1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-9870
Part, -
9501 8 2 | śakalam iti ucyate tatra idam na sidhyati bhittam bhinnam
9502 8 2 | 8 R V.405 - 406 {2/7} na eṣaḥ doṣaḥ .~(8.2.59) P
9503 8 2 | śakalena ca api abhihite na bhavati tatvam nigamayāmaḥ .~(
9504 8 2 | pratyayagrahaṇam kimartham na kvinaḥ kuḥ iti eva ucyeta .~(
9505 8 2 | 3/15} nanu ca lope kṛte na bhaviṣyati .~(8.2.62) P
9506 8 2 | prasajya ayam pratiṣedhaḥ supi na iti .~(8.2.69) P III.412.
9507 8 2 | 409 {8/12} iha api tarhi na prāpnoti .~(8.2.69) P III.
9508 8 2 | lumatā lupte pratyayalakṣaṇam na bhavati iti~(8.2.70) P III.
9509 8 2 | 410 {1/28} iha kasmāt na bhavati .~(8.2.72) P III.
9510 8 2 | 409 - 410 {5/28} lope kṛte na bhaviṣyati .~(8.2.72) P
9511 8 2 | 10 R V.409 - 410 {12/28} na bādhate .~(8.2.72) P III.
9512 8 2 | V.409 - 410 {14/28} yena na aprāpte tasya bādhanam bhavati
9513 8 2 | aprāpte tasya bādhanam bhavati na ca aprāpte rau datvam ārabhyate
9514 8 2 | anaḍudbhyām anaḍudbhiḥ iti atra na prāpnoti .~(8.2.72) P III.
9515 8 2 | pratipadavidhānasāmarthyāt datvam na bhaviṣyati .~(8.2.72) P
9516 8 2 | pratipadavidhānasāmarthyāt bādhyate rutvam api na prāpnoti .~(8.2.72) P III.
9517 8 2 | 10 R V.409 - 410 {26/28} na eṣaḥ doṣaḥ .~(8.2.72) P
9518 8 2 | yasya tu vidheḥ nimittam eva na asau bādhyate .~(8.2.72)
9519 8 2 | 15} kimartham idam ucyate na hali iti eva siddham .~(
9520 8 2 | 413.11 - 19 R V.411 {2/15} na sidhyati .~(8.2.78.1) P
9521 8 2 | anuvartate tatra dhātugrahaṇam na tu rephavakārābhyām dhātuḥ
9522 8 2 | abhyāsapratiṣedhaḥ tāvat na vaktavyaḥ .~(8.2.78.2) P
9523 8 2 | 10/21} hali iti ucyate na ca atra halādim paśyāmaḥ .~(
9524 8 2 | 12/21} sthānivadbhāvāt na bhaviṣyati .~(8.2.78.2)
9525 8 2 | sthānivadbhāvaḥ dīrghavidhim prati na sthānivat iti .~(8.2.78.
9526 8 2 | 7 R V.411 - 412 {14/21} na eṣaḥ asti pratiṣedhaḥ .~(
9527 8 2 | 21} jivripratiṣedhaḥ ca na vaktavyaḥ .~(8.2.78.2) P
9528 8 2 | caturyitā caturyitum iti supi na iti vartate .~(8.2.78.2)
9529 8 2 | 7 R V.411 - 412 {20/21} na supaḥ vibhaktivipariṇāmāt
9530 8 2 | 19 R V.412 - 413 {12/28} na vaktavyam .~(8.2.80.1) P
9531 8 2 | 412 - 413 {19/28} atha vā na evam vijñāyate adasaḥ asakārasya
9532 8 2 | yadi evam amumuyaṅ iti na sidhyati adadryaṅ iti prāpnoti .~(
9533 8 2 | 19 R V.412 - 413 {26/28} na iti eke .~(8.2.80.1) P III.
9534 8 2 | padādhikārāt apadāntasya na prāpnoti .~(8.2.80.2) P
9535 8 2 | 4/12} amībhiḥ amīṣu. iha na syāt .~(8.2.81) P III.415.
9536 8 2 | 415.5 - 10 R V.414 {8/12} na vaktavyam .~(8.2.81) P III.
9537 8 2 | 415.5 - 10 R V.414 {9/12} na idam pāribhāṣikasya bahuvacanasya
9538 8 2 | 416.6 R V.414 - 416 {5/22} na hi kākaḥ vāśyate iti adhikārāḥ
9539 8 2 | uttaratra padakāryāṇi tāni na sidhyanti .~(8.2.82) P III.
9540 8 2 | 22} padanivṛttyartham iti na evam vijñāyate padasya nivṛttyartham
9541 8 2 | iti tat ca antareṇa yatnam na sidhyati iti evamarthaḥ
9542 8 2 | acaḥ iti vacanāt antyasya na antyasya iti vacanāt acaḥ
9543 8 2 | antyasya iti vacanāt acaḥ na ucyate ca plutaḥ saḥ sarvādeśaḥ
9544 8 2 | 15 R V.416 - 417 {8/14} na eṣā mama sañjñā sthālī iti .~(
9545 8 2 | 15 R V.416 - 417 {12/14} na mama daṇḍinyāyaḥ vivakṣitaḥ .~(
9546 8 2 | asūyakaḥ tvam asi jālma na tvam pratyabhivādam arhasi
9547 8 2 | 418 {1/18} iha kasmāt na bhavati .~(8.2.83.3) P III.
