1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-9870
Part, -
2001 1 2 | śābdaniveśāt etasmāt kāraṇāt na ekena śabdena anekasya arthasya
2002 1 2 | tat ca antareṇa yatnam na sidhyati .~(1.2.64.2) P
2003 1 2 | sarūpāṇām ekaśeṣaḥ ārabhyate na punaḥ apratyartham śabdāḥ
2004 1 2 | 117 - 119 {17/22} tat ca na .~(1.2.64.2) P I.233.15 -
2005 1 2 | V>ekavibhaktau iti cet na abhāvād vibhakteḥ </V>.
2006 1 2 | ekavibhaktau iti cet tat na .~(1.2.64.3). P I.234.6 -
2007 1 2 | 17 R II.119 - 133 {6/186} na hi samudāyāt parā vibhaktiḥ
2008 1 2 | 119 - 133 {10/186} niyamāt na prāpnoti .~(1.2.64.3). P
2009 1 2 | iti yāvatā samayaḥ kṛtaḥ : na kevalā prakṛtiḥ prayoktavyā
2010 1 2 | kevalā prakṛtiḥ prayoktavyā na kevalaḥ pratyayaḥ iti .~(
2011 1 2 | vṛkṣaśabdayoḥ nivṛttiḥ bhaviṣyati na punaḥ pūrvayoḥ iti .~(1.
2012 1 2 | R II.119 - 133 {22/186} na sidhyati .~(1.2.64.3). P
2013 1 2 | yatra ca saṃyogāntalopaḥ na asti tatra ca na sidhyati .~(
2014 1 2 | saṃyogāntalopaḥ na asti tatra ca na sidhyati .~(1.2.64.3). P
2015 1 2 | kva ca saṃyogāntalopaḥ na asti .~(1.2.64.3). P I.234.
2016 1 2 | R II.119 - 133 {30/186} na kartavyam .~(1.2.64.3).
2017 1 2 | kṛte asārūpyāt ekaśeṣaḥ na prāpnoti .~(1.2.64.3). P
2018 1 2 | kṛte asārūpyāt ekaśeṣaḥ na prāpnoti .~(1.2.64.3). P
2019 1 2 | R II.119 - 133 {58/186} na anarthakam .~(1.2.64.3).
2020 1 2 | R II.119 - 133 {73/186} na eṣaḥ doṣaḥ .~(1.2.64.3).
2021 1 2 | II.119 - 133 {87/186} <V>na vā arthavipratiṣedhāt yugapadvacanābhāvaḥ</
2022 1 2 | R II.119 - 133 {88/186} na vā eṣaḥ doṣaḥ .~(1.2.64.
2023 1 2 | vipratiṣiddhatvāt yugapadvacanam na bhaviṣyati .~(1.2.64.3).
2024 1 2 | 133 {95/186} <V>tasmāt na ekaśabdatvam</V> .~(1.2.
2025 1 2 | 186} tasmāt ekaśabdatvam na bhaviṣyati .~(1.2.64.3).
2026 1 2 | pratiṣedhaḥ vaktavyaḥ iti na punaḥ yasya api vibhaktyantānām
2027 1 2 | II.119 - 133 {113/186} <V>na vā padasya arthe prayogāt</
2028 1 2 | R II.119 - 133 {114/186} na vā eṣaḥ doṣaḥ .~(1.2.64.
2029 1 2 | rūpanirgrahaḥ ca śabdasya na antareṇa laukikam prayogam .~(
2030 1 2 | 133 {121/186} aparaḥ āha : na vā padasya arthe prayogāt .~(
2031 1 2 | R II.119 - 133 {122/186} na vā eṣaḥ pakṣaḥ eva asti
2032 1 2 | rūpanirgrahaḥ ca śabdasya na antareṇa laukikam prayogam .~(
2033 1 2 | prātipadikānām prayogaḥ na asti .~(1.2.64.3). P I.234.
2034 1 2 | R II.119 - 133 {131/186} na hi .~(1.2.64.3). P I.234.
2035 1 2 | R II.119 - 133 {143/186} na hi .~(1.2.64.3). P I.234.
2036 1 2 | R II.119 - 133 {147/186} na idam pāribhāṣikyāḥ vibhakteḥ
2037 1 2 | R II.119 - 133 {152/186} na eṣaḥ doṣaḥ .~(1.2.64.3).
2038 1 2 | R II.119 - 133 {156/186} na tarhi idānīm idam bhavati :
2039 1 2 | R II.119 - 133 {157/186} na etat sahavivakṣāyām bhavati .~(
2040 1 2 | R II.119 - 133 {160/186} na eṣaḥ doṣaḥ .~(1.2.64.3).
2041 1 2 | R II.119 - 133 {165/186} na tiṅantāni ekaśeṣārambham
2042 1 2 | R II.119 - 133 {168/186} na ca tiṅantānām dvitīyasya
2043 1 2 | arthasya dvitīyasya prayogeṇa na bhavitavyam uktārthānām
2044 1 2 | kriyā dvivacanabahuvacanāni na sidhyanti : pacataḥ pacanti .~(
2045 1 2 | R II.119 - 133 {173/186} na etāni kriyāpekṣāṇi .~(1.
2046 1 2 | uktam ekavibhaktau iti cet na abhāvāt vibhakteḥ iti .~(
2047 1 2 | R II.119 - 133 {178/186} na eṣaḥ doṣaḥ .~(1.2.64.3).
2048 1 2 | 186} nanu ca uktam niyamāt na prāpnoti arthavatsamudāyānām
2049 1 2 | R II.119 - 133 {181/186} na eṣaḥ doṣaḥ .~(1.2.64.3).
2050 1 2 | 6/30} asārūpyāt ekaśeṣaḥ na prāpnoti .~(1.2.64.4). P
2051 1 2 | 11 R II.133 - 136 {8/30} na evam śakyam .~(1.2.64.4).
2052 1 2 | bahuṣu iti ucyamānaḥ luk na prāpnoti .~(1.2.64.4). P
2053 1 2 | 13/30} nanu ca uktam : na evam śakyam .~(1.2.64.4).
2054 1 2 | 11 R II.133 - 136 {15/30} na eṣaḥ doṣaḥ .~(1.2.64.4).
2055 1 2 | tatra gotrasya grahaṇam na ca etat laukikam gotram .~(
2056 1 2 | uktam : asārūpyāt ekaśeṣaḥ na prāpnoti iti .~(1.2.64.4).
2057 1 2 | 139 {1/40} iha kasmāt na bhavati : ekaḥ ca ekaḥ ca ,
2058 1 2 | arthāsampratyayāt ekaśeṣaḥ na bhaviṣyati .~(1.2.64.5)
2059 1 2 | 11 R II.136 - 139 {4/40} na hi ekau iti anena arthaḥ
2060 1 2 | anyapadārthatvāt ca saṅkhyāyāḥ ekaśeṣaḥ na bhaviṣyati .~(1.2.64.5)
2061 1 2 | 11 R II.136 - 139 {8/40} na etau staḥ parihārau .~(1.
2062 1 2 | 11 R II.136 - 139 {13/40} na ca ucyate vṛddhayuvānau
2063 1 2 | 139 {18/40} evam tarhi na imau pṛthak parihārau .~(
2064 1 2 | 136 - 139 {21/40} atha vā na ime ekaśeṣaśabdāḥ .~(1.2.
