1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-9870
Part, -
1001 1 1 | 359 {17/46} tena dīrghāḥ na bhaviṣyanti .~(1.1.48) P
1002 1 1 | 4 R I.357 - 359 {24/46} na anena ikaḥ nirvartyante .~(
1003 1 1 | savarṇanivṛttyarthena tāvat na arthaḥ .~(1.1.48) P I.117.
1004 1 1 | ekāraḥ aradhaḥ okāraḥ vā na bhaviṣyati .~(1.1.48) P
1005 1 1 | 4 R I.357 - 359 {36/46} na tau staḥ .~(1.1.48) P I.
1006 1 1 | 4 R I.357 - 359 {40/46} na eva loke na anyasmin vede
1007 1 1 | 359 {40/46} na eva loke na anyasmin vede ardhaḥ ekāraḥ
1008 1 1 | akāranivṛttyarthena api na arthaḥ .~(1.1.48) P I.117.
1009 1 1 | uttarabhūyastvāt avarṇaḥ na bhaviṣyati .~(1.1.48) P
1010 1 1 | tat ca antareṇa yatnam na sidhyati iti ṣaṣṭhyāḥ sthāneyogavacanam
1011 1 1 | avayavaṣaṣṭhyādayaḥ tu na sidhyanti .~(1.1.49.2) P
1012 1 1 | 19/69} sandehe niyamaḥ na ca avayavaṣaṣṭhyādiṣu sandehaḥ .~(
1013 1 1 | 28 R I.360 - 364 {21/69} na hi .~(1.1.49.2) P I.118.
1014 1 1 | atra tiryakpathaḥ bhavati na tasmin sandehaḥ iti kṛtvā
1015 1 1 | tasmin sandehaḥ iti kṛtvā na asau upadiśyate .~(1.1.49.
1016 1 1 | iha api sandehe niyamaḥ na ca avayavaṣaṣṭhyādiṣu sandehaḥ .~(
1017 1 1 | 28 R I.360 - 364 {37/69} na tat liṅgam avayavaṣaṣṭhyādiṣu
1018 1 1 | 28 R I.360 - 364 {39/69} na kartavyam .~(1.1.49.2) P
1019 1 1 | 28 R I.360 - 364 {48/69} na hi anuccārya śabdam liṅgam
1020 1 1 | anekam ca viśeṣyam tatra na sidhyati : aṅgasya , halaḥ ,
1021 1 1 | 360 - 364 {55/69} tasmāt na arthaḥ niyamena .~(1.1.49.
1022 1 1 | 28 R I.360 - 364 {57/69} na eṣaḥ doṣaḥ .~(1.1.49.2)
1023 1 1 | vyākhyānataḥ viśeṣapratipattiḥ na hi sandehāt alakṣaṇam iti .~(
1024 1 1 | 28 R I.360 - 364 {64/69} na tarhi idānīm ayam yogaḥ
1025 1 1 | bhavanti iti eṣā paribhāṣā na kartavyā bhavati .~(1.1.
1026 1 1 | 13 R I.364 - 366 {3/15} na etat asti .~(1.1.50.1) P
1027 1 1 | tat ca antareṇa yatnam na sidhyati .~(1.1.50.2) P
1028 1 1 | brahmabandhvartham iti atra na syāt .~(1.1.50.2) P I.120.
1029 1 1 | cāyakaḥ stāvakaḥ iti atra na syāt .~(1.1.50.2) P I.120.
1030 1 1 | kārakaḥ , hārakaḥ iti atra na syāt .~(1.1.50.2) P I.120.
1031 1 1 | antaratamanirvṛttau satyām na doṣaḥ .~(1.1.50.2) P I.120.
1032 1 1 | 370 {29/50} vāntagrahaṇam na kariṣyate .~(1.1.50.2) P
1033 1 1 | ayādayaḥ bhavanti iti eva. yadi na kriyate ceyam , jeyam iti
1034 1 1 | 50} iha api tarhi niyamāt na prāpnoti : lavyam , pavyam
1035 1 1 | antaratamanirvṛttau satyām na doṣaḥ .~(1.1.50.2) P I.120.
1036 1 1 | antaratamanirvṛttau satyām na doṣaḥ .~(1.1.50.2) P I.120.
1037 1 1 | 20 R I.370 - 372 {7/30} na kaḥ cit anyaḥ ādeśaḥ pratinirdiśyate .~(
1038 1 1 | 30} api ca iṣṭā vyavasthā na prakalpeta .~(1.1.50.3)
1039 1 1 | tilāḥ kṣiptāḥ muhūrtam api na avatiṣṭhante evam ime varṇāḥ
1040 1 1 | ime varṇāḥ muhūrtam api na avatiṣṭheran .~(1.1.50.3)
1041 1 1 | nirvṛttapratipattau nirvṛttiḥ na sidhyati .~(1.1.50.3) P
1042 1 1 | kim tarhi ucyate nirvṛttiḥ na sidhyati iti .~(1.1.50.3)
1043 1 1 | 20 R I.370 - 372 {18/30} na sādhīyaḥ nirvṛttiḥ siddhā
1044 1 1 | 20 R I.370 - 372 {19/30} na brūmaḥ nirvṛttiḥ na sidhyati
1045 1 1 | 30} na brūmaḥ nirvṛttiḥ na sidhyati iti .~(1.1.50.3)
1046 1 1 | 372 {21/30} iṣṭā vyavasthā na prakalpeta .~(1.1.50.3)
1047 1 1 | 20 R I.370 - 372 {22/30} na sarve sarvatra iṣyante .~(
1048 1 1 | 16 R I.372 - 373 {11/25} na ca ucyate pratyātmam iti
1049 1 1 | samavāyeṣu ca āsyatām iti ukte na eva kṛśāḥ kṛśaiḥ saha āsata
1050 1 1 | kṛśāḥ kṛśaiḥ saha āsata na pāṇḍavaḥ pāṇḍubhiḥ .~(1.
1051 1 1 | kṣiptaḥ bāhuvegam gatvā na eva tiryak gacchati na ūrdhvam
1052 1 1 | gatvā na eva tiryak gacchati na ūrdhvam ārohati pṛthivīvikāraḥ
1053 1 1 | dhūmaḥ saḥ ākāśadeśe nivāte na eva tiryak gacchati na avāk
1054 1 1 | nivāte na eva tiryak gacchati na avāk avarohati abvikāraḥ
1055 1 1 | ākāśadeśe nivāte suprajvalitaḥ na eva tiryak gacchati na avāk
1056 1 1 | suprajvalitaḥ na eva tiryak gacchati na avāk avarohati jyotiṣaḥ
1057 1 1 | 15 R I. 373 - 377 {5/86} na eva loke na ca vede ardhamātrikaḥ
1058 1 1 | 377 {5/86} na eva loke na ca vede ardhamātrikaḥ ik
1059 1 1 | 15 R I. 373 - 377 {11/86} na eva loke na ca vede mātrikaḥ
1060 1 1 | 377 {11/86} na eva loke na ca vede mātrikaḥ dvimātrikaḥ
1061 1 1 | 15 R I. 373 - 377 {17/86} na eṣaḥ doṣaḥ .~(1.1.50.5)
1062 1 1 | bhāvyamānena savarṇānām grahaṇam na iti evam na bhaviṣyati .~(
1063 1 1 | savarṇānām grahaṇam na iti evam na bhaviṣyati .~(1.1.50.5)
1064 1 1 | 15 R I. 373 - 377 {22/86} na eṣaḥ doṣāḥ .~(1.1.50.5)
1065 1 1 | 15 R I. 373 - 377 {25/86} na iti āha .~(1.1.50.5) P I.