9548 8 2 | ṭisañjñakasya plutyā bhavitavyam na ca atra pradhānastham ṭisañjñam .~(
9549 8 2 | 418 {6/18} iha api tarhi na prāpnoti .~(8.2.83.3) P
9550 8 2 | 418 {7/18} ādheyaḥ agni3ḥ na ādheya3ḥ iti .~(8.2.83.3)
9551 8 2 | 417.5 R V.417 - 418 {8/18} na etat vicāryate ādheyaḥ na
9552 8 2 | na etat vicāryate ādheyaḥ na ādheyaḥ agniḥ cet bhavati
9553 8 2 | vicāryate ādheyaḥ agniḥ na ādheyaḥ iti .~(8.2.83.3)
9554 8 2 | uktārthānām aprayogaḥ iti na bhaviṣyati .~(8.2.83.3)
9555 8 2 | tarhi dvitīyasya prayogaḥ na prāpnoti uktārthānām aprayogaḥ
9556 8 2 | 5 R V.417 - 418 {14/18} na eṣaḥ doṣaḥ .~(8.2.83.3)
9557 8 2 | 14} utthāya gṛhāṇa dūram na śakṣyāmi iti .~(8.2.84)
9558 8 2 | 417.6 - 14 R V.419 {9/14} na dūram idam antikam iti .~(
9559 8 2 | anavasthitapadārthakatvāt na jñāyate kasyām avasthāyām
9560 8 2 | sandehaḥ bhavati śroṣyati na śroṣyati iti tat dūram iha
9561 8 2 | R V.420 - 421 {7/15} <V>na vā anantyasya api iti vacanam
9562 8 2 | ubhayanirdeśārtham .</V> na vā eṣaḥ doṣaḥ .~(8.2.86.
9563 8 2 | 10 R V.420 - 421 {13/15} na iti āha .~(8.2.86.1) P III.
9564 8 2 | padam ekavarjam iti vacanāt na asti yaugapadyena sambhavaḥ .~(
9565 8 2 | tasya asiddhatvāt niyamaḥ na prāpnoti .~(8.2.86.2) P
9566 8 2 | 24 R V.421 - 422 {13/28} na eṣaḥ doṣaḥ .~(8.2.86.2)
9567 8 2 | iha api tarhi samāveśaḥ na prāpnoti .~(8.2.86.2) P
9568 8 2 | iti tat ca antareṇa yatnam na sidhyati iti evamartham
9569 8 2 | 8 R V.424 - 425 {5/10} na vaktavyam .~(8.2.92.2) P
9570 8 2 | 14 R V.426 - 427 {5/27} na eṣaḥ doṣaḥ .~(8.2.106) P
9571 8 2 | ubhayavivṛddhiprasaṅgāt iti na evam vijñāyate ubhayoḥ vivṛddhiḥ
9572 8 2 | 10 R V.428 - 429 {4/9} na kartavyam .~(8.2.108.1)
9573 8 2 | 31} kimartham idam ucyate na ikaḥ yaṇ aci iti eva siddham .~(
9574 8 2 | 423.4 R V.429 - 430 {2/31} na sidhyati .~(8.2.108.2) P
9575 8 2 | 429 - 430 {13/31} etat api na asti prayojanam .~(8.2.108.
9576 8 2 | V.429 - 430 {15/31} tat na vaktavyam bhavati .~(8.2.
9577 8 2 | asti tat eva vaktavyam idam na vaktavyam .~(8.2.108.2)
9578 8 2 | anena punaḥ sati asiddhatvāt na bhaviṣyati .~(8.2.108.2)
9579 8 2 | asti idam eva vaktavyam tat na vaktavyam .~(8.2.108.2)
9580 8 2 | 430 {26/31} yat tarhi na chāndasam .~(8.2.108.2)
9581 8 2 | kim nu yaṇā bhavati iha na siddham yvau idutoḥ yat
9582 8 2 | 430 {31/31} tena tayoḥ ca na śākaladīrghau yaṇsvarabādhanam
9583 8 3 | sambuddhau iti ucyate tatra idam na sidhyati .~(8.3.1.2) P III.
9584 8 3 | vibhaktau liṅgaviśiṣṭagrahaṇam na iti iha na prāpnoti .~(8.
9585 8 3 | liṅgaviśiṣṭagrahaṇam na iti iha na prāpnoti .~(8.3.1.2) P III.
9586 8 3 | 10 R V.431 - 432 {5/8} na eṣaḥ doṣaḥ .~(8.3.1.2) P
9587 8 3 | avyayam eṣaḥ bhoḥśabdaḥ na eṣā bhavataḥ pravṛttiḥ .~(
9588 8 3 | 416.8 R V.432 - 434 {9/21} na vaktavyam .~(8.3.5 - 6,
9589 8 3 | 23 R V.434 - 435 {7/22} na vaktavyam .~(8.3.13) P III.
9590 8 3 | 23 R V.434 - 435 {18/22} na vaktavyam .~(8.3.13) P III.