2065 1 2 | 139 {22/40} yadi tarhi na ime ekaśeṣaśabdāḥ samudāyaśabdāḥ
2066 1 2 | iha punaḥ ekena api apāye na bhavati catvāraḥ iti .~(
2067 1 2 | 136 - 139 {40/40} ekaikaḥ na udyantum bhāram śaknoti
2068 1 2 | kāraṇam udyamanam cet na udyacchati ca antareṇa tat
2069 1 2 | 3/4} kim punaḥ kāraṇam na sidhyati .~(1.2.64.6) P
2070 1 2 | 9 R II.140 - 144 {10/61} na aikārthyam .~(1.2.64.7)
2071 1 2 | 9 R II.140 - 144 {11/61} na ayam ekārthaḥ .~(1.2.64.
2072 1 2 | II.140 - 144 {14/61} <V>na aikārthyam iti cet ārambhānarthakyam</
2073 1 2 | 9 R II.140 - 144 {15/61} na aikārthyam iti cet ekaśeṣārambhaḥ
2074 1 2 | arthasya dvitīyasya prayogeṇa na bhavitavyam uktārthānām
2075 1 2 | 9 R II.140 - 144 {21/61} na vaktavyam .~(1.2.64.7) P
2076 1 2 | 9 R II.140 - 144 {25/61} na hi antareṇa tadvācinaḥ śabdasya
2077 1 2 | 144 {29/61} ucyeta tarhi na tu gamyeta .~(1.2.64.7)
2078 1 2 | brūyāt aśvam vā gauḥ iti na jātu cit sampratyayaḥ syāt .~(
2079 1 2 | ekaśeṣārambhe punaḥ asya na kim cit prayojanam asti .~(
2080 1 2 | pratyartham śabdaniveśāt na ekena anekasya abhidhānam
2081 1 2 | arthasya abhidhānam syāt na pratyartham śabdaniveśaḥ
2082 1 2 | arthasya aparasya prayogeṇa na bhavitavyam .~(1.2.64.7)
2083 1 2 | anekasya abhidhānam bhavati na virūpāṇām .~(1.2.64.7) P
2084 1 2 | anekasya abhidhānam bhavati na punaḥ virūpāṇām .~(1.2.64.
2085 1 2 | V>prakhyāviśeṣāt </V>. na hi gauḥ iti ukte viśeṣaḥ
2086 1 2 | 7 R II.144 - 150 {8/54} na hi gauḥ iti ukte vyapavargaḥ
2087 1 2 | dharmaśāstram pravṛttam : brāhmaṇaḥ na hantavyaḥ .~(1.2.64.8).
2088 1 2 | II.144 - 150 {15/54} surā na peyā iti .~(1.2.64.8). P
2089 1 2 | 150 {16/54} brāhmaṇamātram na hanyate surāmātram ca na
2090 1 2 | na hanyate surāmātram ca na pīyate .~(1.2.64.8). P I.
2091 1 2 | R II.144 - 150 {26/54} na ekaḥ draṣṭā ādityam anekādhikaraṇastham
2092 1 2 | yugapat upalabhyate iti. <V>na ekam anekādhikaraṇastham
2093 1 2 | 150 {29/54} yaḥ hi manyate na ekam anekādhikaraṇastham
2094 1 2 | 150 {30/54} ekaśeṣe api na ekaḥ vṛkṣaśabdaḥ anekam
2095 1 2 | yadi anavayavena codyate na ca anubadhyate viguṇam karma
2096 1 2 | upādāne prayojanam ekaśeṣaḥ na vaktavyaḥ iti saḥ ca idānīm
2097 1 2 | tṛtīyasya ca nirvapaṇam na prakalpeta .~(1.2.64.8).
2098 1 2 | R II.150 - 152 {7/21} <V>na ca ekam anekādhikaraṇastham
2099 1 2 | 5 R II.150 - 152 {8/21} na khalu api ekam anekādhikaraṇastham
2100 1 2 | 5 R II.150 - 152 {9/21} na hi ekaḥ devadattaḥ yugapat
2101 1 2 | mṛtaḥ iti śvā nāma loke na pracaret .~(1.2.64.9). P
2102 1 2 | 16 R II.153 - 159 {7/95} na iti āha .~(1.2.64.10) P
2103 1 2 | upapannaḥ vacanaparihāraḥ tu na upapadyate .~(1.2.64.10)
2104 1 2 | prayojanam uktam ekaśeṣaḥ na vaktavyaḥ iti saḥ ca idānīm
2105 1 2 | upapannaḥ vacanaparihāraḥ tu na upapadyate .~(1.2.64.10)
2106 1 2 | prayojanam uktam ekaśeṣaḥ na vaktavyaḥ iti saḥ ca idānīm
2107 1 2 | 95} liṅgaparihāraḥ ca api na upapadyate .~(1.2.64.10)
2108 1 2 | utpattiprabhṛti ā vināśāt tat liṅgam na jahāti .~(1.2.64.10) P I.
2109 1 2 | 153 - 159 {25/95} tasmāt na vaiyākaraṇaiḥ śakyam laukikam
2110 1 2 | 159 {42/95} rasagandhau na sarvatra .~(1.2.64.10) P
2111 1 2 | 16 R II.153 - 159 {44/95} na hi iha kaḥ cit api svasmin
2112 1 2 | 50/95} vacanaparihāraḥ tu na upapadyate .~(1.2.64.10)
2113 1 2 | yadi tasya api vācanikāni na svābhāvikāni aham api evam
2114 1 2 | 16 R II.153 - 159 {55/95} na hi ākṛtipadārthikasya dravyam
2115 1 2 | ākṛtipadārthikasya dravyam na padārthaḥ dvavyapadārthikasya
2116 1 2 | dvavyapadārthikasya vā ākṛtiḥ na padārthaḥ .~(1.2.64.10)
2117 1 2 | ārambhaṇādīnām sambhavaḥ na asti iti kṛtvā ākṛtisahacarite
2118 1 2 | II.153 - 159 {67/95} <V>na ca ekam anekādhikaraṇastham
2119 1 2 | 16 R II.153 - 159 {68/95} na khalu api ekam anekādhikaraṇastham
2120 1 2 | 16 R II.153 - 159 {71/95} na ekaḥ draṣṭā anekādhikaraṇastham
2121 1 2 | avatānaḥ vṛkṣe chinne api na vinaśyati .~(1.2.64.10)
2122 1 2 | II.160 {1/3} iha kasmāt na bhavati : ajaḥ ca barkaraḥ
2123 1 2 | cet eva viśeṣaḥ iti ucyate na ca atra tallakṣaṇaḥ eva
2124 1 2 | ca gargāḥ : kena yaśabdaḥ na śrūyeta .~(1.2.66.1) P I.
2125 1 2 | śasaḥ naḥ puṃsi iti natvam na prāpnoti .~(1.2.66.1) P
2126 1 2 | 6/7} atha arthagrahaṇam na doṣaḥ bhavati .~(1.2.66.
2127 1 2 | 248.3 R II.161 {7/7} yathā na doṣaḥ tathā astu~(1.2.66.
