyati luk .~(6.4.104) 8088 6 4 | iti kṛtvā punaḥ pravṛttiḥ na bhavati .~(6.4.104) P III. 8089 6 4 | tasya eva punaḥ pravṛttiḥ na syāt .~(6.4.104) P III.214. 8090 6 4 | yat tu tadāśrayam prāpnoti na tat śakyam bādhitum .~(6. 8091 6 4 | 761 {5/22} cinu sunu iti na sidhyati .~(6.4.106.1) P 8092 6 4 | 760 - 761 {7/22} tanu kuru na sidhyati .~(6.4.106.1) P 8093 6 4 | āpnuhi śaknuhi iti atra na syāt .~(6.4.106.1) P III. 8094 6 4 | āpnuhi śaknuhi iti atra na syāt iti .~(6.4.106.1) P 8095 6 4 | 11 R IV.760 - 761 {19/22} na asmābhiḥ asaṃyogapūrvagrahaṇena 8096 6 4 | atra anyaratasyāṅgrahaṇam na kartavyam bhavati .~(6.4. 8097 6 4 | 765 {7/75} uttvam kasmāt na bhavati .~(6.4.110) P III. 8098 6 4 | saṃskartā saṃsakrtum iti atra na syāt .~(6.4.110) P III.215. 8099 6 4 | 5 R IV.762 - 765 {12/75} na brūmaḥ asmāt ukārāntanirdeśāt 8100 6 4 | 765 {16/75} yadi evam na arthaḥ sārvadhātukagrahaṇena .~( 8101 6 4 | 762 - 765 {17/75} kasmāt na bhavati sañcaskaratuḥ , 8102 6 4 | api ākārāntam ārdhadhātuke na asti .~(6.4.110) P III.215. 8103 6 4 | 5 R IV.762 - 765 {28/75} na etat ākārāntam .~(6.4.110) 8104 6 4 | IV.762 - 765 {66/75} <V>na evam sidhyati kasmāt pratyaṅgatvāt 8105 6 4 | 5 R IV.762 - 765 {67/75} na evam sidhyati .~(6.4.110) 8106 6 4 | 8 R IV. 765 - 766 {3/4} na etat asti prayojanam .~( 8107 6 4 | 766 {4/4} āṭaḥ asiddhatvāt na bhaviṣyati .~(6.4.114) P 8108 6 4 | pratyayavidhiḥ bhūt iti .<V> na daridrāyake lopaḥ daridrāṇe 8109 6 4 | daridrāyake lopaḥ daridrāṇe ca na iṣyate</V> .~(6.4.114) P 8110 6 4 | 4/36} kim punaḥ kāraṇam na sidhyati .~(6.4.120.1) P 8111 6 4 | 20 R IV.767 - 768 {7/36} na vaktavyam .~(6.4.120.1) 8112 6 4 | liṭi yaḥ ādeśādiḥ tadādeḥ na iti .~(6.4.120.1) P III. 8113 6 4 | 20 R IV.767 - 768 {13/36} na etat asti prayojanam .~( 8114 6 4 | abhyāsalopasanniyogena ettvam ucyate na ca atra abhyāsalopasam paśyāmaḥ .~( 8115 6 4 | 20 R IV.767 - 768 {19/36} na aprāpte abhyāsavikāre ettam 8116 6 4 | tarhi ādeśāditvāt ettvam na prāpnoti .~(6.4.120.1) P 8117 6 4 | IV.767 - 768 {32/36} <V>na śasidadyoḥ pratiṣedhaḥ 8118 6 4 | R IV.767 - 768 {33/36} na eṣaḥ doṣaḥ .~(6.4.120. 8119 6 4 | rūpābhedena yaḥ ādeśādayaḥ na teṣām pratiṣedhaḥ iti .~( 8120 6 4 | 4/16} kim punaḥ kāraṇam na sidhyati .~(6.4.120.2) P 8121 6 4 | tasya asiddhatvāt ettvam na prāpnoti .~(6.4.120.2) P 8122 6 4 | nalopasya dambhaḥ ettvam na sidhyati .~(6.4.120.2) P 8123 6 4 | 19 R IV.770 - 771 {6/22} na etat asti prayojanam .~( 8124 6 4 | IV.770 - 771 {13/22} tat na vaktavyam bhavati .~(6.4. 8125 6 4 | 771 {14/22} iha kasmāt na bhavati : lulavitha .~(6. 8126 6 4 | 771 {16/22} iha api tarhi na prāpnoti : pecitha śekitha .~( 8127 6 4 | 8 R IV.771 - 772 {3/21} na kartavyaḥ .~(6.4.123) P 8128 6 4 | anarthake alaḥ antyavidhiḥ na iti evam na prāpnoti .~( 8129 6 4 | antyavidhiḥ na iti evam na prāpnoti .~(6.4.123) P III. 8130 6 4 | 8 R IV.771 - 772 {9/21} na etasyāḥ paribhāṣāyāḥ santi 8131 6 4 | 11/21} evam api rādheḥ na prāpnoti .~(6.4.123) P III. 8132 6 4 | V>arvaṇas tṛ maghonaḥ ca na śiṣyam chāndasam hi tat</ 8133 6 4 | arvaṇas tṛ maghonaḥ ca na śiṣyam .~(6.4.127</V> - 8134 6 4 | R IV.773 - 777 {8/74} <V>na nirdiśyamānasya ādeśatvāt</ 8135 6 4 | 17 R IV.773 - 777 {9/74} na vaktavyam .~(6.4.130) 8136 6 4 | nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati .~(6.4.130) 8137 6 4 | nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati .~(6.4.130) 8138 6 4 | nirdiśyate tasya kasmāt na bhavati .~(6.4.130) P III. 8139 6 4 | nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati .~(6.4.130) 8140 6 4 | nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati .~(6.4.130) 8141 6 4 | nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati .~(6.4.130) 8142 6 4 | nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati .~(6.4.130) 8143 6 4 | nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati .~(6.4.130) 8144 6 4 | nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati .~(6.4.130) 8145 6 4 | nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati .~(6.4.130) 8146 6 4 | nirdiśyate tasya kasmāt na bhavati .~(6.4.130) P III. 8147 6 4 | 17 R IV.773 - 777 {73/74} na kartavyā .~(6.4.130) P III. 8148 6 4 | 778 {1/18} ūṭ ādiḥ kāsmāt na bhavati .~(6.4.132) P III. 8149 6 4 | antaraṅgalakṣaṇam aittvam na bhavati iti .~(6.4.133) 8150 6 4 | 20 R IV.778 - 779 {9/21} na kartavyam .~(6.4.133) P 8151 6 4 | arvaṇas tṛ maghonaḥ ca na śiṣyam chāndasam hi tat 8152 6 4 | 20 R IV.778 - 779 {15/21} na vibhaktau liṅgaviśiṣṭāgrahaṇāt 8153 6 4 | aṇi iti bhavet iha niyamāt na syāt sāmanaḥ , vaimanaḥ 8154 6 4 | evam api bhavet iha niyamāt na syāt tākṣaṇyaḥ iti , sāmanaḥ , 8155 6 4 | IV.781 {10/17} yadi evam na arthaḥ anāpaḥ iti anena .~( 8156 6 4 | 5 R IV.782 {6/16} tasmāt na arthaḥ pratyayamātre lopena .~( 8157 6 4 | 9} tigrahaṇam kimartham na viṃśateḥ ḍiti lopaḥ iti 8158 6 4 | 11 R IV.782 - 783 {2/9} na evam śakyam .~(6.4.142) 8159 6 4 | ārambhe tiśabdasya bhaviṣyati na punaḥ aṅgasya iti .~(6.4. 8160 6 4 | tigrahaṇe antyasya kasmāt na bhavati .~(6.4.142) P III. 8161 6 4 | ādeśāḥ bhavanti iti evam na bhaviṣyati .~(6.4.143) P 8162 6 4 | 225.13 - 16 R IV.783 {4/7} na vaktavyam .~(6.4.143) P 8163 6 4 | 18 R IV.783 - 785 {48/53} na vaktavyaḥ .~(6.4.144) P 8164 6 4 | 786 {4/14} yadi lopaḥ na syāt parasya hrasvatve kṛte 8165 6 4 | 786 {6/14} yadi lopaḥ na syāt parasya yaṇādeśe kṛte 8166 6 4 | 786 {8/14} yadi lopaḥ na syāt parasya lope kṛte pūrvasya 8167 6 4 | 25 R IV.785 - 786 {9/14} na etāni santi prayojanāni .~( 8168 6 4 | 786 {14/14} yadi lopaḥ na syāt upasarjanahrasvatve 8169 6 4 | 19 R IV.787 - 788 {6/31} na vaktavyaḥ .~(6.4.148.2) 8170 6 4 | iha śyām iti api prakṛtam na iti api .~(6.4.148.2) P 8171 6 4 | ītyādau lopaḥ bhavati śyām na .~(6.4.148.2) P III.227. 8172 6 4 | IV.787 - 788 {20/31} <V>na iyaṅuvaṅādeśasya anyaviṣaye 8173 6 4 | 19 R IV.787 - 788 {21/31} na arthaḥ vipratiṣedhena .~( 8174 6 4 | 19 R IV.787 - 788 {30/31} na vaktavyaḥ .~(6.4.148.2) 8175 6 4 | yaṇādeśam bādhiṣyate guṇavṛddhī na bādhiṣyate .~(6.4.149.1) 8176 6 4 | 788 - 789 {7/32} lope kṛte na aṅgānyatvam .~(6.4.149.1) 8177 6 4 | sthānivadbhāvaḥ yalopavidhim prati na sthānivat bhavati iti .~( 8178 6 4 | 788 - 789 {14/32} evam api na sidhyati .~(6.4.149.1) P 8179 6 4 | 12 R IV.788 - 789 {18/32} na eṣaḥ doṣaḥ .~(6.4.149.1) 8180 6 4 | asiddhatvam asiddhatvāt lopasya na antyaḥ yakāraḥ bhavati .~( 8181 6 4 | tena asiddhatvam evam api na doṣaḥ .~(6.4.149.1) P III. 8182 6 4 | 12 R IV.788 - 789 {28/32} na evam vijñāyate sūryādīnām 8183 6 4 | 789 - 791 {13/21} antitaḥ na dūrāt .~(6.4.149.2) P III. 8184 6 4 | 18/21} <V>tasi iti eṣaḥ na vaktavyaḥ</V> .~(6.4.149. 8185 6 4 | 793 {2/13} iha kasmāt na bhavati bilvakebhyaḥ .~( 8186 6 4 | 14 R IV.791 - 793 {9/13} na saḥ bilvakāt .~(6.4.153) 8187 6 4 | bilvakādibhyaḥ yaḥ vihitaḥ iti ucyate na ca asau bilvakaśabdāt vihitaḥ .~( 8188 6 4 | 16 - 23 R IV.793 {3/15} na vaktavyaḥ .<V> tuḥ sarvalopavijñānam 8189 6 4 | antyasya lopavacane prayojanam na asti iti kṛtvā sarvasya 8190 6 4 | aṅgasya iti aprathīyān , atra na prāpnoti .