9591 8 3 | anānantaryam kva cit ca na eva sannipātakṛtam na api
9592 8 3 | ca na eva sannipātakṛtam na api śāstrakṛtam .~(8.3.13)
9593 8 3 | sannipātakṛtam ānantaryam jaśtve na eva sannipātakṛtam na api
9594 8 3 | jaśtve na eva sannipātakṛtam na api śāstrakṛtam .~(8.3.13)
9595 8 3 | R V.435 - 439 {5/29} <V>na vā bahiraṅgalakṣaṇatvāt .</
9596 8 3 | bahiraṅgalakṣaṇatvāt .</V> na vā vaktavyam .~(8.3.15)
9597 8 3 | 19 R V.435 - 439 {11/29} na eṣaḥ yuktaḥ parihāraḥ .~(
9598 8 3 | 19 R V.435 - 439 {14/29} na ca atra antaraṅgabahiraṅgayoḥ
9599 8 3 | 19 R V.435 - 439 {17/29} na ca anabhinirvṛtte bahiraṅge
9600 8 3 | etayā vyavasthā bhaviṣyati na punaḥ asiddham bahiraṅgam
9601 8 3 | ataḥ ayuktaḥ parihāraḥ na vā bahiraṅgalakṣaṇatvāt
9602 8 3 | 5} kimartham idam ucyate na kharavasānayoḥ visarjanīyaḥ
9603 8 3 | V.439 {3/5} roḥ eva supi na anyasya supi .~(8.3.16)
9604 8 3 | 12 R V.440 - 441 {5/24} na hi anyatra ruḥ asti anyat
9605 8 3 | sukāraparaḥ eva udāhriyate na punaḥ ayam vṛkṣaḥ tatra
9606 8 3 | 9/24} visarjanīye kṛte na bhaviṣyati .~(8.3.17) P
9607 8 3 | api tarhi visarjanīye kṛte na bhaviṣyati .~(8.3.17) P
9608 8 3 | 4} kimartham idam ucyate na lopaḥ śākalyasya iti eva
9609 8 3 | 21 R V.442 {4/7} kasmāt na bhavati tantre , utam ,
9610 8 3 | parādau punaḥ sati padāntasya na iti pratiṣedhaḥ siddhaḥ
9611 8 3 | 429.6 - 10 R V.444 {2/8} na eṣaḥ doṣaḥ .~(8.3.32.1)
9612 8 3 | 8} idam asti kṣubhnādiṣu na ṇakāraḥ bhavati .~(8.3.32.
9613 8 3 | 8} stoḥ ścunā sannipāte na ṇakāraḥ bhavati .~(8.3.32.
9614 8 3 | 24 R V.444 - 446 {6/28} na vaktavyam .~(8.3.32.2) P
9615 8 3 | 24 R V.444 - 446 {9/28} na eṣaḥ doṣaḥ .~(8.3.32.2)
9616 8 3 | lumatā lupte pratyayalakṣaṇam na bhavati iti .~(8.3.32.2)
9617 8 3 | iti vartate ṅamaḥ iti ca na eṣā pañcamī .~(8.3.32.2)
9618 8 3 | 446 {20/28} padāntasya na iti pratiṣedhaḥ bhaviṣyati .~(
9619 8 3 | 28} padāntasya iti ucyate na eṣaḥ padāntaḥ .~(8.3.32.
9620 8 3 | 444 - 446 {23/28} evam api na sidhyati .~(8.3.32.2) P
9621 8 3 | 446 {25/28} uktam etat na vā padādhikārasya viśeṣaṇatvāt
9622 8 3 | uttarasya uñaḥ vaḥ vā iti ucyate na ikaḥ yaṇaci iti eva siddham .~(
9623 8 3 | 430.1 - 6 R V.446 {2/9} na sidhyati .~(8.3.33) P III.
9624 8 3 | 430.1 - 6 R V.446 {5/9} na evam śakyam .~(8.3.33) P
9625 8 3 | vatve punaḥ sati asiddhatvāt na bhaviṣyati~(8.3.34) P III.
9626 8 3 | 450 {1/31} iha kasmāt na bhavati : vṛkṣaḥ , plakṣaḥ
9627 8 3 | avasāne saṃhitākāryāṇi tāni na sidhyanti .~(8.3.34) P III.
9628 8 3 | ācāryapravṛttiḥ jñāpayati na sarvasya visarjanīyasya
9629 8 3 | visarjanīyasya saḥ iti etat ca na vaktavyaṃ bhavati .~(8.3.
9630 8 3 | ārabhate tat jñāpayati ācāryaḥ na sarvasya visarjanīyasya
9631 8 3 | 22/31} etāvat jñāpyate na sarvasya vijanīyasya satvam
9632 8 3 | tatra plakṣaḥ tatra iti iha na bhaviṣyati vṛkṣaḥ plakṣaḥ
9633 8 3 | ācāryapravṛttiḥ jñāpayati na asya visarjanīyasya satvam
9634 8 3 | 450 - 453 {6/32} vacanāt na bhaviṣyataḥ .~(8.3.37) P
9635 8 3 | 7 R V.450 - 453 {11/32} na vaktavyam .~(8.3.37) P III.
9636 8 3 | 7 R V.450 - 453 {13/32} na asiddhaḥ .~(8.3.37) P III.
9637 8 3 | 454 {8/34} roḥ eva kāmye na anyasya .~(8.3.38) P III.
9638 8 3 | 23 R V.453 - 454 {24/34} na vaktavyam .~(8.3.38) P III.
9639 8 3 | 453 - 454 {31/34} atha vā na etat ubjeḥ rūpam .~(8.3.
9640 8 3 | satvasya asiddhatvāt ṣatvam na prāpnoti .~(8.3.39) P III.