2128 1 2 | II.161 {1/4} iha kasmāt na bhavati : ajā ca barkaraḥ
2129 1 2 | 248.4 - 6 R II.161 {3/4} na ca atra tallakṣaṇaḥ eva
2130 1 2 | II.162 {1/4} iha kasmāt na bhavati : haṃsaḥ ca varaṭā
2131 1 2 | 248.8 - 10 R II.162 {3/4} na ca atra tallakṣaṇaḥ eva
2132 1 2 | 11} kimartham idam ucyate na pumān striyā iti eva siddham .~(
2133 1 2 | 12 - 18 R II.162 {2/11} na sidhyati .~(1.2.68.1) P
2134 1 2 | 12 - 18 R II.162 {4/11} na ca atra tallakṣaṇaḥ eva
2135 1 2 | rohit ca iti atra ekaśeṣaḥ na bhavati .~(1.2.68.1) P I.
2136 1 2 | pumān striyā iha kasmāt na bhavati : brāhmaṇavatsā
2137 1 2 | viśeṣavācakatvāt ekaśeṣaḥ na bhaviṣyati .~(1.2.68.2)
2138 1 2 | 20 R II.163 - 165 {7/27} na atra liṅgam vibhaktiparam
2139 1 2 | tatra ekaśeṣaḥ bhavati iha na prāpnoti : kārakaḥ ca kārikā
2140 1 2 | 20 R II.163 - 165 {9/27} na hi atra liṅgam vibhaktiparam
2141 1 2 | 163 - 165 {13/27} idam tu na sidhyati : gomān ca gomatī
2142 1 2 | 163 - 165 {15/27} idam tu na sidhyati : kārakaḥ ca kārikā
2143 1 2 | paṭvī ca paṭū* iti etat na sidhyati .~(1.2.68.2) P
2144 1 2 | 165 {17/27} evam tarhi na evam vijñāyate śabdaḥ yā
2145 1 2 | tallakṣaṇaḥ cet eva viśeṣaḥ iti na api arthaḥ yā strī tallakṣaṇaḥ
2146 1 2 | vyapadeśyam sat ācāryaḥ na vyapadiśati .~(1.2.68.2)
2147 1 2 | 166 - 167 {14/17} etat api na asti prayojanam .~(1.2.69)
2148 1 2 | 27} kimartham idam ucyate na pumān striyā iti eva siddham .~(
2149 1 2 | 7 R II.168 - 169 {10/27} na hi svasari bhrātṛśabdaḥ
2150 1 2 | 7 R II.168 - 169 {15/27} na vai eṣaḥ loke sampratyayaḥ .~(
2151 1 2 | 7 R II.168 - 169 {16/27} na hi loke bhrātā ānīyatām
2152 1 2 | 170 - 171 {14/31} etat api na asti prayojanam .~(1.2.72.
2153 1 2 | sāmānyaviśeṣavācinoḥ ca dvandvaḥ na bhavati iti vaktavyam .~(
2154 1 2 | sāmānyaviśeṣavācinoḥ dvandvaḥ na bhavati iti ucyate śūdrābhīram ,
2155 1 2 | gobalīvardam , tṛṇolapam iti na sidhyati .~(1.2.72.2) P
2156 1 2 | 11 R II.170 - 171 {17/31} na eṣaḥ doṣaḥ .~(1.2.72.2)
2157 1 2 | 11 R II.170 - 171 {23/31} na vaktavyam .~(1.2.72.2) P
2158 1 2 | uktatvāt viśeṣasya prayogaḥ na bhaviṣyati .~(1.2.72.2)
2159 1 2 | arthasya viśeṣasya prayogeṇa na bhavitavyam .~(1.2.72.2)
2160 1 2 | 11 R II.170 - 171 {28/31} na tarhi idānīm idam bhavati :
2161 1 2 | sāmānyaviśeṣavācinoḥ dvandvaḥ na bhavati iti vaktavyam .~(
2162 1 3 | 55} yadi tāvat paṭhyante na arthaḥ ādigrahaṇena .~(1.
2163 1 3 | ayam paṭhan ādigrahaṇam na karoti .~(1.3.1.1) P I.253.
2164 1 3 | II.173 - 178 {13/55} atha na paṭhyante natarām arthaḥ
2165 1 3 | 12 R II.173 - 178 {14/55} na hi apaṭhitāḥ śakyāḥ ādigrahaṇena
2166 1 3 | 12 R II.173 - 178 {26/55} na eṣaḥ doṣaḥ .~(1.3.1.1) P
2167 1 3 | dhātusañjñāyām tavyādayaḥ na bhaviṣyanti .~(1.3.1.1)
2168 1 3 | 12 R II.173 - 178 {31/55} na eṣaḥ doṣaḥ .~(1.3.1.1) P
2169 1 3 | aprātipadikatvāt svādyutpattiḥ na syāt .~(1.3.1.1) P I.253.
2170 1 3 | 12 R II.173 - 178 {35/55} na eṣaḥ doṣaḥ .~(1.3.1.1) P
2171 1 3 | tatra anarthakagrahaṇam na kariṣyate : nipātaḥ prātipadikam
2172 1 3 | 12 R II.173 - 178 {39/55} na eṣaḥ doṣaḥ .~(1.3.1.1) P
2173 1 3 | ācāryapravṛttiḥ jñāpayati na pratyayasya uvaṅādeśaḥ bhavati
2174 1 3 | aprātipadikatvāt svādyutpattiḥ na syāt .~(1.3.1.1) P I.253.
2175 1 3 | 12 R II.173 - 178 {43/55} na eṣaḥ doṣaḥ .~(1.3.1.1) P
2176 1 3 | 12 R II.173 - 178 {45/55} na etat asti jñāpakam .~(1.
2177 1 3 | 12 R II.173 - 178 {49/55} na vai atra iṣyate .~(1.3.1.
2178 1 3 | aniṣṭam ca prāpnoti iṣṭam ca na sidhyati .~(1.3.1.1) P I.
2179 1 3 | tarhi ananubandhakagrahaṇe na sānubandhakasya iti evam
2180 1 3 | sānubandhakasya iti evam etasya na bhaviṣyati .~(1.3.1.1) P
2181 1 3 | ananubandhakaḥ divśabdaḥ na asti iti kṛtvā sānubandhakasya
2182 1 3 | dhātusañjñaḥ bhaviṣyati na punaḥ bhvedhśabdaḥ iti~(
2183 1 3 | 17 R II.179 - 185 {9/84} na kim cid arthajātam nidarśayati :
2184 1 3 | iti etat bhavati kadācit na bhavati .~(1.3.1.2) P I.
