1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-9870
Part, -
8501 7 1 | 29/31} tasya parihāraḥ na vā avarṇopadhasya numvacanāt
8502 7 1 | yatra tarhi avarṇaprakaraṇam na asti tatra taḥ āmā numaḥ
8503 7 1 | ananubandhakagrahaṇe hi na sānubandhakasya iti .~(7.
8504 7 1 | samāsāntodāttatvam tāvat bhavati na punaḥ asuṅ .~(7.1.89) P
8505 7 1 | 20 R V.78.- 79 {10/21} na paratvāt asuṅā bhavitavyam .~(
8506 7 1 | 20 R V.78.- 79 {16/21} na vaktavyaḥ .~(7.1.89) P III.
8507 7 1 | ṣaṣṭhīnirdiṣṭasya ādeśāḥ ucyante na ca atra ṣaṣṭhīm paśyāmaḥ .~(
8508 7 1 | tarhi vatinirdeśaḥ kartavyaḥ na hi antareṇa vatim atideśaḥ
8509 7 1 | R V.79.7 - 81.7 {19/39} na eṣaḥ doṣaḥ .~(7.1.90) P
8510 7 1 | R V.79.7 - 81.7 {24/39} na etat asti .~(7.1.90) P III.
8511 7 1 | 7 {25/39} hrasvatve kṛte na bhaviṣyati .~(7.1.90) P
8512 7 1 | pūrvaṇittvātvasvareṣu sthānivadbhāvaḥ na bhavati iti .~(7.1.90) P
8513 7 1 | taparakaraṇasāmarthyāt atra na bhaviṣyati iti sambuddhijasoḥ
8514 7 1 | guṇe kṛte kasmāt eva atra na bhavati .~(7.1.90) P III.
8515 7 1 | R V.79.7 - 81.7 {39/39} na iti āha na hi idānīm kva
8516 7 1 | 81.7 {39/39} na iti āha na hi idānīm kva cit api sthānivat
8517 7 1 | vibhaktau iti anuvartate utāho na .~(7.1.95- 96.1) P III.272.
8518 7 1 | vibhaktau cet kroṣṭrībhaktiḥ na sidhyati</V> .~(7.1.95-
8519 7 1 | vibhaktau cet kroṣṭrībhaktiḥ iti na sidhyati .~(7.1.95- 96.1)
8520 7 1 | 273.19 R V.81- 84 {7/32} na kartavyam .~(7.1.95- 96.
8521 7 1 | 84 {12/32} īkāre cet tat na .~(7.1.95- 96.1) P III.272.
8522 7 1 | 273.19 R V.81- 84 {16/32} na akṛte tṛjvadbhāve īkāraḥ
8523 7 1 | 32} itaretarāśrayāṇi ca na prakalpante .~(7.1.95- 96.
8524 7 1 | 84 {22/32} <V>gaurādiṣu na paṭhyate</V> .~(7.1.95-
8525 7 1 | 273.19 R V.81- 84 {23/32} na hi kim cit tunantam gaurādiṣu
8526 7 1 | 81- 84 {26/32} yadi api na asti viśeṣaḥ ṅīpaḥ vā ṅīṣaḥ
8527 7 1 | V.81- 84 {27/32} iha ca na prāpnoti .~(7.1.95- 96.1)
8528 7 1 | 81- 84 {29/32} evam tarhi na ca aparam nimittam sañjñā
8529 7 1 | 273.19 R V.81- 84 {30/32} na ca aparam nimittam āśrīyate :
8530 7 1 | 12/82} tatra raparatvam na sidhyati tat vaktavyam .~(
8531 7 1 | 275.22 R V.84 - 91 {13/82} na eṣaḥ doṣaḥ .~(7.1.95 - 96.
8532 7 1 | 275.22 R V.84 - 91 {26/82} na eṣaḥ doṣaḥ .~(7.1.95 - 96.
8533 7 1 | 82} upadhāyāḥ iti vartate na ca akṛteṣu eteṣu dīrghabhāvini
8534 7 1 | tasyāḥ dīrghatvam bhaviṣyati na punaḥ kroṣṭoḥ yaḥ antaratamaḥ
8535 7 1 | 275.22 R V.84 - 91 {31/82} na ekam udāharaṇam yogārambham
8536 7 1 | ubhayathā ca svaraḥ anatidiṣṭaḥ na hi svaraḥ rūpavān .~(7.1.
8537 7 1 | 275.22 R V.84 - 91 {43/82} na eṣaḥ doṣaḥ .~(7.1.95 - 96.
8538 7 1 | ubhayathā ca svaraḥ anatidiṣṭaḥ na hi svaraḥ rūpavān iti sacakāragrahaṇasāmarthyāt
8539 7 1 | 276.22 R V.91 - 92 {28/62} na vaktavyaḥ .~(7.1.95 - 96.
8540 7 1 | 22 R V.91 - 92 {51/62} <V>na vā nuḍviṣaye rapratiṣedhāt</
8541 7 1 | 276.22 R V.91 - 92 {52/62} na vā etat vipratiṣedhena api
8542 7 1 | 276.22 R V.91 - 92 {61/62} na vaktavyaḥ .~(7.1.95 - 96.
8543 7 1 | ācāryapravṛttiḥ jñāpayati na rādeśaḥ nuṭam bādhate iti
8544 7 1 | nuṭam bādhate iti yat ayam na tisṛcatasṛ , iti pratiṣedham
8545 7 2 | 15 R V.94.3 - 95.9 {5/20} na vaktavyaḥ .~(7.2.1) P III.
8546 7 2 | R V.94.3 - 95.9 {13/20} na eṣaḥ doṣaḥ .~(7.2.1) P III.
8547 7 2 | antagrahaṇam kimartham na ataḥ rlaḥ iti eva ucyate .~(
8548 7 2 | R V.96.5 - 101.2 {4/103} na etat asti prayojanam .~(
8549 7 2 | 10/103} atha vā etat api na brūyāt .~(7.2.3) P III.279.
8550 7 2 | V.96.5 - 101.2 {19/103} na asti atra viśeṣaḥ satyām
8551 7 2 | V.96.5 - 101.2 {21/103} na vai sandhyakṣaram antyam
8552 7 2 | ḍhalopaḥ tasya asiddhatvāt na etat antyam bhavati .~(7.
8553 7 2 | V.96.5 - 101.2 {27/103} na iṭi iti pratiṣedham vakṣyati
8554 7 2 | 96.5 - 101.2 {29/103} <V>na vā anantarasya pratiṣedhāt</
8555 7 2 | V.96.5 - 101.2 {30/103} na vā etat prayojanam asti .~(
8556 7 2 | vṛddhividhāne prayojanam na asti iti kṛtvā anantaram
8557 7 2 | 2 {54/103} anityaḥ lopaḥ na hi kṛtāyām vṛddhau prāpnoti .~(
8558 7 2 | V.96.5 - 101.2 {56/103} na atra sagiṭau prāpnutaḥ .~(
8559 7 2 | 101.2 {62/103} daridrāteḥ na sagiḍbhyām bhavitavyam .~(
8560 7 2 | viśeṣayet tasya anantyasya na syāt .~(7.2.3) P III.279.