1066 1 1 | lavaḥ , pavaḥ iti atra na syāt .~(1.1.50.5) P I.123.
1067 1 1 | 15 R I. 373 - 377 {29/86} na eṣaḥ takāraḥ .~(1.1.50.5)
1068 1 1 | 15 R I. 373 - 377 {38/86} na eva loke na ca vede ardhatṛtīyamātraḥ
1069 1 1 | 377 {38/86} na eva loke na ca vede ardhatṛtīyamātraḥ
1070 1 1 | 15 R I. 373 - 377 {44/86} na hi kaḥ cit viśeṣaḥ upādīyate
1071 1 1 | I. 373 - 377 {46/86} <V>na vā ṛvarṇasya sthāne raparaprasaṅgāt
1072 1 1 | 15 R I. 373 - 377 {47/86} na vā eṣaḥ doṣaḥ .~(1.1.50.
1073 1 1 | I. 373 - 377 {57/86} <V>na vā anekāltvasya tadāśrayatvāt
1074 1 1 | 15 R I. 373 - 377 {58/86} na vā eṣaḥ doṣaḥ .~(1.1.50.
1075 1 1 | tadāśrayatvāt ṛvarṇādeśasya vighātaḥ na bhaviṣyati .~(1.1.50.5)
1076 1 1 | api antaratamā prakṛtiḥ na asti aparasya api antaratamaḥ
1077 1 1 | aparasya api antaratamaḥ ādeśaḥ na asti .~(1.1.50.5) P I.123.
1078 1 1 | api antaratamā prakṛtiḥ na asti mama api antaratamaḥ
1079 1 1 | mama api antaratamaḥ ādeśaḥ na asti .~(1.1.50.5) P I.123.
1080 1 1 | 15 R I. 373 - 377 {86/86} na ca avarṇam ubhayoḥ antaratamam .~(
1081 1 1 | asavarṇe yat avarṇam syāt na punaḥ eṅaicau .~(1.1.51.
1082 1 1 | asavarṇe yat avarṇam syāt na punaḥ ivarṇovarṇau .~(1.
1083 1 1 | 19 R I.378 - 381 {17/41} na jāyate .~(1.1.51.1) P I.
1084 1 1 | yadi api pratinirdiśyante na tu prāpnuvanti .~(1.1.51.
1085 1 1 | paribhāṣayā vyavasthā bhaviṣyati na punaḥ uḥ aṇ raparaḥ iti .~(
1086 1 1 | ucyante teṣu raparatvam na prāpnoti : ṛṛtaḥ it dhātoḥ
1087 1 1 | 19 R I.378 - 381 {34/41} na hi .~(1.1.51.1) P I.125.
1088 1 1 | atha aṇgrahaṇam kimartham na uḥ raparaḥ iti eva ucyeta .~(
1089 1 1 | 3/37} kim punaḥ kāraṇam na sidhyati .~(1.1.51.3) P
1090 1 1 | raparaḥ bhavati iti ucyate na ca ayam uḥ eva sthāne aṇ
1091 1 1 | 385 {9/37} tat yathā māṣāḥ na bhoktavyāḥ iti miśrāḥ api
1092 1 1 | bhoktavyāḥ iti miśrāḥ api na bhujyante .~(1.1.51.3) P
1093 1 1 | 24 R I.382 - 385 {14/37} na evam śakyam .~(1.1.51.3)
1094 1 1 | 24 R I.382 - 385 {17/37} na ca etat ṛvarṇāntam .~(1.
1095 1 1 | arthavatā vyapadeśivadbhāvaḥ na ca eṣaḥ arthavān .~(1.1.
1096 1 1 | 382 - 385 {20/37} tasmāt na evam śakyam .~(1.1.51.3)
1097 1 1 | 24 R I.382 - 385 {21/37} na cet evam upasaṅkhyānam kartavyam .~(
1098 1 1 | 382 - 385 {23/37} ubhayam na vaktavyam .~(1.1.51.3) P
1099 1 1 | 24 R I.382 - 385 {31/37} na evam śakyam .~(1.1.51.3)
1100 1 1 | paṭhati tat jñāpayati ācāryaḥ na ekādeśanimitttāt ṣatvam
1101 1 1 | yadi abhaktaḥ dīrghatvam na prāpnoti : gīḥ , pūḥ .~(
1102 1 1 | rephavakārāntasya dhātoḥ iti dīrghatvam na prāpnoti .~(1.1.51.4) P
1103 1 1 | rephavakārābhyām dhātuḥ viśeṣyate na punaḥ padam viśeṣyate rephavakārāntasya
1104 1 1 | 2 R I.385 - 391 {11/100} na evam śakyam .~(1.1.51.4)
1105 1 1 | viśeṣyamāṇe iha dīrghatvam na prāpnoti : gīḥ , pūḥ .~(
1106 1 1 | 18/100} latva : latvam ca na sidhyati : nijegilyate .~(
1107 1 1 | 100} graḥ yaṅi iti latvam na prāpnoti .~(1.1.51.4) P
1108 1 1 | 2 R I.385 - 391 {20/100} na eṣaḥ doṣaḥ .~(1.1.51.4)
1109 1 1 | yaksvara : yaksvaraḥ ca na sidhyati .~(1.1.51.4) P
1110 1 1 | kartṛyaki iti eṣaḥ svaraḥ na prāpnoti repheṇa vyavahitatvāt .~(
1111 1 1 | 2 R I.385 - 391 {29/100} na eṣaḥ doṣaḥ .~(1.1.51.4)
1112 1 1 | vyañjanam avidyamānavat iti na asti vyavadhānam .~(1.1.
1113 1 1 | abhyastasvara : abhyastasvaraḥ ca na sidhyati : ma hi sma te
1114 1 1 | lasārvadhātuke iti eṣaḥ svaraḥ na prāpnoti repheṇa vyavahitatvāt .~(
1115 1 1 | 2 R I.385 - 391 {34/100} na eṣaḥ doṣaḥ .~(1.1.51.4)
1116 1 1 | vyañjamam avidyamānavat iti na asti vyavadhānam .~(1.1.