2185 1 3 | sāmānādhikaraṇyam nidarśitam na tathā astyādīnām nidarśyate .~(
2186 1 3 | 17 R II.179 - 185 {33/84} na hi bhavati kim karoti asti
2187 1 3 | 179 - 185 {57/84} ataḥ kim na sādhīyaḥ arthavattā siddhā
2188 1 3 | 17 R II.179 - 185 {58/84} na api brūmaḥ arthavattā na
2189 1 3 | na api brūmaḥ arthavattā na sidhyati iti .varṇitā arthavattā
2190 1 3 | prakṛtyarthaḥ ayam pratyayārthaḥ iti na punaḥ prakṛtiḥ eva ubhau
2191 1 3 | 61/84} sāmānyaśabdāḥ ca na antareṇa prakaraṇam viśeṣam
2192 1 3 | pacatiśabdaḥ vartate ataḥ manyāmahe na ime sāmānyaśabdāḥ iti .~(
2193 1 3 | 17 R II.179 - 185 {63/84} na cet sāmānyaśabdāḥ prakṛtiḥ
2194 1 3 | upasargam vyabhicarati yatra na khalu tam vyabhicarati tatra
2195 1 3 | api atra dhātuḥ upasargam na vyabhicarati upasargaḥ tu
2196 1 3 | 17 R II.179 - 185 {76/84} na ca idam na asti bahvarthāḥ
2197 1 3 | 185 {76/84} na ca idam na asti bahvarthāḥ api dhātavaḥ
2198 1 3 | vipratiṣiddhānām dhātusañjñā na prāpnoti : bhedaḥ , chedaḥ .~(
2199 1 3 | yasya bhāvam icchati saḥ na tasya abhāvam yasya ca abhāvam
2200 1 3 | abhāvam yasya ca abhāvam na tasya bhāvam .~(1.3.1.3)
2201 1 3 | pacādīnām ca dhātusañjñā na prāpnoti .~(1.3.1.3) P I.
2202 1 3 | sāmānādhikaraṇyam nidarśitam na tathā bhāvavacane dhātau
2203 1 3 | evam api bhavet keṣām cit na syāt yāni na bhāvyante .~(
2204 1 3 | bhavet keṣām cit na syāt yāni na bhāvyante .~(1.3.1.3) P
2205 1 3 | vayam prātipadikaparyudāsāt na mucyāmahe .~(1.3.1.3) P
2206 1 3 | 6 R II.185 - 192 {36/70} na hi .~(1.3.1.3) P I.256.18 -
2207 1 3 | 6 R II.185 - 192 {40/70} na idam ādigrahaṇam .~(1.3.
2208 1 3 | 70} itaretarāśrayāṇi ca na prakalpante .~(1.3.1.3)
2209 1 3 | śabdataḥ sanādīnām dhātusañjñā na prāpnoti : putrīyati vastrīyati
2210 1 3 | 192 {67/70} evam tarhi na eva arthataḥ na eva śabdataḥ .~(
2211 1 3 | evam tarhi na eva arthataḥ na eva śabdataḥ .~(1.3.1.3)
2212 1 3 | astibhavatividyatīnām dhātusañjñā na prāpnoti iti .~(1.3.1.4)
2213 1 3 | 21 R II.193 - 196 {7/26} na brūmaḥ kārakāṇi kriyā iti .~(
2214 1 3 | sthitaḥ iti atra dhātusañjñā na prāpnoti .~(1.3.1.4) P I.
2215 1 3 | 193 - 196 {23/26} atha vā na antareṇa kriyām bhūtabhaviṣyadvartamānāḥ
2216 1 3 | 193 - 196 {25/26} atha vā na anyat prṣṭena anyat ākhyeyam .~(
2217 1 3 | II.193 - 196 {26/26} tena na bhaviṣyati kim karoti asti
2218 1 3 | yadi tarhi lakṣaṇam kriyate na idānīm pāṭhaḥ kartavyaḥ .~(
2219 1 3 | 14 R II.196 - 198 {28/34} na hi antareṇa pātham svarāḥ
2220 1 3 | 14 R II.196 - 198 {31/34} na kartavyaḥ .~(1.3.1.5) P
2221 1 3 | 3 R II.199 - 202 {7/63} na hi kaḥ cit viśeṣaḥ : upādīyate
2222 1 3 | 199 - 202 {10/63} katham na nāma upādīyate yadā upadeśe
2223 1 3 | tarhi itkāryābhāvāt itsañjñā na bhaviṣyati .~(1.3.2.2) P
2224 1 3 | 202 {31/63} kāryam ca iha na asti .~(1.3.2.2) P I.259.
2225 1 3 | asati yadi śravaṇam api na syāt upadeśaḥ anarthakaḥ
2226 1 3 | 3 R II.199 - 202 {43/63} na eṣaḥ doṣaḥ .~(1.3.2.2) P
2227 1 3 | 3 R II.199 - 202 {45/63} na sidhyati .~(1.3.2.2) P I.
2228 1 3 | 3 R II.199 - 202 {47/63} na brūmaḥ akartari ca kārake
2229 1 3 | 3 R II.199 - 202 {51/63} na ca eṣā sañjñā .~(1.3.2.2)
2230 1 3 | prāyavacanāt sañjñāyām eva syāt vā na vā .~(1.3.2.2) P I.259.24 -
2231 1 3 | 3 R II.199 - 202 {54/63} na hi upādheḥ upādhiḥ bhavati
2232 1 3 | II.199 - 202 {55/63} yadi na upādheḥ upādhiḥ bhavati
2233 1 3 | kulaṭāyāḥ vā inaṅ vibhāṣā na prāpnoti .~(1.3.2.2) P I.
2234 1 3 | anyatarasyām iti kuk vibhāṣā na prāpnoti .~(1.3.2.2) P I.
2235 1 3 | II.199 - 202 {61/63} evam na ca idam akṛtam bhavati na
2236 1 3 | na ca idam akṛtam bhavati na upādheḥ upādhiḥ bhavati
2237 1 3 | viśeṣaṇasya vā viśeṣaṇam iti na ca kaḥ cit doṣaḥ bhavati .~(
2238 1 3 | 62/63} evam ca kṛtvā ghañ na prāpnoti .~(1.3.2.2) P I.
2239 1 3 | 15 R II.202 - 203 {18/26} na eṣaḥ doṣaḥ .~(1.3.3.1) P
2240 1 3 | 15 R II.202 - 203 {25/26} na ca anyat kim cit apekṣyam
2241 1 3 | lakārasya eva tāvat itsañjñā na prāpnoti .~(1.3.3.2) P I.
2242 1 3 | itkāryābhāvāt atra itsañjña na bhaviṣyati .~(1.3.3.3) P
2243 1 3 | 17 R II.205 - 207 {9/28} na etat asti .~(1.3.3.3) P
2244 1 3 | tatra vyapavargābhāvāt na bhaviṣyati .~(1.3.3.3) P
2245 1 3 | svaritakaraṇasāmarthyāt na bhaviṣyati .~(1.3.3.3) P
2246 1 3 | 17 R II.205 - 207 {21/28} na ca atra triprabhṛtayaḥ santi .~(
2247 1 3 | yat itkāryābhāvāt itsañjñā na syāt .~(1.3.3.3) P I.262.
2248 1 3 | 9 R II.207 - 209 {6/26} na vaktavyaḥ .~(1.3.4) P I.
2249 1 3 | ācāryapravṛttiḥ jñāpāyati na vibhaktau taddhite pratiṣedhaḥ
2250 1 3 | itkāryābhāvāt atra itsañjñā na bhaviṣyati .~(1.3.4) P I.