8561 7 2 | 101.2 {80/103} etat api na asti prayojanam .~(7.2.3)
8562 7 2 | 101.2 {82/103} halādeḥ iti na eṣā bahuvrīheḥ ṣaṣṭhī :
8563 7 2 | viśeṣyate akaṇīt , akāṇīt atra na prāpnoti .~(7.2.3) P III.
8564 7 2 | 5 - 101.2 {93/103} yena na avyavadhānam tena vyavahite
8565 7 2 | 101.2 {94/103} kena ca na avyavadhānam .~(7.2.3) P
8566 7 2 | punaḥ vyavadhānam bhavati na ca bhavati .~(7.2.3) P III.
8567 7 2 | 101.2 {98/103} kasmāt na bhavati .~(7.2.3) P III.
8568 7 2 | R V.101.4 - 102.7 {3/13} na etat asti prayojanam .~(
8569 7 2 | R V.101.4 - 102.7 {6/13} na iṭi iti tasyāḥ pratiṣedhaḥ
8570 7 2 | halantalakṣaṇā vṛddhiḥ prāpnoti na iṭi iti ca tasyāḥ pratiṣedhaḥ
8571 7 2 | vibhāṣā vṛddhiḥ prāpnoti na ca kim cit .~(7.2.5) P III.
8572 7 2 | iti ca vṛddhiḥ prāpnoti na ca kim cit~(7.2.8.1) P III.
8573 7 2 | purastāt pratiṣedhaḥ ucyate na vidhyuttarakālaḥ pratiṣedhaḥ
8574 7 2 | kartari karmavyatihāre na gatihiṃsārthebhyaḥ iti .~(
8575 7 2 | 5/23} devatādvandve ca na indrasya parasya .~(7.2.
8576 7 2 | api arthaḥ dviḥ iḍgrahaṇam na kartavyam bhavati prakṛtam
8577 7 2 | 14 R V.103 - 105 {7/23} na evam śakyam .~(7.2.8.1)
8578 7 2 | 105 {9/23} yadi punaḥ na vṛdbhyaḥ caturbhyaḥ iti
8579 7 2 | bhavati dviḥ ca iḍgrahaṇam na kartavyam iḍartham ca sārvadhātukagrahaṇam
8580 7 2 | arthaḥ dviḥ pratiṣedhaḥ na kartavyaḥ iti etasmāt niyamāt
8581 7 2 | pariprāpyate niyamāt saḥ na sidhyati : peciva , pecima ,
8582 7 2 | api eṣaḥ abhiprāyaḥ tat na kriyate iti purastāt api
8583 7 2 | api pratiṣedhe sati tat na kariṣyate .~(7.2.8.1) P
8584 7 2 | 105 {20/23} idam asti na iṭ vaśi kṛti iti .~(7.2.
8585 7 2 | 23/23} iṭ iti anuvartate na iti nivṛttam~(7.2.8.2) P
8586 7 2 | 283.4 R V.105 - 107 {4/39} na etat asti prayojanam .~(
8587 7 2 | 283.4 R V.105 - 107 {6/39} na atra tena pariprāpaṇam prāpnoti .~(
8588 7 2 | 105 - 107 {19/39} etat api na asti prayojanam .~(7.2.8.
8589 7 2 | V.105 - 107 {25/39} atha na kim cit iha vā kṛdgrahaṇam
8590 7 2 | R V.105 - 107 {26/39} <V>na iṭ varam anādau kṛti</V> .~(
8591 7 2 | 4 R V.105 - 107 {36/39} na .~(7.2.8.2) P III.282.15 -
8592 7 2 | V.107.9 - 115.2 {5/108} na etat asti prayojanam .~(
8593 7 2 | V.107.9 - 115.2 {7/108} na brūmaḥ ihārtham jāgartyartham
8594 7 2 | 115.2 {12/108} etat api na asti prayojanam .~(7.2.10)
8595 7 2 | anugantatvāt iṭpratiṣedhaḥ na bhaviṣyati .~(7.2.10) P
8596 7 2 | anugantatvāt iṭpratiṣedhaḥ na prāpnoti .~(7.2.10) P III.
8597 7 2 | V.107.9 - 115.2 {18/108} na eṣaḥ doṣaḥ .~(7.2.10) P
8598 7 2 | V.107.9 - 115.2 {20/108} na atra akṛte iṭpratiṣedhe
8599 7 2 | V.107.9 - 115.2 {22/108} na ktvā seṭ iti kittvapratiṣedhāt .~(
8600 7 2 | anugantatvāt iṭpratiṣedhaḥ na prāpnoti .~(7.2.10) P III.
8601 7 2 | anugantatvāt iṭpratiṣedhaḥ na prāpnoti .~(7.2.10) P III.
8602 7 2 | 115.2 {36/108} etat api na asti prayojanam .~(7.2.10)
8603 7 2 | śrūyamāṇāt iti iṭpratiṣedhaḥ na prāpnoti .~(7.2.10) P III.
8604 7 2 | asati iṭpratiṣedhe niyamaḥ na upapadyate .~(7.2.10) P
8605 7 2 | śrūyamāṇāt iti iṭpratiṣedhaḥ na prāpnoti .~(7.2.10) P III.
8606 7 2 | anackatvāt iṭpratiṣedhaḥ na prāpnoti .~(7.2.10) P III.
8607 7 2 | V.107.9 - 115.2 {61/108} na eṣaḥ doṣaḥ .~(7.2.10) P
8608 7 2 | V.107.9 - 115.2 {63/108} na atra akṛte iṭpratiṣedhe
8609 7 2 | V.107.9 - 115.2 {68/108} na eṣaḥ doṣaḥ .~(7.2.10) P
8610 7 2 | dviḥprayogaḥ dvirvacanam evam api na doṣaḥ .~(7.2.10) P III.283.
8611 7 2 | V.107.9 - 115.2 {77/108} na hi asya bhidyupadeśe upadeśaḥ .~(
8612 7 2 | bhidyupadeśe upadeśaḥ evam api na doṣaḥ .~(7.2.10) P III.283.
8613 7 2 | 108} akāreṇa vyavahitatvāt na bhaviṣyati .~(7.2.10) P
8614 7 2 | 80/108} nanu ca lope kṛte na asti vyavadhānam .~(7.2.
8615 7 2 | V.107.9 - 115.2 {82/108} na sidhyati .~(7.2.10) P III.
8616 7 2 | pūrvavidhau sthānivadbhāvaḥ na ca ayam pūrvavidhiḥ .~(7.
8617 7 2 | V.107.9 - 115.2 {91/108} na eṣaḥ doṣaḥ .~(7.2.10) P
8618 7 2 | V.107.9 - 115.2 {95/108} na eṣaḥ doṣaḥ .~(7.2.10) P
8619 7 2 | 7 R V.115.4 - 7 {6/9} na vaktavyam .~(7.2.13) P III.
8620 7 2 | anugantatvāt iṭpratiṣedhaḥ na bhaviṣyati .~(7.2.13) P
8621 7 2 | 5} śvigrahaṇam kimartham na prasāraṇe kṛte prasāraṇapūrvatve
8622 7 2 | 286.15 - 18 R V.117 {6/8} na vaktavyam .~(7.2.15) P III.