1117 1 1 | halādiśeṣa : halādiśeṣaḥ ca na sidhyati : vavṛte vavṛdhe .~(
1118 1 1 | abhyāsasya iti halādiśeṣaḥ na prāpnoti .~(1.1.51.4) P
1119 1 1 | pratyayāvyavasthā : pratyaye vyavasthā na prakalpate : kirataḥ , girataḥ .~(
1120 1 1 | 45/100} tatra vyavasthā na prakalpate .~(1.1.51.4)
1121 1 1 | 391 {49/100} roḥ eva supi na anyasya rephasya : sarpiṣṣu
1122 1 1 | kalpipadasaṅghātabhaktaḥ asau na utsahate avayavasya padāntatām
1123 1 1 | yaksvaraḥ : yaksvaraḥ ca na sidhyati : gīryate svayam
1124 1 1 | kartṛyaki iti eṣaḥ svaraḥ na prāpnoti .~(1.1.51.4) P
1125 1 1 | 2 R I.385 - 391 {58/100} na eṣaḥ doṣaḥ .~(1.1.51.4)
1126 1 1 | 2 R I.385 - 391 {63/100} na eṣaḥ doṣaḥ .~(1.1.51.4)
1127 1 1 | dhinutaḥ , kṛṇutaḥ atra lopaḥ na prāpnoti .~(1.1.51.4) P
1128 1 1 | 2 R I.385 - 391 {66/100} na upadeśagrahaṇena prakṛtiḥ
1129 1 1 | 2 R I.385 - 391 {73/100} na eṣaḥ doṣaḥ .~(1.1.51.4)
1130 1 1 | ādeśāḥ bhavanti iti evam na bhaviṣyati .~(1.1.51.4)
1131 1 1 | nirdiśyate tasya kasmāt na bhavati .~(1.1.51.4) P I.
1132 1 1 | caṅi upadhāhrasvatvam ca na sidhyati : acīkarat ajīharat .~(
1133 1 1 | upadhāyāḥ hrasvaḥ iti hrasvatvam na prāpnoti .~(1.1.51.4) P
1134 1 1 | avyavasthā : iṭaḥ ca vyavasthā na prakalpate : āstaritā niparitā .~(
1135 1 1 | 86/100} tatra vyavasthā na prakalpate .~(1.1.51.4)
1136 1 1 | abhyāsasya iti halādiśeṣaḥ na prāpnoti .~(1.1.51.4) P
1137 1 1 | abhyastasvara : abhyastasvaraḥ ca na sidhyati : ma hi sma te
1138 1 1 | lasārvadhātuke iti eṣaḥ svaraḥ na prāpnoti .~(1.1.51.4) P
1139 1 1 | tādisvaraḥ : tādisvaraḥ ca na sidhyati : prakartā prakartum ,
1140 1 1 | kṛti atau iti eṣaḥ svaraḥ na prāpnoti .~(1.1.51.4) P
1141 1 1 | 2 R I.385 - 391 {96/100} na eṣaḥ doṣaḥ .~(1.1.51.4)
1142 1 1 | dīrghatvam : dīrghatvam ca na sidhyati : gīḥ , pūḥ .~(
1143 1 1 | rephavakārāntasya dhātoḥ iti dīrghatvam na prāpnoti .~(1.1.52.1) P
1144 1 1 | anekāl śit sarvasya iti etat na vaktavyam bhavati .~(1.1.
1145 1 1 | al eva antyasya bhavati na anyaḥ iti .~(1.1.52.1) P
1146 1 1 | api eṣaḥ abhiprāyaḥ tat na kriyeta iti antyaviśeṣaṇe
1147 1 1 | antyaviśeṣaṇe api sati tat na kariṣyate .~(1.1.52.1) P
1148 1 1 | anekāl antyasya bhavati na anyaḥ iti .~(1.1.52.2) P
1149 1 1 | 12} tātaṅ antyasya kasmāt na bhavati .~(1.1.53) P I.130.
1150 1 1 | ayam sarvādeśaḥ bhaviṣyati na punaḥ antyasya syāt iti .~(
1151 1 1 | tarhi etat eva jñāpayati na tātaṅ antyasya sthāne bhavati
1152 1 1 | 132.7 R I.396 - 397 {3/27} na etat asti prayojanam .~(
1153 1 1 | antyasya ayam sthāne bhavan na pratyayaḥ syāt .~(1.1.55)
1154 1 1 | pratyayasañjñāyām itsañjñā na syāt .~(1.1.55) P I.131.
1155 1 1 | asatyām itsañjñāyām lopaḥ na syāt .~(1.1.55) P I.131.
1156 1 1 | ācāryaḥ asti eṣā paribhāṣā : na anubandhakṛtam anekāltvam
1157 1 1 | I.396 - 397 {27/27} tat na vaktavyam bhavati iti .~(
1158 1 1 | 398 - 401 {5/26} hanteḥ na syāt .~(1.1.56.1) P I.133.
1159 1 1 | vatkaraṇe punaḥ kriyamāṇe na doṣaḥ bhavati .~(1.1.56.
1160 1 1 | I.398 - 401 {15/26} tat na vaktavyam bhavati .~(1.1.
1161 1 1 | 16 R I.398 - 401 {17/26} na etat asti prayojanam .~(
1162 1 1 | 16 R I.398 - 401 {20/26} na kāṃ cit prādhānyena vibhaktim
1163 1 1 | āśrīyate tatra pratiṣedhaḥ na syāt .~(1.1.56.1) P I.133.
1164 1 1 | kāraṇāt sthānikāryam ādeśe na prāpnoti .~(1.1.56.2) P
1165 1 1 | iti hanteḥ eva syāt vadheḥ na syāt .~(1.1.56.2) P I.133.
1166 1 1 | tat ca antareṇa yatnam na sidhyati .~(1.1.56.2) P
1167 1 1 | 9 R I.401 - 402 {14/32} na etat asti prayojanam .~(
1168 1 1 | ucyamānam hanteḥ eva syāt vadheḥ na syāt .~(1.1.56.2) P I.133.
1169 1 1 | 401 - 402 {30/32} etat api na asti prayojanam .~(1.1.56.
1170 1 1 | alvidhau sthānivadbhāvaḥ na bhavati iti yat ayam adaḥ
1171 1 1 | 401 - 402 {32/32} tasmāt na arthaḥ anena yogena .~(1.
1172 1 1 | 5/36} valādeḥ iti ucyate na ca atra valādim paśyāmaḥ .~(
1173 1 1 | 7/36} satyam evamarthaḥ na tu prāpnoti .~(1.1.56.3)
1174 1 1 | hi atidiśyamāne viśeṣaḥ na atidiṣṭaḥ bhavati .~(1.1.
1175 1 1 | viśiṣṭam māṭhare kauṇḍinye vā na tat atidiśyate .~(1.1.56.
1176 1 1 | yat viśiṣṭam valādeḥ iti na tat atidiśyate .~(1.1.56.
1177 1 1 | iṭaḥ īṭi iti sicaḥ lopaḥ na prāpnoti .~(1.1.56.3) P
1178 1 1 | 16/36} iha ca pratiṣedhaḥ na bhaviṣyati : agrahīt iti .~(
1179 1 1 | R I.403 - 406 {27/36} <V>na vā ānudeśikasya pratiṣedhāt
1180 1 1 | 8 R I.403 - 406 {28/36} na vā eṣaḥ doṣaḥ .~(1.1.56.
1181 1 1 | 8 R I.403 - 406 {33/36} na etat vivadāmahe valādiḥ
1182 1 1 | etat vivadāmahe valādiḥ na valādiḥ iti .~(1.1.56.3)
1183 1 1 | 4 R I.406 - 408 {33/37} na eṣaḥ doṣaḥ .~(1.1.56.4)
1184 1 1 | 408 {36/37} vadhakam iti na ayam ṇvul .~(1.1.56.4) P
1185 1 1 | vā chinne śvā eva bhavati na aśvaḥ na gardabhaḥ iti .~(
1186 1 1 | śvā eva bhavati na aśvaḥ na gardabhaḥ iti .~(1.1.56.