2251 1 3 | 209 {11/26} iśbhāve kṛte na asti viśeṣaḥ mit acaḥ antyāt
2252 1 3 | saḥ eva tāvat iśbhāvaḥ na prāpnoti .~(1.3.4) P I.262.
2253 1 3 | mit acaḥ antyāt paratvena na sidhyati .~(1.3.4) P I.262.
2254 1 3 | nanu ca atra api atve kṛte na asti viśeṣaḥ mit acaḥ antyāt
2255 1 3 | 209 {21/26} tat hi attvam na prāpnoti .~(1.3.4) P I.262.
2256 1 3 | 209 {25/26} kim yakāraḥ na śrūyate .~(1.3.4) P I.262.
2257 1 3 | itkāryābhāvāt atra itsañjñā na bhaviṣyati .~(1.3.7.1) P
2258 1 3 | 209 {11/12} kim yakāraḥ na śrūyate .~(1.3.7.1) P I.
2259 1 3 | punaḥ kumbhyām ca anyatra ca na asau kumbhīdhānyaḥ .~(1.
2260 1 3 | 10 R II.210 - 211 {14/26} na ayam ididvidhiḥ kumbhīdhānyanyāyena
2261 1 3 | 211 {17/26} evam tarhi na evam vijñāyate ikāraḥ it
2262 1 3 | ācāryapravṛttiḥ jñāpayati na evañjātīyakānām ididvidhiḥ
2263 1 3 | 20 R II.211 - 212 {3/24} na etat asti prayojanam .~(
2264 1 3 | 9/40} kim punaḥ kāraṇam na sidhyati .~(1.3.9.2) P I.
2265 1 3 | 212 - 214 {13/40} ktvā seṭ na kit bhavati .~(1.3.9.2)
2266 1 3 | 214 {14/40} niṣṭhā seṭ na kit bhavati iti .~(1.3.9.
2267 1 3 | 212 - 214 {19/40} ktvā seṭ na kidgrahaṇena gṛhyate .~(
2268 1 3 | 214 {20/40} niṣṭhā seṭ na kidgrahaṇena gṛhyate iti .~(
2269 1 3 | II.212 - 214 {28/40} <V>na vā uccāraṇasāmarthyāt</V> .~(
2270 1 3 | 17 R II.212 - 214 {29/40} na vā vaktavyaḥ .~(1.3.9.2)
2271 1 3 | uccāraṇasāmarthyāt atra lopaḥ na bhaviṣyati .~(1.3.9.2) P
2272 1 3 | 17 R II.212 - 214 {33/40} na jñāyate kena abhiprāyeṇa
2273 1 3 | 16/63} kim punaḥ kāraṇam na sidhyati .~(1.3.9.3) P I.
2274 1 3 | 217 {19/63} tat hi āttvam na prāpnoti .~(1.3.9.3) P I.
2275 1 3 | yadi anekāntaḥ vṛttiviśeṣaḥ na sidhyati .~(1.3.9.3) P I.
2276 1 3 | 63} kiti ṇiti iti kāryāṇi na sidhyanti .~(1.3.9.3) P
2277 1 3 | 214 - 217 {39/63} tatra na jñāyate kim ayam pūrvasya
2278 1 3 | vyākhyānataḥ viśeṣapratipattiḥ na hi sandehāt alakṣaṇam iti .~(
2279 1 3 | vṛttinimittakaḥ anubandhaḥ syāt na anubandhanimittakena nāma
2280 1 3 | 63} asarūpavidhau tāvat na doṣaḥ .~(1.3.9.3) P I.265.
2281 1 3 | ācāryapravṛttiḥ jñāpayati na anubandhakṛtam asārūpyam
2282 1 3 | ācāryapravṛttiḥ jñāpayati na anubandhakṛtam anekāltvam
2283 1 3 | 6 R II.214 - 217 {62/63} na kartavyaḥ .~(1.3.9.3) P
2284 1 3 | ācāryapravṛttiḥ jñāpayati na anubandhakṛtam anejantatvam
2285 1 3 | 267.8 - 13 R II.218 {4/13} na etat asti .~(1.3.10.1) P
2286 1 3 | tat ca antareṇa yatnam na sidhyati iti tatra yathāsaṅkhyavacanam
2287 1 3 | vaiṣamyāt saṅkhyātānudeśaḥ na prāpnoti .~(1.3.10.3) P
2288 1 3 | vaiṣamyāt saṅkhyātānudeśaḥ na prāpnoti .~(1.3.10.3) P
2289 1 3 | vaiṣamyāt saṅkhyātānudeśaḥ na prāpnoti .~(1.3.10.3) P
2290 1 3 | vaiṣamyāt saṅkhyātānudeśaḥ na prāpnoti .~(1.3.10.3) P
2291 1 3 | vaiṣamyāt saṅkhyātānudeśaḥ na prāpnoti .~(1.3.10.3) P
2292 1 3 | vaiṣamyāt saṅkhyātānudeśaḥ na prāpnoti .~(1.3.10.3) P
2293 1 3 | vaiṣamyāt saṅkhyātānudeśaḥ na prāpnoti .~(1.3.10.3) P
2294 1 3 | 139} ātmanepadavidhiḥ ca na sidhyati .~(1.3.10.3) P
2295 1 3 | R II.220 - 227 {47/139} na eṣaḥ doṣāḥ .~(1.3.10.3)
2296 1 3 | R II.220 - 227 {56/139} na eṣaḥ doṣaḥ .~(1.3.10.3)
2297 1 3 | R II.220 - 227 {59/139} na kartavyam .~(1.3.10.3) P
2298 1 3 | R II.220 - 227 {66/139} na eṣaḥ doṣaḥ .~(1.3.10.3)
2299 1 3 | R II.220 - 227 {67/139} na udiḥ upapadam .~(1.3.10.
2300 1 3 | R II.220 - 227 {81/139} na eṣaḥ doṣaḥ .~(1.3.10.3)
2301 1 3 | añprabhṛtayaḥ saṅkhyātānudeśena na sidhyanti .~(1.3.10.3) P
2302 1 3 | R II.220 - 227 {108/139} na eṣaḥ doṣaḥ .~(1.3.10.3)
2303 1 3 | II.220 - 227 {116/139} <V>na vā samānayogavacanāt</V> .~(
2304 1 3 | R II.220 - 227 {117/139} na vā eṣaḥ doṣaḥ .~(1.3.10.
2305 1 3 | vā iti saṅkhyātānudeśaḥ na prāpnoti .~(1.3.10.3) P
2306 1 3 | nāḍīmuṣṭyoḥ ca saṅkhyātānudeśaḥ na prāpnoti .~(1.3.10.3) P
2307 1 3 | 126/139} saṅkhyātānudeśaḥ na prāpnoti .~(1.3.10.3) P
2308 1 3 | 128/139} saṅkhyātānudeśaḥ na prāpnoti .~(1.3.10.3) P
2309 1 3 | ādeśāḥ saṅkhyātānudeśena na sidhyanti .~(1.3.10.3) P
2310 1 3 | R II.220 - 227 {137/139} na jñāyate kim ayam samasaṅkhyārthaḥ
2311 1 3 | vyākhyānataḥ viśeṣapratipattiḥ na hi sandehāt alakṣaṇam iti
2312 1 3 | II.228 - 229 {13/29} <V>na vā nirdiśyamānādhikṛtatvāt
2313 1 3 | 10 R II.228 - 229 {14/29} na vā etat prayojanam .~(1.