~(6.4.161) P III. 8191 6 4 | 23 R IV.796 - 799 {21/53} na prathīyān aprathīyān iti .~( 8192 6 4 | samāsāt taddhitotpattiḥ tadā na sidhyati .~(6.4.161) P III. 8193 6 4 | 23 R IV.796 - 799 {24/53} na eva samāsāt taddhitotpattyā 8194 6 4 | bhavet yadā bahuvrīhiḥ tadā na syāt .~(6.4.161) P III.231. 8195 6 4 | 23 R IV.796 - 799 {29/53} na pṛthuḥ apṛthuḥ .~(6.4.161) 8196 6 4 | 23 R IV.796 - 799 {33/53} na samāsāt ajādibhyām bhavitavyam .~( 8197 6 4 | guṇavacanāt iti ucyate na ca samāsaḥ guṇavacanaḥ iti .~( 8198 6 4 | 23 R IV.796 - 799 {42/53} na eṣaḥ doṣaḥ .~(6.4.161) P 8199 6 4 | 799 {43/53} apṛthavaḥ eva na santi kutaḥ yasya apṛthavaḥ 8200 6 4 | 799 {44/53} iha kasmāt na bhavati : mātayati , bhrātayati .~( 8201 6 4 | 23 R IV.796 - 799 {50/53} na evam śakyam .~(6.4.161) 8202 6 4 | 804 {4/61} svikhinau eva na staḥ .~(6.4.163) P III.231. 8203 6 4 | kṛtaḥ jāteḥ saptamyām ca na tau smṛtau .~(6.4.163) P 8204 6 4 | lopaprāptiḥ tasya prakṛtibhāvaḥ na ca etāni yasya īti ādau .~( 8205 6 4 | 5 R IV.799 - 804 {18/61} na etat asti .~(6.4.163) P 8206 6 4 | 61} prādīnām asiddhatvāt na bhaviṣyati .~(6.4.163) P 8207 6 4 | ekāc iṣṭheymeyassu cet tat na .~(6.4.163) P III.231.25 - 8208 6 4 | yadi tarhi vinmatoḥ luk na ucyeta kim iha syāt iti .~( 8209 6 4 | 804 {40/61} ṭilopaḥ cet na aprāpte ṭilope vinmatoḥ 8210 6 4 | 5 R IV.799 - 804 {49/61} na bādhate .~(6.4.163) P III. 8211 6 4 | IV.799 - 804 {51/61} yena na aprāpte tasya bādhanam .~( 8212 6 4 | 5 R IV.799 - 804 {52/61} na aprāpte ṭilope vinmatoḥ 8213 6 4 | 61} naḥ taddhite iti etam na bādhiṣyate .~(6.4.163) P 8214 6 4 | ṭilopam bādhate payiṣthaḥ iti na sidhyati .~(6.4.163) P III. 8215 6 4 | 233.14 - 234.3 {11/24} <V>na paryudāsasāmarthyāt</ 8216 6 4 | III.233.14 - 234.3 {12/24} na vaktavyaḥ .~(6.4.171) 8217 6 4 | 234.3 {17/24} jātiḥ eva na apatyam .~(6.4.171) P III. 8218 6 4 | III.233.14 - 234.3 {19/24} na vai atra iṣyate .~(6.4.171) 8219 6 4 | aniṣṭam ca prāpnoti iṣṭam ca na sidhyati .~(6.4.171) P III. 8220 6 4 | tarhi anuvartate apatye iti na tu apatye iti anena nipātanam 8221 6 4 | 234.3 {24/24} apatye jātau na iti .~(6.4.172) P III.234. 8222 6 4 | 7} kimartham idam ucyate na naḥ taddhite iti eva siddham .~( 8223 6 4 | 234.5 - 8 R IV.806 {2/7} na sidhyati .~(6.4.172) P III. 8224 6 4 | tarhi jñāpayati ācāryaḥ na taddhite tatvam bhavati 8225 6 4 | vārtraghnaḥ iti atra tatvam na bhavati .~(6.4.174) P III. 8226 6 4 | 807 - 809 {27/39} tatra na eva arthaḥ lukā na api yādilopena .~( 8227 6 4 | tatra na eva arthaḥ lukā na api yādilopena .~(6.4.174) 8228 6 4 | 16 R IV.807 - 809 {29/39} na evam śakyam .~(6.4.174) 8229 7 1 | ādeśāḥ bhavanti iti evam na bhaviṣyataḥ .~(7.1.1.1) 8230 7 1 | 31} yatra tarhi vibhaktiḥ na asti .~(7.1.1.1) P III.236. 8231 7 1 | yatra tarhi pratyayalakṣaṇam na asti .~(7.1.1.1) P III.236. 8232 7 1 | 1 - 16 R V.1 - 3 {13/31} na vai tasyām yuśabdavuśabdāntam 8233 7 1 | viśeṣayet tasya ānantyayoḥ na syātām .~(7.1.1.1) P III. 8234 7 1 | tarhi samāsāt vibhaktiḥ na asti .~(7.1.1.1) P III.236. 8235 7 1 | 1 - 3 {19/31} evam tarhi na ca aparam nimittam sañjñā 8236 7 1 | 1 - 16 R V.1 - 3 {20/31} na ca iha param nimittam āśrīyate : 8237 7 1 | anunāsikaparayoḥ yuvoḥ grahaṇam na ca etau anunāsikaparau .~( 8238 7 1 | grahaṇam nandanaḥ kārakaḥ atra na prāpnutaḥ na hi etābhyām 8239 7 1 | kārakaḥ atra na prāpnutaḥ na hi etābhyām yuśabdavuśabdābhyām 8240 7 1 | 57} anunāsikaparatvāt iti na evam vijñāyate anunāsikaḥ 8241 7 1 | iti tat jñāpayati ācāryaḥ na yuvoḥ ugitkāryam bhavati 8242 7 1 | 20/57} paśyati tu ācāryaḥ na yuvoḥ ugitkāryam bhavati 8243 7 1 | 13 R V.3 - 7 {21/57} <V>na ṣitkaraṇam ṅīṣvidhānārtham </ 8244 7 1 | ṣitkaraṇam ṅīṣvidhānārtham </V>. na etat asti jñāpakam .