1187 1 1 | vikṛtaḥ ca etat nityeṣu na upapadyate .~(1.1.56.5)
1188 1 1 | 411 {19/45} kim ca kāraṇam na syāt .~(1.1.56.5) P I.136.
1189 1 1 | ādeśaḥ sthānivat iti ucyate , na ca ime ādeśāḥ .~(1.1.56.
1190 1 1 | ādeśaḥ sthānivat iti cet na anāśritatvāt</V> .~(1.1.
1191 1 1 | ādeśaḥ sthānivat iti cet tat na .~(1.1.56.5) P I.136.5 -
1192 1 1 | 32/45} yaḥ atra ādeśaḥ na asau āśrīyate yaḥ ca āśrīyate
1193 1 1 | āśrīyate yaḥ ca āśrīyate na asau ādeśaḥ .~(1.1.56.5)
1194 1 1 | 2 R I.408 - 411 {33/45} na etat mantavyam : samudāye
1195 1 1 | samudāye āśrīyamāṇe avayavaḥ na āśrīyate iti .~(1.1.56.5)
1196 1 1 | 2 R I.408 - 411 {38/45} na eṣaḥ doṣaḥ .~(1.1.56.5)
1197 1 1 | 2 R I.408 - 411 {39/45} na evam sati kaḥ cit api analvidhiḥ
1198 1 1 | nāntarīyakaḥ al āśrīyate na asau alvidhiḥ .~(1.1.56.
1199 1 1 | iti etat nityeṣu śabdeṣu na upapadyate .~(1.1.56.6)
1200 1 1 | sthānī hi nām yaḥ bhūtvā na bhavati .~(1.1.56.6) P I.
1201 1 1 | etat ca nityeṣu śabdeṣu na upapadyate yat sataḥ nāma
1202 1 1 | sthāne śiṣyaḥ iti ucyate na ca tatra upādhyāyaḥ bhūtapūrvaḥ
1203 1 1 | pūtīkatṛṇāni abhiṣuṇuyāt iti ucyate na ca tatra somaḥ bhūtapūrvaḥ
1204 1 1 | 10 R I.413 - 414 {15/19} na kartavyam .~(1.1.56.7) P
1205 1 1 | ācāryapravṛttiḥ jñāpayati na apavāde utsargakṛtam bhavati
1206 1 1 | 22 R I.414 - 421 {3/137} na eṣaḥ doṣaḥ .~(1.1.56.8)
1207 1 1 | pratyayāntaram ubhayī iti īkāraḥ na prāpnoti .~(1.1.56.8) P
1208 1 1 | 421 {9/137} mātrac iti na idam pratyayagrahaṇam .~(
1209 1 1 | sadṛśasya api asanniviṣṭasya na bhaviṣyati pratyāhāreṇa
1210 1 1 | 22 R I.414 - 421 {21/137} na eṣaḥ doṣaḥ .~(1.1.56.8)
1211 1 1 | ṅyābgrahaṇe adīrghaḥ ādeśaḥ na sthānivat iti vaktavyam .~(
1212 1 1 | I.414 - 421 {28/137} tat na vaktavyam bhavati .~(1.1.
1213 1 1 | 32/137} yāṭ āpaḥ iti yāṭ na bhavati .~(1.1.56.8) P I.
1214 1 1 | yāṭ āpaḥ iti yāṭ kasmāt na bhavati .~(1.1.56.8) P I.
1215 1 1 | 22 R I.414 - 421 {36/137} na iti āha .~(1.1.56.8) P I.
1216 1 1 | 22 R I.414 - 421 {37/137} na hi idānīm kva cit api sthānivadbhāvaḥ
1217 1 1 | 22 R I.414 - 421 {39/137} na vaktavyam. praśliṣṭanirdeśāt
1218 1 1 | 421 {44/137} āheḥ tāvat na vaktavyaḥ .~(1.1.56.8) P
1219 1 1 | ācāryapravṛttiḥ jñāpayati na āheḥ īṭ bhavati iti yat
1220 1 1 | 22 R I.414 - 421 {46/137} na etat asti prayojanam. asti
1221 1 1 | 51/137} bhavateḥ ca api na vaktavyaḥ .~(1.1.56.8) P
1222 1 1 | 22 R I.414 - 421 {56/137} na eṣaḥ doṣaḥ .~(1.1.56.8)
1223 1 1 | 421 {57/137} uktam etat : na ayam ṇvul .~(1.1.56.8) P
1224 1 1 | 22 R I.414 - 421 {62/137} na eṣaḥ doṣaḥ .~(1.1.56.8)
1225 1 1 | 22 R I.414 - 421 {67/137} na eṣaḥ doṣaḥ .~(1.1.56.8)
1226 1 1 | 22 R I.414 - 421 {78/137} na eṣaḥ doṣaḥ .~(1.1.56.8)
1227 1 1 | punaḥprasaṅgavijñānāt kasmāt ete vidhayaḥ na bhavanti .~(1.1.56.8) P
1228 1 1 | 22 R I.414 - 421 {86/137} na eṣaḥ doṣaḥ .~(1.1.56.8)
1229 1 1 | punaḥprasaṅgavijñānāt trayādeśaḥ kasmāt na bhavati .~(1.1.56.8) P I.
1230 1 1 | 22 R I.414 - 421 {94/137} na eṣaḥ doṣaḥ .~(1.1.56.8)
1231 1 1 | punaḥprasaṅgavijñānāt ām kasmāt na bhavati .~(1.1.56.8) P I.
1232 1 1 | R I.414 - 421 {102/137} na eṣaḥ doṣaḥ .~(1.1.56.8)
1233 1 1 | 104/137} anumaḥ iti ucyate na ca atra numam paśyāmaḥ .~(
1234 1 1 | 421 {105/137} anumaḥ iti na idam āgamagrahaṇam .~(1.
1235 1 1 | 111/137} anumgrahaṇena na śatrantam viśeṣyate .~(1.
1236 1 1 | R I.414 - 421 {119/137} na eṣaḥ doṣaḥ .~(1.1.56.8)
1237 1 1 | R I.414 - 421 {127/137} na eṣaḥ doṣaḥ .~(1.1.56.8)
1238 1 1 | taparakaraṇasāmārthyāt ṇittvātve na bhaviṣyataḥ .~(1.1.56.8)
1239 1 1 | R I.414 - 421 {131/137} na gośvansāvavarṇa iti pratiṣedhaḥ
1240 1 1 | 5/134} acaḥ iti vacanāt na bhavati .~(1.1.57.1) P I.
1241 1 1 | 17 R I.421 - 431 {6/134} na etat asti prayojanam .~(
1242 1 1 | sthānivadbhāvāt aci iti yaṇādeśaḥ na prāpnoti .~(1.1.57.1) P
1243 1 1 | 431 {13/134} etat api na asti prayojanam .~(1.1.57.
1244 1 1 | atha vā yaḥ atra ādeśaḥ na asau āśrīyate yaḥ ca āśrīyate
1245 1 1 | āśrīyate yaḥ ca āśrīyate na asau ādeśaḥ .~(1.1.57.1)
1246 1 1 | 431 {20/134} etat api na asti prayojanam .vakṣyati
1247 1 1 | vakṣyati etat : pūrvatrāsiddhe na sthānivat iti .~(1.1.57.