2314 1 3 | 5 R II.229 - 230 {3/36} na jñāyate kiyantam avadhim
2315 1 3 | 36} evam vakṣyāmi svarite na adhikāraḥ iti .~(1.3.11.
2316 1 3 | svaritam dṛṣṭvā adhikāraḥ na bhavati iti .~(1.3.11.2)
2317 1 3 | II.229 - 230 {12/36} <V>na adhikāraḥ iti cet uktam</
2318 1 3 | 5 R II.229 - 230 {24/36} na vaktavyam .~(1.3.11.2) P
2319 1 3 | vyākhyānataḥ viśeṣapratipattiḥ na hi sandehāt alakṣaṇam iti .~(
2320 1 3 | 230 {28/36} yadi evam na arthaḥ anena .~(1.3.11.2)
2321 1 3 | 230 {31/36} nanu ca uktam na adhikāraḥ iti cet uktam .~(
2322 1 3 | vyākhyānataḥ viśeṣapratipattiḥ na hi sandehāt alakṣaṇam iti .~(
2323 1 3 | 25 R II.230 - 232 {1/33} na tarhi idānīm ayam yogaḥ
2324 1 3 | II.230 - 232 {6/33} tat na kartavyam bhavati .~(1.3.
2325 1 3 | adhikāragatiḥ bhavati iti na doṣaḥ bhavati .~(1.3.11.
2326 1 3 | pāṭaliputrakāḥ abhirūpatarāḥ iti atra na syāt .~(1.3.11.3) P I.273.
2327 1 3 | kūpe gargakulam iti atra na syāt .~(1.3.11.3) P I.273.
2328 1 3 | kāraḥ : pūrvavipratiṣedhāḥ na paṭhitavyāḥ bhavanti .~(
2329 1 3 | pūrvavipratiṣedhāḥ śakya na paṭhitum .~(1.3.11.3) P
2330 1 3 | 274.2 - 11 R II.233 {4/24} na eṣaḥ doṣaḥ .~(1.3.12.1)
2331 1 3 | 274.2 - 11 R II.233 {5/24} na evam vijñāyate ṅakāraḥ it
2332 1 3 | ucyate niyamārthaḥ ayam iti na punaḥ vidhyarthaḥ api syāt .~(
2333 1 3 | tu vyavahitatvāt niyamaḥ na prāpnoti .~(1.3.12.2) P
2334 1 3 | vikaraṇaiḥ vyavahitatvāt niyamaḥ na prāpnoti .~(1.3.12.2) P
2335 1 3 | 15 R II.233 - 237 {17/53} na eṣaḥ doṣaḥ .~(1.3.12.2)
2336 1 3 | itaretarāśrayāṇi kāryāṇi ca na prakalpante .~(1.3.12.2)
2337 1 3 | 53} parasmaipadeṣu tāvat na itaretarāśrayam bhavati .~(
2338 1 3 | parasmaipadānukramaṇam na kariṣyate .~(1.3.12.2) P
2339 1 3 | 36/53} anuparābhyām kṛñaḥ na iti .~(1.3.12.2) P I.274.
2340 1 3 | 53} ātmanepadeṣu ca api na itaretarāśrayam bhavati .~(
2341 1 3 | 237 {42/53} yadi śāṭakaḥ na vātavyaḥ atha vātavyaḥ na
2342 1 3 | na vātavyaḥ atha vātavyaḥ na śāṭakaḥ .~(1.3.12.2) P I.
2343 1 3 | tu vyavahitatvāt niyamaḥ na prāpnoti .~(1.3.12.2) P
2344 1 3 | 15 R II.233 - 237 {48/53} na eṣaḥ doṣaḥ .~(1.3.12.2)
2345 1 3 | 15 R II.233 - 237 {51/53} na etat asti jñāpakam .~(1.
2346 1 3 | eva parasmaipadam bhavati na anyataḥ iti .~(1.3.12.3)
2347 1 3 | 16/128} kim punaḥ kāraṇam na sidhyati .~(1.3.12.3) P
2348 1 3 | 244 {19/128} ucyate ca na ca prāpnoti .~(1.3.12.3)
2349 1 3 | anudāttaṅitaḥ tṛjādayaḥ na prāpnuvanti .~(1.3.12.3)
2350 1 3 | R II.237 - 244 {25/128} na eṣaḥ doṣaḥ .~(1.3.12.3)
2351 1 3 | 31/128} tatra api niyamāt na prāpnuvanti .~(1.3.12.3)
2352 1 3 | tarhi bhāvakarmaṇoḥ niyamāt na prāpnuvanti .~(1.3.12.3)
2353 1 3 | tarhi bhāvakarmaṇoḥ niyamāt na prāpnoti .~(1.3.12.3) P
2354 1 3 | tarhi bhāvakarmaṇoḥ niyamāt na prāpnoti .~(1.3.12.3) P
2355 1 3 | R II.237 - 244 {42/128} na ca anyārtham prakṛtam anyārtham
2356 1 3 | R II.237 - 244 {43/128} na khalu api anyat prakṛtam
2357 1 3 | R II.237 - 244 {44/128} na hi godhā sarpantī sarpaṇāt
2358 1 3 | 45/128} yat tāvat ucyate na ca anyārtham prakṛtam anyārtham
2359 1 3 | 47/128} yad api ucyate na khalu api anyat prakṛtam
2360 1 3 | R II.237 - 244 {48/128} na hi godhā sarpantī sarpaṇāt
2361 1 3 | kartari parasmaipadam eva na anyat iti .~(1.3.12.3) P
2362 1 3 | prakṛtyarthaniyame tāvat na doṣaḥ .~(1.3.12.3) P I.275.
2363 1 3 | 237 - 244 {71/128} tatra na arthaḥ kartṛgrahaṇena kartṛgrahaṇāt
2364 1 3 | R II.237 - 244 {85/128} na kartavyam .~(1.3.12.3) P
2365 1 3 | R II.237 - 244 {96/128} na asya kim cit rujati iti .~(
2366 1 3 | R II.237 - 244 {113/128} na sidhyati .~(1.3.12.3) P
2367 1 3 | R II.237 - 244 {120/128} na utsahate pratiṣiddhā satī
2368 1 3 | vyatilunanti iti iha ca na syāt vyatilunate vyatipunate
2369 1 3 | 6 R II.244 - 245 {4/24} na vaktavyam .~(1.3.14.1) P
2370 1 3 | 6 R II.244 - 245 {11/24} na sidhyati .~(1.3.14.1) P
2371 1 3 | 6 R II.244 - 245 {22/24} na vaktavyam .~(1.3.14.1) P
2372 1 3 | 21 R II.246 {11/27} <V>na vā anantarasya pratiṣedhāt</
2373 1 3 | 278.7 -21 R II.246 {12/27} na vā eṣaḥ doṣaḥ .~(1.3.14.