~(7. 8245 7 1 | 238.13 R V.3 - 7 {37/57} na eṣaḥ yuktaḥ vipratiṣedhaḥ .~( 8246 7 1 | gomatī yavamatī iti atra na syāt .~(7.1.1.2) P III.236. 8247 7 1 | arthavatoḥ yuvoḥ grahaṇam na ca dhātvantaḥ arthavān~( 8248 7 1 | yavamatī iti atra api syāt .<V> na vibhaktau liṅgaviśiṣṭāgrahaṇāt .~( 8249 7 1 | 239.24 R V.7 - 9 {5/33} na vaktavyam .~(7.1.1.3) 8250 7 1 | vibhaktau liṅgaviśiṣṭagrahaṇam na iti eṣā paribhāṣā kartavyā .~( 8251 7 1 | 239.24 R V.7 - 9 {17/33} na bhavati anaḍvāhī iti .~( 8252 7 1 | 239.24 R V.7 - 9 {22/33} na kevalaḥ pathiśabdaḥ striyām 8253 7 1 | 239.24 R V.7 - 9 {27/33} na kevalaḥ puṃśabdaḥ striyām 8254 7 1 | 33/33} etasyām ca satyām na arthaḥ jhalgrahaṇena~(7. 8255 7 1 | V.9 - 10 {2/28} ubhayam na vaktavyam .~(7.1.1.4) P 8256 7 1 | R V.11.2 -13.2 {8/32} <V>na kva cit citkaraṇāt upadeśivadvacanānarthakyam </ 8257 7 1 | upadeśivadvacanānarthakyam </V>na vaktavyam .~(7.1.2) P 8258 7 1 | śāsti tat jñāpayati ācāryaḥ na dhātupratyayānām āyanādayaḥ 8259 7 1 | ārabhyamāṇaḥ jñāpakārthaḥ bhavati na ca ṛteḥ chaṅā sidhyati .~( 8260 7 1 | iṭi kṛte anāditvāt ādeśaḥ na syāt .~(7.1.2) P III.240. 8261 7 1 | 2 {25/32} anityaḥ ādeśaḥ na hi kṛte iṭi prāpnoti .~( 8262 7 1 | īyaṅvacanam jñāpakam eva na dhātupratyayānām āyanādayaḥ 8263 7 1 | R V.13.4 - 15.5 {14/49} na kartavyaḥ .~(7.1.3) P III. 8264 7 1 | anānantaryāt anakārāntena adbhāvaḥ na bhaviṣyati .~(7.1.3) P III. 8265 7 1 | jhakāraviśeṣaṇam śerate atra na prāpnoti .~(7.1.3) P III. 8266 7 1 | R V.13.4 - 15.5 {35/49} na kartavyaḥ .~(7.1.3) P III. 8267 7 1 | R V.13.4 - 15.5 {44/49} na kartavyam .~(7.1.3) P III. 8268 7 1 | V.15.7 - 17.6 {26/42} <V>na nityatvāt āṭaḥ</V> .~( 8269 7 1 | R V.15.7 - 17.6 {27/42} na vaktavyaḥ .~(7.1.6) P 8270 7 1 | api pūrvavipratiṣedhena na arthaḥ .~(7.1.6) P III.243. 8271 7 1 | iti evam atra śapaḥ luk na bhaviṣyati .~(7.1.6) P III. 8272 7 1 | tāvat pūrvam kriyate param na kariṣyate .~(7.1.7-10) P 8273 7 1 | atha param kriyate pūrvam na kariṣyate .~(7.1.7-10) P 8274 7 1 | vihatanimittatvāt ettvam na bhaviṣyati .~(7.1.9) P III. 8275 7 1 | 7/7} idamadasoḥ kāt eva na anyataḥ iti .~(7.1.12) P 8276 7 1 | kimartham inādeśaḥ ucyate na nādeśaḥ eva ucyeta .~(7. 8277 7 1 | R V.18.15 - 20.3 {12/38} na evam śakyam .~(7.1.12) P 8278 7 1 | R V.18.15 - 20.3 {15/38} na śakyaḥ jhali lopaḥ kartum .~( 8279 7 1 | R V.18.15 - 20.3 {23/38} na kartavyam .~(7.1.12) P III. 8280 7 1 | 20.3 {26/38} yadi evam na upadhāyāḥ iti dīrghatvam 8281 7 1 | atha kimartham āt ucyate na at eva ucyeta .~(7.1.12) 8282 7 1 | R V.18.15 - 20.3 {32/38} na sidhyati .~(7.1.12) P III. 8283 7 1 | akāroccāraṇasāmarthyāt na bhaviṣyati .~(7.1.12) P 8284 7 1 | bādhyate savarṇadīrghatvam api na prāpnoti .~(7.1.12) P III. 8285 7 1 | R V.18.15 - 20.3 {36/38} na eṣaḥ doṣaḥ .~(7.1.12) P 8286 7 1 | yasya tu vidheḥ nimittam eva na asau bādhyate .~(7.1.12) 8287 7 1 | vyākhyānataḥ viśeṣapratipattiḥ na hi sandehāt alakṣaṇam iti 8288 7 1 | kṛte ataḥ iti smāyādayaḥ na prāpnuvanti .~(7.1.14) P 8289 7 1 | kāraṇam ekādeśaḥ tāvat bhavati na punaḥ smāyādayaḥ .~(7.1. 8290 7 1 | 19 R V.21.2 - 15 {7/29} na paratvāt smāyādibhiḥ bhavitavyam .~( 8291 7 1 | 19 R V.21.2 - 15 {8/29} na bhavitavyam .~(7.1.14) P 8292 7 1 | kṛte ataḥ iti smāyādayaḥ na prāpnuvanti .~(7.1.14) P 8293 7 1 | 29} kim ucyate aśaḥ iti na iha api kartavyam .~(7.1. 8294 7 1 | kṛte ataḥ iti smāyādayaḥ na prāpnuvanti .