1248 1 1 | sthānivadbhāvāt hrasvasya iti tuk na prāpnoti .~(1.1.57.1) P
1249 1 1 | vadhūjāniḥ iti : jāyāyāḥ niṅ na paranimittakaḥ .~(1.1.57.
1250 1 1 | sthānivadbhāvāt vali iti yalopaḥ na prāpnoti .~(1.1.57.1) P
1251 1 1 | 17 R I.421 - 431 {30/134} na etat asti prayojanam .~(
1252 1 1 | atha vā yaḥ atra ādeśaḥ na asau āśrīyate yaḥ ca āśrīyate
1253 1 1 | āśrīyate yaḥ ca āśrīyate na asau ādeśaḥ .~(1.1.57.1)
1254 1 1 | 431 {34/134} pādasya lopaḥ na paranimittakaḥ .~(1.1.57.
1255 1 1 | sthānivadbhāvāt padbhāvaḥ na prāpnoti .~(1.1.57.1) P
1256 1 1 | 431 {37/134} etat api na asti prayojanam .~(1.1.57.
1257 1 1 | punarlopavacanasāmarthyāt sthānivadbhāvaḥ na bhaviṣyati .~(1.1.57.1)
1258 1 1 | punarvacanasāmarthyāt eva na bhaviṣyati .~(1.1.57.1)
1259 1 1 | 43/134} yatra bhasañjñā na : vyāghrapāt , śyenapāt
1260 1 1 | 45/134} ikārasya ekāraḥ na paranimittakaḥ .~(1.1.57.
1261 1 1 | pūrvavidhau iti vacanāt na bhavati .~(1.1.57.1) P I.
1262 1 1 | 17 R I.421 - 431 {53/134} na etat asti prayojanam .~(
1263 1 1 | ācāryapravṛttiḥ jñāpayati na sambuddhilope sthānivadbhāvaḥ
1264 1 1 | 17 R I.421 - 431 {55/134} na etat asti jñāpakam .~(1.
1265 1 1 | taddhitasya iti yalopaḥ na prāpnoti .~(1.1.57.1) P
1266 1 1 | pūrvavidhau iti vacanāt na bhavati .~(1.1.57.1) P I.
1267 1 1 | 431 {63/134} etat api na asti prayojanam .~(1.1.57.
1268 1 1 | atha vā yaḥ atra ādeśaḥ na asau āśrīyate yaḥ ca āśrīyate
1269 1 1 | āśrīyate yaḥ ca āśrīyate na asau ādeśaḥ .~(1.1.57.1)
1270 1 1 | sthānivadbhāvāt dvyajlakṣaṇaḥ ḍhak na prāpnoti .~(1.1.57.1) P
1271 1 1 | pūrvavidhau iti vacanāt na bhavati .~(1.1.57.1) P I.
1272 1 1 | 75/134} sthānivadbhāvāt na bhavati .~(1.1.57.1) P I.
1273 1 1 | 77/134} sthānivadbhāvāt na bhavati .~(1.1.57.1) P I.
1274 1 1 | 79/134} sthānivadbhāvāt na bhavati .~(1.1.57.1) P I.
1275 1 1 | 17 R I.421 - 431 {80/134} na etāni santi prayojanāni .~(
1276 1 1 | 17 R I.421 - 431 {84/134} na kāṃ cit prādhānyena vibhaktim
1277 1 1 | anajāditvāt āṭ ajādīnām iti āṭ na prāpnoti .~(1.1.57.1) P
1278 1 1 | 98/134} sthānivadbhāvāt na bhavati .~(1.1.57.1) P I.
1279 1 1 | 100/134} sthānivadbhāvāt na bhavati .~(1.1.57.1) P I.
1280 1 1 | kṛte anactvāt dvirvacanam na prāpnoti .~(1.1.57.1) P
1281 1 1 | sthānivadbhāvāt dīrghatvam na prāpnoti .~(1.1.57.1) P
1282 1 1 | īttvasya sthānivadbhāvāt guṇaḥ na prāpnoti .~(1.1.57.1) P
1283 1 1 | sthānivadbhāvāt avādeśaḥ na prāpnoti .~(1.1.57.1) P
1284 1 1 | R I.421 - 431 {107/134} na eṣaḥ doṣaḥ .~(1.1.57.1)
1285 1 1 | R I.421 - 431 {110/134} na vaktavyam .~(1.1.57.1) P
1286 1 1 | R I.421 - 431 {113/134} na pūrvgrahaṇena ādeśaḥ abhisambadhyate :
1287 1 1 | īkārayaṇā vyavahitatvāt na asau nimittāt pūrvaḥ bhavati .~(
1288 1 1 | R I.421 - 431 {129/134} na etāni santi .~(1.1.57.1)
1289 1 1 | karmasādhanasya vidhiśabdasya upādāne na sarvam iṣṭam saṅgṛhītam
1290 1 1 | evam āṭ bhaviṣyati iṭ ca na bhaviṣyati .~(1.1.57.1)
1291 1 1 | 435 {5/64} sthānivadbhāvāt na bhavanti .~(1.1.57.2) P
1292 1 1 | 435 {7/64} sthānivadbhāvāt na bhavati .~(1.1.57.2) P I.
1293 1 1 | 146.5 R I.431 - 435 {8/64} na etāni santi prayojanāni .~(
1294 1 1 | 12/64} sthānivadbhāvāt na bhavati .~(1.1.57.2) P I.
1295 1 1 | 431 - 435 {13/64} etat api na asti prayojanam .~(1.1.57.
1296 1 1 | parasya yaṇādeśe kṛte pūrvasya na prāpnoti īkārayaṇā vyavahitatvāt .~(
1297 1 1 | kāraṇam parasya tāvat bhavati na punaḥ pūrvasya .~(1.1.57.
1298 1 1 | parayaṇādeśe kṛte pūrvasya na prāpnoti .~(1.1.57.2) P
1299 1 1 | 431 - 435 {26/64} etat api na asti prayojanam .~(1.1.57.
1300 1 1 | 64} <V>yugapatsambhavaḥ na asti</V> .~(1.1.57.2) P
1301 1 1 | 5 R I.431 - 435 {39/64} na ca asti yaugapadyena sambhavaḥ .~(
1302 1 1 | īkārayaṇā vyavahitatvāt na prāpnoti .~(1.1.57.2) P
1303 1 1 | avidyamānavat bhavati iti na asti vyavadhānam .~(1.1.
1304 1 1 | 60/64} sthānivadbhāvāt na bhavati .~(1.1.57.2) P I.
1305 1 1 | 62/64} sthānivadbhāvāt na bhavati .~(1.1.57.2) P I.
1306 1 1 | 64/64} sthānivadbhāvāt na bhavati .~(1.1.57.3) P I.
1307 1 1 | 16 R I.435 - 436 {7/22} na hi .~(1.1.57.3) P I.146.