9641 8 3 | satvam api anuvartate utāho na .~(8.3.39) P III.432.24 -
9642 8 3 | ṣatvam api anuvartate utāho na .~(8.3.39) P III.432.24 -
9643 8 3 | satvam api anuvartate utāho na .~(8.3.39) P III.432.24 -
9644 8 3 | ṣatvam api anuvartate utāho na .~(8.3.39) P III.432.24 -
9645 8 3 | satvam api anuvartate utāho na .~(8.3.39) P III.432.24 -
9646 8 3 | satvasya asiddhatvāt ṣatvam na prāpnoti iti .~(8.3.39)
9647 8 3 | 28 R V.454 - 456 {27/41} na eṣaḥ doṣaḥ .~(8.3.39) P
9648 8 3 | ācāryapravṛttiḥ jñāpayati na yoge yogaḥ asiddhaḥ .~(8.
9649 8 3 | satvam api anuvartate utāho na kim ca ataḥ yadi anuvartate
9650 8 3 | 28 R V.454 - 456 {32/41} na eṣaḥ doṣaḥ .~(8.3.39) P
9651 8 3 | R V.456 - 457 {9/12} <V>na vā bahiraṅgalakṣaṇatvāt .</
9652 8 3 | bahiraṅgalakṣaṇatvāt .</V> na vā vaktavyam .~(8.3.41.1)
9653 8 3 | 457 - 458 {1/9} iha kasmāt na bhavati .~(8.3.41.2) P III.
9654 8 3 | paṭhati tat jñāpayati ācāryaḥ na ekādeśanimittāt ṣatvam bhavati
9655 8 3 | 18 R V.458 - 460 {7/39} na etat asti .~(8.3.43) P III.
9656 8 3 | 18 R V.458 - 460 {9/39} na aprāpte pūrveṇa iyam vibhāṣā
9657 8 3 | 18 R V.458 - 460 {10/39} na atra pūrveṇa ṣatvam prāpnoti .~(
9658 8 3 | 458 - 460 {16/39} kasmāt na bhavati pañcakṛtvaḥ karoti
9659 8 3 | 18 R V.458 - 460 {18/39} na evam śakyam .~(8.3.43) P
9660 8 3 | V.458 - 460 {22/39} iha na syāt catuṣkaroti catuḥ karoti
9661 8 3 | 458 - 460 {25/39} etat api na asti prayojanam .~(8.3.43)
9662 8 3 | 458 - 460 {35/39} anyaḥ hi na idudupadhaḥ kṛtvo'rthe kaḥ
9663 8 3 | 458 - 460 {37/39} caturaḥ na sidhyati tadā rephasya visarjanīyaḥ
9664 8 3 | pūrveṇa ṣatvam vibhāṣā kasmāt na bhavati isusoḥ sāmarthye
9665 8 3 | kāryam tat yuktam tat ca me na iha .~(8.3.45) P III.435.
9666 8 3 | vyapekṣāsāmarthye pūrvayogaḥ na ca atra vyapekṣāsāmarthyam .~(
9667 8 3 | vyapekṣāsāmarthyam āśrīyate na punaḥ ekārthībhāvaḥ yathā
9668 8 3 | aikārthye sāmarthye vākye ṣatvam na me prasajyeta .</V> aikārthye
9669 8 3 | sāmarthye sati vākye ṣatvam na syāt : sarpiṣ karoti .~(
9670 8 3 | kṛdantam etat tataḥ adhike na eva me bhavet prāptiḥ </
9671 8 3 | etat tataḥ adhikasya ṣatvam na prāpnoti .~(8.3.45) P III.
9672 8 3 | 14/29} vākye api tarhi na prāpnoti .~(8.3.45) P III.
9673 8 3 | ca me vibhāṣā pratiṣedhaḥ na prakalpeta .</V> yat ayam
9674 8 3 | kāryam tat yuktam tat ca me na iha .~(8.3.45) P III.435.
9675 8 3 | aikārthye sāmarthye vākye ṣatvam na me prasajyeta .~(8.3.45)
9676 8 3 | kṛdantam etat tataḥ adhike na eva me bhavet prāptiḥ .~(
9677 8 3 | ca me vibhāṣā pratiṣedhaḥ na prakalpeta .~(8.3.45) P
9678 8 3 | mūrdhanyagrahaṇam kimartham na apadāntasya ṣaḥ bhavati
9679 8 3 | api arthaḥ ṣakāragrahaṇam na kartavyam bhavati prakṛtam
9680 8 3 | 25 - 437.6 R V.463 {5/12} na evam śakyam .~(8.3.55) P
9681 8 3 | iti atra ṃūrdhanyagrahaṇam na kartavyam bhavati .~(8.3.
9682 8 3 | iti atra ṇakāragrahaṇam na kartavyam bhavati .~(8.3.
9683 8 3 | ayam api arthaḥ padāntasya na iti pratiṣedhaḥ na vaktavyaḥ
9684 8 3 | padāntasya na iti pratiṣedhaḥ na vaktavyaḥ bhavati .~(8.3.
9685 8 3 | 27} sagrahaṇam kimartham na saheḥ sāḍaḥ mūrdhanyaḥ bhavati
9686 8 3 | mūrdhanyavacane prayojanam na asti iti kṛtvā sakārasya
9687 8 3 | 19 R V.464 - 465 {5/27} na punaḥ ākārasya syāt .~(8.