~(7.1.14) P 8295 7 1 | 19 R V.21.2 - 15 {20/29} na atra akṛteṣu smāyādiṣu halādiḥ 8296 7 1 | asti halādau cet rūpalopaḥ na ca akṛtae idrūpalope ekādeśaḥ 8297 7 1 | R V.21.2 - 15 {23/29} <V>na bahiraṅgalakṣaṇatvāt</ 8298 7 1 | 19 R V.21.2 - 15 {24/29} na kartavyam .~(7.1.14) 8299 7 1 | śībhāvaḥ śibhāvaḥ ca ucyate na śibhāvaḥ eva ucyeta .~(7. 8300 7 1 | 247.3 R V.21.18 - 21 {4/9} na evam śakyam .~(7.1.17, 20) 8301 7 1 | trapuṇī jatunī dīrghaśravaṇam na syāt .~(7.1.17, 20) P III. 8302 7 1 | 247.3 R V.21.18 - 21 {7/9} na evam śakyam .~(7.1.17, 20) 8303 7 1 | vanāni iti hrasvasya śravaṇam na syāt .~(7.1.17, 20) P III. 8304 7 1 | R V.22.2 - 23.6 {10/21} na eṣaḥ doṣaḥ .~(7.1.18) P 8305 7 1 | R V.22.2 - 23.6 {11/21} na evam vijñāyate ṅakāraḥ it 8306 7 1 | R V.22.2 - 23.6 {15/21} na doṣaḥ bhavati .~(7.1.18) 8307 7 1 | varṇagrahaṇam idam bhavati na ca etat varṇagrahaṇeṣu bhavati : 8308 7 1 | bhavati : ananubandhakagrahaṇe na sānubandhakasya iti .~(7. 8309 7 1 | pūrvasūtreṣu ca ye anubandhāḥ na taiḥ iha itkāryāṇi kriyante .~( 8310 7 1 | ṅit gṛhītaḥ ṅit ca asmākam na asti kaḥ ayam prakāraḥ .~( 8311 7 1 | 22/34} atha iha kasmāt na bhavati auśtvam .~(7.1.21) 8312 7 1 | 6 {4/37} <V>kṛte hi atve na luk bhavet</V> .~(7.1.23) 8313 7 1 | 28.6 {5/37} atve kṛte luk na prāpnoti .~(7.1.23) P III. 8314 7 1 | 28.6 {10/37} anityaḥ luk na hi kṛte atve prāpnoti .~( 8315 7 1 | priyasakthnā brāhmaṇena iti anaṅ na prāpnoti .~(7.1.23) P III. 8316 7 1 | arthagrahaṇena bhavitavyam na hi napuṃsakam nāma śabdaḥ 8317 7 1 | R V.28.8 - 29.5 {13/16} na kartavyaḥ .~(7.1.25) P III. 8318 7 1 | śiśīlugnumvidhayaḥ kasmāt na bhavanti .~(7.1.26) P III. 8319 7 1 | R V.30.10 - 31.14 {4/32} na etat asti prayojanam .~( 8320 7 1 | 10 - 31.14 {7/32} tat tu na labhyam .~(7.1.27) P III. 8321 7 1 | akārasya akāravacane prayojanam na asti iti kṛtvā antareṇa 8322 7 1 | ekadeśavikāre hi nityatvam na upapadyate</V> .~(7.1.27) 8323 7 1 | V.30.10 - 31.14 {27/32} na kartavyaḥ .~(7.1.27) P III. 8324 7 1 | vibhaktyoḥ grahaṇam vijñāyate na pratyayayoḥ .~(7.1.28) P 8325 7 1 | 20} aci iti tatra vartate na ca ajādī prathamau staḥ .~( 8326 7 1 | grahaṇam iti yat ayam śasaḥ na iti pratiṣedham śāsti .~( 8327 7 1 | R V.32.2 - 33.8 {13/20} na eṣaḥ pratiṣedhaḥ .~(7.1. 8328 7 1 | 33.8 {16/20} yatra tena na sidhyati tadartham .~(7. 8329 7 1 | 33.8 {17/20} kva ca tena na sidhyati .~(7.1.28) P III. 8330 7 1 | R V.33.10 - 34.6 {10/14} na eṣaḥ doṣaḥ .~(7.1.30) P 8331 7 1 | avidhiḥ niṣṭhitasya iti na bhaviṣyati .~(7.1.30) P 8332 7 1 | R V.33.10 - 34.6 {14/14} na eṣaḥ doṣaḥ uktam etat ādau 8333 7 1 | sasakārasya grahaṇam kriyate na āmaḥ ākam iti eva ucyeta .~( 8334 7 1 | bhavanti iti evam sasakārasya na prāpnoti .~(7.1.33) P III. 8335 7 1 | iti tat ca antareṇa yatnam na sidhyati iti sāmaḥ ākam .~( 8336 7 1 | V.34.8 - 38.4 {10/50} <V>na dviparyantānām akāravacanāt 8337 7 1 | R V.34.8 - 38.4 {11/50} na etat prayojanam asti .~( 8338 7 1 | ucyate tena āmi sakāraḥ na bhaviṣyati .~(7.1.33) P 8339 7 1 | V.34.8 - 38.4 {20/50} <V>na ṭilopavacanāt ādeśe ṭāppratiṣedhārtham</ 8340 7 1 | R V.34.8 - 38.4 {21/50} na suṭpratiṣedhaḥ vaktavyaḥ .~( 8341 7 1 | V.34.8 - 38.4 {29/50} <V>na liṅgābhāvāt ṭilopavacanānarthakyam</ 8342 7 1 | R V.34.8 - 38.4 {30/50} na vaktavyam .~(7.1.33) 8343 7 1 | R V.34.8 - 38.4 {35/50} na hi .~(7.1.33) P III.252. 8344 7 1 | R V.34.8 - 38.4 {37/50} na hi asti viśeṣaḥ yuṣmadasmadoḥ 8345 7 1 | 8 - 38.4 {42/50} nanu ca na etena evam bhavitavyam .~( 8346 7 1 | R V.34.8 - 38.4 {43/50} na hi śabdanimittakena nāma 8347 7 1 | evañjātīyakam yena atra viśeṣaḥ na gamyate iti .