1308 1 1 | 16 R I.435 - 436 {13/22} na brūmaḥ yat ṣaṣṭhīnirdiṣṭam
1309 1 1 | 435 - 436 {15/22} anyat ca na kartavyam .~(1.1.57.3) P
1310 1 1 | asiddhavacanāt siddham iti cet na anyasya asiddhavacanāt anyasya
1311 1 1 | asiddhavacanāt siddham iti cet tat na .~(1.1.57.4) P I.146.17 -
1312 1 1 | 18 R I.436 - 438 {13/41} na anyasya asiddhavacanāt anyasya
1313 1 1 | 18 R I.436 - 438 {14/41} na hi anyasya asiddhavacanāt
1314 1 1 | 18 R I.436 - 438 {15/41} na hi devadattasya hantari
1315 1 1 | 438 {25/41} iha punaḥ na yuktam .~(1.1.57.4) P I.
1316 1 1 | atidiśyatām vā sat ca asat ca api na iha bhāraḥ asti .~(1.1.57.
1317 1 1 | 436 - 438 {36/41} santi na santi iti .~(1.1.57.4) P
1318 1 1 | 436 - 438 {38/41} santi na santi .~(1.1.57.4) P I.146.
1319 1 1 | sthānivat bhavati sthānivat na bhavati iti vākyaśeṣam samarthayiṣyāmahe .~(
1320 1 1 | iti yathā sthānini yalopaḥ na bhavati evam ādeśe api na
1321 1 1 | na bhavati evam ādeśe api na bhavati .~(1.1.57.5) P I.
1322 1 1 | ekavarjam iti eṣaḥ svaraḥ na prāpnoti .~(1.1.57.5) P
1323 1 1 | igantakāla iti eṣaḥ svaraḥ na prāpnoti .~(1.1.57.5) P
1324 1 1 | codāttavati iti eṣaḥ svaraḥ na prāpnoti .~(1.1.57.5) P
1325 1 1 | 13/40} kim punaḥ kāraṇam na sidhyati .~(1.1.57.5) P
1326 1 1 | sthānivadbhāvāt hrasvatvam na prāpnoti .~(1.1.57.5) P
1327 1 1 | 441 {16/40} gurusañjñā ca na sidhyati : śleṣmā3ghna pittā3ghna
1328 1 1 | 19/40} guroḥ iti plutaḥ na prāpnoti .~(1.1.57.5) P
1329 1 1 | R I.438 - 441 {21/40} <V>na vā saṃyogasya apūrvavidhitvāt</
1330 1 1 | 24 R I.438 - 441 {22/40} na vā eṣaḥ doṣaḥ .~(1.1.57.
1331 1 1 | 24 R I.438 - 441 {25/40} na pūrvavidhiḥ saṃyogaḥ .~(
1332 1 1 | 31/40} kim punaḥ kāraṇam na sidhyati .~(1.1.57.5) P
1333 1 1 | 24 R I.438 - 441 {36/40} na eṣaḥ doṣaḥ .~(1.1.57.5)
1334 1 1 | sthānivat bhavati utāho na .~(1.1.57.6) P I.149.1 -
1335 1 1 | kekayimitrayvoḥ iyādeśe etvam na sidhyati : kaikeyaḥ , maitreyaḥ .~(
1336 1 1 | 443 {9/19} aci iti etvam na sidhyati .~(1.1.57.6) P
1337 1 1 | 19} yaṅlope yaṇiyaṅuvaṅaḥ na sidhyanti : cecyaḥ , nenyaḥ ,
1338 1 1 | 19} aci iti yaṇiyaṅuvaṅaḥ na sidhyanti .~(1.1.57.6) P
1339 1 1 | 443 {16/19} astu tarhi na sthānivat .~(1.1.57.6) P
1340 1 1 | 19 R I.441 - 443 {18/19} na eṣaḥ doṣaḥ .~(1.1.57.6)
1341 1 1 | 19 R I.441 - 443 {19/19} na dhātulope ārdhadhātuke iti
1342 1 1 | lopayaṇādeśe guruvidhiḥ na sidhyati : śleṣmā3ghna pittā3ghna
1343 1 1 | gurusañjñā guroḥ iti plutaḥ na prāpnoti .~(1.1.57.7) P
1344 1 1 | 11 R I.443 - 447 {34/44} na eṣaḥ doṣaḥ .~(1.1.57.7)
1345 1 1 | 11 R I.443 - 447 {39/44} na eṣaḥ doṣaḥ .~(1.1.57.7)
1346 1 1 | guruvidhiḥ iti : uktam etat : na vā saṃyogasya apūrvavidhitvāt
1347 1 1 | 54} padāntavidhim prati na sthānivat iti ucyate .~(
1348 1 1 | 15 R I.447 - 453 {3/54} na eṣaḥ doṣaḥ .~(1.1.58.1)
1349 1 1 | yakāraḥ vakāraḥ vā śrūyeta saḥ na śrūyate .~(1.1.58.1) P I.
1350 1 1 | 453 {17/54} vācikaḥ tu na sidhyati .~(1.1.58.1) P
1351 1 1 | yadi karmasādhanaḥ ṣaḍikaḥ na sidhyati .~(1.1.58.1) P
1352 1 1 | 447 - 453 {21/54} vācikaḥ na sidhyati .~(1.1.58.1) P
1353 1 1 | 453 {22/54} vācikaṣaḍikau na saṃvadete .~(1.1.58.1) P
1354 1 1 | brahmabandhvai. ubhayataḥ āśraye na antādivat iti .~(1.1.58.
1355 1 1 | 15 R I.447 - 453 {26/54} na evam vijñāyate : padasya
1356 1 1 | vare yalopavidhim prati na sthānivat bhavati iti ucyate .~(
1357 1 1 | 15 R I.447 - 453 {33/54} na eṣaḥ doṣaḥ .~(1.1.58.1)
1358 1 1 | 15 R I.447 - 453 {34/54} na evam vijñāyate : vare yalopavidhim
1359 1 1 | vare yalopavidhim prati na sthānivat bhavati iti .~(
1360 1 1 | kariṣyate : vare luptam na sthānivat .~(1.1.58.1) P
1361 1 1 | tataḥ yalopavidhim ca prati na sthānivat iti .~(1.1.58.
1362 1 1 | 15 R I.447 - 453 {43/54} na etat asti .~(1.1.58.1) P
1363 1 1 | 453 {44/54} kvau luptam na sthānivat .~(1.1.58.1) P
1364 1 1 | 15 R I.447 - 453 {46/54} na etat asti .~(1.1.58.1) P
1365 1 1 | 54} upadhātvavidhim prati na sthānivat .~(1.1.58.1) P
1366 1 1 | 15 R I.447 - 453 {49/54} na etat asti .~(1.1.58.1) P
1367 1 1 | 453 {50/54} pūrvatrāsiddhe na sthānivat .~(1.1.58.1) P
1368 1 1 | 15 R I.447 - 453 {52/54} na etat asti prayojanam .~(
1369 1 1 | svaradīrghayalopeṣu lopājādeśaḥ na sthānivat</V> .~(1.1.58.
1370 1 1 | svaradīrghayalopeṣu lopājādeśaḥ na sthānivat iti vaktavyam .~(
1371 1 1 | 3 R I.453 - 454 {12/21} na vaktavyam .~(1.1.58.2) P
1372 1 1 | svaradīrghayalopavidhiṣu lopājādeśaḥ na sthānivat iti .~(1.1.58.