9688 8 3 | atha sahigrahaṇam kimartham na sāḍaḥ saḥ bhavati iti eva
9689 8 3 | saheḥ eva sāḍrūpam bhavati na anyasya .~(8.3.56) P III.
9690 8 3 | arthavataḥ sāḍśabdasya grahaṇam na ca eṣaḥ arthavān .~(8.3.
9691 8 3 | 19 R V.464 - 465 {24/27} na vaktavyaḥ .~(8.3.56) P III.
9692 8 3 | ṣatvatukoḥ ekādeśasya asiddhatvāt na eṣaḥ sāḍśabdaḥ .~(8.3.56)
9693 8 3 | 439.9 R V.465 - 466 {5/24} na vaktavyam .~(8.3.57 - 58)
9694 8 3 | 439.9 R V.465 - 466 {8/24} na hi .~(8.3.57 - 58) P III.
9695 8 3 | rājānaḥ hiraṇyena bhavanti na ca pratyekam daṇḍayanti .~(
9696 8 3 | 9 R V.465 - 466 {23/24} na kartavyaḥ .~(8.3.57 - 58)
9697 8 3 | 18 R V.466 - 467 {5/11} na vaktavyam .~(8.3.59.1) P
9698 8 3 | 18 R V.466 - 467 {7/11} na vai etat ṣatve śakyam vijñātum
9699 8 3 | 466 - 467 {8/11} iha hi na syāt .~(8.3.59.1) P III.
9700 8 3 | samānādhikaraṇā siṣeca suṣvāpa , atra na prāpnoti .~(8.3.59.2) P
9701 8 3 | 5 R V.467 - 469 {12/47} na dhātudvirvacane sthāne dvirvacanam
9702 8 3 | pratyayaḥ yaḥ sakāraḥ iti ṣatvam na prāpnoti .~(8.3.59.2) P
9703 8 3 | pratyayasya yaḥ sakāraḥ iti ṣatvam na prāpnoti .~(8.3.59.2) P
9704 8 3 | pratyayasya yaḥ sakāraḥ iti ṣatvam na prāpnoti .~(8.3.59.2) P
9705 8 3 | nānāvibhaktīnām ca samāsaḥ na upapadyate ādeśapratyayayoḥ
9706 8 3 | 5 R V.467 - 469 {27/47} na kartavyaḥ .~(8.3.59.2) P
9707 8 3 | 5 R V.467 - 469 {31/47} na eṣaḥ doṣaḥ .~(8.3.59.2)
9708 8 3 | 5 R V.467 - 469 {41/47} na vaktavyaḥ .~(8.3.59.2) P
9709 8 3 | 35} sthautiṇyantānām eva na anyeṣām iti .~(8.3.61) P
9710 8 3 | 21 R V.470 - 471 {7/35} na etat asti prayojanam .~(
9711 8 3 | V.470 - 471 {12/35} iha na syāt tuṣṭāva .~(8.3.61)
9712 8 3 | 21 R V.470 - 471 {25/35} na etat asti .~(8.3.61) P III.
9713 8 3 | tasya asiddhatvāt niyamaḥ na bhaviṣyati .~(8.3.61) P
9714 8 3 | 470 - 471 {33/35} ṣaṇi iti na eṣā parasaptamī śakyā vijñātum
9715 8 3 | 4/23} kim punaḥ kāraṇam na sidhyati .~(8.3.65.1) P
9716 8 3 | upasargāt ṣatvam ucyate na ca nis* iṇantaḥ .~(8.3.65.
9717 8 3 | R V.473 - 474 {7/23} <V>na vā varṇāśrayatvāt ṣatvasya
9718 8 3 | 21 R V.473 - 474 {8/23} na vā vaktavyam .~(8.3.65.1)
9719 8 3 | 21 R V.473 - 474 {13/23} na evam vijñāyate iṇantāt upasargāt
9720 8 3 | sunotyādīnām iti ṣatvam na prāpnoti .~(8.3.65.2) P
9721 8 3 | 443.4 R V.474 {7/10} <V>na vā avayavasya ananyatvāt .</
9722 8 3 | avayavasya ananyatvāt .</V> na vā vaktavyam .~(8.3.65.2)
9723 8 3 | R V.474 - 475 {4/16} <V>na vā anupasargatvāt .</V>
9724 8 3 | vā anupasargatvāt .</V> na vā vaktavyaḥ .~(8.3.65.3)
9725 8 3 | gatyupasargasañjñe bhavataḥ na ca atra sunotim prati kriyāyogaḥ .~(
9726 8 3 | 475 {9/16} iha api tarhi na prāpnoti : abhiṣāvayati .~(
9727 8 3 | 474 - 475 {10/16} atra api na sunotim prati kriyāyogaḥ .~(
9728 8 3 | 12 R V.474 - 475 {14/16} na asau evam preṣyate sunu
9729 8 3 | 443.13 - 18 R V.475 {9/12} na etat asti prayojanam .~(
9730 8 3 | pratyayaparatve iṭaḥ liṭi ḍhatvam na prāpnoti .~(8.3.79) P III.
9731 8 3 | ananantaratvāt iṭaḥ vibhāṣā na prāpnoti .~(8.3.79) P III.