8623 7 2 | kimarthaḥ yogavibhāgaḥ na āditaḥ vibhāṣā bhāvādikarmaṇoḥ
8624 7 2 | vibhāṣā avideḥ iti uktam tat na vaktavyam bhavati~(7.2.18)
8625 7 2 | dṛḍhanipātanam kimartham na dṛheḥ na iṭ bhavati iti
8626 7 2 | dṛḍhanipātanam kimartham na dṛheḥ na iṭ bhavati iti eva ucyeta .~(
8627 7 2 | laghupūrvasya iti ayādeśaḥ na syāt .~(7.2.20) P III.287.
8628 7 2 | iti kimartham nipātyate na paripūrvāt vṛheḥ na iṭ bhavati
8629 7 2 | nipātyate na paripūrvāt vṛheḥ na iṭ bhavati iti eva ucyeta .~(
8630 7 2 | halādeḥ laghoḥ iti rabhāvaḥ na syāt .~(7.2.21) P III.288.
8631 7 2 | laghupūrvasya iti ayādeśaḥ na syāt .~(7.2.21) P III.288.
8632 7 2 | kimartham aviśabdane iti ucyate na viśabdane curādiṇicā bhavitavyam .~(
8633 7 2 | guṇasya vṛttam pārāyaṇasya iti na sidhyati .~(7.2.26) P III.
8634 7 2 | adhyayane cet vṛtiḥ vartate iti na doṣaḥ bhavati .~(7.2.26)
8635 7 2 | 2 - 123.10 {5/27} yathā na doṣaḥ tathā astu .~(7.2.
8636 7 2 | iti api vai vijñāyamāne na sidhyati .~(7.2.26) P III.
8637 7 2 | 123.10 {18/27} vidheyam na asti iti kṛtvā .~(7.2.26)
8638 7 2 | apūrvaḥ eva vidhiḥ bhaviṣyati na niyamaḥ .~(7.2.26) P III.
8639 7 2 | sati ṇyadhikasya bhaviṣyati na punaḥ sanadhikasya vā syāt
8640 7 2 | 5 R V.124.2 - 12 {7/19} na sidhyati .~(7.2.27) P III.
8641 7 2 | 5 R V.124.2 - 12 {10/19} na sidhyati .~(7.2.27) P III.
8642 7 2 | 12 {13/19} ṇilope kṛte na asti vyavadhānam .~(7.2.
8643 7 2 | sthānivadbhāvaḥ dīrghavidhim prati na sthānivat iti .~(7.2.27)
8644 7 2 | 126.13 {23/34} etat api na asti prayojanam .~(7.2.35)
8645 7 2 | sārvadhātukaḥ iṭ bhavati na anyebhyaḥ iti .~(7.2.35)
8646 7 2 | 125.11 - 126.13 {30/34} na ca ayam dhātoḥ iti evam
8647 7 2 | R V.127.2 - 130.4 {5/56} na vaktavyam .~(7.2.36) P III.
8648 7 2 | iḍāgamam uktvā ātmanepadapare na iti vakṣyāmi .~(7.2.36)
8649 7 2 | ekādeśe kṛte vyapavargābhāvāt na prāpnoti .~(7.2.36) P III.
8650 7 2 | 15/56} ubhayataḥ āśraye na antādivat .~(7.2.36) P III.
8651 7 2 | ātmanepadena samānapadasthasya na iṭ bhavati iti vaktavyam .~(
8652 7 2 | ātmanepadena samānapadasthasya iṭ na bhavati iti ucyate prasnavitā
8653 7 2 | ācarati prasnavitrīyate atra na prāpnoti .~(7.2.36) P III.
8654 7 2 | ātmanepadena samānapadasthasya iṭ na bhavati iti vaktavyam .~(
8655 7 2 | krameḥ pṛthaggrahaṇam kriyate na snukramibhyām iti eva ucyeta .~(
8656 7 2 | ca ātmanepadaviṣayāt kṛti na iti vakṣyatgi tat krameḥ
8657 7 2 | ātmanepadena samānapadasthasya iṭ na bhavati iti vaktavyam .~(
8658 7 2 | V.127.2 - 130.4 {39/56} na eṣaḥ doṣaḥ .~(7.2.36) P
8659 7 2 | V.127.2 - 130.4 {41/56} na cet snukramī ātmanepadasya
8660 7 2 | 45/56} yatra tarhi dhātuḥ na āśrīyate bhāvakarmaṇoḥ iti .~(
8661 7 2 | R V.131.5 - 135.9 {4/76} na vaktavyam .~(7.2.37) P III.
8662 7 2 | ṣaṣṭhīnirdiṣṭasya ādeśāḥ ucyante na ca atra ṣaṣṭhīm paśyāmaḥ .~(
8663 7 2 | 135.9 {24/76} yadi iṭ na dīrghaḥ .~(7.2.37) P III.
8664 7 2 | 135.9 {25/76} atha dīrghaḥ na iṭ .~(7.2.37) P III.293.
8665 7 2 | pratiṣidhya punarvidhānam tat na sidhyati .~(7.2.37) P III.
8666 7 2 | anena pratiṣiddhe dīrghatvam na prāpnoti .~(7.2.37) P III.
8667 7 2 | iṭaḥ grahaṇe īṭaḥ grahaṇam na bhavati jarītvā na ktvā
8668 7 2 | grahaṇam na bhavati jarītvā na ktvā seṭ iti kittvapratiṣedhaḥ
8669 7 2 | seṭ iti kittvapratiṣedhaḥ na prāpnoti .~(7.2.37) P III.
8670 7 2 | iti iṭaḥ īṭi iti sijlopaḥ na prāpnoti .~(7.2.37) P III.
8671 7 2 | 9 {39/76} iha ca agrahīt na iṭi iti vṛddhipratiṣedhaḥ
8672 7 2 | iṭi iti vṛddhipratiṣedhaḥ na prāpnoti .~(7.2.37) P III.
8673 7 2 | 135.9 {42/76} atra api na iṭ iti eva anuvartate .~(
8674 7 2 | vibhāṣā iṭaḥ iti mūrdhanyaḥ na prāpnoti .~(7.2.37) P III.
8675 7 2 | 5 - 135.9 {45/76} tasmāt na evam śakyam vaktum iṭaḥ
8676 7 2 | iṭaḥ grahaṇe īṭaḥ grahaṇam na bhavati iti .~(7.2.37) P
8677 7 2 | V.131.5 - 135.9 {48/76} na cet vijñāyate iṭaḥ grahaṇam
8678 7 2 | V.131.5 - 135.9 {49/76} na kartavyam .~(7.2.37) P III.
8679 7 2 | grahītā , grahītum atra na prāpnoti .~(7.2.37) P III.
8680 7 2 | V.131.5 - 135.9 {60/76} na kartavyam .~(7.2.37) P III.