1373 1 1 | 3 R I.453 - 454 {18/21} na ca etani ānupūrvyeṇa sanniviṣṭāni .~(
1374 1 1 | 154.6 R I.455 - 459 {5/71} na etat asti .~(1.1.58.3) P
1375 1 1 | 6/71} yalopavidhim prati na sthānivat .~(1.1.58.3) P
1376 1 1 | 154.6 R I.455 - 459 {8/71} na etat asti .~(1.1.58.3) P
1377 1 1 | 9/71} dīrghatvam prati na sthānivat .~(1.1.58.3) P
1378 1 1 | 6 R I.455 - 459 {11/71} na etat asti .~(1.1.58.3) P
1379 1 1 | sthānivadbhāvāt ṇeḥ ūṭh na prāpnoti .~(1.1.58.3) P
1380 1 1 | 459 {17/71} kvau luptam na sthānivat iti bhavati .~(
1381 1 1 | 455 - 459 {18/71} evam api na sidhyati .~(1.1.58.3) P
1382 1 1 | tasya sthānivadbhāvāt ūṭh na prāpnoti .~(1.1.58.3) P
1383 1 1 | 6 R I.455 - 459 {22/71} na eṣaḥ doṣaḥ .~(1.1.58.3)
1384 1 1 | 6 R I.455 - 459 {23/71} na evam vijñāyate : kvau luptam
1385 1 1 | vijñāyate : kvau luptam na sthānivat iti .~(1.1.58.
1386 1 1 | 25/71} kvau vidhim prati na sthānivat .~(1.1.58.3) P
1387 1 1 | 6 R I.455 - 459 {28/71} na etat asti .~(1.1.58.3) P
1388 1 1 | 455 - 459 {31/71} etat api na asti .~(1.1.58.3) P I.153.
1389 1 1 | yajādau ca bham bhavati na ca atra yajādim paśyāmaḥ .~(
1390 1 1 | 459 {40/71} varṇāśraye na asti pratyayalakṣaṇam .~(
1391 1 1 | 6 R I.455 - 459 {43/71} na ca atra ṭakchasau paśyāmaḥ .~(
1392 1 1 | 6 R I.455 - 459 {45/71} na lumatā tasmin iti pratyayalakṣaṇasya
1393 1 1 | 6 R I.455 - 459 {46/71} na khalu api ṭhak eva krītapratyayaḥ
1394 1 1 | 6 R I.455 - 459 {51/71} na etat asti .~(1.1.58.3) P
1395 1 1 | 52/71} dīrghavidhim prati na sthānivat .~(1.1.58.3) P
1396 1 1 | 6 R I.455 - 459 {54/71} na etat asti .~(1.1.58.3) P
1397 1 1 | 55/71} yalopavidhim prati na sthānivat .~(1.1.58.3) P
1398 1 1 | 59/71} kim punaḥ kāraṇam na sidhyati .~(1.1.58.3) P
1399 1 1 | sthānivadbhāvāt hrasvatvam na prāpnoti .~(1.1.58.3) P
1400 1 1 | api upadhātvavidhim prati na sthānivat iti eva siddham .~(
1401 1 1 | 6 R I.455 - 459 {68/71} na etat ghañantam .~(1.1.58.
1402 1 1 | etat api ṇicā vyavahitatvāt na prāpnoti .~(1.1.58.4) P
1403 1 1 | 2/28} pūrvatrāsiddhe ca na sthānivat iti vaktavyam .~(
1404 1 1 | ātmanepade dantye iti luggrahaṇam na kartavyam .~(1.1.58.4) P
1405 1 1 | dadhaḥ tathoḥ ca iti cakāraḥ na kartavyaḥ bhavati .~(1.1.
1406 1 1 | 15/28} dvirvacanādīni ca na paṭhitavyāni bhavanti .~(
1407 1 1 | 7 R I.459 - 461 {18/28} na iti āha .~(1.1.58.4) P I.
1408 1 1 | aci vibhāṣā iti latvam na prāpnoti .~(1.1.58.4) P
1409 1 1 | 7/14} tatra abhyāsarūpam na sidhyati : cakratuḥ , cakruḥ
1410 1 1 | 462 {13/14} atha hi kāryam na arthaḥ ajgrahaṇena .~(1.
1411 1 1 | 27 R I.462 - 466 {3/56} na vaktavyaḥ .~(1.1.59.2) P
1412 1 1 | kṛṛtyejantadivādināmadhātuṣu abhyāsarūpam na sidhyati .~(1.1.59.2) P
1413 1 1 | kṛṛtyejantanamadhātuṣu abhyāsarūpam na sidhyati .~(1.1.59.2) P
1414 1 1 | 27 R I.462 - 466 {20/56} na hi antareṇa nimittaśabdam
1415 1 1 | 462 - 466 {29/56} evam api na jñāyate kiyantam asau kālam
1416 1 1 | tasya dvirvacane sthānivat na bhaviṣyati .~(1.1.59.2)
1417 1 1 | 27 R I.462 - 466 {34/56} na padāntadvirvacana iti .~(
1418 1 1 | dvirvacananimitte aci ajādeśaḥ na bhavati iti .~(1.1.59.2)
1419 1 1 | 462 - 466 {36/56} evam api na jñāyate kiyantam asau kālam
1420 1 1 | jñāyate kiyantam asau kālam na bhavati iti .~(1.1.59.2)
1421 1 1 | 27 R I.462 - 466 {46/56} na vaktavyaḥ .~(1.1.59.2) P
1422 1 1 | kṛteṣu anackatvāt dvirvacanam na prāpnoti .~(1.1.59.3) P
1423 1 1 | 11 R I.466 - 468 {5/17} na etāni santi prayojanāni .~(
1424 1 1 | saḥ pūrvavipratiṣedhaḥ na paṭhitavyaḥ bhavati .~(1.
1425 1 1 | itaretarāśrayāṇi ca kāryāṇi na prakalpante .~(1.1.60) P
1426 1 1 | 4 R I.469 - 471 {13/50} na sañjñayā adarśanam bhāvyate .~(
1427 1 1 | prayogaviṣayaḥ saḥ tataḥ anyatra na dṛśyate .~(1.1.60) P I.158.
1428 1 1 | 4 R I.469 - 471 {27/50} na eṣaḥ doṣaḥ .~(1.1.60) P
1429 1 1 | yasmāt ca atra pratyayavidhiḥ na tat pratyaye parataḥ yat
1430 1 1 | yat ca pratyaye parataḥ na tasmāt pratyayavidhiḥ .~(
1431 1 1 | vibhāṣā iti atra lopasañjñā na prāpnoti .~(1.1.60) P I.
1432 1 1 | yatra gamyate ca arthaḥ na ca prayujyate .~(1.1.60)
1433 1 1 | 6/56} pratyayagrahaṇāt na bhavati .~(1.1.61) P I.159.
1434 1 1 | 8/56} pratyayagrahaṇāt na bhavati .~(1.1.61) P I.159.
1435 1 1 | gonivṛttyarthena tāvat na arthaḥ .~(1.1.61) P I.159.
1436 1 1 | 23 R I.471 - 476 {22/56} na eṣaḥ doṣaḥ .~(1.1.61) P
1437 1 1 | I.471 - 476 {35/56} iha na kā cit ṣaṣṭhī : janapade
1438 1 1 | 23 R I.471 - 476 {42/56} na ca pratyayavidhau pañcamyaḥ
1439 1 1 | 23 R I.471 - 476 {43/56} na ayam pratyayavidhiḥ .~(1.