9732 8 3 | 14 R V.476 - 478 {22/45} na eṣaḥ doṣaḥ .~(8.3.79) P
9733 8 3 | V.476 - 478 {25/45} iha na prāpnoti : upadidīyidhve ,
9734 8 3 | yaḥ hi atra aṅgāntyaḥ iṇ na tasmāt uttaraḥ iṭ yasmāt
9735 8 3 | iṭ yasmāt ca uttaraḥ iṭ na asau aṅgāntyaḥ iṇ iti .~(
9736 8 3 | 23 R V.478 - 479 {7/16} na vaktavyam .~(8.3.82) P III.
9737 8 3 | anubandhyaḥ ajaḥ agnīṣomīyaḥ iti na bāhīkaḥ anubadhyate .~(8.
9738 8 3 | 18 R V.480 - 481 {4/20} na etat asti prayojanam .~(
9739 8 3 | gatyupasargasañjñe bhavataḥ na ca etam sakāram prati kriyāyogaḥ .~(
9740 8 3 | 481 {6/20} iha api tarhi na prāpnoti abhiṣanti viṣanti
9741 8 3 | prāpnoti abhiṣanti viṣanti iti na hi astiḥ kriyāvacanaḥ .~(
9742 8 3 | 481 {7/20} kaḥ punaḥ āha na astiḥ kriyāvacanaḥ iti .~(
9743 8 3 | 25} <V>visuṣvāpa iti kena na </V>. visuṣvāpa iti atra
9744 8 3 | visuṣvāpa iti atra kasmāt na bhavati .~(8.3.88) P III.
9745 8 3 | 483 {6/25} <V>halādiśeṣāt na supiḥ .</V> halādiśeṣe kṛte
9746 8 3 | supiḥ .</V> halādiśeṣe kṛte na eṣaḥ supiḥ bhavati .~(8.
9747 8 3 | abhyāsasya iti etasmāt niyamāt na bhaviṣyati .~(8.3.88) P
9748 8 3 | 25} <V>sthādīnām niyamaḥ na atra prāk sitāt uttaraḥ
9749 8 3 | evam tarhi arthavadgrahaṇe na anarthakasya iti evam etasya
9750 8 3 | anarthakasya iti evam etasya na bhaviṣyati .~(8.3.88) P
9751 8 3 | arthavataḥ grahaṇam viṣuṣupuḥ iti na sidhyati .~(8.3.88) P III.
9752 8 3 | 20 R V.481 - 483 {17/25} na eṣaḥ doṣaḥ .~(8.3.88) P
9753 8 3 | 21/25} visuṣvāpa iti kena na .~(8.3.88) P III.446.19 -
9754 8 3 | 483 {22/25} halādiśeṣāt na supiḥ .~(8.3.88) P III.446.
9755 8 3 | 24/25} sthādīnām niyamaḥ na atra prāk sitāt uttaraḥ
9756 8 3 | R V.483 - 484 {5/11} iha na syāt .~(8.3.91) P III.447.
9757 8 3 | 448.2 R V.483 - 484 {8/11} na vaktavyam .~(8.3.91) P III.
9758 8 3 | 448.2 R V.483 - 484 {9/11} na evam vijñāyate kapiṣṭhalaḥ
9759 8 3 | savyeṣṭhā sārathiḥ iti atra na prāpnoti .~(8.3.97) P III.
9760 8 3 | 485 - 486 {13/20} etat api na asti prayojanam .~(8.3.108)
9761 8 3 | stautiṇyorevaṣaṇyabhyāsāt iti etasmāt niyamāt na bhaviṣyati .~(8.3.108) P
9762 8 3 | pratiṣedhavacane prayojanam na asti iti kṛtvā ṇyante vijñāsyate .~(
9763 8 3 | 449.14 - 20 R V.486 {4/11} na etat asti prayojanam .~(
9764 8 3 | 449.14 - 20 R V.486 {6/11} na eva prāpnoti na arthaḥ pratiṣedhena .~(
9765 8 3 | 486 {6/11} na eva prāpnoti na arthaḥ pratiṣedhena .~(8.
9766 8 3 | tasyāḥ pratiṣedhena utāho na .~(8.3.112) P III.450.1 -
9767 8 3 | 8 R V.486 - 487 {2/9} na bhavitavyam .~(8.3.112)
9768 8 3 | 8 R V.486 - 487 {5/9} na bādhate .~(8.3.112) P III.
9769 8 3 | R V.486 - 487 {7/9} yena na aprāpte tasya bādhanam bhavati
9770 8 3 | aprāpte tasya bādhanam bhavati na ca aprāpte padādilakṣaṇe
9771 8 3 | bādhiṣyate sicaḥ yaṅi iti etam na bādhiṣyate .~(8.3.112) P
9772 8 3 | 450.17 - 21 R V.487 {3/9} na etat asti prayojanam .~(
9773 8 3 | ṣaṇi iti etasmāt niyamāt na bhaviṣyati .~(8.3.117) P
9774 8 3 | 21 R V.487 {7/9} etat api na asti prayojanam .~(8.3.117)
9775 8 3 | sthādiṣvabhyāsenacābhyāsasya iti etasmāt niyamāt na bhaviṣyati .~(8.3.117) P
9776 8 4 | 20 R V.488 - 490 {6/44} na vaktavyam .~(8.4.1) P III.
9777 8 4 | 20 R V.488 - 490 {8/44} na sidhyati .~(8.4.1) P III.