8681 7 2 | V.131.5 - 135.9 {65/76} na eṣaḥ doṣaḥ .~(7.2.37) P
8682 7 2 | prakṛtasya iṭaḥ idam dīrghatvam na ca ciṇvadiṭ prakṛtaḥ .~(
8683 7 2 | vipratiṣedhena iti saḥ vipratiṣedhaḥ na upapadyate .~(7.2.44) P
8684 7 2 | 5 {26/36} saḥ api vidhiḥ na mṛdūnām iva kārpāsānām kṛtaḥ
8685 7 2 | 139.5 {28/36} atha vā yena na aprāpte tasya bādhanam bhavati
8686 7 2 | aprāpte tasya bādhanam bhavati na ca aprāpte valādilakṣaṇe
8687 7 2 | iṭam bādhiṣyate syalakṣaṇam na bādhiṣyate .~(7.2.44) P
8688 7 2 | V.136.2 - 139.5 {32/36} na eṣaḥ doṣaḥ .~(7.2.44) P
8689 7 2 | 136.2 - 139.5 {33/36} yena na aprāpte tasya bādhanam bhavati
8690 7 2 | aprāpte tasya bādhanam bhavati na ca aprāpte ekājlakṣaṇe pratiṣedhe
8691 7 2 | ācāryapravṛttiḥ jñāpayati na iyam vibhāṣā uglakṣaṇasya
8692 7 2 | 13 R V.139.7 - 12 {4/9} na etat asti prayojanam .~(
8693 7 2 | 13 R V.139.7 - 12 {6/9} na atra pūrveṇa vibhāṣā prāpnoti .~(
8694 7 2 | R V.140.9 - 141.2 {5/21} na kartavyam .~(7.2.58) P III.
8695 7 2 | iḍāgamam uktvā ātmanepadapare na iti vakṣyāmi .~(7.2.58)
8696 7 2 | ekādeśe kṛte vyapavargābhāvāt na prāpnoti .~(7.2.58) P III.
8697 7 2 | ātmanepadena samānapadastheṇa na bhavati iti vaktavyam~(7.
8698 7 2 | R V.141.3 - 142.9 {5/36} na kartavyam .~(7.2.59) P III.
8699 7 2 | akriyamāṇe kḷpigrahaṇena api na arthaḥ eṣaḥ api hi vṛtādiḥ
8700 7 2 | 36} bhavet kḷpigrahaṇam na kartavyam tāsgrahaṇam tu
8701 7 2 | yat hi tat sakārādau iti na tat śakyam nivartayitum
8702 7 2 | kartavyam kḷpigrahaṇam tu na eva kartavyam .~(7.2.59)
8703 7 2 | vṛtādibhyaḥ tāsau kasmāt na bhavati .~(7.2.59) P III.
8704 7 2 | ca tāsparasmaipadaparaḥ na anyebhyaḥ vṛtādibhyaḥ .~(
8705 7 2 | yadi evam tāsgrahaṇena api na arthaḥ .~(7.2.59) P III.
8706 7 2 | 142.9 {35/36} tṛci kasmāt na bhavati .~(7.2.59) P III.
8707 7 2 | 5 {13/38} āthyaśī tāvat na prayojayataḥ .~(7.2.62)
8708 7 2 | 5 {17/38} añjvaśū ca api na prayojayataḥ .~(7.2.62)
8709 7 2 | tāsau aniṭaḥ iti ucyate na ca ghasiḥ tāsau asti .~(
8710 7 2 | 27/38} nanu ca yaḥ tāsau na asti aniṭ api asau tāsau
8711 7 2 | V.143.2 - 144.5 {28/38} na evam vijñāyate yaḥ tāsau
8712 7 2 | V.143.2 - 144.5 {32/38} na hi .~(7.2.62) P III.298.
8713 7 2 | 25} kimartham idam ucyate na acaḥ tāsvat thali aniṭaḥ
8714 7 2 | ṛtaḥ eva bhāradvājasya na anyataḥ bhāradvājasya iti .~(
8715 7 2 | anajantatvāt pratiṣedhaḥ na prāpnoti .~(7.2.63) P III.
8716 7 2 | 5} vṛgrahaṇam kimartham na kṛsṛbhṛvṛstudruśrusruvaḥ
8717 7 2 | kim ucyate niyamārtham iti na punaḥ vidhyarthaḥ api syāt .~(
8718 7 2 | pratiṣedhaḥ api hi atra prāpnoti na iṭ vaśi kṛti iti .~(7.2.
8719 7 2 | 300.2 - 16 R V.147 {11/25} na atra tena pariprāpaṇam prāpnoti .~(
8720 7 2 | prakṛtilakṣaṇaḥ pratiṣedhaḥ na prāpnoti .~(7.2.67.1) P
8721 7 2 | 300.2 - 16 R V.147 {20/25} na khalu api kaḥ cit ubhayavān
8722 7 2 | 300.2 - 16 R V.147 {23/25} na khalu kaḥ cit viśeṣaḥ .~(
8723 7 2 | 27 R V.148 - 149 {8/25} na hi .~(7.2.67.2) P III.300.
8724 7 2 | 27 R V.148 - 149 {11/25} na hi kaḥ cit akṛte cirvacane
8725 7 2 | tarhi ākāragrahaṇam karoti na hi kaḥ cit akṛte dvirvacane
8726 7 2 | 27 R V.148 - 149 {16/25} na daridrāteḥ iṭā bhavitavyam .~(
8727 7 2 | 27 R V.148 - 149 {24/25} na ekam udāharaṇam ekājgrahaṇam
8728 7 2 | prayojanam syāt jāgarteḥ na iti eva bhrūyāt~(7.2.67.
8729 7 2 | atha ghasigrahaṇam kimartha na ekāc iti eva siddham .~(
8730 7 2 | lope kṛte anackatvāt iṭ na prāpnoti .~(7.2.67.3) P
8731 7 2 | 151 {11/24} anityaḥ iṭ na hi kṛte lope prāpnoti .~(
8732 7 2 | 11 R V. 150 - 151 {15/24} na sidhyati .~(7.2.67.3) P
8733 7 2 | kṛte anackatvāt dvirvacanam na prāpnoti .~(7.2.67.3) P
8734 7 2 | ghasigrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .~(7.2.67.
8735 7 2 | 14 R V.151.5 - 6 {4/5} na vaktavyam .~(7.2.68) P III.
8736 7 2 | V.151.14 - 152.10 {3/19} na etat asti .~(7.2.73) P III.
8737 7 2 | V.151.14 - 152.10 {4/19} na asti atra viśeṣaḥ sati vā
8738 7 2 | 10 {9/19} nanu ca uktam na asti atra viśeṣaḥ sati vā
8739 7 2 | 10 {11/19} yadi atra iṭ na syāt vṛddhiḥ prasajyeta .~(
8740 7 2 | 10 {12/19} iṭi punaḥ sati na iṭi iti pratiṣedhaḥ siddhaḥ
8741 7 2 | 152.10 {14/19} atra api na iṭi iti anuvartate .~(7.
8742 7 2 | 10 {18/19} yadi atra iṭ na syāt anudāttasya īṭaḥ śravaṇam
8743 7 2 | kimarthaḥ yogavibhāgaḥ na iśīḍajanām sdhve iti eva
8744 7 2 | sārvadhātukagrahaṇam anuvartate utāho na .~(7.2.80) P III.302.20 -
8745 7 2 | vyavahitatvāt anudāttatvam na prāpnoti .~(7.2.82) P III.
8746 7 2 | V.155.2 - 156.15 {6/32} na sidhyati .~(7.2.82) P III.
8747 7 2 | vyavahitatvāt anudāttatvam na prāpnoti .~(7.2.82) P III.
8748 7 2 | V.155.2 - 156.15 {17/32} na eṣaḥ doṣaḥ .~(7.2.82) P
8749 7 2 | evam api ṣaṣṭhyabhāvāt na prāpnoti .~(7.2.82) P III.