2374 1 3 | 278.7 -21 R II.246 {20/27} na utsahate pratiṣiddhā satī
2375 1 3 | 278.7 -21 R II.246 {22/27} na kartavyam .~(1.3.14.2) P
2376 1 3 | 23 - 279.3 R II.247 {8/9} na vahiḥ gatyarthaḥ .~(1.3.
2377 1 3 | 13 R II.248 - 249 {4/7} na vaktavyam .~(1.3.19) P I.
2378 1 3 | arthaḥ iti gauḥ eva upādīyate na aśvaḥ na gardabhaḥ .~(1.
2379 1 3 | gauḥ eva upādīyate na aśvaḥ na gardabhaḥ .~(1.3.20) P I.
2380 1 3 | 23 R II.249 - 250 {7/14} na vaktavyam .~(1.3.20) P I.
2381 1 3 | ātmanepadam eva udāhriyate na parasmaipadam pratyudāhāryam
2382 1 3 | 5 R II.255 - 256 {14/19} na ca antareṇa karmakartāram
2383 1 3 | 256 {15/19} yat ucyate na ca antareṇa karmakartāram
2384 1 3 | 11 R II.257 - 258 {12/19} na ca eteṣām vāci akārādayaḥ
2385 1 3 | 11 R II.257 - 258 {15/19} na evam te āhuḥ .~(1.3.48)
2386 1 3 | 257 - 258 {17/19} atha vā na evam vijñāyate vyaktā vāk
2387 1 3 | 283.13 - 15 R II.258 {5/6} na vaktavyam prayogābhāvāt .~(
2388 1 3 | 6} avāt graḥ iti ucyate na ca āpūrvasya gṛṇāteḥ prayogaḥ
2389 1 3 | 259 - 260 {7/11} yadi evam na arthaḥ anena yogena .~(1.
2390 1 3 | II.260 {1/6} iha kasmāt na bhavati .~(1.3.56) P I.284.
2391 1 3 | 284.10 - 12 R II.260 {6/6} na ataḥ taddhitaḥ utpadyate .~(
2392 1 3 | R II.260 - 261 {5/16} <V>na vā akarmakasya uttareṇa
2393 1 3 | 2 R II.260 - 261 {6/16} na vā kartavyam .~(1.3.58)
2394 1 3 | ātmanepadavacane prayojanam na asti iti kṛtvā sakarmakārthaḥ
2395 1 3 | 21 R II.261 - 263 {5/36} na khalu parasmaipadeṣu iti
2396 1 3 | II.261 - 263 {7/36} evam na ca parasmaipadeṣu ucyate
2397 1 3 | 263 {14/36} yadi idam na ucyeta kim iha syāt iti .~(
2398 1 3 | 21 R II.261 - 263 {25/36} na eṣaḥ doṣaḥ .~(1.3.60.1).
2399 1 3 | 263 {26/36} śitaḥ iti na eṣā pañcamī .~(1.3.60.1).
2400 1 3 | āha ayam śadeḥ śitaḥ iti na ca śadiḥ śit asti .~(1.3.
2401 1 3 | niyamaḥ balīyān iti iha etat na asti .~(1.3.60.1). P I.285.
2402 1 3 | 4/67} kim punaḥ kāraṇāt na sidhyati .~(1.3.60.2). P
2403 1 3 | 5 R II.263 - 268 {7/67} na sidhyati .~(1.3.60.2). P
2404 1 3 | saḥ asau saṅghātabhaktaḥ na śakyaḥ dhātugrahaṇena grahītum .~(
2405 1 3 | 5 R II.263 - 268 {34/67} na kartavyam .~(1.3.60.2).
2406 1 3 | 5 R II.263 - 268 {36/67} na etat vivadāmahe antaraṅgaḥ
2407 1 3 | etat vivadāmahe antaraṅgaḥ na antaraṅgaḥ iti .~(1.3.60.
2408 1 3 | 263 - 268 {40/67} tat tu na labhyam .~(1.3.60.2). P
2409 1 3 | 263 - 268 {42/67} tat tu na labhyam .~(1.3.60.2). P
2410 1 3 | 5 R II.263 - 268 {49/67} na eṣaḥ doṣaḥ .~(1.3.60.2).
2411 1 3 | 5 R II.263 - 268 {57/67} na eṣaḥ doṣaḥ .~(1.3.60.2).
2412 1 3 | 59/67} atha vā neḥ iti na eṣā pañcamī .~(1.3.60.2).
2413 1 3 | 269 {7/22} pūrvavat sanaḥ na jñāyate kimantāt bhavitavyam .~(
2414 1 3 | yogāpekṣam uttaratra vidhiḥ na prakalpate .~(1.3.62.1).
2415 1 3 | ca uktam uttaratra vidhiḥ na prakalpate .~(1.3.62.1).
2416 1 3 | 269 - 271 {11/50} santi na santi iti .~(1.3.62.2).
2417 1 3 | 269 - 271 {13/50} santi na santi .~(1.3.62.2). P I.
2418 1 3 | iha api pūrvavat bhavati na bhavati iti .~(1.3.62.2).
2419 1 3 | 17 R II.269 - 271 {15/50} na bhavati iti vākyaśeṣam samarthayiṣyāmahe .~(
2420 1 3 | sanantābhyām ātmanepadam na bhavati evam iha api śadimriyatibhyām
2421 1 3 | sanantābhyām ātmanepadam na bhavati iti .~(1.3.62.2).
2422 1 3 | śadimriyatyarthaḥ ayam ārambhaḥ vidhiḥ na prakalpate .~(1.3.62.2).
2423 1 3 | 50} nanu ca uktam vidhiḥ na prakalpate iti .~(1.3.62.
2424 1 3 | 17 R II.269 - 271 {28/50} na eṣaḥ doṣaḥ .~(1.3.62.2).
2425 1 3 | 271 {29/50} prakṛtam sanaḥ na iti anuvartiṣyate .~(1.3.
2426 1 3 | 50} jñāśrusmṛdṛśām sanaḥ na anoḥ jñaḥ .~(1.3.62.2).
2427 1 3 | 32/50} sakarmakāt sanaḥ na .~(1.3.62.2). P I.287.16 -
2428 1 3 | pratyāṅbhyām śruvaḥ sanaḥ na .~(1.3.62.2). P I.287.16 -
2429 1 3 | 34/50} śadeḥ śitaḥ sanaḥ na .~(1.3.62.2). P I.287.16 -
2430 1 3 | mriyateḥ luṅliṅoḥ ca sanaḥ na iti .~(1.3.62.2). P I.287.
2431 1 3 | sanaḥ iti sanaḥ iti vartate na iti nivṛttam .~(1.3.62.2).
2432 1 3 | 17 R II.269 - 271 {38/50} na eva vā punaḥ atra śadimriyatibhyām
2433 1 3 | śadeḥ śitaḥ iti ucyate na ca śadiḥ eva ātmanepadasya
2434 1 3 | 17 R II.269 - 271 {44/50} na ca ayam sanparaḥ śitparaḥ
2435 1 3 | 45/50} yatra tarhi śit na āśrīyate mriyateḥ luṅliṅoḥ
2436 1 3 | 269 - 271 {46/50} atra api na mriyatiḥ eva ātmanepadasya
2437 1 3 | 17 R II.269 - 271 {50/50} na ca ayam sanparaḥ luṅliṅparaḥ
2438 1 3 | 271 - 272 {5/27} gupādīnām na prāpnoti .~(1.3.62.3). P
2439 1 3 | 8 R II.271 - 272 {7/27} na hi etebhyaḥ prāk sanaḥ ātmanepadam
2440 1 3 | etebhyaḥ prāk sanaḥ ātmanepadam na api parasmaipadam paśyāmaḥ .~(
2441 1 3 | 8 R II.271 - 272 {17/27} na eṣaḥ doṣaḥ .~(1.3.62.3).