~(7.1.33) P 8348 7 1 | tadasānnidhyāt atra viśeṣaḥ na gamyate iti iha api tasya 8349 7 1 | iti iha api tasya viśeṣaḥ na gamyate : dṛṣat samit iti .~( 8350 7 1 | sasakāragrahaṇe kasmāt eva atra suṭ na bhavati .~(7.1.33) P III. 8351 7 1 | V.39.2 - 8 {4/11} tat tu na labhyam .~(7.1.34) P III. 8352 7 1 | 1 {5/14} kim ca kāraṇam na syāt .~(7.1.36) P III.254. 8353 7 1 | sānubandhakasya grahaṇam na iti evam liḍādeśasya na 8354 7 1 | na iti evam liḍādeśasya na prāpnoti .~(7.1.36) P III. 8355 7 1 | R V.40.2 - 41.1 {12/14} na kartavyaḥ .~(7.1.36) P III. 8356 7 1 | kāraṇam ādeśāḥ tāvat bhavanti na punaḥ lyap .~(7.1.37) P 8357 7 1 | 256.11 R V.41 - 47 {36/81} na paratvāt lyapā bhavitavyam .~( 8358 7 1 | 256.11 R V.41 - 47 {42/81} na vaktavyaḥ .~(7.1.37) P III. 8359 7 1 | ktvāntasya lyapā bhavitavyam na ca etat ktvāntam .~(7.1. 8360 7 1 | tena eva yatnena lyap api na bhaviṣyati .~(7.1.37) P 8361 7 1 | parasya lyapā bhavitavyam na ca atra anañam paśyāmaḥ .~( 8362 7 1 | 256.11 R V.41 - 47 {55/81} na dhātoḥ parasya bhavitavyam .~( 8363 7 1 | grāhmaṇasadṛśam puruṣam ānayati na asau loṣṭam ānīya kṛtī bhavati .~( 8364 7 1 | R V.41 - 47 {69/81} iha na syāt : prakṛtya prahṛtya .~( 8365 7 1 | 256.11 R V.41 - 47 {72/81} na vai atra iṣyate .~(7.1.37) 8366 7 1 | aniṣṭam ca prāpnoti iṣṭam ca na sidhyati .~(7.1.37) P III. 8367 7 1 | V.41 - 47 {75/81} kutaḥ na khalu etat dvayoḥ paribhāṣayoḥ 8368 7 1 | grahaṇam bhavati iti iyam na bhavati kṛdgrahaṇe gatikārakapūrvasya 8369 7 1 | pratyayagrahaṇe iti iyam na bhavati kṛdgrahaṇe iti yat 8370 7 1 | 47 {78/81} ayam hi nañ na gatiḥ na ca kārakam tatra 8371 7 1 | 81} ayam hi nañ na gatiḥ na ca kārakam tatra kaḥ prasaṅgaḥ 8372 7 1 | pratyayagrahaṇe iti iyam na bhavati kṛdgrahaṇe iti tataḥ 8373 7 1 | V>kim nañaḥ pratiṣedhena na gatiḥ na ca kārakam yāvatā 8374 7 1 | nañaḥ pratiṣedhena na gatiḥ na ca kārakam yāvatā nañi pūrve 8375 7 1 | nañi pūrve tu lyabbhāvaḥ na bhaviṣyati .~(7.1.37) P 8376 7 1 | pratiṣedhāt tu jānīmaḥ tatpūrvam na iha gṛhyate pratyaygrahaṇe 8377 7 1 | 257.2 R V.47 - 49 {7/36} na etat asti .~(7.1.39) P III. 8378 7 1 | 257.2 R V.47 - 49 {12/36} na sidhyati .~(7.1.39) P III. 8379 7 1 | 257.2 R V.47 - 49 {17/36} na sidhyati .~(7.1.39) P III. 8380 7 1 | V.47 - 49 {29/36} dṛtim na śuṣkam sarasī śayānam .~( 8381 7 1 | 11 R V.50.5 - 51.2 {5/27} na sidhyati .~(7.1.50) P III. 8382 7 1 | akāroccāraṇasāmarthyāt na bhaviṣyati .~(7.1.50) P 8383 7 1 | bādhyate savarṇadīrghatvam api na prāpnoti .~(7.1.50) P III. 8384 7 1 | 11 R V.50.5 - 51.2 {9/27} na eṣaḥ doṣaḥ .~(7.1.50) P 8385 7 1 | yasya tu vidheḥ nimittam na asau bādhyate .~(7.1.50) 8386 7 1 | R V.50.5 - 51.2 {14/27} na eṣaḥ doṣaḥ .~(7.1.50) P 8387 7 1 | ādeśāḥ bhavanti iti evam asya na bhaviṣyati .~(7.1.50) P 8388 7 1 | nirdiśyate tasya kasmāt na bhavati .~(7.1.50) P III. 8389 7 1 | R V.50.5 - 51.2 {22/27} na eṣaḥ doṣaḥ .~(7.1.50) P 8390 7 1 | prasaṅgavijñānāt śībhāvaḥ kasmāt na bhavati .~(7.1.50) P III. 8391 7 1 | 7/68} atha asya kasmāt na bhavati kāspratyayāt ām 8392 7 1 | ananubandhakagrahaṇe hi na sānubandhakasya iti .~(7. 8393 7 1 | V.51.16 - 54.14 {11/68} na arthaḥ itsañjñāparitrāṇārthena .~( 8394 7 1 | itkāryābhāvāt atra itsañjñā na bhaviṣyati .~(7.1.52 - 54) 8395 7 1 | pratyayāntāt ayam vidhīyate tatra na asti viśeṣaḥ mit acaḥ antyāt 8396 7 1 | 54.14 {15/68} yaḥ tarhi na pratyayāntāt ijādeśaḥ ca 8397 7 1 | āskāsoḥ āmvacanam jñāpakam na ayam acām antyāt paraḥ bhavati 8398 7 1 | V.51.16 - 54.14 {18/68} na hi asti viśeṣaḥ āmi acām 8399 7 1 | dvirvacanena bhavitavyam sati na bhavitavyam .