1440 1 1 | 471 - 476 {50/56} etat api na asti prayojanam .~(1.1.61)
1441 1 1 | 23 R I.471 - 476 {54/56} na kartavyam. kriyate tatra
1442 1 1 | 14. R I.476 - 478 {2/23} na eṣaḥ doṣaḥ .~(1.1.62.1)
1443 1 1 | 14. R I.476 - 478 {3/23} na evam vijñāyate : lope pratyayalakṣaṇam
1444 1 1 | lopottarakālam yat prāpnoti tat na bhavati jagat , janagat
1445 1 1 | jagat , janagat iti atra tuk na prāpnoti .~(1.1.62.1) P
1446 1 1 | 476 - 478 {14/23} tasmāt na arthaḥ evamarthena pratyayagrahaṇena .~(
1447 1 1 | 476 - 478 {15/23} kasmāt na bhavati grāmaṇikulam , senānikulam .~(
1448 1 1 | gomān yavamān iti atra na syāt .~(1.1.62.2) P I.161.
1449 1 1 | tat ca antareṇa yatnam na sidhyati .~(1.1.62.2) P
1450 1 1 | 14/48} kim punaḥ kāraṇam na sidhyati .~(1.1.62.2) P
1451 1 1 | 482 {17/48} tena luki na prāpnoti .~(1.1.62.2) P
1452 1 1 | R I.479 - 482 {18/48} <V>na vā adarśanasya lopasañjñitvāt</
1453 1 1 | 21 R I.479 - 482 {19/48} na vā kartavyam .~(1.1.62.2)
1454 1 1 | R I.479 - 482 {33/48} <V>na vā pṛthaksañjñākaraṇāt</
1455 1 1 | 21 R I.479 - 482 {34/48} na vā eṣaḥ doṣaḥ .~(1.1.62.
1456 1 1 | pṛthaksañjñākaraṇasāmarthyāt luki śluvidhiḥ na bhaviṣyati .~(1.1.62.2)
1457 1 1 | lumatsañjñāḥ lopasañjñām na avagāhante evam lopasañjñā
1458 1 1 | lopasañjñā api lumatsañjñāḥ na avagāheta .~(1.1.62.2) P
1459 1 1 | 48/48} atha vā yat ayam na lumatā aṅgasya iti pratṣedham
1460 1 1 | anayā bhaviṣyati anayā na bhaviṣyati iti .~(1.1.62.
1461 1 1 | tugdīrghatvayoḥ ca vipratiṣedhaḥ na upapadyate .~(1.1.62.3)
1462 1 1 | 65} ekayogalakṣaṇāni ca na prakalpante .~(1.1.62.3)
1463 1 1 | vā etarhi sthānivadbhāvaḥ na ārabhyate .~(1.1.62.3) P
1464 1 1 | iti hanteḥ eva syāt vadheḥ na syāt .~(1.1.62.3) P I.162.
1465 1 1 | 10 R I.482 - 486 {29/65} na hi kā cit hanteḥ sañjñā
1466 1 1 | anyabhūtasya analvidhau iti vacanāt na bhavati .~(1.1.62.3) P I.
1467 1 1 | anyabhūtasya analvidhau iti vacanāt na bhavati .~(1.1.62.3) P I.
1468 1 1 | anyabhūtasya analvidhau iti vacanāt na bhavati .~(1.1.62.3) P I.
1469 1 1 | anyabhūtasya analvidhau iti vacanāt na bhavati .~(1.1.62.3) P I.
1470 1 1 | anyabhūtasya analvidhau iti vacanāt na prāpnoti .~(1.1.62.3) P
1471 1 1 | anyabhūtasya analvidhau iti vacanāt na prāpnoti .~(1.1.62.3) P
1472 1 1 | anyabhūtasya analvidhau iti vacanāt na prāpnoti .~(1.1.62.3) P
1473 1 1 | 10 R I.482 - 486 {63/65} na eṣaḥ doṣaḥ .~(1.1.62.3)
1474 1 1 | apṛktaśilopayoḥ kṛtayoḥ ete vidhayaḥ na prāpnuvanti .~(1.1.62.4)
1475 1 1 | 13 R I.486 - 490 {15/56} na etāni santi prayojanāni .~(
1476 1 1 | 13 R I.486 - 490 {17/56} na sidhyanti .~(1.1.62.4) P
1477 1 1 | 13 R I.486 - 490 {19/56} na ca lopaḥ ādeśaḥ .~(1.1.62.
1478 1 1 | khalu api syāt yadi lopaḥ na ādeśaḥ syāt .~(1.1.62.4)
1479 1 1 | bhūyiṣṭhāni lope udāharaṇāni tāni na syuḥ .~(1.1.62.4) P I.164.
1480 1 1 | yatra tarhi sthānivadbhāvaḥ na asti tadartham ayam yogaḥ
1481 1 1 | kva ca sthānivadbhāvaḥ na asti .~(1.1.62.4) P I.164.
1482 1 1 | bhavati. bhasañjñāyām tāvat na doṣaḥ .~(1.1.62.4) P I.164.
1483 1 1 | ācāryapravṛttiḥ jñāpayati na pratyayalakṣaṇena bhasañjñā
1484 1 1 | bhasañjñā bhavati iti yat ayam na ṅisambuddhyoḥ iti ṅau pratiṣedham
1485 1 1 | 490 {34/56} ṅīpi api : na evam vijñāyate : aṇantāt
1486 1 1 | 490 {37/56} ṣphe api : na evam vijñāyate : yañantāt
1487 1 1 | 490 {40/56} goḥ ātve api : na evam vijñāyate : ami aci
1488 1 1 | prayojanāni api tarhi tāni na santi .~(1.1.62.4) P I.164.
1489 1 1 | kriyate etat nyāse eva : na ṅisambuddhyoḥ iti .~(1.1.
1490 1 1 | 490 {49/56} evam tarhi aci na iti api anuvartiṣyate .~(
1491 1 1 | 13 R I.486 - 490 {50/56} na tarhi idānīm ayam yogaḥ
1492 1 1 | lumatā lupte pratyayalakṣaṇam na bhavati iti vaktavyam .~(
1493 1 1 | 166.8 R I.490 - 492 {4/20} na iti āha .~(1.1.63.1) P I.
1494 1 1 | lumatā lupte pratyayalakṣaṇam na bhavati iti vaktavyam .~(
1495 1 1 | lumatā lupte pratyayalakṣaṇam na bhavati iti vaktavyam .~(
1496 1 1 | ucyate uttarapadādhikāraḥ na prakalpeta .~(1.1.63.2)
1497 1 1 | varṇalakṣaṇāt iti evamādiḥ vidhiḥ na sidhyati .~(1.1.63.2) P
1498 1 1 | lumatā lupte pratyayalakṣaṇam na bhavati iti ucyeta .~(1.
1499 1 1 | 28 R I.493 - 498 {9/75} na evam śakyam .~(1.1.63.2)
1500 1 1 | 28 R I.493 - 498 {11/75} na eṣaḥ doṣaḥ .~(1.1.63.2)
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-9870 |