2442 1 3 | 8 R II.271 - 272 {22/27} na eṣaḥ doṣaḥ .~(1.3.62.3).
2443 1 3 | yam samudāyam yaḥ avayavaḥ na vyabhicarati .~(1.3.62.3).
2444 1 3 | 271 - 272 {25/27} sanam ca na vyabhicarati .~(1.3.62.3).
2445 1 3 | goḥ eva viśeṣakam bhavati na gomaṇḍalasya .~(1.3.62.4).
2446 1 3 | yam samudāyam yaḥ avayavaḥ na vyabhicarati .~(1.3.62.4).
2447 1 3 | II.273 {19/21} yakam ca na vyabhicarati .~(1.3.62.4).
2448 1 3 | goḥ eva viśeṣakam bhavati na gomaṇḍalasya .~(1.3.63)
2449 1 3 | kasmāt pratyāhāragrahaṇam na bhavati .~(1.3.63) P I.289.
2450 1 3 | 10/23} atha iha kasmāt na bhavati .~(1.3.63) P I.289.
2451 1 3 | āmpratyayavat iti ucyate na ca atra āmpratyayāt ātmanepadam
2452 1 3 | 290.6 R II.274 {13/23} na brūmaḥ anena iti .~(1.3.
2453 1 3 | 290.6 R II.274 {16/23} na eṣaḥ doṣaḥ .~(1.3.63) P
2454 1 3 | yadi niyamārtham vidhiḥ na prakalpate .~(1.3.63) P
2455 1 3 | videśasthasya grahaṇam kriyate na samaḥ gamādiṣu eva ucyeta .~(
2456 1 3 | 290.15 - 17 R II.275 {5/7} na vaktavyam .~(1.3.66) P I.
2457 1 3 | 290.15 - 17 R II.275 {7/7} na ca asya bhujeḥ avanam anavanam
2458 1 3 | 8 R II.276 - 284 {7/59} na vaktavyam .~(1.3.67.1) P
2459 1 3 | 276 - 284 {8/59} kasmāt na bhavati : ārohanti hastinam
2460 1 3 | II.276 - 284 {21/59} <V>na vā yakciṇoḥ pratiṣedhāt</
2461 1 3 | R II.276 - 284 {22/59} na vā eṣaḥ doṣaḥ .~(1.3.67.
2462 1 3 | 284 {27/59} yaḥ tarhi na hetumaṇṇic tadartham idam
2463 1 3 | 8 R II.276 - 284 {47/59} na ca etasmāt ṇeḥ prāk karma
2464 1 3 | 276 - 284 {52/59} etat api na asti prayojanam .~(1.3.67.
2465 1 3 | 16 R II.285 {6/14} <V>na vā ṇyante anyasya kartṛtvāt</
2466 1 3 | 292.9 - 16 R II.285 {7/14} na vā vaktavyaḥ .~(1.3.67.2)
2467 1 3 | 286 - 290 {4/30} kasmāt na bhavati yāti vāti drāti
2468 1 3 | 9 R II.286 - 290 {8/30} na ca eteṣām kartrabhiprāyam
2469 1 3 | II.286 - 290 {13/30} iha na syāt .~(1.3.72). P I.292.
2470 1 3 | abhiprayagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .~(1.3.72).
2471 1 3 | 9 R II.286 - 290 {29/30} na ca antareṇa yajim yajiphalam
2472 1 3 | 25 R II.291 - 292 {23/29} na eṣaḥ doṣaḥ .~(1.3.78). P
2473 1 3 | 19 R II.292 - 293 {11/31} na hi ātmanepadam pratiṣidhyate .~(
2474 1 3 | II.292 - 293 {14/31} <V>na vā dyutādibhyaḥ vāvacanāt</
2475 1 3 | 19 R II.292 - 293 {15/31} na vā eṣaḥ doṣaḥ .~(1.3.79).
2476 1 3 | karoti tat jñāpayati ācāryaḥ na parasmaipadaviṣaye ātmanepadam
2477 1 3 | 22/31} anuparābhyām kṛñaḥ na iti .~(1.3.79). P I.294.
2478 1 3 | 293 {27/31} parihṛtam etat na vā dyutādibhyaḥ vāvacanāt .~(
2479 1 3 | iti parasmaipadam kasmāt na bhavati .~(1.3.79). P I.
2480 1 3 | II.294 - 295 {11/23} iha na syāt : āsayati śāyayati
2481 1 3 | 10 R II.294 - 295 {20/23} na eṣaḥ doṣaḥ .~(1.3.88). P
2482 1 3 | 10 R II.294 - 295 {23/23} na ca etasmāṇ ṇeaḥ prāk karma
2483 1 3 | II.296. {3/5} yadi tarhi na antareṇa cakāram anuṅrttiḥ
2484 1 3 | anuvṛttiḥ bhavati iha api na arthaḥ cakāreṇa .~(1.3.93)
2485 1 4 | tat ca antareṇa yatnam na sidhyati iti niyamārtham
2486 1 4 | bhapadasañjñayoḥ samāveśaḥ na prāpnoti .~(1.4.1.2) P I.
2487 1 4 | ekā sañjñā iti vacanāt na asti yaugapadyena sambhavaḥ .~(
2488 1 4 | ekā sañjñā iti vacanāt na asti yaugapadyena sambhavaḥ .~(
2489 1 4 | ekā sañjñā iti vacanāt na asti yaugapadyena sambhavaḥ .~(
2490 1 4 | ekā sañjñā iti vacanāt na asti yaugapadyena sambhavaḥ .~(
2491 1 4 | ekā sañjñā iti vacanāt na asti yaugapadyena sambhavaḥ .~(
2492 1 4 | ekā sañjñā iti vacanāt na asti yaugapadyena sambhavaḥ .~(
2493 1 4 | ekā sañjñā iti vacanāt na asti yaugapadyena sambhavaḥ .~(
2494 1 4 | ekā sañjñā iti vacanāt na asti yaugapadyena sambhavaḥ .~(
2495 1 4 | 20 R II.308 - 313 {9/73} na eṣaḥ doṣaḥ .~(1.4.1.3) P
2496 1 4 | ācāryapravṛttiḥ jñāpayati na karmasañjñāyām kartṛsañjñā
2497 1 4 | II.308 - 313 {19/73} <V>na vā asambhavāt</V> .~(1.4.
2498 1 4 | 20 R II.308 - 313 {20/73} na vā asambhavāt .~(1.4.1.3)
2499 1 4 | 20 R II.308 - 313 {21/73} na vā kartavyam .~(1.4.1.3)
2500 1 4 | nadīsañjñāyām ghisañjñā kasmāt na bhavati .~(1.4.1.3) P I.
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-9870 |