~(7.1.52 - 8400 7 1 | kāsāsoḥ āmvacanam jñāpakam eva na ayam acām antyāt paraḥ bhavati 8401 7 1 | cit kāryam syāt evam api na doṣaḥ .~(7.1.52 - 54) P 8402 7 1 | 68} lopāyādeśayoḥ kṛtayoḥ na bhaviṣyati .~(7.1.52 - 54) 8403 7 1 | kṛtayoḥ vihatanimittatvāt nuṭ na bhaviṣyati .~(7.1.52 - 54) 8404 7 1 | 39/68} atha asya kasmāt na bhavati kimettiṅavyayaghāt 8405 7 1 | ananubandhakagrahaṇe hi na sānubandhakasya iti .~(7. 8406 7 1 | V.51.16 - 54.14 {43/68} na arthaḥ ugitkāryārthena anubandhena .~( 8407 7 1 | liṅgavibhaktiprakaraṇe sarvam ugitkāryam na ca āmaḥ liṅgavibhaktī staḥ .~( 8408 7 1 | itkāryābhāvāt atra itsañjñā na bhaviṣyati .~(7.1.52 - 54) 8409 7 1 | V.51.16 - 54.14 {49/68} na etat asti .~(7.1.52 - 54) 8410 7 1 | ghāntāt ayam vidhīyate tatra na asti viśeṣaḥ mit acaḥ antyāt 8411 7 1 | cit itkāryam syāt evam api na doṣaḥ .~(7.1.52 - 54) P 8412 7 1 | 54.14 {55/68} lope kṛte na bhaviṣyati .~(7.1.52 - 54) 8413 7 1 | 60/68} atha asya kasmāt na bhavati ṅeḥ ām nadyāmnībhyaḥ 8414 7 1 | punaḥprasaṅgāt nuṭ kasmāt na bhavati .~(7.1.52 - 54) 8415 7 1 | R V.55.9 - 56.13 {21/23} na etat asti prayojanam .~( 8416 7 1 | 3 R V.57.2 - 58.6 {5/17} na numanuṣaktāḥ eva ete paṭhyante .~( 8417 7 1 | 3 R V.57.2 - 58.6 {9/17} na evam śakyam .~(7.1.59) P 8418 7 1 | 58.6 {10/17} iha hi lopaḥ na syāt .~(7.1.59) P III.261. 8419 7 1 | R V.57.2 - 58.6 {13/17} na doṣaḥ syāt .~(7.1.59) P 8420 7 1 | 2 - 58.6 {14/17} atha na evam vijñāyate iditaḥ num 8421 7 1 | 2 {7/7} liṭi eva iḍādau na anyasmin iḍādau iti~(7.1. 8422 7 1 | 59.4 - 8 {1/9} iha kasmāt na bhavati : ālabhyate .~(7. 8423 7 1 | 12 R V.59.4 - 8 {8/9} na eṣaḥ doṣaḥ .~(7.1.65) P 8424 7 1 | kevalagrahaṇam kimartham na na sudurbhyām iti eva ucyeta .~( 8425 7 1 | kevalagrahaṇam kimartham na na sudurbhyām iti eva ucyeta .~( 8426 7 1 | R V.59.10 - 61.2 {5/21} na eṣaḥ asti prayogaḥ .~(7. 8427 7 1 | 21} preṇa vyavahitatvāt na bhaviṣyati .~(7.1.68) P 8428 7 1 | 61.2 {12/21} yadā tarhi na atikramaṇam na pūjā .~(7. 8429 7 1 | yadā tarhi na atikramaṇam na pūjā .~(7.1.68) P III.262. 8430 7 1 | uktam preṇa vyavahitatvāt na bhaviṣyati iti .~(7.1.68) 8431 7 1 | R V.59.10 - 61.2 {16/21} na eṣaḥ doṣaḥ .~(7.1.68) P 8432 7 1 | 2 {17/21} sudurbhyām iti na eṣā pañcamī .~(7.1.68) P 8433 7 1 | 2 - 5 R V.61.4 - 7 {7/8} na vaktavyam .~(7.1.69) P III. 8434 7 1 | upasargāt iti api prakṛtam na iti api tatra abhisambandhamātram 8435 7 1 | vibhāṣā ciṇṇamuloḥ upasargāt na iti~(7.1.70) P III.263.7 - 8436 7 1 | R V.61- 62 {4/10} kasmāt na bhavati khāsrat , parṇadhvat 8437 7 1 | añcateḥ eva ugitaḥ dhātoḥ na anyasya ugitaḥ dhātoḥ iti .~( 8438 7 1 | 265.16 R V.62- 66 {9/79} na vyañjanaparasya ekasya 8439 7 1 | ekasmin api numi ṇatvam kasmāt na bhavati .~(7.1.72) P III. 8440 7 1 | tarhi parasavarṇe kasmāt na bhavati .~(7.1.72) P III. 8441 7 1 | punaḥprasaṅgāt śaśīlugnumaḥ na bhavanti .~(7.1.72) P III. 8442 7 1 | punaḥprasaṅgāt ugillakṣaṇaḥ na bhaviṣyati .~(7.1.72) P 8443 7 1 | 66 {41/79} parihṛtam etat na vyañjanaparasya ekasya 8444 7 1 | 265.16 R V.62- 66 {45/79} na eṣaḥ doṣaḥ .~(7.1.72) P 8445 7 1 | 265.16 R V.62- 66 {48/79} na eva punaḥ atra ugillakṣaṇaḥ 8446 7 1 | antyāt paraḥ iti ucyate na ca dvayoḥ mitoḥ acām antyāt 8447 7 1 | 265.16 R V.62- 66 {66/79} na vaktavyaḥ .~(7.1.72) P III. 8448 7 1 | yaḥ ca atra acaḥ uttaraḥ na asau jhal na api tadantam 8449 7 1 | acaḥ uttaraḥ na asau jhal na api tadantam napuṃsakam 8450 7 1 | napuṃsakam yadantam ca napuṃsakam na asau acaḥ uttaraḥ .