8750 7 2 | aṇsavarṇān gṛhṇāti iti ucyate na ca akāraḥ aṇ .~(7.2.84)
8751 7 2 | śuddhoccāraṇasāmarthyāt na bhaviṣyati .~(7.2.84) P
8752 7 2 | 157.2 - 159.3<V> {12/25} na etau staḥ parihārau .~(7.
8753 7 2 | tāvat ucyate anaṇtvāt iti na brūmaḥ aṇsavarṇān gṛhṇāti
8754 7 2 | 3<V> {19/25} evam tarhi na imau pṛthakparihārau .~(
8755 7 2 | evam pṛthakparihārayoḥ api na doṣaḥ .~(7.2.84) P III.304.
8756 7 2 | katham hali iti anuvartate na ca ādeśaḥ halādiḥ asti .~(
8757 7 2 | R V.160.5 - 162.2 {3/23} na sidhyati .~(7.2.91) P III.
8758 7 2 | V.160.5 - 162.2 {16/23} na etat asti prayojanam .~(
8759 7 2 | nadyāḥ kṣetratve sambhaḥ na asti iti kṛtvā prāk nadyāḥ
8760 7 2 | kimartham idam ucyate na tvamau ekavacane iti eva
8761 7 2 | 306.5 R V.163 - 164 {2/24} na sidhyati .~(7.2.98.1) P
8762 7 2 | 24} ekavacane iti ucyate na ca atra ekavacanam paśyāmaḥ .~(
8763 7 2 | 306.5 R V.163 - 164 {7/24} na lumatā aṅgasya iti pratyayalakṣaṇasya
8764 7 2 | 5 R V.163 - 164 {17/24} na etat asti jñāpakam .~(7.
8765 7 2 | V.167.16 - 169.2 {17/20} na vaktavyaḥ .~(7.2.99) P III.
8766 7 2 | 4/36} kim punaḥ kāraṇam na sidhyati .~(7.2.100) P III.
8767 7 2 | 169.4 - 171.3 {8/36} <V>na vā anavakāśatvāt rasya</
8768 7 2 | R V.169.4 - 171.3 {9/36} na vā vaktavyam .~(7.2.100)
8769 7 2 | V.169.4 - 171.3 {17/36} na eṣaḥ asti avakāśaḥ .~(7.
8770 7 2 | V.169.4 - 171.3 {24/36} na eṣaḥ sarvanāmasthāne guṇaḥ .~(
8771 7 2 | V.169.4 - 171.3 {30/36} na atra sambuddhiguṇaḥ prāpnoti .~(
8772 7 2 | dīrghāṇām hrasvavacanasāmarthyāt na syāt hrasvānām tu khalu
8773 7 2 | sāvakāsaḥ guṇaḥ syāt evam api na doṣaḥ .~(7.2.100) P III.
8774 7 2 | bādhate sarvanāmasthānaguṇam na bādhiṣyate .~(7.2.100) P
8775 7 2 | 27} atha iha luk kasmāt na bhavati .~(7.2.101) P III.
8776 7 2 | dvitīyaikavacanam eva udāhriyate na punaḥ prathamaikavacanam
8777 7 2 | V.172.2 - 173.4 {20/27} na atra akṛte ambhāve jarasbhāvaḥ
8778 7 2 | jarasbhāvaḥ kṛtaḥ tadā luk na bhaviṣyati sannipātalakṣaṇaḥ
8779 7 2 | atijarasam , atijarasaiḥ iti atra na prāpnoti atijaram , atijaraiḥ
8780 7 2 | R V.174.2 - 178.6 {6/43} na vaktavyam .~(7.2.102) P
8781 7 2 | R V.174.2 - 178.6 {9/43} na sarveṣām iti .~(7.2.102)
8782 7 2 | V.174.2 - 178.6 {11/43} na etat asti prayojanam .~(
8783 7 2 | upasamastānām hi tyadādīnām atvam na iṣyate : atitat , atitadau ,
8784 7 2 | V.174.2 - 178.6 {20/43} na vaktavyaḥ .~(7.2.102) P
8785 7 2 | ācāryapravṛttiḥ jñāpayati na sarveṣām tyadādīnām atvam
8786 7 2 | ārabhyamāṇaḥ jñāpakārthaḥ bhavati na ca kimaḥ attvena sidhyati .~(
8787 7 2 | sati ikārasya bhaviṣyati na punaḥ kakārasya syāt .~(
8788 7 2 | tyadādīnām iti vartate na ca anyat kimaḥ tyadādiṣu
8789 7 2 | 36/43} etāvat tu jñāpyate na sarveṣām tyadādīnām atvam
8790 7 2 | dviparyantānām bhaviṣyati na punaḥ yuṣmadasmadantānām
8791 7 2 | kimartham kvādeśaḥ ucyate na ku tihāt si iti eva ucyate .~(
8792 7 2 | 28 R V.178.8 - 9 {4/5} na sidhyati .~(7.2.105) P III.
8793 7 2 | V.178.11 - 180.5 {3/28} na etat asti prayojanam .~(
8794 7 2 | viśeṣayet tasya anantyayoḥ na syāt .~(7.2.106) P III.311.
8795 7 2 | eṅhrasvāt iti sambuddhilopaḥ na syāt .~(7.2.106) P III.311.
8796 7 2 | iha ca yā sā ataḥ iti ṭāp na syāt .~(7.2.106) P III.311.
8797 7 2 | V.178.11 - 180.5 {19/28} na vaktavyam .~(7.2.106) P
8798 7 2 | 28} adasaḥ eva dakārasya na anyasya dakārasya iti .~(
8799 7 2 | R V.180 - 182 {5/31} <V>na halaḥ</V> .~(7.2.107.1)
8800 7 2 | R V.180 - 182 {16/31} <V>na jhali iti anuvartanāt</V> .~(
8801 7 2 | 13 R V.180 - 182 {22/31} na eṣaḥ doṣaḥ .~(7.2.107.1)
8802 7 2 | 182 {25/31} iha api tarhi na prāpnoti .~(7.2.107.1) P
8803 7 2 | kāraṇam ekādeśaḥ tāvat bhavati na punaḥ ādeśāḥ .~(7.2.107.
8804 7 2 | 313.4 R V.182 {12/25} na paratvāt ādeśaiḥ bhavitavyam .~(
8805 7 2 | 313.4 R V.182 {18/25} na vaktavyaḥ .~(7.2.107.2)
8806 7 2 | pūrvapadottarapadayoḥ tāvat kāryam bhavati na ekādeśaḥ iti yat ayam na
8807 7 2 | na ekādeśaḥ iti yat ayam na indrasya parasya iti pratiṣedham
8808 7 2 | pūrvapadottarapadayoḥ tāvat kāryam bhavati na ekādeśe iti tataḥ na indrasya
8809 7 2 | bhavati na ekādeśe iti tataḥ na indrasya parasya iti pratiṣedham
8810 7 2 | hrasvāt lupyeta sambuddhiḥ na halaḥ prakṛtam hi tat .~(
8811 7 2 | āpaḥ ettvam bhavet tasmin na jhali iti anuvartanāt ,
8812 7 2 | V.183.4 - 184.4 {29/30} na kartavyā .~(7.2.114) P III.