9778 8 4 | 20 R V.488 - 490 {10/44} na hi varṇaikadeśāḥ varṇagrahaṇena
9779 8 4 | 488 - 490 {14/44} evam api na sidhyati .~(8.4.1) P III.
9780 8 4 | bhakteḥ tena vyavahitatvāt na prāpnoti .~(8.4.1) P III.
9781 8 4 | 20 R V.488 - 490 {19/44} na sidhyati .~(8.4.1) P III.
9782 8 4 | atra rephāt param bhakteḥ na tat kva cit api vyapavṛktam
9783 8 4 | akṣarasamāmnāyikaiḥ vyavāye na anyaiḥ iti .~(8.4.1) P III.
9784 8 4 | 20 R V.488 - 490 {33/44} na etat asti jñāpakam .~(8.
9785 8 4 | R V.490 - 491 {4/20} <V>na vā anyena vyapetatvāt .</
9786 8 4 | anyena vyapetatvāt .</V> na vā vaktavyaḥ .~(8.4.2.1)
9787 8 4 | 8 R V.490 - 491 {11/20} na hi .~(8.4.2.1) P III.452.
9788 8 4 | prayojanam syāt śarvyavāye na iti eva brūyāt~(8.4.2.2)
9789 8 4 | api vyavāyasamudāye kāryam na bhavati .~(8.4.2.2) P III.
9790 8 4 | api vyavāyasamudāye kāryam na bhavati .~(8.4.2.2) P III.
9791 8 4 | rājānaḥ hiraṇyena bhavanti na ca pratyekam daṇḍayanti .~(
9792 8 4 | yadi evam ekena vyavāye na prāpnoti .~(8.4.2.2) P III.
9793 8 4 | 491 {19/19} gargaiḥ saha na bhoktavyam iti pratyekam
9794 8 4 | bhoktavyam iti pratyekam ca na sambhujyate samuditaiḥ ca~(
9795 8 4 | hanteratpūrvasya iti atpūrvagrahaṇam na kartavyam bhavati .~(8.4.
9796 8 4 | 7 R V.491 - 492 {11/22} na kartavyam .~(8.4.2.3) P
9797 8 4 | 492 {18/22} iha api tarhi na prāpnoti .~(8.4.2.3) P III.
9798 8 4 | 492 {21/22} yadi evam na arthaḥ numgrahaṇena .~(8.
9799 8 4 | 454.8 - 16 R V.493 {6/11} na vaktavyam .~(8.4.3.1) P
9800 8 4 | sarvanāmasañjñāyām .</V> na vā arthaḥ pratiṣedhena .~(
9801 8 4 | 494 {10/25} ṇatvam kasmāt na bhavati .~(8.4.3.2) P III.
9802 8 4 | 9 R V.493 - 494 {17/25} na eva vā punaḥ atra pūrveṇa
9803 8 4 | 25} samānapade iti ucyate na ca etat samānapadam .~(8.
9804 8 4 | samānam eva yat nityam na ca etat nityam samānapadam
9805 8 4 | 9 R V.493 - 494 {23/25} na hi .~(8.4.3.2) P III.454.
9806 8 4 | 16 R V.494 - 495 {5/9} na vaktavyam .~(8.4.7) P III.
9807 8 4 | 16 R V.494 - 495 {6/9} na eṣā ahanśabdāt ṣaṣṭhī .~(
9808 8 4 | 14 R V.495 - 496 {7/13} na vā bhavati gargabhagiṇī
9809 8 4 | bhaginī gargabhaginī iti tadā na bhavitavyam .~(8.4.11) P
9810 8 4 | māṣavāpiṇī vṛīhivāpiṇī atra na prāpnoti .~(8.4.11) P III.
9811 8 4 | samāse ca asamāse ca iṣyate na arthaḥ asamāsepigrahaṇena .~(
9812 8 4 | 498 {15/20} samāse niyamāt na prāpnoti .~(8.4.14.1) P
9813 8 4 | tasya asiddhatvāt niyamaḥ na bhaviṣyati .~(8.4.14.1)
9814 8 4 | karoti tat jñāpayati ācāryaḥ na yoge yogaḥ asiddhaḥ .~(8.
9815 8 4 | satvasya asiddhatvāt ṣatvam na prāpnoti iti saḥ na doṣaḥ
9816 8 4 | ṣatvam na prāpnoti iti saḥ na doṣaḥ bhavati~(8.4.14.2)
9817 8 4 | gatyupasargasañjñe bhavataḥ na ca ṇopadeśam prati kriyāyogaḥ .~(
9818 8 4 | asamāse api ṇopadeśasya iti na ca ṇopadeśam prati upasargaḥ
9819 8 4 | 458.2 R V.498 {14/17} na eṣaḥ doṣaḥ .~(8.4.14.2)
9820 8 4 | 498 {15/17} ṇopadeśaḥ iti na evam vijñāyate ṇaḥ upadeśaḥ
9821 8 4 | sthānivadbhāvaḥ pūrvatrāseddhe na sthānivat iti .~(8.4.15)
9822 8 4 | arthavataḥ āniśabdasya grahaṇam na eṣaḥ arthavān .~(8.4.16)
9823 8 4 | gatyupasargasañjñe bhavataḥ na ca etam āniśabdam prati
9824 8 4 | 499 {10/17} iha api tarhi na prāpnoti .~(8.4.16) P III.