~(7.1. 8451 7 1 | 66 {70/79} iha api tarhi na prāpnoti .~(7.1.72) P III. 8452 7 1 | atra yaḥ acaḥ uttaraḥ jhal na tadantam napuṃsakam yadantam 8453 7 1 | napuṃsakam yadantam ca napuṃsakam na asau acaḥ uttaraḥ .~(7.1. 8454 7 1 | 265.16 R V.62- 66 {73/79} na etat asti .~(7.1.72) P III. 8455 7 1 | kuṇḍāni , vanāni iti atra na prāpnoti .~(7.1.72) P III. 8456 7 1 | evam api ṣaṣṭhyabhāvāt na prāpnoti .~(7.1.72) P III. 8457 7 1 | igante dvigau iti eṣaḥ svaraḥ na prāpnoti .~(7.1.73) P III. 8458 7 1 | 69 {13/74} <V>lupte kim na bhaviṣyati</V> .~(7.1.73) 8459 7 1 | 14/74} lupte idānīm kim na bhaviṣyati .~(7.1.73) P 8460 7 1 | 74} saṅghātabhaktaḥ asau na utsahate avayavasya igantatām 8461 7 1 | kṛte rāyaḥ hali iti ātvam na prāpnoti .~(7.1.73) P III. 8462 7 1 | priyatisṛbhiḥ numi kṛte tisṛbhāvaḥ na prāpnoti .~(7.1.73) P III. 8463 7 1 | punaḥprasaṅgāt num kasmāt na bhavati .~(7.1.73) P III. 8464 7 1 | 66 - 69 {36/74} etat api na asti prayojanam .~(7.1.73) 8465 7 1 | 74} nāmi iti dīrghatvam na syāt .~(7.1.73) P III.265. 8466 7 1 | sau ca iti asmāt niyamāt na prāpnoti dīrghatvam .~(7. 8467 7 1 | 47/74} arthavadgrahaṇe na anarthakasya iti evam na 8468 7 1 | na anarthakasya iti evam na bhaviṣyati .~(7.1.73) P 8469 7 1 | 267.12 R V.66 - 69 {48/74} na eṣā paribhāṣā iha śakyā 8470 7 1 | 66 - 69 {64/74} etat api na asti prayojanam .~(7.1.73) 8471 7 1 | 74} vibhaktau iti ucyate na ca atra vibhaktim paśyāmaḥ .~( 8472 7 1 | 267.12 R V.66 - 69 {67/74} na lumatā aṅgasya iti pratyayalakṣaṇasya 8473 7 1 | śrūyamāṇe api lupte kim na bhaviṣyati .~(7.1.73) P 8474 7 1 | 70.2 - 72.7 {6/49} santi na santi iti .~(7.1.74) P III. 8475 7 1 | 70.2 - 72.7 {8/49} santi na santi iti .~(7.1.74) P III. 8476 7 1 | api puṃvat bhavati puṃvat na bhavati iti vākyaśeṣam samarthayiṣyāmahe .~( 8477 7 1 | 72.7 {10/49} yathā puṃsaḥ na num bhavati evam tṛtīyādiṣu 8478 7 1 | tṛtīyādiṣu bhāṣitapuṃskasya api na bhavati iti .~(7.1.74) P 8479 7 1 | ucyate numpratiṣedhaḥ iti na punaḥ anyat api puṃsaḥ pratipadam 8480 7 1 | R V.70.2 - 72.7 {13/49} na hi kim cit puṃsaḥ pratipadam 8481 7 1 | R V.70.2 - 72.7 {34/49} na evam vijñāyate bhāṣyate 8482 7 1 | V.70.2 - 72.7 {41/49} <V>na samānāyām ākṛtau bhāṣitapuṃskavijñānāt</ 8483 7 1 | R V.70.2 - 72.7 {42/49} na vaktavyam .~(7.1.74) 8484 7 1 | R V.70.2 - 72.7 {47/49} na hi .~(7.1.74) P III.267. 8485 7 1 | 24 R V.72.9 - 73.8 {3/21} na etat asti .~(7.1.77) P III. 8486 7 1 | R V.72.9 - 73.8 {10/21} na sidhyati .~(7.1.77) P III. 8487 7 1 | vyavahitatvāt pūrvasavarṇaḥ na prāpnoti .~(7.1.77) P III. 8488 7 1 | R V.72.9 - 73.8 {20/21} na vaktavyaḥ .~(7.1.77) P III. 8489 7 1 | 8 R V.74.2 - 8 {4/11} na kartavyam .~(7.1.78) P III. 8490 7 1 | śīnadyoḥ num iti numgrahaṇam na kartavyam bhavati~(7.1.80) 8491 7 1 | 75.4 {1/12} iha kasmāt na bhavati .~(7.1.80) P III. 8492 7 1 | ekādeśe kṛte vyapavargābhāvāt na prāpnoti .~(7.1.80) P III. 8493 7 1 | 8/12} ubhayataḥ āśraye na antādivat .~(7.1.80) P III. 8494 7 1 | R V.74.10 - 75.4 {9/12} na ubhayataḥ āśrayaḥ kariṣyate .~( 8495 7 1 | R V.74.10 - 75.4 {10/12} na evam vijñāyate avarṇāntāt 8496 7 1 | 75.14 - 76.14 {6/31} <V>na avarṇopadhasya numvacanāt</ 8497 7 1 | R V.75.14 - 76.14 {7/31} na eṣaḥ doṣaḥ .~(7.1.82) 8498 7 1 | V.75.14 - 76.14 {12/31} na kartavyam .~(7.1.82) P III. 8499 7 1 | V.75.14 - 76.14 {17/31} na eṣaḥ doṣaḥ .~(7.1.82) P 8500 7 1 | V.75.14 - 76.14 {23/31} na eṣaḥ yuktaḥ parihāraḥ .~(


1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-9870

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License