8813 7 2 | R V.184.5 - 185.7 {4/26} na etat asti prayojanam .~(
8814 7 2 | atha yogavibhāgaḥ kimarthaḥ na ñṇiti ataḥ upadhāyāḥ iti
8815 7 2 | V.185 - 186 {11/28} iha na syāt .~(7.2.117.1) P III.
8816 7 2 | 2 R V.185 - 186 {14/28} na kartavyam .~(7.2.117.1)
8817 7 2 | 2 R V.185 - 186 {28/28} na ca ekayoge anuvṛttiḥ bhavati~(
8818 7 2 | 16 R V.186 - 188 {13/17} na aprāpte dadhidāne takradānam
8819 7 2 | antyopadhalakṣaṇā vṛddhiḥ na bhavati iti~
8820 7 3 | 6/49} kim punaḥ kāraṇam na sidhyati .~(7.3.1) P III.
8821 7 3 | grahaṇam bhavati tadantasya vā na ca idam tat na api tadantam .~(
8822 7 3 | tadantasya vā na ca idam tat na api tadantam .~(7.3.1) P
8823 7 3 | V.189.3 - 192.2 {11/49} na evam vijñāyate devikādīnām
8824 7 3 | 192.2 {15/49} atha vā na anena anantaratamā vṛddhiḥ
8825 7 3 | 189.3 - 192.2 {19/49} yadi na ādyajviśeṣaṇam devikādayaḥ .~(
8826 7 3 | 189.3 - 192.2 {21/49} yadi na ādyajviśeṣaṇam devikādayaḥ
8827 7 3 | eva siddham parihārāntaram na bhavati .~(7.3.1) P III.
8828 7 3 | V.189.3 - 192.2 {23/49} na brūmaḥ yatra kriyamāṇe doṣaḥ
8829 7 3 | 25/49} yatra kriyamāṇe na doṣaḥ tatra kartavyam .~(
8830 7 3 | 26/49} kva ca kriyamāṇe na doṣaḥ .~(7.3.1) P III.316.
8831 7 3 | niyamārtham padāntaḥ iti kṛtvā na jñāpakam bhavati .~(7.3.
8832 7 3 | V.189.3 - 192.2 {45/49} na eṣaḥ vahīnaraḥ .~(7.3.1)
8833 7 3 | 11 {10/45} <V>kimartham na iti śiṣyate</V> .~(7.3.3)
8834 7 3 | parāvṛddhiḥ tatra adhyaśveḥ yathā na tau</V> .~(7.3.3) P III.
8835 7 3 | V.192.4 - 194.11 {18/45} na etat asti prayojanam .~(
8836 7 3 | 45} <V>katham dvyāśītike na tau</V> .~(7.3.3) P III.
8837 7 3 | dvyāśītikaḥ iti atra kasmāt na tau bhavataḥ .~(7.3.3) P
8838 7 3 | V.192.4 - 194.11 {30/45} na eṣaḥ doṣaḥ .~(7.3.3) P III.
8839 7 3 | 11 {35/45} <V>yathā iṇaḥ na bhavet yaṇaḥ</V> .~(7.3.
8840 7 3 | tayoḥ vṛddhiḥ kimartham na iti śiṣyate .~(7.3.3) P
8841 7 3 | parāvṛddhiḥ tatra adhyaśveḥ yathā na tau , acām ādeḥ yvābhyām
8842 7 3 | hi tau katham dvyāśītike na tau .~(7.3.3) P III.317.
8843 7 3 | padāntābhyām yathā iṇaḥ na bhavet yaṇaḥ</V>~(7.3.4)
8844 7 3 | avṛddhiḥ iti anuvartate utāho na .~(7.3.4) P III.318.26 -
8845 7 3 | māṃsam ṭilope kṛte aijāgamaḥ na prāpnoti .~(7.3.4) P III.
8846 7 3 | V.195.13 - 197.2 {9/20} na atra akṛte aijāgame ṭilopaḥ
8847 7 3 | 13 - 197.2 {17/20} tat ca na .~(7.3.4) P III.318.26 -
8848 7 3 | adhyayanam svādhyāyaḥ evam api na doṣaḥ .~(7.3.4) P III.318.
8849 7 3 | R V.197.4 - 198.5 {2/21} na eva prāpnoti na arthaḥ pratiṣedhena .~(
8850 7 3 | 5 {2/21} na eva prāpnoti na arthaḥ pratiṣedhena .~(7.
8851 7 3 | R V.197.4 - 198.5 {4/21} na eva tadādividhiḥ asti .~(
8852 7 3 | R V.198.7 - 199.9 {3/32} na etat asti prayojanam .~(
8853 7 3 | nagaragrahaṇam kimartham na prācām grāmāṇām iti eva
8854 7 3 | V.199.11 - 201.3 {2/28} na sidhyati .~(7.3.14) P III.
8855 7 3 | V.199.11 - 201.3 {8/28} na grāmāt nagarāt iti .~(7.
8856 7 3 | 28} ye hi grāme vidhayaḥ na iṣyante sādhīyaḥ te nagare
8857 7 3 | iṣyante sādhīyaḥ te nagare na kriyante .~(7.3.14) P III.
8858 7 3 | ukte sutarām nāgaraḥ api na bhakṣyate .~(7.3.14) P III.
8859 7 3 | 201.3 {15/28} tathā grāme na adhyeyam iti sādhīyaḥ nagare
8860 7 3 | adhyeyam iti sādhīyaḥ nagare na adhīyate .~(7.3.14) P III.
8861 7 3 | āgacchati grāmāt saḥ āha na grāmāt nagarāt iti .~(7.
8862 7 3 | grāmagrahaṇe nagaragrahaṇam na bhavati iti .~(7.3.14) P
8863 7 3 | nagarapratiṣedhaḥ coditaḥ saḥ na vaktavyaḥ bhavati .~(7.3.
8864 7 3 | 28} tatra atinirbandhaḥ na lābhaḥ .~(7.3.14) P III.
8865 7 3 | grāmagrahaṇe nagaragrahaṇam na iṣyate tasya pratiṣedhaḥ
8866 7 3 | kālaparimāṇānām vṛddhiḥ na bhavati iti .~(7.3.15) P
8867 7 3 | trairātrikaḥ , atra vṛddhiḥ na bhavati .~(7.3.15) P III.
8868 7 3 | 25 R V.201.5 - 18 {10/22} na etat asti prayojanam .~(
8869 7 3 | 25 R V.201.5 - 18 {11/22} na asti atra viśeṣaḥ satyām
8870 7 3 | 18 {15/22} nanu ca uktam na asti atra viśeṣaḥ satyām
8871 7 3 | uttarapadavṛddhiḥ syāt acām ādeḥ vṛddhiḥ na syāt .~(7.3.15) P III.321.
8872 7 3 | parimāṇagrahaṇena grahaṇam na bhavati iti .~(7.3.15) P
8873 7 3 | aparimāṇabistācitakambalyebhyaḥ na taddhitaluki dvivarṣā ,
8874 7 3 | parimāṇaparyudāsena paryudāsaḥ na bhavati~(7.3.28) P III.322.