9825 8 4 | R V.499 {12/17} atra api na āniśabdam prati kriyāyogaḥ .~(
9826 8 4 | 15/17} yatkriyayuktāḥ iti na evam vijñāyate yasya kriyā
9827 8 4 | 459.1 - 10 R V.500 {7/13} na sidhyati .~(8.4.17) P III.
9828 8 4 | antagrahaṇam kriyate padāntasya na iti pratiṣedhaḥ prāpnoti
9829 8 4 | 12} okārāt paraḥ otparaḥ na otparaḥ anotparaḥ iti .~(
9830 8 4 | paraḥ asmāt saḥ ayam otparaḥ na otparaḥ anotparaḥ iti .~(
9831 8 4 | vijñayate okārāt paraḥ otparaḥ na otparaḥ anotparaḥ iti pra
9832 8 4 | paraḥ asmāt saḥ ayam otparaḥ na otparaḥ anotparaḥ iti pra
9833 8 4 | ṇaḥ vaniḥ devakṛtā atra na prāpnoti .~(8.4.28) P III.
9834 8 4 | 10/12} <V>bhāvini api oti na iṣyate .~(8.4.28) P III.
9835 8 4 | bhāvini api okāre ṇatvam na iṣyate .~(8.4.28) P III.
9836 8 4 | 37} kimartham idam ucyate na kṛtyacaḥ iti eva siddham .~(
9837 8 4 | ijādeḥ eva ca sanumkāt na anyasmāt sanumkāt iti .~(
9838 8 4 | 503 - 504 {11/37} vidheyam na asti iti kṛtvā .~(8.4.32)
9839 8 4 | apūrvaḥ vidhiḥ bhaviṣyati na niyamaḥ .~(8.4.32) P III.
9840 8 4 | 6 R V.503 - 504 {20/37} na bhābhūpūkamigamipyāyivepisanumām
9841 8 4 | 504 {21/37} iha api tarhi na prāpnoti .~(8.4.32) P III.
9842 8 4 | 6 R V.503 - 504 {27/37} na eṣaḥ doṣaḥ .~(8.4.32) P
9843 8 4 | ijupadhāt iti ucyate atra na arthaḥ antaviśeṣaṇena .~(
9844 8 4 | ijādeḥ iti ucyate tatra na arthaḥ ādiviśeṣaṇena .~(
9845 8 4 | 462.7 - 12 R V.505 {7/9} na iti āha .~(8.4.34) P III.
9846 8 4 | 462.13 - 17 R V.505 {8/11} na vaktavyam .~(8.4.35) P III.
9847 8 4 | 462.13 - 17 R V.505 {9/11} na evam vijñāyate padasya antaḥ
9848 8 4 | 462.18 - 22 R V.505 {6/8} na vaktavyam .~(8.4.36) P III.
9849 8 4 | 463.1 - 5 R V.506 {6/9} na vaktavyam .~(8.4.38) P III.
9850 8 4 | 463.1 - 5 R V.506 {7/9} na evam vijñāyate padena vyavāye
9851 8 4 | kimartham tṛtīyānirdeśaḥ kriyate na ścau iti eva ucyeta .~(8.
9852 8 4 | saṅkhyātānudeśaḥ kasmāt na bhavati .~(8.4.40) P III.
9853 8 4 | jñāpayati saṅkhyātānudeśaḥ na iha iti yat ayam śāt pratiṣedham
9854 8 4 | kimartham trtīyānirdeśaḥ kriyate na ṣṭau iti eva ucyeta .~(8.
9855 8 4 | saṅkhyātānudeśaḥ kasmāt na bhavati .~(8.4.41) P III.
9856 8 4 | ācāryapravṛttiḥ jñāpayati na iha saṅkhyātānudeśaḥ bhavati
9857 8 4 | 17 R V.507 - 508 {15/19} na vaktavyam .~(8.4.47) P III.
9858 8 4 | 17 R V.507 - 508 {16/19} na ayam prasajyapratiṣedhaḥ .~(
9859 8 4 | V.507 - 508 {17/19} aci na iti .~(8.4.47) P III.464.
9860 8 4 | 18 - 20 R V.508 {1/3} <V>na ādini ākrośe putrasya iti
9861 8 4 | 464.18 - 20 R V.508 {2/3} na ādini ākrośe putrasya iti
9862 8 4 | 11 - 15 R V.509 {6/7} iha na syāt .~(8.4.65) P III.465.
9863 8 4 | 3 R V.509 - 512 {17/51} na eṣaḥ doṣaḥ .~(8.4.68) P
9864 8 4 | V>ādeśasya ca anaṇtvāt na savarṇagrahaṇam .</V> ādeśasya
9865 8 4 | anaṇtvāt savarṇānām grahaṇam na prāpnoti .~(8.4.68) P III.
9866 8 4 | 3 R V.509 - 512 {29/51} na eṣaḥ doṣaḥ .~(8.4.68) P
9867 8 4 | dīrghoccāraṇasāmarthyāt na bhaviṣyati .~(8.4.68) P
9868 8 4 | api dīrghavacanasāmarthyāt na bhaviṣyati .~(8.4.68) P
9869 8 4 | dīrghavacanasamarthyāt eva na bhaviṣyati .~(8.4.68) P
9870 8 4 | anaṇtvāt savarṇānām grahaṇam na prāpnoti .~(8.4.68) P III.
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-9870 |