8875 7 3 | 7 {1/10} parasya vṛddhiḥ na iti anuvartate utāho na .~(
8876 7 3 | na iti anuvartate utāho na .~(7.3.28) P III.322.2 -
8877 7 3 | iti puṃvadbhāvapratiṣedhaḥ na prāpnoti .~(7.3.28) P III.
8878 7 3 | 7 {4/10} atha nivṛttam na doṣaḥ bhavati .~(7.3.28)
8879 7 3 | V.202.2 - 7 {5/10} yathā na doṣaḥ tathā astu .~(7.3.
8880 7 3 | iti puṃvadbhāvapratiṣedhaḥ na prāpnoti iti .~(7.3.28)
8881 7 3 | 6 R V.202.2 - 7 {8/10} na eṣaḥ doṣaḥ .~(7.3.28) P
8882 7 3 | R V.202.9 - 203.3 {4/8} na yathātathā , ayathātathā .~(
8883 7 3 | R V.202.9 - 203.3 {8/8} na yāthātathyam ayāthātathyam~(
8884 7 3 | V.203.10 - 204.2 {4/17} na etat asti prayojanam .~(
8885 7 3 | adāyi , adhāyi iti atra na prāpnoti .~(7.3.33) P III.
8886 7 3 | kevalaḥ kakāraḥ pratyayaḥ na asti iti kṛtvā vacanāt bhaviṣyati .~(
8887 7 3 | 204 - 205 {7/11} āhosvit na cet supaḥ paraḥ āp iti .~(
8888 7 3 | aṅgasya iti bahucarmikā atra na prāpnoti .~(7.3.44.1) P
8889 7 3 | 205 {10/11} atha vijñāyate na cet supaḥ paraḥ āp iti na
8890 7 3 | na cet supaḥ paraḥ āp iti na doṣaḥ bhavati .~(7.3.44.
8891 7 3 | 204 - 205 {11/11} yathā na doṣaḥ tathā astu~(7.3.44.
8892 7 3 | varṇagrahaṇam cet vyavahitatvāt na prāpnoti .~(7.3.44.2) P
8893 7 3 | 35} akāreṇa vyavahitatvāt na prāpnoti .~(7.3.44.2) P
8894 7 3 | 208 {15/35} ekādeśe kṛte na asti vyavadhānam .~(7.3.
8895 7 3 | pratyayasthāt kāt pūrvasya iti na kva cit avyavadhānam tatra
8896 7 3 | 18 R V.206 - 208 {21/35} na eṣaḥ doṣaḥ .~(7.3.44.2)
8897 7 3 | V.206 - 208 {22/35} yena na avyavadhānam tena vyavahite
8898 7 3 | 206 - 208 {23/35} kena ca na avyavadhānam varṇena ekena .~(
8899 7 3 | punaḥ vyavadhānam bhavati na bhavati ca .~(7.3.44.2)
8900 7 3 | ekādeśe kṛte vyapavargābhāvāt na prāpnoti .~(7.3.44.2) P
8901 7 3 | 33/35} ubhayataḥ āśraye na antādivat .~(7.3.44.2) P
8902 7 3 | api ittvam iti yat ayam na yāsayoḥ iti pratiṣedham
8903 7 3 | 4/11} kim punaḥ kāraṇam na sidhyati .~(7.3.44.3) P
8904 7 3 | 9/11} kim punaḥ kāraṇam na sidhyati .~(7.3.44.3) P
8905 7 3 | V.208.10 - 210.15 {1/48} na yattadoḥ iti vaktavyam .~(
8906 7 3 | V.208.10 - 210.15 {8/48} na kartavyam .~(7.3.45.) P
8907 7 3 | ācāryapravṛttiḥ jñāpayati na evañjātīyakānām ittvam bhavati
8908 7 3 | strīliṅganirdeśaḥ kriyate na yakapūrvasya iti eva ucyeta .~(
8909 7 3 | bhastrāgrahaṇam kimartham na abhāṣitapuṃskāt iti eva
8910 7 3 | V.212.7 - 215.1 {15/57} na kartavyam .~(7.3.50) P III.
8911 7 3 | V.212.7 - 215.1 {18/57} na eṣaḥ doṣaḥ .~(7.3.50) P
8912 7 3 | V.212.7 - 215.1 {20/57} na vā aṅgāt iti pañcamī asti .~(
8913 7 3 | V.212.7 - 215.1 {36/57} na vaktavyaḥ .~(7.3.50) P III.
8914 7 3 | uṇādīnām tāvat pratiṣedhaḥ na vaktavyaḥ .~(7.3.50) P III.
8915 7 3 | V.212.7 - 215.1 {50/57} na eṣaḥ doṣaḥ .~(7.3.50) P
8916 7 3 | akāralopasya sthānivadbhāvāt na bhaviṣyati .~(7.3.50) P
8917 7 3 | V.212.7 - 215.1 {52/57} na sidhyati .~(7.3.50) P III.
8918 7 3 | pūrvavidhau sthānivadbhāvaḥ na ca ayam pūrvavidhiḥ .~(7.
8919 7 3 | uṇādayaḥ vyutpādyante evam api na doṣaḥ .~(7.3.50) P III.328.
8920 7 3 | 215.3 - 5 {1/8} iha kasmāt na bhavati .~(7.3.51) P III.
8921 7 3 | nakāreṇa vyavahitatvāt na prāpnoti .~(7.3.54) P III.
8922 7 3 | nakāragrahaṇasāmarthyāt alope na bhaviṣyati .~(7.3.54) P
8923 7 3 | V.215.7 - 217.13 {43/52} na eṣaḥ doṣaḥ .~(7.3.54) P
8924 7 3 | 7 - 217.13 {44/52} yena na avyavadhānam tena vyavahite
8925 7 3 | V.215.7 - 217.13 {45/52} na ca kva cit dhātvavayavena
8926 7 3 | saṅghātena vyavadhānam bhavati na ca bhavati .~(7.3.54) P
8927 7 3 | V.215.7 - 217.13 {48/52} na eṣaḥ doṣaḥ .~(7.3.54) P
8928 7 3 | anānantaryam kva cit ca na sannipātakṛtam na api śāstrakṛtam .~(
8929 7 3 | cit ca na sannipātakṛtam na api śāstrakṛtam .~(7.3.54)
8930 7 3 | sannipātakṛtam ānantaryam alope na eva sannipātakṛtam na api
8931 7 3 | alope na eva sannipātakṛtam na api śāstrakṛtam .~(7.3.54)
8932 7 3 | V.217.15 - 218.8 {6/16} na vaktavyam .~(7.3.55) P III.
8933 7 3 | hanteḥ abhyāsāt iti ucyate na ca eṣaḥ hanteḥ abhyāsaḥ .~(
8934 7 3 | abhyāsaḥ tasmāt iti ucyate na ca eṣaḥ hanteḥ aṅgasya abhyāsaḥ .~(
8935 7 3 | yasmin ca atra hantiḥ aṅgam na tasmin abhyāsaḥ yasmin ca
8936 7 3 | abhyāsaḥ yasmin ca abhyāsaḥ na tasmin hantiḥ aṅgam bhavati~(
8937 7 3 | 219.2 - 8 {8/13} lope kṛte na aṅgānyatvam .~(7.3.56) P
8938 7 3 | 14 R V.219.10 - 14 {5/8} na vaktavyaḥ .~(7.3.57) P III.
8939 7 3 | pratipadoktasya eva iti evam etasya na bhaviṣyati .~(7.3.57) P
8940 7 3 | 220.7 {4/13} kutvam kasmāt na bhavati .~(7.3.59) P III.
8941 7 3 | V.219.16 - 220.7 {12/13} na etat ghañantam .~(7.3.59)
8942 7 3 | 8 {6/14} kutvam kasmat na bhavati .~(7.3.61) P III.
8943 7 3 | 10 R V.221.2 - 8 {8/14} na etat ghañantam .~(7.3.61)
8944 7 3 | 5/10} kim punaḥ kāraṇam na sidhyati .~(7.3.69) P III.
8945 7 3 | kharaviśade vartate tena drave na prāpnoti .~(7.3.69) P III.
8946 7 3 | 6 R V.222.10 - 14 {7/10} na avaśyam bhakṣiḥ kharaviśade
8947 7 3 | V.223.2 - 4 {2/5} kasmāt na bhavati .~(7.3.70) P III.
8948 7 3 | ṣṭhivuklamvācamām śiti iti śidgrahaṇam na kartavyam bhavati .~(7.3.
8949 7 3 | dīrghaḥ śyani iti śyangrahaṇam na kartavyam bhavati .~(7.3.
8950 7 3 | 15} aṣṭānām iti vacanāt na bhaviṣyati~(7.3.75) P III.
8951 7 3 | 12 R V.224.7 - 13 {6/18} na vaktavyam .~(7.3.77) P III.
8952 7 3 | kasmāt eva atra chatvam na bhavati .~(7.3.77) P III.
8953 7 3 | 12 R V.224.7 - 13 {10/18} na evam vijñāyate na hal ahal
8954 7 3 | 10/18} na evam vijñāyate na hal ahal ahali iti .~(7.
8955 7 3 | evam aci iti api vartamāne na doṣaḥ .~(7.3.77) P III.334.
8956 7 3 | 12 R V.224.7 - 13 {14/18} na hi acā śit viśeṣyate .~(
8957 7 3 | 20 R V.225.3 - 8 {6/12} na vaktavyaḥ .~(7.3.78) P III.
8958 7 3 | 8 {7/12} guṇaḥ kasmāt na bhavati .~(7.3.78) P III.
8959 7 3 | avidhiḥ niṣṭhitasya iti evam na bhaviṣyati~(7.3.79) P III.
8960 7 3 | dīrghoccāraṇam kimartham na jñājanoḥ jaḥ iti eva ucyeta .~(
8961 7 3 | guṇapratiṣedhaḥ coditaḥ saḥ na vaktavyaḥ bhavati~(7.3.83)
8962 7 3 | 335.8 - 16 R V.226 {4/25} na vaktavyaḥ .~(7.3.83) P III.
8963 7 3 | 335.8 - 16 R V.226 {5/25} na evam vijñāyate mideḥ guṇaḥ
8964 7 3 | ajuhavuḥ , abibhayuḥ iti atra na prāpnoti .~(7.3.83) P III.
8965 7 3 | 335.8 - 16 R V.226 {15/25} na sidhyati na hi us śidbhūtapūrvaḥ .~(
8966 7 3 | 226 {15/25} na sidhyati na hi us śidbhūtapūrvaḥ .~(
8967 7 3 | 16/25} us śidbhūtapūrvaḥ na asti iti kṛtvā usi yaḥ śidbhūtapūrvaḥ
8968 7 3 | 335.8 - 16 R V.226 {19/25} na evam vijñāyate mideḥ guṇaḥ
8969 7 3 | śāsti tat jñāpayati ācāryaḥ na guṇābhinirvṛttasya vṛddhiḥ
8970 7 3 | pratiṣedhaḥ : viciṇṇalṅitsu na iti .~(7.3.85) P III.335.
8971 7 3 | 226.15 - 229.3 {13/47} <V>na vā anantarasya pratiṣedhāt</
8972 7 3 | V.226.15 - 229.3 {14/47} na vā eṣaḥ doṣaḥ .~(7.3.85)
8973 7 3 | V.226.15 - 229.3 {22/47} na vā anantarasya pratiṣedhāt
8974 7 3 | 226.15 - 229.3 {27/47} <V>na vā paryudāsasāmarthyāt</
8975 7 3 | V.226.15 - 229.3 {28/47} na vā vaktavyam .~(7.3.85)
8976 7 3 | paryudāsasāmarthyāt atra guṇaḥ na bhaviṣyati .~(7.3.85) P
8977 7 3 | 47} <V>vasvartham iti cet na sārvadhātukatvāt siddham</
8978 7 3 | 40/47} vasvartham iti cet na .~(7.3.85) P III.335.18 -
8979 7 3 | gurusañjñāyām guṇaḥ bhettuḥ na sidhyati</V> .~(7.3.86)
8980 7 3 | bhettā , bhettum iti guṇaḥ na prāpnoti .~(7.3.86) P III.
8981 7 3 | 5/28} <V>katham kuṇḍiḥ na duṣyati</V> .~(7.3.86) P
8982 7 3 | kuṇḍitā , huṇḍitā atra kasmāt na bhavati .~(7.3.86) P III.
8983 7 3 | anaṅlopaśidīrghatve vidhyapekṣe na sidhyataḥ</V> .~(7.3.86)
8984 7 3 | 232.4<V> {20/28} yat ayam na abhyastasya aci piti sārvadhātuke
8985 7 3 | gurusañjñāyām guṇaḥ bhettuḥ na sidhyati , vidhyapekṣam
8986 7 3 | laghoḥ ca asau katham kuṇḍiḥ na duṣyati .~(7.3.86) P III.
8987 7 3 | anaṅlopaśidīrghatve vidhyapekṣe na sidhyataḥ .~(7.3.86) P III.
8988 7 3 | 6 - 233.4 {15/18} tasmāt na arthaḥ upadhāhrasvatvena .~(
8989 7 3 | 6 - 233.4 {16/18} kasmāt na bhavati .~(7.3.87) P III.
8990 7 3 | ekājgrahaṇam kriyate abhūt atra na prāpnoti .~(7.3.88) P III.
8991 7 3 | 233.6 - 11 {10/16} tasmāt na arthaḥ ekājgrahaṇena .~(
8992 7 3 | 233.6 - 11 {11/16} kasmāt na bhavati .~(7.3.88) P III.
8993 7 3 | eva yaṅlugantasya guṇaḥ na bhavati na anyatra iti .~(
8994 7 3 | yaṅlugantasya guṇaḥ na bhavati na anyatra iti .~(7.3.88) P
8995 7 3 | kimartham tṛhirāgataśnamkaḥ na tṛheḥ im bhavati iti eva
8996 7 3 | 9 R V.234.2 - 12 {14/15} na vaktavyam .~(7.3.92) P III.
8997 7 3 | vyavasthārtham iti eva siddham na hi asataḥ vyavasthā iti~(
8998 7 3 | 235.9 - 236.3<V> {8/16} na vaktavyaḥ .~(7.3.107) P
8999 7 3 | 236.3<V> {9/16} saḥ katham na vaktavyaḥ bhavati .~(7.3.
9000 7 3 | 5 - 12 {1/18} iha kasmāt na bhavati .~(7.3.108) P III.
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-9870 |